________________
TESNECT **
%
पहुवयणामयरसजरपाणसमुखसियरोमकूवेणं । सिरिगोयमेण वुत्तं तहत्ति न हुअन्नहा एयं ॥ १५०॥ पुण पु तेण पहू कम्मं तित्थयरमजिर्य थासि । तेणिगजवावसेसीकउँ य संसारनीरनिहीं ॥ १५ ॥ किमणंतं संसारं जमिर्ड वमिङरुधम्मपरिणामो? । गोयम तेणं निययप्पमायदोसप्पसंगेण ॥१६॥ तम्हा मुणिचु एवं संसारुत्तारमिछमाणेणं । गोयम गुषिणा गणिणा सुदिच्समयत्यसत्येणं ॥१६॥ गठाहिवेण सबप्पयार सबहा पयत्तेण । श्रच्चंतमप्पमत्तेण नविय चरित्तवया ॥१६॥
॥ति उत्सूत्रपरिहारे महानिशीथश्रुतस्कन्धपञ्चमाध्ययनस्थं सावधाचार्यकथानकम् ॥ अथ जिनाझातिक्रमकारिणामुत्सूत्रोमारिणां कष्टानुष्ठानधारिणामपि सर्व व्रतनियमाद्यपि कृतमप्रमाणमेव स्थादित्येतपरि काव्यमाइ
अश्कमित्ता जिणरायाणं, तवंति तिवं तवमप्पमाणं ।
पढंति नाणं तह दिति दाणं, सबंपि तेसिं कयमप्पमाणं ॥ २० ॥ व्याख्या-अतिक्रम्य समुखत्य जिनेन्धाज्ञा तपन्ति तीनं तपः षष्ठाष्टमादि श्रप्रमाणं प्रचुरतरं । पठन्ति ज्ञानं श्रागमरूपं तथा ददति यन्ति दानमनयदानादि[तथा] इत्यादि सर्व तेषां मिथ्यानिनिवेशग्रस्तमतीनां कृतमप्रमाणमेव न प्रमाणपदवीमाटीकते सर्व निष्फखमेव स्यादिति । जिनाज्ञातो बाह्या जूत्वा यदाचरन्ति स्वमत्या सुचरितं तनिष्फलमेवेति काव्याः ।
143
**
*
95
***
4%
Jain Education International
For Private & Personal use only
www.jainelibrary.org