________________
उपदेश
सप्ततिका.
Nirde ASEARCH
प्रेक्ष्य प्रसन्नवदनामनुरागवतीमतीव निजकान्ते । चन्धकखामिव जसधिहर्षोत्कर्ष बजार तृशम् ॥ १५॥ श्रुत्वा कदाचिदास्याद्दास्याः स्वागारमागतं नृपतिम् । रोहिण्युज्ज्वलशीले मालिन्याशया व्यथितः॥१२६॥ स्त्रीजातिः खलु चटुला पवनादपि सा यदा सुरूपवती । अतशीला सा कथमुघरति क्षितिपतेः पुरतः॥१७॥ गृहमागते नरेन्छे कथमुज्ज्वलशीलता गृहिण्याः स्यात् । मार्जारे तीरस्थे न हि मुग्धस्थाखिकाऽवता ॥१२॥ कुत्पीमितस्य पुरतः सरसा रसवत्यहो कथं तिष्ठेत् । न हि कुसुमिता खताऽपि हि विमुच्यते षट्पदेनापि ॥१२॥ न हि कामी कामिन्या एकाकिन्याः शशीव यामिन्याः। सङ्गतिमेत्य पुरात्मा स शीतलोपं विना स्थाता ॥ १३०॥ इत्याद्यनापमानसकुविकपोहोलमालयाऽऽकुलितम् । श्रात्मानमुदधिकटपं चकार रजनीक्षणे श्रेष्ठी ॥ १३१ ॥ तस्याः शीतकसङ्काशङ्कापङ्कापहारमिव कर्तुम् । कुर्वन् शीतखजावं तदङ्गसंतापविनिवृत्त्यै ॥ १३ ॥ तं तर्जयन्निवोच्चैर्गर्जितरावरतीवघोरतरैः। श्रथ नापयन्निवा, तमिद्बत्कारकृत्खङ्गात् ॥ १३३ ॥ तावदतर्कित एवाकस्माधिस्मापयन जगलोकम् । श्रागात्पयोदसमयः शमयन् वनपह्निदावजरम् ॥ १३४॥ शीखोज्ज्वलतरतेजःपुळे सर्वत्र विस्तृते सत्याः। चन्मार्कयोः प्रजायाः प्राधान्यं किमिह तजाहे ॥ १३५ ॥ यावत्सप्तदिनी धनवृष्टिः स्पष्टाऽत्र समजनिष्ट नुवि । सर्व कृतमेकार्णवमुविखयं पयःपूरैः ॥ १३६॥ तस्मान्मन्दाकिन्याः प्रससार पयोजरःहणेनैव । स्थूखानतिदृढमूखान् वृक्षानुन्मूखयामास ॥ १३ ॥ १ अस्पृष्टा.
22
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org