________________
उपदेश-
सप्ततिका
॥२०४॥
करम्नेण तु कहपवर्त, चन्मस्य सोऽकारयदिष्टगतम् । ग्रामेऽन्यतः कापि गतावुनावप्येवं जहास विज ईव्यनावः ॥२५॥ को ब्रह्महत्यां यदखंजविष्णुर्माधिधातुं जगतीह जिष्णुः । किं चक्रमन्येति न निष्कलङ्क, कुण्ठत्वमात्मीयकुखेपि शङ्क| ॥५६॥ निदाकृतेऽटन्निशि मार्गतान्तश्चाणाक्य आगात्स्थविरीगृहान्तः । स्थाले विशाखे परिवेशितायां, तत्राकाणामथ लेपिकायाम् ॥ ५७॥ एकेन बालेन तदन्तराले, क्षिप्तः करः प्रोष्णतया कराले । दृष्ट्वा तमूचे स्थविरा रुदन्तं, चाणाक्यवन्मूखमवैम्यसन्तम् ॥ ५० ॥ पृष्टा सती साह तदा च तेन, साध्यानि पाचाणि पुरैव येन । श्रासाद्य चाणाक्य उपायमिष्टं, ययौ हिमासि ततोऽप्यदृष्टम् ॥ एए॥ तत्रास्ति यो पार्वतिको नृनाथस्तेनास्य मैत्री प्रबनूव चाथ । इत्याह तं सोऽवसरेऽथ नन्द, प्रोन्मूलयिष्याम इमं सकन्दम् ॥ ६ ॥राज्यं च नागघयतो विजज्यादास्याम एतस्य वयं धृतज्याः। कृत्वेत्यथो तेऽप्यनुनन्दनिर्ग, चेलुर्महात्मान श्वापवर्गम् ॥ ६१ ॥ आन्यन्तरग्रामपुरेषु शिष्टिं, स्वां स्थापयामासुरवाप्य तुष्टिम् । चितं प्रपक्वप्रकटेष्टकातिः, सालं दधानं परितः स्फुटानिः॥ ६॥ एकत्र चैकं न पुरं पतत्याचीर्णे बखेऽप्युग्रचमूवितत्या। स्वयं परिव्राट् स ततः प्रविश्य, प्रैक्षिष्ट सर्वत्र गृहादितस्य ॥ ६३ ॥ माहात्म्यमेदयेन्जकुमारिकाणां, सोऽमस्त निर्नङ्गमिदं नराणाम् । निर्नाशयामास समीपतस्तास्ततोऽतिमायाविरः समस्ताः॥ ६४ ॥ पश्चात् पुरं तत्त्वरितं गृहीतं. रुपं ततो नन्दपुरं धनीतम् । बहिःस्थितान्तःस्थमहाजटानां, राटिः सदासीस्मिथ उत्कटानाम् ॥ ६५॥ तैलं क्वचित् हिप्यत एव तप्तं, नृणां कचित्संग्रहणाय कृप्तम् । ही वावहीति स्म च यन्त्रवृन्द, पार्थाहतं क्वापि कपाटतुन्दम् ॥६६॥
१प्रातर्भोजनम्. २ घृतपृथ्वीकाः.१३ निर्गो देशः. १ प्राकारम्. ५08
॥३०
॥
Jain Education
For Private & Personal use only
Arww.jainelibrary.org