________________
| आसु रत्तो संपत्तो सगरसुयसगासम्म । ते तचव अहो कह तुझेहिं दंकरयणं ॥ २५ ॥ जिंदित्ता भूवलयं अम्हाण जववो इमो विहि । तुम्हाणऽणत्थदेऊ अवस्समेसो समारंजो ॥ २६ ॥ जइ रु नागकुखं कुलंतकरणाय तुम्ह खलु होही । जयबलेणं दप्पु रा य जाया कहं तुझे ॥ २७ ॥ तदम रिसहुया सणनवसमत्यमिह जण्डुषेयमुवइ । घणवुधिसमं वयणं जो जोगीसर कुरु पसायं ॥ २८ ॥ संदरसु रोसपसरं श्रवराहं खमसु इक्कमम्हाणं । तित्यस्स ररकएका उवकमो एस परिहाए ॥ २ए ॥ नो तुम्हवदवा न एवमम्हे पुणो वि काहामो । सो उवसंतो संतो पत्तो सठाणमदिराया ॥ ३० ॥ जाहू परियणमरकर डुल्लंघा न परिहा जलुम्मुक्का । नीरेण ता नरेमो तत्तो (सो) दंकरयणं ॥ ३१ ॥ गंगापगं पनिंदिय जलेण संपूरिया त तेहिं । श्रहिजवणमञ्जयारे जलप्पवाहो समुहसि ॥ ३२ ॥ नाइणिकुलं खोणं तस्संतं पिडिक जल सिहो । उदिबलेण मुणित्ता चरियमिमं नणु तदाइन्नं ॥ ३३ ॥ रोसेण धमधमंतो गाढस्सरपुवयं कहइ एवं । निम्माया निष्लाया य तुम्हेऽनिसंजाया ॥ ३४ ॥ एकसि तुम्हाए मए अवराहो दुस्सहोऽवि खलु सहिजे । न हु संपयं खमिस्सं जदोचियं लहु करिस्समहो ॥ ३५ ॥ इय मुहरमुहेणेए पेसिया नया मिसमदाहिणो । ते पद्मवंत तित्ता नी हरिय | पक्कोचं लग्गा ॥ ३६ ॥ तच्चरकुपिरकणुमुक्कविसम विसलह रिजलपरासीए । बारुकर व कया सबे ते सगररायसुया ||३७|| तरकणमेवुन सि बसि हाहारवो सबरमने। छावरोहपुरंधी जे रुयं ति पश्मरणडुरकत्ता ॥ ३८ ॥ हाहा हया हयासा कया कयं ते निरंते । श्रवलाहिं समं वेरं निकारणमुबतेय || ३ए ॥ रुरकाहारेण विवढियात नवपल्लवार्ड वली । तस्मुत्रेण कदं वन्ति सया निराहारा ॥ ४० ॥ पविरहिया अम्हे दंसिस्सामो अहो कहं समुहं । नियजाउसयणवग्गस्सऽव लालुया
Jain Education International
279
For Private & Personal Use Only
www.jainelibrary.org