________________
Smar ॥ धूपं प्रदश्यो निरिनिष्प्रकम्पा, स्वतन् सन् प्रसरत्करमादृशः पापकृतो समस्यधन्यस्य जिनेन्जस्य, स्वामो
ॐ-%9C
RUARLSARA%%%%
यंकर, पैशून्यमेतशुरुकुःखमन्दिरम् । नालस्थलारोपितसत्करण, सुबन्धुनोचे नृपतिः परेण ॥ १६० ॥ करोमि जक्ति । जवतामनुज्ञया, चाणाक्यनाम्नः स्वहितैकलिप्सया। दत्त्वा ह्यनुशामगमत् हितीश्वरः, दुधः सुबन्धुः कलुषीव धीवरः।
॥ १६१ ॥ धूपं प्रदह्याक्षिपदन्तरङ्गारकं करीषस्य कुबुधिसङ्गात् । नृपादिखोके प्रगते सखेदे, देहे करीषाग्निरमुं प्रपेदे। 8/॥ १६॥ विशुधबेश्यो गिरिनिष्पकम्पः, सध्यानतो नैव मनाक् चकम्प । स्वं निर्मिमीते स्म च पापगहणं, पुण्यानुमोदं प्रविनष्टदर्पणम् ॥ १३ ॥ दध्यौ ज्वलन् सन् प्रसरत्करीषजराग्निनाङ्गापधनेषु नीरजः । धन्यास्तके ये विलसन्ति निवृतो, यत्कर्मबन्धस्य न कारणं क्षितौ ॥ १६॥ अस्मादृशः पापकृतो मुराशयाः, स्वकीयदेहस्य महासुखाशया । बारम्ननाजोऽसुमतामुपजवं, विधाय जीवन्ति मुधैव ये ध्रुवम् ॥ १६५॥ मनस्यधन्यस्य जिनेन्शासनप्रवर्तनं । लोगखतापिपासिनः । ममेदृशः कर्ममलीमसस्य, प्रौढालजालानमनूकामस्य ॥ १६६ ॥ ज्ञातोत्तमाघचनवजस्य, स्वामो-16 हशख्याकुलितान्तरस्य । इहालवन्मे परलोकपुःखदं, कीदृग्विरुवं चरितं हहोन्मदम् ॥ १६७ ॥ दध्यौ सुबन्धाविति यः । प्रवर्तनं, चक्रेऽघशुध्यै मम पुण्यखएमनम् । कृत्वा निजं तस्य न चेत्दमामहं, कुर्यान मत् कोऽप्यधमस्तदान्वहम् ॥१६॥ प्रेत्येह ये केऽपि हि जन्तुसञ्चया, दुःखीकृता जन्मनि उर्धिया मया । क्षमन्तु मह्यं जगतीह ते दमाम्यप्येष्वहं चेतसि |संवहन् क्षमाः॥ १६ए ॥ पोपाधिकृत्यावखिरर्दकेन, स्वराज्यकार्येषु मयोत्सुकेन । या मीलिता पापविशारदेन, त्यक्ता त्रिधा साऽप्यधुना हणेन ॥ १०॥ यया यथा करकरीषवहिना, दंदह्यते स्मैष तनौ महामनाः । स्थूराणि कमाणि १ अमावयवेषु. २ पापाधिकृतयः पापोपकरणानि तेषां भावलिः.
417
...AMA
Jain Education International
For Private & Personal use only
www.jainelibrary.org