________________
उपदेश
सप्ततिका.
थामे घमे निहत्तं जहा जखं तं धर्म विषासे। श्य सिञ्चतरहस्सं श्रप्पाहारं विषासे॥ ए.॥ तत्तो पुणोऽवि साहियमेएहिं किमरिसाई वयपाई। श्ररमबरमाई जंपसि कंपसि न हु श्रखियदोसा ॥१॥ पञ्चुत्तरं न दाउं जश् सक्को गोणचच थक्कोसि । उप्पामेसु नियासणमोसरसु तहा तुरियमित्तो ॥ ए॥ देवस्स उ रूसिजा जत्य तुमपि प्पमाणयं घेत्तुं । श्राहू संघेणं श्रापुलेउं समयनावं ॥ ए३ ॥ गोयम सुश्रमणेणं रेकणं मणम्मि अप्पाणं । उत्तरमन्नमदर्छ सवसीका जवमएंतं ॥ ए४ ॥ संखत्तमणेष जर्ट उस्सग्गववायमग्गजुयलेण । वह जिएसमयचिई मई श्मा श्रम्ह संपन्ना ॥ एए॥ युग्मम् . तुब्ने न याणहेयं जत्थेगतो य तत्थ मित्तं । श्राणारिहाणणेगंता तत्तमिमं मणे मुणह ॥ ए६॥ तत्तो हरिसियहियएहिं तेहिं मोरोहिं सजलमेहुब । दि सिषिचदिछी मन्नियं तस्स तं वयणं । ए॥ मेरुविमेहिं मुणि श्रुणि वयणेहिं श्रमयमहुरेहिं । वणरुकुछ घणेणं अम्हे उजीविया तुमए ॥ ए॥ श्चाइनियपसंसं निसुएंतेणं तदेगवयणेणं । सिचतविरुणं नलिएपमश्वमुघेणं ॥ एए॥ एगेणिमेण सूरिस्स दीहत्तंसारया समजूया। अपमिक्कमिडं तत्तो मरणावस्थावि श्रजी ॥१०॥ उम्मग्गपरूवएपनणिरुपावप्पसंग मरिछ । नववन्नो सो वंतरसुरेसु तत्तो पुणो चविलं ॥१०१॥ पवसियववह पमिवासुदेवसुपुरोहियस्स पुत्तीए । कुळिसि चन्नया तं जाणिचा ती जपणीए॥१०॥ हाहा गरुधमकङ सजियमेयाए मज्ज धूया । पावेण पूरियाए अजहजहापसूयाए ॥ १०३ ॥ त्रिनिर्विशेषकम् .
438
6154555555
॥६
॥
Jain Education International
www.jainelibrary.org