________________
ACACANCH AR
पयासियत्वं न परस्स बिई, कम्मं करिजा न कया वि रुदं ।
मित्तेण तवं च गणिज खई, जेणं नविजा तुह जीव जई॥३॥ व्याख्या-पूर्वकाव्यतातीयिकपदे कलङ्कदानं सर्वथा निषिक, तदनु परचित्रान्वेषणमप्यसङ्गतमेव, यः कश्चित् परस्मिन् कलत नारोपयिष्यति स परविज्ञान्वेष्यपि न स्यात् । अत्रार्थेऽतनकाव्यव्याख्यामाह-"पयासियर्व" इति प्रकाशयितव्यं परस्यात्मव्यतिरिक्तस्य विषं दोषोद्घट्टनं, विशेषतस्तु गुरोधर्मदातुर्दरी कृतजधाणि विषाणि न निजाखनीयानि, यतः श्रीदशवकालिके प्रोक्तं-"एवं तु श्रगुणप्पेही गुणाणं च विवजाउँ । तारिसो मरणंते वि नाराहे संवरं ॥१॥ बहुँ सुणे कन्नेहिं बहुं अबीहिं पिच । न य.दि सुयं सवं निस्कु अकाउमरिहर ॥॥" तथा च-"संतेहिं असंतेहिं । एवं मत्वा गुरोर्गुणा एव ग्राह्या न तु दोषाः। अथ यः कश्चिन्मातृमुखो मुर्मुखो नापते दोषान् स तु दु:खजागी। स्यात् अनार्यः सङ्गमस्थविरशिष्यदत्तवदिति । तथा कर्म रौ न कुर्यात् । तथा कुछ दुष्टमपि मित्रेण तुझ्यं गणयेत् ।। एवं कुर्वतस्तव रे जीव जंजवेत् इति तात्पर्यार्थः।।
अथ विषान्वेषणे दत्तकथा कथ्यतेकोसयरम्मि य नयरे नयरेहारंजियाखिखजणम्मि । बासी संगमरायरिया बहुसाहुपरियरिया ॥१॥ सुबहुस्सुया य उङ्गुयविहारिणो धारिणो गणिगुणाणं । पायबलविप्पहीणा एगषणे निवासिया ॥२॥ संपत्ते मुनिरके पुखणाऊरियम्मि छोयम्मि । अन्नदेसेसु तेहिं विसबिया साहुणो नियया ॥३॥
29
Jain Education in
For Private & Personal use only
+
w.jainelibrary.org