________________
उपदेश
सप्ततिका
॥१६॥
वराश्या विगहापराश्या संती जाया अपरिहा सवएसालमेसा, तई उपस्किया जिस्कुलीहि, पिसाबन कोवि श्राजास तं । श्रन्नया निस्संकीनूया नूयाहिच्यि व सा गुरुसन्निहाणमासना वस्काणकणे वत्यंचखेण मुहवारं पिहिता कस्सऽवि कलमूले चिच्चा किंचि थरकाइ, श्रवराए श्रवरं जहाजहा खवंती अरममत्तमहिसि व पसखजखं सबं सजासीएजएं कलुसियचित्तं कुणश, धणवश्नदिणि ति न कोऽवि तं पमिनासइ । कयावि गुरूहिं विनिवारिया संती खवश्-"जयवं केणावि सचिं वत्तं न करेमि, परं जश् केणावि पुष्मत्थं न कहिनाइ त न हु साहुवा खाई। तत्तो गुरूहिं पि निरग्गला मुक्का । त निरासंका वंका गाढयरमंगुवंगेहिं विगहाए गहिया। अह परावखवायाऽजीरूए नीरूए तीए पुवाहीयं सुयं सबमवि विस्सरियमपरावत्तणदोसेण । न सर कयाश्वयाई। नालोयश्तदश्यारा। न पसजा चिश्वंदणम्मि कम्मवि वागत्यवित्थरे । तहन्नत्थ वि सत्ये रमझ खएमवि न दु चित्तं ।श्रणायरेणेव कुणश श्रावस्सयकिरियापप्पारं । शन्नया घरंगणोवविधए परासतजासणिकनिहाए पाविचए निकिचाए पासयिजणमपासित्ता पारया विरुघा रायहरकहा-“एयस्स महीवश्णो निग्गुणोचिया अग्गमहिसी महाउसीखा सम्ममहमेयं जाणामि, सोहणेणेगेण नरेण मे वुत्तं," श्मं गुत्वं अदिमस्सुयपुवमेयं पयासंती सा, तीरञ्यिाए कम्मि को तत्थागयाए रायचेमीयाए चिरीनूव सर्व निसामियं, घरे गंतूण निवेश्य महिसीए । एस वश्यरो तीए वि रन्नो साहिल । तेषाणाविया रोहिणी, सुजद्दसत्या- सा॥१५६॥ हिवेण सयमाणीया सत्ये होऊण सा रायग्गठे । एगंतं काऊण पुष सुफु रन्ना-"जद्दे साहसु मह सबमेयं जमान्नियं ५ तुमए मह घरणिसरूवं"। तीए उत्तं-"महाराय मए न दु किंपि निसुयं कस्सा वि घरस्सरूवं, नाहं किंचि जाणामि"।
342
Jain Education
For Private & Personal use only
O
ww.jainelibrary.org