________________
सप्ततिका.
उपदेश
NAGAR
एगंमि गिहे जणियं सुयाइ विजाहरीए श्य वयणं । बछे सखित्ततया पठणीकुरु सबसामग्गिं ॥ १२ ॥ मच्चित्तानंदणनंदणेण कयमेघनादनामेण । पन्नत्तिनामधिका विजा संसाहिया श्रधि ॥ १३ ॥ तेण सिरिनाजिनंदण्जत्ता अजा पवत्तिया रो। अन्नं च कन्नयाजुयमवणिचरीखेयरीनामं ॥१२॥ आणीयमस्थि सायन्नपुन्नसवंगुवंगकमणीयं । नट्टकलाकोसद्धाहारं सारं मणुयखोए ॥१२॥ तनुग्गं नेवत्थं जोयणलोगोवजोगमाईयं । तणयाएसेण मए नेतब तब वेगेण ॥ १६॥ तम्हा सकीकुरु पुत्ति श्रज सामग्गियं समग्गमवि । तीए वुत्तं विहिया त मा गयलमग्गेण ॥ १७॥ चलिया सखियायारा तऽयं मयणमंजरीवि मणे । कोऊहसमतुलं धारती पच्यिा तयणु ॥ १२॥ महियसमवलोयंती संपत्ता मंद(दि)रे जिणिंदस्स । खेयरखयरीनरनारिसंकुलं सुरहिगंधयरं ॥ १२ए॥ दिदिची इमाइ आइजिणरायविवमुजातयं । सुकयसमुजालरासिरश्यमिव वेहसा न(नुवषे ॥ १३०॥ तो ती रयणचंदस्स मुस्करूवेण कमलकुसुमेहिं । अन्नच्चिळ जिणिंदो समुग्ग किरि दिएिंऽव ॥ १३१ ॥ तो संधुणेउमेसो लग्गो मग्गोवएसई सामि । तुम मित्र जबवग्गस्स धम्मवरमग्ग(खग्ग)स्स ॥ १३॥ निबंधवाण बंधू असहायाणं तुमं सहाऽसि । निस्सामियाण सामी गामी निवाणनयरस्स ॥ १३३ ॥ युग्मम् ॥ श्चाइ थविय देवं सेवं सारितु सञ्चजावेण । पेन्डामवमागम्म विघ्रम्मी समासीहो ॥१३॥ खंतरम्मि सारालंकारा रयणमेहखा कुमरी। अमरीव रूवसोहग्गग्गखा नच्चिया तब ॥ १३५ ॥
॥२५॥
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org