SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ त्ति केवलसिरिममंद ॥४१॥ न दुखाइ जसु गुरुतबा बंत, गवंत नामदंसह बता दवदंतरावरिसि संत दंत, सो इचच निबुमणिकंत ॥धशा (घात) इणिपरि दवदंतह परिवं सुखंतह पुनवंत जवीयहनरह। जवपाव पणास मण उझास सासयसुहवंगपरह ॥४३॥ ॥इति श्रीदवदन्तराजर्षिसन्धिः अथ परोपहासकरणमुत्तमानामतीवानुचितं तषियोपदेशमाहपरोपहासं न कहिं पि कुडा, बहुत्तणं जेण जणो सहिडा। परस्स दोसेसु मणं न दिडा, धीमं नरो धम्मधुरं धरिजा ॥३१॥ व्याख्या-परः स्वस्मादन्यस्तस्योपदासः परोपहासःपरदोषोद्घाटनं तं न कुत्रापि समविषमदशायामपि कुर्वीतेति शिष्टाचारः, येन कृतेन जनो खघुत्वं खन्ने। तथा परस्य दोषेषु मनोन दधीत । धीमान्नर एवं कुर्वन् धर्मधुरांधरेदिति काव्यार्थः३१ - एतपरि दृष्टान्तमाहएकदा निर्मदात्माऽगादनगारशिरोमणिः । चित्रकूटमहापुर्ग साक्षात् स्वर्गमिव श्रिया ॥१॥ जिनवजसूरीन्छः शिष्यप्रग्रहनासुरः। विहरन् संहरन् सूर इव मिथ्यात्वपुस्तमः ॥२॥ वसतौ याचितायां तकासिखोकोऽददात्तदा । सो १ श्रीठाणांगे-"चउहि ठाणेहिं हासुप्पत्ति सिया, जहा-पासित्ता भासिता मुणिचा संभरिता । तथाच-"आयारपन्नविधरं, दिद्विवायमहिनगं । वायवक्सलियं नच्चा, न तं उवहसे मुणी ॥ १॥” इत्यपि ज्ञेयं । 225 RARAM ॐॐॐॐ Jain Education International For Private & Personal use only www.ainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy