________________
उपदेश
सूरी हिंधीरवि मा जायसु सीस निणर्ड होसु । उवसंता विसुरी सा सासहरक कुमाणी ॥३॥
४ सप्ततिका. नवजागेहिं खेत्तं कालं विहरति श्रायरियपाया। निम्मम निरहंकारा संसारासारयाचदरा ॥ ३३ ॥ जा सग्गश्नायणमेसि सीसो वि सग्गुणग्गाही । श्रमरीगिरा बुखो आलोश्त्ता सुहं पत्तो ॥३४॥
॥इति विषान्वेषणे दत्तकथा ॥ श्रथ तृतीयगाथायाक्तिीयपदं व्याक्रियते-"कम्मं करिजान कया विरुई" पूर्वस्मिन् पदे परविषप्रकाशनं निषि, तदपि सङ्गतं तदैव यदि रौषं घोरं कर्म न क्रियते, श्रतः प्रोच्यते-कर्म कुर्वीत न कदापि रौ, धर्मी जनः कदाचिौर्ष नीषणं कार्य न कुर्यादित्यर्थः । यस्मिन् दत्ताशमणि कर्मणि निर्मिते पुरन्तरितशतोप (निपातः स्यात् एतादृशं कर्म कल्याणेप्सुना प्राणिना न कार्यम् । अत्रार्थे उज्जितकुमारकथा, सा चेयं-पञ्चमगणनृजाम्बूस्वामिनं प्रति वक्ति
वाणिज्यग्रामनाम नगरं, तस्योत्तरपौरस्त्यदिग्नागे दूतिपलाशनामोद्यानं । तत्र च सुधर्मानिधयक्षचैत्यमासीत् । तत्र नगरे मित्रानिधानो राजा । तस्य महिषी श्रीरित्यनिधयाऽन्नवत् । तत्रैव नगरे कामध्वजा नाम वेश्या गणिकासहस्रस्वा-| मिन्यासीत् । तत्रैव च नगरे विजयमित्रनामा सार्थपतिः परिवसति । तस्य सुजना जार्याऽनूत् । तयोरुकितनामा पुत्रोऽनवत् । तदा तत्र श्रीमन्महावीरस्वामी चरमतीर्थाधिपतिः समवस्तः। प्रजा धर्मश्रवणार्थ प्राप्ता । राजाऽपि कोणि
१ इत मारभ्य १८ पत्रस्य २५ पंक्तिस्थभवतीत्येतदवसानः सर्वः पाठः मूलप्रतौ पत्रद्वयाभावात् कृतेऽपि गवेषणे प्रत्यन्तरलामामावाच खानाशून्याथै विपाकसूत्रतः साररूपेण विद्वन्मुनिना लेखयित्वा मुद्रापितः.
32
SARKASAMAR
१६॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org