________________
तृष्णाजनैः संकुखं, यकत्ते सरसस्तुखामनुकलं चित्रं जमा (खा) सलिनो ॥२॥ तत्र श्रीनिखयाख्यः श्रेष्ठी धाऽपि तहे कान्ता । वरिवर्ति यशोजना निजानिर्मुक्तपद्माक्षी॥३॥ समजनि तयोः सविनयस्तनयः कुनयप्रवृत्तिरिक्कमनाते सशक्षणलक्षिततनुरतनुरिवोद्दामरूपश्रीः॥४॥खक्षणविनिःप्रोचे स्त्रीखोखःप्रायशः शिशुविता । सोऽपि हि पश्यति वनिता या यास्तासु प्रसारितहम् ॥ ५॥ खोकैोखाक्षोऽयं तस्मादाख्यायि बुर्धरा जनगीः ।यो यादृक्खि कुरुते कर्म तथा प्रामुयानाम ॥६॥ सङ्कान्तस्तारुण्यं दृष्ट्वा यौवनवतीः सुरूपवतीः । स्त्रीर्धावित्वाऽऽसिङ्गति विगोपयत्यपि विमम्बयति ॥ ७॥ पितृदत्तामिति शिक्षामेष विषानुकृतिधारिणी मनुते । कुरुते खोखाक्षत्वं सत्यं सत्यं त्यजन् रे॥७॥ उष्टाचरितैरेतैरेष जनौधेन ताब्यते पशुवत् । उध्यतेऽतिनिविमैनिंगमैर्विनियम्यते बहुशः ॥ ए॥ पितृदाक्षिण्यान्मुमुचे तथापि खंक्षणं क्षणं नौजफत् । न हि शिक्षितोऽपि बाढं कपिर्वपुश्चपखतां त्यजति ॥ १०॥ नटविटगोष्ठयां तिष्ठन्नीपीन्मगधदेशजा नारी । रूपरमानिर्वयाः सोऽजूत्तासां दिक्षावान् ॥ ११॥ वाणिज्यस्य बखतः प्रजूतमादाय पतृक विशम् । सोऽचालीत् प्रति मगधं खात्वा तत्रापणं तस्थौ ॥ १२॥ व्यवसाये वसति मतिन हि वस्तुग्रहणधी: परिस्फुरति । ध्यायति मनसि सुरूपामेकां सीमन्तिनीमेव ॥ १३ ॥ दृष्ट्वाऽन्यदा समदनामुद्दामवयोऽजिरामरुचिराङ्गाम् । पस्पर्श करेण बलाझोलादत्वेन खोखाक्षः ॥१४॥ दृष्टो 5ष्टोऽयमिति क्षितिपतिपुरुषःक्षणेन बमोऽसौ । जगृहे सकलं जन्यं ब्यमिव त्वरितमेव खगैः ॥ १५॥ पुरतोऽय नीयमानः क्षितीशितुस्तस्य जनकमित्रेण । बुमनामश्रेष्ठिवरेणासापखल्याञ्चके ॥ १६॥ पुष्कसपनं च दत्त्वा ब्यमोचि तन्निग्रहात्दपात्तेन धर्मेणेव हि जन्तुरापारपापजरात् ॥१७॥
UELLETITH
351
Jain Education International
For Private & Personal use only
www.jainelibrary.org