SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ सप्ततिका. 4.2%* उपदेश- ख्यायि पुरेति तस्या, ज्ञाप्या त्वया गर्जनवा समस्या ॥६॥ तया मुहः च दिनं स्वपित्रे, न्यवेदि तेनेदमखेखि पत्रे नृपोक्त्यनिज्ञानमुखं रहस्य, मेधाविना तत्र च निरस्यम् ॥७॥दिनेषु पूर्णेषु सुतोऽपि जझे, चत्वार श्रासँस्तनयास्त॥११॥142 दन्ये । दासनिवाः पर्वतकोऽग्निकश्चान्यः सागरो बाहुखकश्च पश्चात् ॥ ॥ नाम्ना सुतोऽनूत्स सुरेन्बदत्तः, प्राप्ताष्टवर्षों गुरुजक्तिचित्तः। पित्रा कलाचार्यमथोपनीतः, कलोच्चयं शिक्षितवान् विनीतः॥ए॥ श्रार्यो यदा शिक्ष्यति स्म गानासंख्यादिकाः सजणितप्रधानाः । कला अमुस्तहि नरेन्जपुत्रास्तस्यैव विघ्नं प्रथयन्त्यमित्राः ॥१०॥न मन्यते तत्कृतमन्तरायं, स मन्त्रिसूः स्वं त्वधिकृत्य कायम् । कथं कथञ्चित्स्वगुरुप्रणीताः, सद्बुधिना तेन कला गृहीताः ॥ ११ ॥ घाविंशतिनूपसुताः कसोहं, ते ग्राह्यमाणा श्व मुग्धदोहम् । गुरुं कुवाक्यैरपि तर्जयन्ति, क्षेत्रे प्रहारव्यथितं सृजन्ति ॥१२॥ गुरुयंदा ताँस्तुदति व्यतीकानेत्य प्रसून्यः कथयन्त्यत्तीकाः । आर्य तदैतास्तु पराजवन्ति, स्त्रीणां न पुत्राः सुखजा नवन्ति ॥ १३॥ अमूदृशास्तेऽपि च तस्थिवांसो, जाड्याश्रिता वा किरणाः सुधांशोः । काचित्कला तत्र न शिक्षिता मातेरुरीकृतोद्दामविवेकघातः ॥ १४॥ इतोऽस्ति राजा मथुरानगर्या, जिताद्यशत्रुर्जितदेवपुर्याम् । नाम्नाऽजवन्निवृतिरस्य है पुत्री, सासङ्कती रूपरमाधरित्री ॥ १५॥गताऽन्यदा सा पितृपर्षदन्ता, राज्ञा न्यगादीति तदा समन्तात् । वरः सुते यो हृदि रोचतेऽद्य, त्वया स मह्यं सहसा निवेद्यः॥ १६॥ तयाऽन्यधायीति तदात्यसूयापरो रिपौ यः सुजटश्च भूयात् । वामेऽदिण यो विध्यति तात राधां, नर्ता स शोलां विदधात्यगाधाम् ॥ १७॥ वाक्यापितुः साऽथ समग्रसामग्रीतश्च१ देहे. २ पितृसमान्तः. 422 [॥११ ॥ --*6625* For Private & Personal Use Only Jain Education Inter hjainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy