________________
सावजायरियजि पडसकलुसिळमाणमाणसि । सत्तसयवराई दो मासे तह दिणे चउरो ॥ १३ ॥ अणुहविय(तिवपुरक)बो सो जाउ वाणमंतरत्ताए । तत्तोऽवि हुमणुयत्ते तत्तो सूणाहिवत्ताए ॥ १३१॥ तत्तोऽवि सत्तमीए तत्तो उबट्टिऊण तिरिएसु । उप्पन्नो चक्किगिहे वसहत्ताए स कम्मवसा ॥ १३॥ हलसगमचक्ककक्कसनारजरुबहणपच्चलस्सावि । मुसहा खंधपएसे संजाया वेयणा तस्स ॥ १३३ ॥ किमिकुलसंकुलदेहो मेहोवरिनिवमणेण संपन्नो । संपुन्नथपुन्नोदयवस धणिएण परिचत्तो ॥ १३४॥ परिगलियसमियचम्मो काएहिं कुक्करहिं खजातो। एगणतीसवासे जीवियपाणेहिं परिचत्तो॥ १३५ ।। तत्तो महाधणस्स य इब्जस्स गिहे स नंदणो जाउँ । वाहिजरविहुरियंगो खहुत्तणाऽवि बखि ॥ १३६॥ वमणविरेयणकरणेहिं कमुअकसाएहिं तित्तखारेहिं । सो काढगेहिं पितएहिं अवि आमयाउन्नो ॥ १३७ ।। अस्सहाहवेयणपिक्षियसंसनियंगुवंगचिई। निधम्मो सूरिजिउ हार मणुअत्तएं विहलं ॥ १३० ॥ श्य जम्मणमरणेहिं सवत्थवि रोगसोगसकिन्नो । चलदसरनुपमाणं खोयं परिपूरिऊणेसो ॥ १३ए । मणुश्चत्तमणुप्पत्तो तत्तोऽयंतण दीहकालेण । श्रवरविदेहे गेहे कस्सवि इन्जस्स पुन्नवसा ॥ १० ॥ तित्थयरपणमणत्थं जणाणुवत्तीए सो ग तश्या । पमिबुझो वरकाणं सोच्चा नच्चा परमतत्तं ॥ ११ ॥ पबई पबह निरवज सजिऊण जिणपासे । तोमित्तु कम्मपासे श्रासेविय केवखन्नाणे ॥ १५॥ सिधिपर्य संपत्तो तेवीसमतित्यनाइपासस्स । एयं संजायमिदं श्रधेरं सूरिजीवस्स ॥ १४३ ॥
44.
Jain Education in
For Private & Personal use only
T
ww.jainelibrary.org