________________
Jain Education interne
फुलबलिनामवनात्त्वमेव जनकोपमोऽसि जगतीश । स्वयमेवान्यायपथे प्रवर्त्तसे यदि हृदज्ञानात् ॥ १११ ॥ अङ्गारास्तुहिनकराद्यदा कदाचित्तमोत्जराश्च रवेः । अमृताद्यदि विषलहरी तत्कः शरणं शरण्यानाम् ॥ ११२ ॥ सुखमसुखरूपमेव हि विषयजमिह तत्त्वतो विमृष्टमहो । काचः किमु दक्षधियां वेडूर्यमतिं सतां तनुते ॥ ११३ ॥ ये परवनिताविरता निरताः सन्न्यायवर्त्मनि प्राज्ञाः । ते वर्याः कृतपुण्या नैपुण्या जगति विख्याताः ॥ ११४ ॥ इत्यादियुक्तियुक्तामुक्तामनया निशम्य मुग्धगिरम् । मोहमहा विषलही संहतिपीयूषरसकुल्याम् ॥ ११५ ॥ भूमिपतिः पदकमले लग्नः किल नृङ्गवत्सरङ्गमनाः । उद्घाटित विवेको ज्वलचक्षुस्तामेवमाचष्ट ॥ ११६ ॥ त्वं मम जननी जनकः स्वसा त्वमेवासि देवताऽपि गुरुः । पुण्योपकारकारिणि पापनिवारिणि नमस्तुभ्यम् ॥ ११७ ॥ प्रायश्चपलाचपलाः स्त्रियो वयोरूपसंपदोपेताः । दृश्यन्तेऽत्र जगत्यां तासु सुशीलाः पुनर्विरक्षाः ॥ ११८ ॥ अबला ह्यबलाजातिः सा जज्ञे बलवती सतीव्रततः । गुणवत्याऽत्र जवत्या श्रत्रजवत्या जुवः पीठे ॥ ११५ ॥ मकरध्वजतस्करतः शीलोज्ज्वलरत्नरक्षिका जवती । सुन्दरि शूरव्रतवति नाम्नाऽस्यवखा परं न कृत्येन ॥ १२० ॥ त्वमतिविलसितममलं यदहं नरकान्धकूपमध्येऽस्मिन् । प्रपतन्नपि सदयतया समुद्धृतः साम्प्रतं सुतनु ॥ १२१ ॥ इष्टाः कस्य न जोगाः कस्यानिष्टास्तथा वियोगाः स्युः । एकाऽसि त्वं साध्वी परमेका न त्वदन्या ज्ञा ॥ १२२ ॥ इत्यादितस्तुतिकृत्या सत्यापयन्निजां रसनाम् । धामाजगाम राजा मानसमिव राजहंसः स्वम् ॥ ११३ ॥ श्रमितैर्वाणिज्यशतैः प्रचुरतरं प्रविणमर्जयित्वाऽयो । कतिपयदिवसैः श्रेष्ठी धनावहः प्राप निजसदनम् ॥ १२४ ॥
21
For Private & Personal Use Only
w.jainelibrary.org