________________
अथ पूर्वकृतसुकृतमाहात्म्यमाहपुत्विं कयं जं सुकयं उदारं, पत्तं नरत्तं नणु तेण सारं ।।
करेसि नो श्त्य जया सुकम्मं, कहं सुहं जीव लहेसि रम्मं ॥ ७० ॥ व्याख्या-पूर्व पूर्वजन्मनि कृतं निर्मितं यत्सुकृतं दानशीलतपःप्रति । किंजूतं । उदारं अक्षुतं स्वर्गमोक्षसुखप्रदाने जिनधर्मस्य दानशौएमत्वात् , न तथाऽन्यधर्मस्य साधर्म्य, तत उदारमिति, प्राप्त खब्धं नरत्वं नरजन्म । नन्विति निश्चितं । तेन कारणेन सारं तत्त्वजूतं सुकृतानुलावेनैव सत्कुले जन्म खन्यते, नान्यथा । एवं विधायां धर्मसाधनसामग्यां
प्राप्तायां सत्यामपि रे प्राणिन् करिष्यसिन ह्यत्र जन्मनि यदा सत्कर्म कथं तदासुखं खप्स्यसे रम्यं चेतोहारिति काव्यार्थः॥ भा अत्रार्थे श्रीमृगापुत्रेण यथा मातरपित्रोरग्रे स्वमनोरथ एतऽपदेशगों यथोद्दिष्टस्तथैवोपदिश्यतेका पुरं वनोद्यानविषयाऽऽवृतं, नाम्नास्ति सुग्रीवपुरं रमानृतम् । चकास्ति तस्मिन् बखजापतिर्यः प्रष्ठनीतिव्रतताव
नूपति ॥ १॥ गुणाकरस्तस्य गृहेऽस्ति कामिनी, नाम्ना मृगा नर्तृमनोनुगामिनी । तयोर्मंगापुत्र इति प्रसिधिमान् , सुतो +बलश्रीरजवनयर्धिमान् ॥॥ स यौवराज्यं सुकृती दधाति, प्रेष्ठः स्वपित्रोन गुणान् जहाति। सौधस्थितः क्रीमनमङ्ग-2
नाजिः, करोति दोगुंदकवन्नवान्जिः॥३॥ मणीमयावासगवाक्षसङ्गतः, पुरश्रियं पश्यति चित्तरङ्गतः। स्थाने चतुष्कत्रिकचत्वरादिके, दृष्टिं ददचेतसि तुष्टिवान् स्वके ॥४॥ तेषु त्रिकादिष्वथ संयतं समागबन्तमाखोकयति स्म निस्तमाः।
१ अनूपो जलमयः प्रदेशस्तद्वदाचरति. ust
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org