________________
उपदेश॥११४॥
त्रिषुस्ते दासीजिः सार्धं मधु पपुस्तथा ॥ ३ ॥ घनस्यार्धे व्यतिक्रान्ते तेषामेवं प्रकुर्वताम् । सश्रायैरपराह्णे तैर्दृष्टैका गणि कोत्तमा ॥ ४ ॥ पुष्पमञ्जर्युदाराङ्गस्वर्णाभरणजारिणी । नगरान्तर्गतं नैतैः पापैरिति विचिन्तितम् ॥ ५ ॥ व्यापाद्यैनां ग्रहीष्यामः समग्राजरणोच्चयम् । मिथश्चाखोचितं धूर्त्तेर्मूर्त्तेः पापकखापकैः ॥ ६ ॥ तयापादनधी प्रस्तान् श्रायस्तान् प्रत्य| बेधयत् । ततो जीवन्त्यसौ मुक्ता श्रावकोऽपि निवारितः ॥ ७ ॥ त्वया न हि प्रकाश्यं जो दुश्चरित्रमिदं पुरे । स्वयं प्रविष्टाः पापिष्ठाः पुरे सस्वर्णभूषणाः ॥ ८ ॥ कस्यापि हट्टे विक्रीयागृह्णन् धनसमुच्चयम् । सा मद्यपानविवशा नाज्ञासीन्मोपकान्नरान् ॥ ए ॥ हा प्रमादो जवेऽत्रापि परत्रापि च हानिदः । इतः क्षितीशत्रुत्यैः सा निन्ये सद्म वनान्तरात् ॥ १० ॥ उक्ता कथमिहास्थास्त्वं सोचे किश्चित्प्रमादतः । प्रातः क्षषे नृपस्यैतदुक्तमारक्षकैर्नरैः ॥ ११ ॥ स्वामिन् वारवधूः कैश्चिन्मुषिता ॐःखिता कृता । पटहो वादयामासे नृपेण नगरान्तरे ॥ १२ ॥ वेश्यालङ्कृतयः स्फारहारकुश्मखमुख्यकाः । दृष्टाः श्रुता वा केनापि गेहे इट्टेऽथ कानने ॥ १३ ॥ नोक्ताश्चेत्तषधो जावी चौरवत्सर्वदमनात् । एवमाकर्ण्य ते पापाः शङ्कि ता हृद्य चिन्तयन् ॥ १४ ॥ किमस्मा जिरथो कार्य श्रायेनोकं भविष्यति । येन केनाप्युपायेन जीवं रक्षामहे निजम् ॥ १५ ॥ निश्चित्येत्यस्पृशन् गत्वा पटहं कपटप्रियाः । भूपेनाहूय ते पृष्टा इति चूपं व्यजिज्ञपन् ॥ १६ ॥ वयं सखायः सप्तेशा (श) सुहृदा वणिजा सह । उद्यानान्तर्गता श्रासन् वेश्याजिः श्री मितुं मुदा ॥ १७ ॥ यावत्तत्रागता नूयोऽपराह्ने मिखिता हि षट् । मिमिले सप्तमो नैव विमोह्यास्मान् गतोऽग्रतः ॥ १८ ॥ ततश्चिन्तितमस्माभिः किमुत्ताखः प्रयात्यसौ । गम्भीरवणिजोऽट्टेगात्तावदेष रयाद्वजन् ॥ १९९॥ अस्माभिर्दूरतो दृष्टं वेश्याचरणमएकखम् । विक्रीणनच मुंचन्वा प्रभूतघनखोजतः ॥२०॥
Jain Education Interes
228
For Private & Personal Use Only
सप्ततिका.
॥ ११४ ॥
www.jainelibrary.org