SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ सप्ततिका. उपदेश॥२६॥ तपक्षमासंयमविन्नमाधरं, स शीखवन्तं श्रमणं शमाकरम् ॥ ५॥ मृगासुतस्तं किस निर्निमेषया, प्रैदिष्ट साधुं निजह- ष्टिरेष (ख) या । व्यचिन्तयद्रुपममूदृशं मया, व्यखोकि किं वापि पुरा दृशाऽनया ॥६॥ जातिस्मृतिर्नेव गजस्तिमालिनस्तदाऽस्य रम्याध्यवसायशालिनः। जझे मनोझे मुनिदर्शने सति, प्राप्तस्य मूर्ग प्रससार सन्मतिः॥७॥ श्राम-| एयमैक्षिष्ट पुरा कृतं स्वयं, सस्मार जातिं च पुरातनीमयम् । महर्धिको मंकु मृगातनूनवः, प्राप्तो विरक्तिं विषयेषु सूत्सवः । ॥रकान्तरः संयममार्गलम्ने, जजन् विरक्तिं च नवे सदम्ने । इत्यब्रवीदग्रत एत्य मातुः, पितुश्च संयोज्य करौ| प्रमातुः॥ ए॥ श्रुतान्यहो पञ्च महाव्रतानि, श्रुतानि तिर्यङ्नरकाश्रितानि । मयोग्रफुःखानि जवाहिरक्तः, पित्राझया प्रव्रजनेऽस्मि सक्तः॥१०॥हे अम्ब हे तात विषानुरूपा, नुक्ता मया जोगजरा विरूपाः। पश्चाधिपाके कटुतां जजन्तः, कष्टं गरीयोऽसुमतां सुजन्तः॥११॥ कुशाग्रवार्बिन्कुचलं शरीरं, पूत्युन्नवं चाशुचिताकुटीरम् । जीवस्य च स्थानमिदं ह्यनित्यं, दुःखस्य बितत्परमाधिपत्यम् ॥ १२॥ अशाश्वतेऽङ्गे न रति खन्नेऽहं, पश्चात्पुरा त्याज्यमिदं हतेहम् । जितोअसदुदवारिफेनं, स्वचापखेनोन्मदकर्मसेनम् ॥ १३ ॥ नो रमीत्यत्र हि मानुषत्वे, मनो ममाविष्कृतरोगसत्त्वे । जनुजरामृत्युजयानिजूते, सदाप्यसारे कलुषैर्विधूते ॥ १४॥ मुःखानि रोगा मृतिरस्ति दु:खं, जन्मास्ति दुःखं जरितास्ति मुःखम् । विश्यन्ति जीवाः सकला यदर्थ, स सुःखमेवास्ति जवस्तदर्थम् ॥ १५॥ हट्टो गृहं क्षेत्रमथो हिरण्यं, स्त्रीपुत्रव- भ्वादि न मे शरण्यम् । मया स्वकं संहननं हवेन, प्रोन्मुच्य गन्तव्यमिहावशेन ॥ १६॥ कान्तानि यवत्परिणामगानि, १ दीतिरिव. २ हता ईहा इच्छा यस तत्. usa MAMANAKAMAMAA% ॥२६॥ Jain Education a l N For at & Personal Use Only aw.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy