________________
उपदेशसप्ततिका.
हयै रचित इति प्रशंस्त्यां शंसितं, एतत्प्राचीनतत्रामा (उपदेशसप्ततिनामा) एव अन्धः परिमतप्रवरैः श्रीमत्सोमधर्मगणिजित्युत्तरपञ्चदशशततमे (१५०३) विक्रमाब्दे निर्मितः योऽत्रत्यया श्रीश्रात्मानन्दसंस्थया मुखापयित्वा प्रकटितोऽस्ति वर्षष्यादाक् इति तदपेक्ष्या योग्यमेवास्य नव्यत्वं । अनयोर्पयोरपि महान् विषयजेदः कृतिजेदश्च जिन्नचिन्नकर्तृकत्वात् । किंच प्राचीनः संक्षिप्तकथानक श्रासन्नसहनत्रयप्रमितः श्लोकानां, अयं च विस्तृतकथानक श्रासन्नसहस्राष्टकप्रमितः श्लोकानां, मूखमपि च योरपि जिनमेवेत्यतोऽपि नूतनत्वमस्यान्वर्थमेवेति ध्येयम् ।
अन्यस्यास्य मुकापणे न्यायाम्लोनिधिश्रीमधिजयानन्द (वात्मारामजी) सूरीश्वरपट्टविराजितश्रीमधिजयकमखसूरीश्वरसऽपदेशामृतसिक्तेन गोघानिवासिना श्रेष्ठिवरेण मगनखाखतनुजन्मना श्रीमर्मचन्प्रेण व्यसाहाय्यं दत्तं । संसद्धात्रिणा जेगलाखशर्मणा लिखिताऽस्य प्रतिकृतिःप्रथम पन्यासश्रीमणिविजयायैः पश्चाच्च पन्न्यासश्रीदानविजयानिधःसंशोधिता, मुघायन्त्रणप्रतिकृतिसंशोधनेऽप्यान्यामेव पन्यासवराज्यामवधानं दत्तमित्यनयोः सूरीश्वराणां श्रेष्ठिवरस्य च महोपकारं मन्यामहे।
शुद्धिविषये चास्य कृतेऽपि यथाशक्ति प्रयासे कुतोऽपि हेतोर्या काऽप्यशुबिहिषयमवतरति विरुषां. तैः कपापरैः। शोधयित्वाऽऽदेश्या संसदियं, येन वितीयावृत्तौ तविषये यत्येत । इति शम् ॥ वितीयजाप्रपद शुक्लचतुर्यो
प्रकाशयित्री श्रीजैनधर्मप्रसारकसजा संवत् १९७३.
भावनगर.
३॥
Jain Education liten
For Private & Personal use only
W
ww.jainelibrary.org