SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ उपदेश सप्ततिका. ॥१ ॥ ॐॐॐॐॐ रह महासति खोकं शोकं समुपागतं मरणजीत्या । सत्याः किमसाध्यं किख जनतायास्त्वमसि जननीव ॥ १५१॥ क्वापि प्रयाति तरसा किमु दिनपतिदीप्तिमन्तरेण तमः। चित्रकवली हि विना न चनुरुद्घटति चाषस्य ॥ १५॥ त्वामन्तरेण रोहिणि सुकृतारोहिणि हरिएयघश्रेयाः। कः स्थाजगतस्त्राणं पतितस्योपश्वाम्नोधौ ॥ १५३ ॥ इत्युक्त सा दिव्यं नव्यं शुचि सिचयमाशु परिधाय । प्रध्याय नमस्कारं सारं श्रुतरत्नकोशस्य ॥ १५ ॥ तदनु शुचिशीखलीलावती प्रतीताईताईतरधर्मा । पुर्गारूढा प्रौढामिति वाणीमाह साहसिनी॥ १५५॥ यद्यास्ते मम शीलं निश्चलमकलङ्कमद्य यावदहो । चेतःकायवचस्त्रिकशुद्ध्या सम्यक्तयाऽऽराधम् ॥ १५६ ॥ गगनोत्तुङ्गतरङ्गे गङ्गे सङ्गेन दलितकालुष्ये । स्वाम्नःपूरप्रसरं संहर दरमपहर नगर्याः ॥ १५७ ॥ इत्याख्याय सती सा करकमलेनास्पृशऊलं यावत् । तावत्सकलं सलिलं ननाश पवनादिवानजरः॥ १५ ॥ विषमिव जाखविद्याऽतिशयात्सूर्योदयादिवोरुतमः । तत्करसंस्पर्शवशाजग्मुः सर्वाणि वारीणि ॥ १५ए । शीखदुमरोहिण्याः पुरीजनानन्दचन्नरोहिण्याः। गुणवर्णनमुखरत्वं बजाज सर्वोऽपि पूर्लोकः॥१६॥ कृतपुण्या नैपुण्यातिशयात्किमु जारतीयमवतीर्णा । मूर्तिमती कल्पलता स्त्रीजातौ किमुदयं प्राप्ता ॥ १६१॥ नास्याश्चरणनमस्या कस्याघमगाधमाशु नाशयति । सझुणणितिरमुष्याः सौख्याय न कस्य जायेत ॥ १६॥ जय जय महासतीव्रतधारिणि फुःखौघवारिणि जनानाम् । परमप्रमोदकारिणि निस्तारिणि नगरलोकस्य ॥ १६३ ॥ तव शीलरत्नममजं समसङ्करणं समस्तवनितानाम् । यन्निर्दूषणभूषणवशतः सन्मान्यताऽत्र जवेत् ॥ १६॥ 24 ॥१२॥ Jain Education in For Private & Personal use only new.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy