SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ उपदेश ॥ १७६ ॥ Jain Education I श्रानिन्ये निजसद्मनि कियन्तमपि कालमेष तत्रास्थात् । खोलाक्षतया सुग्धस्तत्पस्वां धनवती नाक्याम् ॥ १० ॥ वस्त्रग्रन्थिनिवयः कथञ्चिदङ्गारकोऽपि किं तिष्ठेत् । दुग्धेनापि हि धौतः किं काकः श्वेततां घये ॥ १९ ॥ यस्य किख यः स्वजावः स हि तं प्राणात्ययेऽपि न त्यजति । हितम हितमपि न वेत्ति च पिहितः पापैः पुराचरितैः ॥ २० ॥ तद्ध्यतिकरमवगत्य श्रेष्ठी वैराग्यमाप निष्पापः । सर्वमपास्य गृहस्वं स्वकीयमस्वीयमिव तरसा ॥ २१ ॥ कक्षीचक्रे दीक्षामकामस्थामवान् क्रियातपसोः । तगृहगृहिणीजोका खोलाक्षः समजनि प्रायः ॥ २२ ॥ सुरसुन्दरीति राज्ञी दृष्टा हग्या| मनेन रूपवती । तस्यामनुरक्तमना मनाग् न लेने रतिं क्वापि ॥ २३ ॥ श्यामे श्यामासमये प्रसृते जुवि विस्तृते तमःपूरे । राज्ञी सझ प्रविशन् विवशः स पुराशयः स्वैरम् ॥ २४ ॥ विद्यासाधकपुंसा केनापि ततोऽन्तराख एव घृतः । अशरण्येऽरण्येऽसावनायि न हि रागिणां सौख्यम् ॥ २५ ॥ देवी वलिदानकृते तदीयदेहामिषं स चिच्छेद । नारकतुष्यं दुःखं समन्वभूत्तत्र बोलाक्षः ॥ २६ ॥ विद्यासाधकपुरुषं परुषं प्रत्याह मम समाध्यर्थम् । जो दर्शयैकवारं जाय भूमीपतेर्वर्याम् ॥ २७ ॥ पश्चादपहर जीवितमपि दृष्टे दृष्टिसौख्यदे रूपे । इत्यादिवपुर्मानसदुःखार्त्तः कालमनयदसौ ॥ २८ ॥ तावत्कश्चित्काश्ञ्चनपुराधिवासी पितुस्तदीयस्य । शैशव मित्रं नुवनोत्तमसार्थेशः समायातः ॥ २७ ॥ कृत्वा वाणिज्यमयं विनिवृत्तस्तत्प्रदेशजूभागे । विश्राम्यन् दैववशाम्लोलाक्ष्मवेक्ष्य विस्मितवान् ॥ ३० ॥ समजून्निर्भय एष स्वकीयवृत्ताअन्तमाख्यदेतस्य । तेनापि वपुःसारा स्फाराऽस्य हि कारयामासे ॥ ३१ ॥ सजीकृत्य व्यमुचत्सुहृदः खलु कस्य नो हिताय | स्युः । भूयोऽपि नूपपत्नी रागादागानृपावासम् ॥ ३२ ॥ ववले विलक्षवदनस्तद्दर्शनमखजमान एवायम् । निजधाम काम 352 For Private & Personal Use Only सप्ततिका ॥ १७६ ॥ www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy