SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ उपदेश राणम् ॥ १० ॥ वासस्वरूपस्य निरूपणे पटुः, प्रक्षिप्य वासान्तरवावधीबंदुः । तदुर्जपत्रं तु समुज्मापितं, मझ्षया मध्य- समतिका. गतं व्यधाच्च तम् ॥ १४ए । पेटाऽपि सा तेन हि कीखिकानिर्बाद जटित्वा त्वयसो घनातिः । सधारयन्त्रेण नियन्य ॥२०॥ गर्जागारान्तरेऽमोचि सुगन्धगर्ना ॥ १५० ॥धारे प्रदत्तः सुदृढः कपाटस्तत्कोटिमूख्यो रचितो वराटः । बन्धून्निजान * लामित्वान्नियोज्य, श्रीजैनधर्मे वसु मुक्तनोज्यः ॥ १५१ ॥ त्रिदण्ड्यरण्येऽस्ति स गोकुखास्पदे, गत्वेङ्गिनीमृत्युकृदयसंपदे ।इ.चा पुनस्तं परमार्थमेतया, ध्यात्वा नृपोऽवाच्यहितं कृतं त्वया ॥ १५॥ पित्रा कृतस्ते यदसौ सगौरवस्त्वया कथं केसरिण कौरवः । अवापितो रितरं पराजवं, मन्मातृहन्तेत्यवदत्स लाघवम् ॥ १५३ ॥ धात्र्याह माता यदि मारिता नो, स्याऽमुना धीरिमरत्नसानोः । तदाऽन्नविष्यत्तव संभवः कुतः, साम्बा स्वयं ते विषजोज्यसङ्गतः॥१५॥ पुरः पितुस्ते मृतिमा नाविता, विषेण तस्याः क्यमेदय धावता । विदारयित्वोदरमाश्यनेन जो, निष्कासितस्त्वं घृतजीभावितः प्रनो ॥ १५५ ॥ निर्गतस्याप्युदरादहिर्यकः, संखन आसीषिबिन्कुरुपकः । शीर्षे मषीवर्षमयो निगद्यसे, त्वं बिन्सारस्तदिहारितर्वसे ॥६॥ राजैतदाकर्ण्य विषमहनसाढ्यया विभूत्याऽथ समाश्रितोऽअसा । चाणाक्यपाधे || गतवानिरीक्षितः, स्थितोऽपसङ्गः । करीषमध्यतः ॥ १५७ ॥ पुनः पुनः हामित श्रादरेण, बीमामवान नरेश्वरेण । उकं समागड च राज्यचिन्तनं, विधेहि सर्व स उवाच जूधनम् ॥ १५० ॥ श्रहं गृहीतानशनश्च सङ्गत्यका शुजध्यान- ॥१०॥ धरान्तरङ्गः, । सुबन्धुश्चेष्टितमाह नो परं, ज्ञात्वाऽप्यसौ चूपपुरस्तदोजुरम् ॥ १५॥ स्मृत्वा विपाके कटु चाप्रि१वराटकः. २ अरव एव वरवस्त्रासिरिवासिः तस्यामन्त्रणम् . 416 *****WAKASHNEWS MAAAAAAAAACK Jain Education interzich For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy