________________
मूलाऽवि सधमवलवमाणिमेयमवलोइत्ता रन्ना समाहूया मुयमेव दासी तीए सबमविफुमं कहियं तेहि तेहि अहिन्नाणेहि-| "तुमए तम्मि दिणे लवियममुगपुर"। त निरुत्तरीया हिरिजरावणामियाणणा विमणा चिया रोहिणीया तदा। त राणा रोसावेस विवसमश्णा सबमवि दासीनिसुयतकहियसरूवं सत्यवाहस्सानिहियं । तत्तो सिणि विहिचीकयास्सा निरासा जासिया नंदिणी-"वळे किमेयमणेरिसमणप्पकुलोचियमुत्रवियं ?" त सा मोणमालंबिय च्यिा विसायावन्ना अकयपुन्ना । तत्तो सत्यादिवेण नूवई विन्नत्तो-"महाराय किमहं करेमि एईए मन्न निक्कलंके कुखे मालिन्नमाणीयं । अहवा नूवासव मह चेवेसो दोसो, जं जीहामुक्कलत्तणमिमीए विनायमवि जणाणणा पुषमेव न पमिसिई. नो सम्म सयं सिरकविया । संपयं जं देवपायाणं रुच्चश्तं कीर"। त राया जश्-"अहो सस्थाह तुममम्ह पुरे सयलनेगमस्से णिबहुमन्नणी सच्चवाई य । तुह दरिकन्नेण मए जीवंती मुक्का । नो चेव चनहट्टए एसा तक्कर व खंमखम किच्चा कायबलित्ताए परिकत्ता श्रासि । केवलं तहा काय जहा मद्देससीम संघित्ता अन्नत्य जत्थकत्थऽवि गवई"।। त रायाएसेण विसक्रिया सा अलधि व नियघरा नयराऽवि निकाखिळती रायजणेहिं निंदिजंती एए एए उजाणेहिं धिक्करिऊंती मित्राजिनिविहिं-"अहो साविया एरिसया चेव चऽवंदणनिजणा निग्गुणा निग्घिणान| एरिसया अस्सुयादिपुच्चेयित्नासिणी धिरत्थु एयासिं नाणं वंदणपमिक्कमणपोसहपच्चरकाणं । एयार्सि एस चंव धम्मो जमन्नो निदिजाइ, दिजाइ जहातहा परस्म कलंको निस्संकत्ताए" चाइ जणाववायं नियकन्नेहिं सुणंती विगोविझती जणेहिं निग्गया पुरा सरीराज वाहि छ । जण्यस्स विहव वित्यारं तारिसं संजारती जपलीए नेहलवयणुलाव
313
उप०२७
Jain Education International
For Private & Personal Use Only
wiew.jainelibrary.org