________________
उपदेश
११७५ ॥
गये रसप्रकर्षायाते ज्ञाते स्वकान्त वृत्तान्ते । साऽऽकाशे निजपादं दत्वा भूमौ पपात रयात् ॥ २७ ॥ तस्मात्प्रहारमूर्छावशान्मनो जन्मरागज्जर विवशा । मरणं शरणीचक्रे वक्रे देवे कुतः सौख्यम् ॥ २८ ॥ कृत्वेति वैरनिर्यातनं घनं पुष्पशालको मुमुदे । अन्यत्र जगाम पुरे निर्वाहं गीतिनी रचयन् ॥ २९ ॥ इत्थं श्रोत्रेन्द्रियवशगता सा सुनषाऽस्तना, संप्राप्तास्तं धनपरिजनप्राणनाथप्रमुक्ता । दुःखिन्यासीदिह परजवेऽप्युग्रकष्टकपात्रं, नाविन्येवं श्रवणजरसः प्राणिनां निग्रहाईः ॥ ३० ॥
*
Jain Education intend
॥ इति श्रोत्रेन्द्रियनिग्रहे सुनाकथा ॥
पासित रूवं रमणीय रम्मं, मणम्मि कुता न कयाऽवि पिम्मं । पवमने पई पयंगो, रूत्रापुरतो दवई अणंगो ॥ ४८ ॥
व्याख्या - दृष्ट्वा रमणीनां रूपं रम्यं मनसि कुर्यात् न कदाऽपि प्रेम रागसम्बन्धं । दृष्टान्तं स्पष्टयति — प्रदीपमध्ये पतति पतङ्गः, स च रूपानुरक्तः सन् दृष्टिदोषेण जवत्यनङ्गः पतङ्गः स्वकीयकायं वह्नौ जुहोति यथा तथैव कामुकश्चक्षुविषयाक्रान्तः प्राणानपि तृषी कुरुते । अत्रार्थे ज्ञातमुच्यते
वास्ते काञ्चनपुरं यत्काञ्चनभूषणान्वितजनौघम् । कांचन शोनां धत्ते, तामसमा ( मां ) याति निर्वचना ॥ १ ॥ | सन्नासी कमलं प्रफुल्लकमलं साजहंसाश्रितम्, सबक्रप्रियकारकं समकरं प्रोद्यनता विद्रुमम् । श्वेतोद्यच विदृश्यमान कलशं १ काश्चित्
350
For Private & Personal Use Only
सष्ठविका.
॥ १७५ ॥
www.jainelibrary.org