________________
उपदेश॥ ६७ ॥
Jain Education Intend
अड् तेसिमणायाराण (तत्थ) लिंगोवजी विसाहू । श्रइन्नो पावेणं संपन्नो श्रागमवियारो ॥ ३७ ॥ सढाणमसब्जावे जावेणं साणोऽवि जिनुवणं । परिजागरंति खंमियपरियं च समुद्धरंति तहा ॥ ३८ ॥ अन्नमवि चेश्याणं करूं सतयाण समणाणं । नत्थि किर कोइ दोसो कोसो सुकयस्स चेव जवे ॥ ३७ ॥ श्रहसि विडिं लग्गा सग्गापवग्गदायारो । ज िखलु चरणजरो नरो हवइ जेए बहुसुहि ॥ ४० ॥ कति केई वेह किं एत्थ मोरना जो । सारं धम्मस्सवि जीवियस्स जिणपूयणं धणियं ॥ ४१ ॥ मुस्कंगमसंदिद्धं बुद्धं सिद्धंतमज्यारंमि । उस्सिंखलवयणाएं ताएं को कुणइ नषु गणणं ॥ ४२ ॥ जार्ज सत्यविवा ग्गगमम्मि जो महोवार्ड । परमत्थि नेव कुसलो तम्मज्जे कोऽवि तत्तन्नू ॥ ४३ ॥ तत्थे णिरा मुगे गम्मि श्रमुग यरितं । श्रन्ने वयंति मुगो साहू जं जणइ तं सच्चं ॥ ४४ ॥ sag जंपति इमं किमित्थ बहु पलविएए एए । श्रम्हाणं सधेसिं पमाणमायरिय सावो ॥ ४५ ॥ तणं परिवन्नं सवेदिवि एवमेव होउत्ति । इक्काराविंति तनुं लदुमेए सूरि सावज ॥ ४६ ॥ सो संपतो तो सत्तहिं मासेहिं दूरदेसाई । निम्मम निरहंकारो सारो चरणुालगुणेहिं ॥ ४७ ॥ दिvो तत्थेगाए जाए धम्मकजसकाए । तवसा तणूकयतणू घणुन नवं गिसिसुिह ॥ ४० ॥ तद्दंसणखणविन्दियमणाइ एयाइ चिंतियं चित्ते । किं एस मुत्तिमंतो अरिहंतो कंतिदिप्पंतो ॥ ४७ ॥ १ कोषः.
1
134
For Private & Personal Use Only
सप्ततिका.
॥ ६७ ॥
w.jainelibrary.org