________________
MAM-154--X-XXXX
कोहेणं माणेणं मायाए खोजहासदप्पणं । जाए पमायखखिए दिया व रा व एगे वा ॥७॥ परिसागए व सुत्ते जागरमाणे व तिविहतिविहेणं। एगमवि विराहिला से जिस्कू निंदणिजोय॥॥चर्तिकलापकम् . से बहुवेयणपरिगयदेहे गेहे समग्गपुरकाएं । उक्कोसरि संसारसागरं परिजमिजा चिरं ॥ ए॥ तो मह पमाणो हीणसत्तसत्ताण खलु सिरोमणिणो । आवमिया छहनमिया इहयं नणु श्रावई महई ॥ ७० ॥ जेण न सकेमि अहं पमिवयणं नणिनमित्थ धणियमहो । ता कहमन्नत्य जवे बुट्टिस्सं दारुणहाणं ॥१॥ श्य कायंतो सूरी दूरी कयहेउजुत्तिदितो। उवलरिक विलरकीचून नूनब दिवसम्मि ॥७॥ तेहिं रायारेहिं तो तं पश् एरिसं समुल्लवियं । हंहो श्रम्हाणेगोऽवि न जिन्नो संसर्च तुमए ॥ ३ ॥ • जइ तुज्क अस्थि कावि दु विजा चुकारिहा सविताएं । ता परिहारगमजवि वारसु असंसय श्रम्ह ॥ ४ ॥
अविश्नजुत्तउत्तरमेए मं श्ररकमंति जाणित्ता । वहीरिस्संति हहा दाहामि किमुत्तरमिमेसि ॥ ५॥ एयमिमो चिंतंतो बहुहा अप्पं मणे विसूरंतो । वागरि गरहियदसणेहिं तेहिं पुणो सूरी ॥६॥ किं जो उत्तरचिंतासायरमम्मि निवमिर्जऽसि तुमं । किंचि कहेसु उत्तरमबनियारि प्पयत्तण ॥ ८ ॥ परितप्पिऊण सुरं रुरं परित्नाविऊण अप्पस्स । वृत्तमिमेणमसंकियमणण निसुणंतु जो तुन्ने ॥ ७ ॥ सबन्नहिं पवेश्यमेयं जं न दु अजुग्गवग्गस्स । सुत्तत्यो दायबो कायबो नेव विस्सासो ॥ ए १ आश्चर्याहा.
137
TAMAXAM५५५५
Jain Education intet
For Private & Personal Use Only
wilw.jainelibrary.org