________________
शुचिर्भूत्वा गन्धाम्नसा जिनप्रतिकृतीः प्राध्य कषायाम्बरेण वपुर्दूषयित्वा सञ्चन्दनकुसुमनगाधैर्यदईद!पक्रमं विधत्ते, तत्सर्व व्यार्चानुगत मन्तव्यं । अत्रार्थे श्रीरत्नचन्घोदाहतिरुदाहियते
अजित नरहखित्ते जिणिंदचक्कीसजम्मसुपवित्ते। मुहर्जवि विजयवघणनयरं नयरेहरेहिलं ॥१॥ तल निवो बियसबच्चा (सबेला) पूरणम्मि सुररयणो। निवरयणसेहररको सिरसोहिररयणसेहर ॥३॥ सप्पण्या तप्पणइणि वजासजा सुधम्मकऊम्मि । रयणावलिब निम्मत नि(चि)त्ता सा दित्तरूवघरा ॥३॥ रयणावलित्ति बासी दासीव जदंगचंगिमाइ पुरो। ररंजागोरी हिरीन दु खोयजमिरी ॥४॥ रयणिव चंदमेसा सकलंजणलोयणप्पमोयकरं । रयणमिव रयणगब्जा सुयं पसूया रयणचंदं ॥ ५॥ पइदिवसमेहमाणो ससिब पियदंसणो य सो जाऊँ । जा सबकला ता नणु सिस्किया य॥६॥ श्रारूढो पोढवयं जा तावुबाहित निवेणेसो । वररूववई कन्नं पुन्नंगिं सुंदरगुणेहिं ॥७॥ जुवरायपए उवि मया स महूसवेण नूवश्णा । किं तस्स उखनं नणु सगुणो जो नंदणो दुजा ॥७॥ श्रह चन्नवासरे सो हयवाहणियाए निग्गन कुमरो। वेगेण गंतुरेणं तुरएणमविं खणा नी । ए॥ पला पमिया सबे तदणुचरा अस्सवारया पुरिसा। पत्तो रायकुमारो सुवेलसेखस्स विवरम्मि ॥१०॥ रायसुएणासे (सो) सो निम्मुक्को पुषिणीयसीसोच । गुरुणु (ण) व तरकणेणं को मुण पलाळ कच ॥ ११॥ गिरिनिरनिकायं सुसीयलं निम्मखं जसं तेण । तोहाउरेण पीयं सुसाउ अमयंव तो मुश् ॥१५॥
105
ॐRAKALAKAMANA
- Jain Education international
For Private & Personal Use Only
www.jainelibrary.org