SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ नपदा-माता सप्ततिका. 3 % ।१५७॥ A4%%%%% +कायंती बंधुजणगोरवमवि परिजावंती साहुसाहुणीण विप्पडंग करती मुहं मुहूं अतुलमुखं खहंती गहिलु छ जहातहा पख- वंती जूहल कुरंगि व एगागिणी अमंती पश्गामं पश्यारामं सुस्किया निरकं जमती सुतिस्ककंटयाविछमउया पायतसविणिग्गयखोहियलोहियप्पवाहाऽलत्तयरसेण धरणीवीढं सिंचंती अप्पच्चरकाणावरणतिव्वकसाउँदयवसेए देसविरगुणपणाराहियसम्मत्ता मरित्ता सा रोहिणिया अपरिग्गहियवंतरदेवीसु उववन्ना विराहियधम्मत्ताए। तठे पुणो| जूरिजवोयहिं नमित्ता कहं वि पारं बहिस्सइ । एयं रोहिणिदितं सुछ समाइमिय पठणीकयविग्गहा विगहा सबहा विबुहेहिं परिहरियचा॥ ॥ इति रोहिणीचरितम् ॥ श्रम गाथायाश्चतुर्थ पदं "पंचंतराया विनिवारियबा" इति व्याख्यायते-पञ्चेति पञ्चसङ्ख्याका दानलाललोगोपजोगवीर्यान्तरायवक्षणा अन्तराया वि विशेषेण निवार्याः प्रतिषेशव्याः तेषां प्रसरो न देय इत्यर्थः । अत्रार्थे धनसारकथानकमाख्यायते मथुरा पृथुरास्तेऽत्र पुरी स्वर्नगरीनिला । यत्राप्सरोविराजीनि सुनन्दनवनान्यहो ॥१॥ धनसंज्ञारसाराख्यः श्रेष्ठी। श्रेष्ठगुणाकरः । धनसारोऽनवत्तत्र खगवद्भयमुष्टिकः॥२॥ तस्यासन् क्षितिनिक्षिप्ता पाविंशतिस्वर्णकोटयः। तावन्मा- त्राः पुरान्तश्च वाणिज्ये चान्यदेशगाः॥३॥ तस्य षट्षष्टिसङ्ख्याकाः समग्रा रिक्थकोटयः। सन्ति नायं परं किञ्चिदित्तं । ४व्ययति धर्मतिः॥४॥न दग्धरोट्टिकाखएकमप्यर्पयति कस्यचित् । दृष्टेऽप्यर्थिन्यसौ घारे रुषा ज्वति वह्निवत् ॥५॥ 314 १५७ ॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy