________________
उपदेश-
सप्ततिका.
॥१४१॥
मुत्राविगम सोगाऊरियचित्तो विमुक्तकंठमिमो । परिदेवित्ता गाढस्सरेण इय पलविवं खग्गो ॥ १४ ॥ हा पुत्ता हा मित्ता हा सुविणीया सयाऽवि पिउजत्ता । गुणवत्रला य सवला हा हिययपमोयसंजण्या ॥ १५॥ मिहिहनु अणाहं में कत्य गया कह मया अहो किमिमं । जायं खु अचरिङ सुदंसणं देहि मुहियस्स ॥ ७६॥ हा निग्गुण हा निग्षिण किमिक्कसि ताणि संहरंतण । रित्तं नरियं गणं महकाएं विहिविन्नं ॥ १७ ॥च्चाइ विलवमाणो पाणोवरमे सुयाण सगरनिवो । विप्पण नासि श्रह कह मे उवएसमप्पेसि ॥ ७॥ निस्सारं संसारं सयमेव नणितु कह ससोग तुमं । सबोऽवि जणो विउसो परस्स उवएसदाणम्मि ॥ ए॥ नियवसहनिहणखणे कस्स वि न दु धीरया धुवं फुर। तुह पुण ससिहस्सा सहसा देवेण संहरिया ॥ ७० ॥ तुममसि विलसाण बरो सप्पुरिस धरेसु धीरगुणमसमं । सर्वसहु व सर्वसहा महमाणवा दुन्ति ॥ १॥श्रलमित्य विखविएणं न कम्मबंधस्स कारणं रुरं । अकंदण्यं रुयणं सोगं संतावकरणं च ॥ २॥ तो सोयन्ति न विडसा चिंतंता जवसरूवमथिरयरं । इच्चा वयणविन्नाससाखिणा गवि राया ॥ ३॥ सोगार्ड निवित्तं तं मुणित्तु अहमतिको विश्रकहिंसु । सर्व पि सुयसरूवं अवयवश्यरुप्पन्नं ॥ ४ ॥ रन्ना वेरग्गवसा असासयं दछुमखिलधणरऊं । विजुलयाचंचलयं जुवणयं सयणमाईयं ॥ ५ ॥ रजम्मि निवेसित्ता जगीरहं संमुहं नयपहस्स । सिरिसगर- चक्कवट्टी पासे सिरिश्रजियसामिस्स ॥६॥ निरवळ पबक्री सक्किय वक्रिय समग्गसावऊँ । केवलनाणसणाहो नाहो जाट सिवसिरीए ॥७॥जह सगरेणं सोगो विहि पुत्ताण तह न कायबो । जह मुको विप्पगिरा जहा तहा खलु
082
ROC066
॥११॥
Jain Education International
For Private & Personal Use Only
www.iainelibrary.org