SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ सुचिरं विहरिय महिममखम्मि मुणिवरसहस्सपरियरि। सिद्धिसिरीए वरि चमित्तु सिरिविमसगिरि सिहरे ॥११॥ श्रीयावच्चानन्दनस्येति वृत्तं, चेतःशुझ्या धर्मबुद्ध्या विमृश्य । संसारस्यासारूनावं विदित्वा, चारित्राध्वस्थैर्यमङ्गीकुरुध्वम् ॥ ११५ ॥ ॥इति श्रीथावच्चात्मजचरित्रम् ॥ अथ विषयाणामशाश्वतत्वं तेषु प्रतिबन्धप्रतिषेधं (च) प्ररूपयन्नाहअसासएसुं विसएसु सङो, जो मुज्जई मिठपहे अणडो। सो चंदणं रककए दहिजाा, चिंतामणिं कायकए गमिजा ॥२७॥ व्याख्या-अशाश्वतेषु स्वल्पकालनाविषु विषयाः शब्दरूपरसगन्धस्पर्शाख्याः प्रतीतास्तेषु सङ्गाः सावधानः सन् यः माझेतरः पुमान् मुह्यति मोहं प्राप्नोति । मिथ्यापथेऽतत्त्वमार्गे। अनार्यः (आरात् हेयधर्मेन्यःयातः) पापादित्यायः तहिप-] रीतस्त्वनार्य इत्यर्थः । यस्तु दीक्षितः सन् विषयव्यासक्तमनाः स्यात्स कीदृग्विज्ञेयस्तदाह-स चन्दनं श्रीखएम रक्षाकृते जस्मकृते दहेत् । श्रथ च चिन्तामणिं काकोड्डायनार्थ काचसंग्रहार्थ वा गमयेन्निासयेदिति तात्पयार्थः ॥ २० ॥ अर्थतदावि वर्क प्रीणितानेकश्रावकं श्रीश्यापुत्रचरित्रमुदाहय्यते (हियते)पमिवन्नसबविरई जई पमाई हविक्र जो माई। सो परजवम्मि सोअप इत्य इसापुत्त आहरणं ॥१॥ इत्येव जरहवासे वसंतपुरनामधिकानयरम्मि । तत्थासि अग्गिसम्मो विप्पो सप्पोब रोसिलो ॥३॥ 180 Jain Educalanin For Private & Personal Use Only wilw.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy