Book Title: Tattvarthvarttikam Part 1
Author(s): Bhattalankardev, Mahendramuni
Publisher: Bharatiya Gyanpith
Catalog link: https://jainqq.org/explore/001811/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ prk vikrm kr Page #2 -------------------------------------------------------------------------- ________________ jJAnapITha mUrtidevI jaina granthamAlA : saMskRta granthAMka 10 bhaTTAkalaMkadevatiracitam tattvArthavArtikam [ raajvaatikm| hindIsArasahitam prathamo bhAgaH sampAdaka (sva0) pro0 mahendrakumAra jaina, nyAyAcArya / bhAratIya jJAnapITha prakAzana mAgha vIra ni0 saM0 2508 : vi0 saM0 2038 : mArca 1982 dvitIya AvRtti, mUlya 50 ru0 Page #3 -------------------------------------------------------------------------- ________________ sva0 puNyazlokA mAtA mUrtidevI kI pavitra smRti meM sva0 sAhU zAntiprasAda jaina dvArA saMsthApita evaM unakI dharmapatnI svargIya ramA jaina dvArA saMpoSita bhAratIya jJAnapITha mUrtidevI jaina granthamAlA isa granthamAlA ke antargata prAkRta, saMskRta, apabhraMza, hindI, kannar3a, tamila Adi prAcIna bhASAoM meM upalabdha Agamika, dArzanika, paurANika, sAhityika, aitihAsika Adi vividha viSayaka jaina sAhityakA anusandhAnapUrNa sampAdana tathA usakA mUla aura yathAsambhava anuvAda Adike sAtha prakAzana ho rahA hai| jaina-bhaNDAroM kI sUciyAM, zilAlekha saMgraha, kalA evaM sthApatya, viziSTa vidvAnoM ke adhyayana - grantha aura lokahitakArI jaina sAhitya grantha bhI isI granthamAlA meM prakAzita ho rahe haiM / granthamAlA sampAdaka siddhAntAcArya paM0 kailAzacandra zAstrI DaoN0 jyoniprasAda jaina prakAzaka bhAratIya jJAnapITha pradhAna kAryAlaya : bI / 45-47, kanaoNTa plesa, nayI dillI- 110001 mudraka : jaiyada presa, vallI mArAna, dillI- 110006 sthApanA : phAlguna kRSNa 6, vIra ni0 2470; vikrama saM0 2000, 18 pharavarI, 1644 sarvAdhikAra surakSita Page #4 -------------------------------------------------------------------------- ________________ mUla preraNA divaMgatA zrImatI matidevI jI zAntiprasAda jaina mAtuzrI zrI sAhU bhAratIya jJAnapITha : saMsthApanA 1944 adhiSThAtrI divaMgatA zrImatI ramA jaina dharmapatnI zrI sAhU zAntiprasAda jaina Page #5 -------------------------------------------------------------------------- ________________ Page #6 -------------------------------------------------------------------------- ________________ JNANPITH MURTIDEVI JAINA GRANTHAMALA : SANSKRIT GRANTHA NO. 10 Omrowincongngwa Own Ongongnangungunan g nongranowy owonganoongchanguanggungnoch GNU TATTVARTHA-VARTIKA SRI AKALANKADEVA Edited with Hindi Translation, Introduction, appendices, variant readings, comparative notes etc. (Late) Prof. MAHENDRA KUMAR JAIN, Nyayacharya BOUIL BE LIRLPO4 BHARATIYA JNANPITH PUBLICATION wronground chrombinowothundontocontroindun g an ng ONONOODORONG NDUNDWOHN MAGHA, VIR SAMVAT 2508 : VIKRAMA SAMVAT 2038: MARCH, 1982. Second Edition : Price Rs. 50/ Page #7 -------------------------------------------------------------------------- ________________ BHARATIYA JNANPITH MURTIDEVI JAINA GRANTHAMALA FOUNDED BY LATE SAHU SHANTI PRASAD JAIN IN MEMORY OF HIS LATE MOTHER SHRIMATI MURTIDEVI AND PROMOTED BY HIS BENEVOLENT WIFE LATE SHRIMATI RAMA JAIN IN THIS GRANTHAMALA CRITICALLY EDITED JAINA AGAMIC, PHILOSOPHICAL PURANIC, LITERARY, HISTORICAL AND OTHER ORIGINAL TEXTS AVAILABLE IN PRAKRIT, SANSKRIT, APABHRAMSA, HINDI, KANNADA, TAMIL, ETC, ARE BEING PUBLISHED IN THEIR RESPECTIVE LANGUAGES WITH THEIR TRANSLATIONS IN MODERN LANGUAGES AND ALSO BEING PUBLISHED ARE CATALOGUES OF JAINA-BHANDARAS, INSCRIPTIONS, ART AND ARCHITECTURE, STUDIES BY COMPETENT SCHOLARS AND POPULAR JAINA LITERATURE. General Editors Siddhantacharya Pt. Kailash Chandra Shastri Dr. Jyoti Prasad Jain Published by BHARATIYA JNANPITH Head Office : B/45-47, Connaught Place, New Delhi-110001 Printed at Jayyad Press, Balli Maran, Delhi-110006 Founded on Phalgun Krishna 9, Vira Sam. 2470, Vikrama Sam, 2000, 18th Feb., 1944 : All Rights Reserved. Page #8 -------------------------------------------------------------------------- ________________ pradhAna sampAdakIya AcArya bhaTTAkalaMka deva viracita tattvArthavArtika kA prathama saMskaraNa do jildoM meM bhAratIya jJAnapITha se 1653-57 meM prakAzita huA thA / sva. paM. mahendrakumAra jaina ne isakA sampAdana kiyA thA / AcArya bhaTTa akalaMka eka bahu prasiddha dArzanika vidvAna the / unake sambandha meM hamane nyAyakUmudacandra ke prathama bhAga kI prastAvanA meM vistAra se prakAza DAlA hai / svAmI samantabhadra aura siddhasena ke pazcAt unhIM kI prabhAvaka kRtiyoM ne jaina vAGmaya ko samRddha banAyA thaa| unheM jaina nyAya ke sarjaka ka jAne kA saubhAgya prApta hai / unake nAma ke AdhAra para jaina nyAya ko akalaMka nyAya bhI kahA gayA hai / prabhAcandra ke gadya kathAkoza, brahmacArI nemidatta ke kathAkoza aura kannar3a bhASA ke 'rAjAbalikathe' granthoM meM akalaMka kI kathAe~ milatI haiM / 'kathAkoza' ke anusAra, akalaMka kI janmabhUmi mAnyakheTa thI aura vahAM ke rAjA prabhutuMga ke mantrI puruSottama ke ve putra the / akalaMka ke tattvArthavArtika ke prathama adhyAya ke anta meM eka zloka pAyA jAtA hai / usameM unheM laghuhavva nRpati kA putra kahA hai / isameM koI saMdeha nahIM ki ve dakSiNa bhArata ke nivAsI the / kathAoM meM diye gaye nagaroM ke nAmoM se bhI isakA samarthana hotA hai / 'rAjAbalikathe' Adi ke AdhAra para rAIsa sA. ne akalaMka deva kA jIvana vRttAnta likhA thA | 1 unhoMne likhA hai ki jisa samaya kAMcI meM bauddhoM ne jaina dharma kI pragati ko roka diyA thA usa samaya akalaMka nikalaMka ne guptarIti se bauddhaguru se par3hanA zurU kiyaa| guru ko una para sandeha ho gayA / aura unheM mArane nizcaya kiyA to donoM bhAga nikle| nikalaMka mAre gaye aura akalaMka baca gaye / unhoMne dIkSA lekara sudhApura ke dezIyagaNa kA AcArya pada suzobhita kiyA / usa samaya aneka matoM ke AcArya bauddhoM se vAda-vivAda meM hArakara duHkhI ho rahe the / unameM se vIrazaiva sampradAya ke loga AcArya akalaMka deva ke pAsa Aye aura unase saba hAla khaa| isa para akalaMka deva ne bauddhoM para vijaya prApta karane kA nizcaya kiyA / zAstrArtha meM hArane para bauddha bahuta kruddha hue / unhoMne apane rAjA himazItala ko isa bAta ke lie uttejita kiyA ki akalaka ko isa zarta ke sAtha unase vAda karane ko bulAyA jAye ki jo koI vAda meM hAre usake sampradAya ke sAre loga kolhU meM pilavA diye jAyeM / usa vAda meM jainoM kI vijaya huI | rAjA ne bauddhoM ko kolhU meM pilavA dene kI AjJA de dI, parantu akalaMka kI prArthanA para ve saba boddha sIlona ke eka nagara kaMDI ko nirvAsita kara diye gaye I himazItala kI sabhA meM akalaMka ke zAstrArtha aura bauddhoM kI devI tArA kI parAjaya kA ullekha zravaNabelagolA kI malliSeNa prazasti meM bhI hai / usameM rAjA sAhasaturaMga kI sabhA meM akalaMka ke jAne aura vahA~ AtmazlAghA karane kA bhI varNana hai / prazAsti ke zloka isa prakAra haiM tArA yena vinirjitA ghaTakuTI gUDhAvatArA samaM bauddhayoM dhRta- pITha-pIDita kudRgdevArtha-sevAMjaliH / prAyazcittamivAMghrivArija rajaH snAnaM ca yasyAcaradoSANAM sugatassa kasya viSayo devAkalaGkaH kRtI // - 1 jaina hitaMSI, bhAga 11, aMka 7-8 meM bhaTTAkalaMka nAmaka lekha / Page #9 -------------------------------------------------------------------------- ________________ cuNi: - yasyedamAtmano'nanyasAmAnyaniravadyavidyAvibhavopavarNanamAkarNyate- rAjan sAhasaturaMga santi bahavaH zvetAtapatrAH nRpAH kintu tvatsadRzA raNe vijayinastyA gonnatA durlabhAH / tadvatsanti budhA na santi kavayo vAdIzvarA vAgmino nAnAzAstravicAracAturadhiyaH kAle kalo madvidhAH || 1 || rAjan ! sarvAridarpapravidalanapaTustvaM yathAtra prasiddhastadvatkhyAto'hamasyAM bhuvi nikhilamadotpATane paNDitAnAm / novedeSo'hamete tava sadasi sadA santi santo mahAnto vaktu N yasyAsti zaktiH sa vadatu viditAzeSazAstro yadi syAt // 2 // nAhaGkAravazIkRtena manasA na dveSiNA kevalaM nairAtmyaM pratipadya nazyati jane kAruNyabuddhayA mayA / rAjJaH zrI himazItalasya sadasi prAyo vidagdhAtmano boddhoghAn sakalAn vijitya sugata: ( sa ghaTaH ) pAdena visphoTitaH || 6 || arthAt -' jisane guptarUpa se ghaTa meM avatArita tArAdevI ko boddhoM sahita parAsta kiyA, siMhAsana ke bhAga se pIDita mithyAdRSTi devoM ne bhI jisakI sevA kI, aura mAno apane doSoM kA prAyazcita karane hI ke lie bauddhoM ne jisake caraNa-kamala kI raja meM snAna kiyA, usa kRtI akalaMka kI prazaMsA kauna kara sakatA hai ?" sunA jAtA hai ki unhoMne apane asAdhAraNa niravadya pAMDitya kA varNana isa prakAra kiyA thA - 'rAjan sAhasaturaMga ! zveta chatra ke dhAraNa karane vAle rAjA bahuta se haiM kintu Apake samAna raNavijayI aura dAnI rAjA durlabha haiM / isI taraha paNDita to bahuta se haiM kintu mere samAna nAnAzAstroM ke jAnane vAle kavi, vAdI auna vAgmI isa kAla meM nahIM haiN| rAjan, jisa prakAra samasta zatruoM ke abhimAna ko naSTa karane meM tumhArA cAturyaM prasiddha hai usI prakAra vidvAnoM ke mada ko jar3a mUla se ukhAr3a phekane meM maiM pRthvI para khyAta hUM / yadi aisA nahIM hai to ApakI sabhA meM bahuta se vidvAna maujUda unameM se yadi kisI kI zakti ho aura vaha samasta zAstroM kA pAragAmI ho to mujha se zAstrArtha kare / rAjA himazItala kI sabhA meM samasta vidvAnoM ko jIta kara maiMne tArAdevI ke ghar3e ko paira se phor3a diyA / so kisI ahaMkAra yA dveSa kI bhAvanA se maiMne aisA nahIM kiyA, kintu nairAtmyavAda ke pracAra se janatA ko naSTa hote dekhakara karuNA buddhi se hI mujhe vaisA karanA par3A / ' ukta prazasti kA 'tArA yena vinirjitA' Adi zloka to prazastikAra kA hI racA huA pratIta hotA hai / kintu zeSa tIna padya purAtana haiM aura prazastikAra ne unheM janazruti ke AdhAra para prazasti meM sammilita kiyA hai / isase kathAoM meM varNita akalaMka ke zAstrArtha kI kathA - prazasti-lekhana kA samaya zaka saM. 2050 se bhI prAcIna pramANita hotA hai / zravaNabelagola ke eka anya zilAlekha meM bhI akalaMka kA smaraNa isa prakAra kiyA gayA hai--- bhaTTA kalaGkagoskRta saugatAdidurvAkyapaGkaH sakalaGkabhUtam / jagatsvanAmeva vidhAtumuccaiH sArthaM samantAdakalaGkameva ||21|| - vindhyagiri parvata kA zilAlekha naM. 105 / ( 2 ) Page #10 -------------------------------------------------------------------------- ________________ arthAta-bauddha Adi dArzanikoM ke mithyA upadeza rUpI paMka se sakalaMka hue jagata ko mAno apane nAma ko sArthaka banAne hI ke lie bhaTTAkalaMka ne akalaMka kara diyaa| kucha granthakAroM ne bhI akalaMka ko bauddhavijetA ke rUpa meM smaraNa kiyA hai / vAdirAja sUri apane 'pArzvanAthacarita' (zaka saM. 648) meM likhate haiM 'tarkabhUvallamo deva: sa jayatyakalaMkadhIH / jagad dravyamuSo yena daNDitAH zAkyadasyavaH / / ' arthAt-ve tAkika akalaMka jayavanta hoM, jinhoMne jagat kI vastuoM ke apahartA arthAt zUnyavAdI bauddha dasyuoM ko daNDa diyA / 'pANDavapurANa' meM tArAdevI ke ghar3e ko paira se ThukarAne kA ullekha isa prakAra hai 'akalaMko'kalaMka; sa kalau kalayatu zrutam / pAdena tADitA yena mAyAdevI ghaTasthitA // ' 'kalikAla meM ve kalaMka rahita akalaMka zruta ko bhUSita kareM jinhoMne ghaTa meM baiThI huI mAyA rUpadhAriNI devI ko paira se ThukarAyA / hanumaccarita meM kahA hai akalaMkagururjIyAdakalaMkapadezvaraH / bauddhAnAM buddhivaidhvydiikssaagururudaahRtH|| 'akalaMka pada ke svAmI ve akalaMka guru jayavanta hoM, jo bauddhoM kI buddhi ko vaidhavya kI dIkSA dene vAle guru kahe jAte haiN|' akalaka deva racita nyAyavinizcaya ke TIkAkAra vAdirAja ne unheM 'tAkikalokamastakamaNi' likhA hai| akalaMka deva ke 'laghIyastraya' para nyAyaka mudacandra ke racayitA prabhAcandra unheM itaramatAvalambI vAdIrUpI gajendroM kA darpa naSTa karanevAlA siMha batalAyA hai| aSTasahastrI ke TippaNakAra laghu samantabhadra ne unheM 'sakalatAkika-cUr3AmaNimarIcimecakitacaraNanakhakiraNo bhagavAna bhaTTAkalaMkadeva' likhakara unake prati apanI gaharI zraddhA prakaTa kI hai| granthakAra akalaMka ukta prakAra se bhaTTAkalaMka ke vaiduSya kA paricaya prAcIna ullekhoM se milatA hai / yaha paricaya sAkSAta na hokara paramparayA hai| unake agAdha pANDitya aura anupama vaidRSya tathA praur3ha lekhanI kA paricaya to unakI kRtiyoM se milatA hai| unhoMne apane maulika granthoM para bhASya bhI race haiN| phira bhI ve itane durUha aura jaTila haiM ki unake TIkAkAroM ko bhI unakA vyAkhyAna karane meM apanI asamarthatA prakaTa karanA par3I hai| akalaMka ke vyAkhyAkAra bhI koI sAdhAraNa vidvAna nahIM the| ve the jaina nyAya ke mardhanya vidvAna anantavIrya, vidyAnanda, vAdirAja aura prbhaacndr| akalaMka ke siddhi-vinizcaya grantha kI TIkA prArambha karate hue anantavIrya likhate haiM devasyAnantavIryo'pi padaM vyakta tu sarvataH / na jAnIte'kalaMkasya citrametada paraM bhuvi // Page #11 -------------------------------------------------------------------------- ________________ arthAt-yaha bar3e acaraja kI bAta hai ki anantavIrya (ananta zaktizAlI) bhI akalaMka deva ke padoM ko pUrI taraha vyakta karanA nahIM jAnatA / akalaMka ke 'nyAyavinizcaya' para vivaraNa likhate hue vAdirAja likhate haiM 'gUdamarthamakalaMkavAGmayAgAdhabhUminihitaM tadathinAm / vyaJjayatyamalamanantavIryavAka dIpavati raniza pade-pade / / arthAt-akalaMka kI vAGmayarUpI agAdha bhUmi meM nihita gUr3ha Azaya ko anantavIrya kI vacanarUpI dIpazikhA rAta dina pada-pada para usake jAnane ko icchuka janoM ke lie vyakta karatI hai| akalaMka deva kI kRtiyAM do prakAra kI haiM-eka, pUrvAcAryoM ke granthoM para bhASya rUpa, aura dUsarI svatantra / prathama prakAra kI do racanAe~ haiM-tattvArthavAtika aura assttshtii| dvitIya prakAra kI racanAe~ haiM--sabhASya laghIyastraya, nyAyavinizcaya, siddhivinizcaya, pramANasaMgraha / ye sabhI prakAzita ho cakI haiM / sabhI maulika racanAeM jaina nyAya yA jaina pramANazAstra se sambaddha haiM / jaina pramANazAstra eka taraha se akalaMka deva kI hI dena hai, unhoMne hI usakA saMvarddhana-saMpoSaNa kiyA hai| akalaMka deva ke pahale pAtrakesarI, zrIdatta Adi kaI jainAcArya hue jinhoMne vilakSaNakadarthana, jalpanirNaya Adi grantha racakara jaina nyAya kA vikAsa kiyA thaa| kintu unakA sAhitya upalabdha na hone se unake sambandha meM kucha likhanA sambhava nahIM hai / ataH upalabdha sAhitya ke AdhAra para svAmI samantabhadra aura siddhasena divAkara ne jananyAyaya kA jo zilAnyAsa kiyA usI para akalaMka deva ne jananyAya kA bhavya prAsAda nirmANa kiyaa| tattvArthavArtika (sabhASya) akalaMkadeva racita tattvArthavArtika Apake sAmane hai / yaha tattvArthasUtra para racA gayA mahAn grantha hai| isIse isakA nAma tattvArthavArtika hai jo granthakAra ne Adya maMgalazloka meM svayaM diyA hai| tattvArthasUtra kI prathama TIkA sarvArthasiddhi hai jo pUjyapAda devanandi racita hai| isa TIkA kI aneka paMktiyA~ tattvArthavAtika rUpa meM pAI jAne se yaha spaSTa hai ki akalaMka deva ne usakA bhI Azraya liyA hai| tattvArthasUtra ke do sUtrapATha pracalita haiN| dUsarA pATha jo zvetAmbara mAnya hai usakA svopajJa bhASya bhI hai jise zvetAmbara sUtrakAra kRta mAnate haiM / yaha pATha bhI akalaMka deva ke sAmane rahA hai; kyoMki unhoMne sthAna-sthAna para usakI AlocanA kI hai| cUMki tattvArthasUtra meM dasa adhyAya hai ataH tattvArthavArtika meM bhI dasa adhyAya haiM aura donoM kA viSaya bhI samAna hai kintu akalaMka deva to prakhara dArzanika the ataH prathama aura paMcama adhyAya unakI dArzanika samIkSA aura mantavyoM se ota-prota haiM / prathama sUtra kI vyAkhyA meM hI naiyAyika, vaizeSika, sAMkhya aura bauddhadarzana ke mokSa aura saMsAra ke kAraNoM kI samIkSA kI hai| jahA~ bhI dArzanika carcA kA prasaga AyA hai vahA~ akalaMka deva kI tArkika saraNi ke darzana hote haiN| isa taraha yaha saiddhAntika grantha darzanazAstra kA eka apUrva granya bana gayA hai| kintu isakA matalaba yaha nahIM hai ki tattvArthavArtika meM saiddhAntika vivecana nahIM hai yA kama hai, prasaMgAnusAra usakI carcA hai| jaina siddhAntoM ke jijJAsu isa eka hI grantha ke svAdhyAya se aneka zAstroM kA rahasya hRdayaMgama kara sakate haiN| unheM isameM aisI bhI aneka carcAeM mileMgI jo anyatra nahIM haiN| prathama adhyAya ke 7ve sUtra kI vyAkhyA meM ajIvAdi tattvoM ke sAtha nirdeza, svAmitva Adi kI ( 4 ) Page #12 -------------------------------------------------------------------------- ________________ yojanA, 20veM sUtra kI vyAkhyA meM dvAdazAMga ke viSayoM kA paricaya, 21-22veM sUtra kI vyAkhyA meM avadhi - jJAna kA varNana, isI prakAra dUsare adhyAya ke 7 veM sUtra kI vyAkhyA meM sAnnipAtika bhAvoM kA vivecana, jo atyatra nahIM hai, tIsare adhyAya meM adholoka tathA madhyaloka kA aura cauthe adhyAya meM Urdhvaloka kA bar3e vistAra se nirUpaNa kiyA gayA hai / akalaMka deva ke sAmane SaTkhaNDAgama upasthita thA tathA ve usake vizeSajJa the, yaha bAta tattvArthavArtika meM Agata uddharaNoM se spaSTa hai / SaTkhaNDAgama ke prathama khaNDa jIvasthAna kA nAmollekha Agama aura ArSa vizeSaNa ke sAtha AyA hai / sUtra 1/21/7 meM likhA hai- 'Agame jIvasthAnAdI / ' isI prakAra sUtra 2 / 46 meM likhA haiAha codakaH jIvasthAne yogabhaMge ityAdi / pA~caveM adhyAya ke sUtra 37 kI vyAkhyA meM likhA hai - ' taduktamArSe vargaNAyAM bandhavidhAne' yahA~ SaTkhaNDagama ke vargaNAkhaNDa ke bandhana bhaniyogadvAra ke antargata dravyabandha kI prarUpaNA ke sUtra 32-33 kA nirdeza kiyA hai aura likhA hai ki tattvArthasUtra meM 'bandhe'dhiko pAriNAmako sUtra usI ke anusAra racA gayA hai / isI prakAra, nauveM adhyAya ke 7veM sUtra ke antargata caudaha mArgaNA kA kathana SaTkhaNDAgama ke satprarUpaNA kA anugAmI hai / anekAntavAda ke to akalaMka deva mahApaNDita hI the / isI se prAyaH sUtrastha vivAdoM kA nirAkaraNa anekAnta ke AdhAra para kiyA gayA hai| itanA hI nahIM, prathama adhyAya ke 'pramANanayairadhigamaH' sUtra kI vyAkhyA meM saptabhagI kA aura caturtha adhyAya ke antargata anekAntavAda kA bahuta vistAra se vivecana hai / isa prakAra 'tattvArthavArtika' tattvArtha sUtra para eka maulika bhASya hai / akalaMka deva kA samaya 'akalaMkacarita meM' eka zloka isa prakAra pAyA jAtA hai vikramArkazakAbdIya-zata sapta pramAjuSi / kAlesaikayatino bauddharvAdo mahAnabhUt / isameM kahA hai ki vikramArka zaka saMvat 700 meM akalaMka yati kA bauddhoM ke sAtha mahAn zAstrArthaM huA / 'insakripzansa eTa zravaNabelagolA' ke dUsare saMskaraNa kI bhUmikA meM Ara. narasiMhAcArya ne ukta zloka uddhRta kiyA hai aura usakA artha vikrama saMvat 700 hI kiyA, tathA yahI kAla ucita pratIta hotA hai kintu kucha vidvAn ise zaka saMvat 700 arthAt vi. saM. 835 lete haiM jo ucita pratIta nahIM hotA / sva. DaoN. hIrAlAla jI ne dhavalA TIkA kI samApti kA kAla zaka saM. 738 nizcita kiyA hai aura usakI racanA kA prArambha kAla zaka saM. 714 mAnA hai / dhavalA TIkA ke prArambha meM hI akalaMka deva ke tattvArthavArtika ke uddharaNa tattvArtha-bhASya nAma se milate haiM / 1 yadi akalaMka kA samaya zaka saM. 700 mAnA jAtA hai to ve eka taraha se dhavalA TIkAkAra vIrasena ke dIghaM samakAlIna Thaharate haiM / aisI sthiti 1 'ukta ca tattvArthabhASye' SaTkhaM. pu. 1, pRSTha 104 / ( 5 ) Page #13 -------------------------------------------------------------------------- ________________ meM usa kAla meM unakI kRti ke uddharaNa dhavalA meM pAyA jAnA saMbhava nahIM kyoMki grantha kI khyAti samaya sApekSa hotI hai / isake sivAya dhavalA meM 'iti' ke aneka artha batalAne ke lie eka zloka uddhRta kiyA hai jo dhanaMjayakRta anekArtha nAmamAlA kA hai, isI nAmamAlA meM 'pramANamakalakasya' likhakara akalaMka ke pramANa, pUjyapAda ke lakSaNa tathA dhanaMjaya ke dvisaMdhAnakAvya ko apazcima kahA hai arthAt unake samAna bAda meM aisA koI nahIM likha sakA / isakA matalaba huA ki dhavalAkAra ke pUrvavartI dhanaMjaya kavi ke samaya meM akalaMka deva ke pramANazAstra kI sukhyAti phaila cukI thI / ataH yadi akalaMka kA samaya zaka saM. 700 mAnA jAtA hai to yaha sambhava nahIM hai / unake zAstrArtha kA samaya vikrama saMvat 700 hI honA cAhiye / zvetAmbarAcArya haribhadra sUri ke dArzanika prakaraNoM para akalaMka kA prabhAva parilakSita hotA hai / unakI anekAnta jayapatAkA aura akalaMka ke tattvArthavArtika ke kaI sthala paraspara meM mela khAte / bauddhoM ke pratyakSa ke lakSaNa' kalpanApor3ha kI nirAkaraNa zailI aura bhAva meM tattvArthavArtika meM vihita nirAkaraNa kI spaSTa jhalaka hai tathA akalaMka kI aSTazatI kA bhI anusaraNa usameM pAyA jAtA hai| eka sthala para to 'iti akalaMka nyAyAnusAri cetoharaM vacaH' spaSTa likhA hai| 3 haribhadra sUri kA samaya vikrama saMvat 757-820 nizcita hai | ataH akalaMka kA samaya isase pUrva honA cAhiye / zvetAmbarAcArya siddhasena gaNi ne tattvArtha bhASya kI TIkA meM akalaMka deva ke siddhi-vinizcaya kA to ullekha kiyA hI hai, tattvArthavArtika ke kaI dArzanika mantavyoM ko bhI apanAyA hai| sUtra 5 24 kI vyAkhyA meM akalaMka deva ne pratibimba kA vicAra kiyA hai, gaNi jI ne bhI usI sthala para usakI carcA kI hai / tattvArthavArtika meM 4-42 sUtra kI vyAkhyA meM saptabhaMgI kA varNana karate hue kAla, AtmA Adi kI jo carcA kI hai gaNi jI ne bhI 5-31 kI vyAkhyA meM use thor3e se zAbdika parivartana ke sAtha sammilita kiyA hai / 4-42 sUtra kI hI vyAkhyA ke anta meM akalaMka deva ne vikalAdeza meM saptabhaMgI kA pratipAdana karate hue jo pracita, apracita tathA arthanaya aura zabdanaya kA ullekha karate hue nayayojanA kI hai, gaNijI ne 5-31 kI vyAkhyA meM vaha saba sammilita kara liyA hai / ataH akalaMkadeva gaNijI ke pUrvavartI the / gaNijI kA samaya AThavIM zatAbdI mAnA jAtA hai / ataH akalaMka ko AThavIM zatAbdI kA vidvAna na mAnakara IsA kI sAtavIM zatAbdI kA vidvAna mAnanA cAhie / ['tattvArthavArtika' ke prathama saMskaraNa meM usa samaya granya-sampAdaka ( sva . ) paM. maheMdra kumAra nyAyAcArya se prastAvanA prApta nahIM ho sakI hogI, ataH isake punarmudraNa ke avasara para yaha bahuta Avazyaka ho gayA ki isakA pradhAna sampAdakIya kucha isa prakAra kA ho jo prastAvanA kA bhI kArya kare / yahI prayAsa yahA~ para kiyA gayA hai / ] 1. anekA0 ja0 202 aura tattvArtha0, 36 / 2. aSTasahasrI saM0 pR0 116, aura ane0 ja 4.122 / 3. anekA0 ja0 pR0 253 ( 6 ) kailAzacandra zAstrI Page #14 -------------------------------------------------------------------------- ________________ tattvArthavArtika viSaya-sUcI mUla pRSTha hindI pRSTha | prathama adhyAya maMgalAcaraNa sUtrakArane mArgakA hI kyoM upadeza diyA ? 1 mokSakA astitva nirUpaNa 2 bandhakA kAraNa batalAkara hI mokSakA kAraNa batalAnA iSTa hai mokSamArgakA svarUpa samyagdarzana kA svarUpa samyakcAritrakA svarUpa samyagjJAna Adi zabdoM kI vyutpatti zrAtmA aura jJAna zrAdikA ekAntataH bhedAbheda pakSakA khaNDana zraura kathaMcidbhedAbheda pakSakA sthApana samavAyasambandhakA niSedha paryAya aura paryAyI meM kathaMcidbhedAbheda kA nirUpaNa sUtrastha jJAnAdi padoM kA paurvAparya vicAra mokSa svarUpakA varNana mArgazabdakI vyutpatti sAMkhya, vaizeSika, nyAya tathA bauddhamatasammata mokSakAraNakA khaNDana karake jaina matAnusAra samyagdarzanAdikI mokSa- kAraNatAkA nirUpaNa jJAnase hI mukti hotI hai isa matakA khaNDana jJAna aura darzanakI yugapat pravRtti honese unake ekatvakA parihAra 1 265 265 265 | samyagdarzanAdimeM lakSaNabhedase ve milakara eka mArga nahIM ho sakate isa zaMkAkA samAdhAna samyagdarzana aura samyagjJAna tathA samyajJAna aura samyakcAritrameM zravinAbhAvakA nirUpaNa 2 3 3 4 267 4 267 4 6 67. 26 & 266 266 266 10 10 266 266 266 11 14 267 268 jJAna aura cAritra meM kAlabheda na honese unameM abheda hai isa matakA parihAra 16 274 'tattvArthazraddhAnaM samyagdarzanam' isa sUtra maiM 'tattva' aura 'artha' padake grahaNakI sArthakatA zraddhAnakA artha icchA mAnanepara doSApatti 271 | samyagdarzanake nisargaja aura zradhigamaja ye do bheda mAnanepara zrAnevAle doSa kA parihAra 273 sUtra meM zrAye hue 'tat' zabdakI sArtha katA mUla pRSTha hindI pRSTha samyagdarzanakA lakSaNa samyak zabdakI nirukti aura usakA artha 16 darzana zabda ke arthakA vicAra tattva zabda ke arthakA nirUpaNa tattvArtha aura zraddhAna zabdakI nirukti arthanirUpaNa 17 274 17 17 275 19 276 * 276 16 276 16 276 la 16 275 21 278 22 278 samyagdarzanake bheda aura unakA lakSaNa samyagdarzanakI utpattike prakAra nisarga aura adhigama zabdakI nirukti 22 22 278 278 20 277 2 22 276 24 278 276 Page #15 -------------------------------------------------------------------------- ________________ jIvAdi sAta padArthoMkA nirdeza jIvAdi sAta padArtha kyoM kahe isakA kAraNa khavAdikakA jIva aura jIvameM antarbhAva ho jAnepara bhI unake pRtha grahaNakA prayojana jIva Adi zabdoMkA nirvacana jIvAdi padArthoM kA lakSaNa nirdeza sUtrameM jIvAdi padoM ke yathAkrama rakhane kI sArthakatA 'tattva' zabdake sAtha jIvAdi padoMke samAnAdhikaraNakA vicAra jIvAdi tatvoMke saMvyavahArake lie nikSeSa prakriyAkA nirUpaNa nAma Adi nikSepakA lakSaNa nAma aura sthApanAke ekatvakI zrAzaMkA kA parihAra dravya aura bhAvakI ekatAkI AzaMkA kA parihAra nAma zrAdi padoM ke paurvAparyakA nirUpaNa eka zabdArthake nAma zrAdi cAra nikSepa mAnane meM zrAnevAle doSakA nirAkaraNa [ mUla pRSTha hindI pRSTha 24 276 24 280 25 25 280 26 27 281 27 282 .38 28 26 26 30 30 dravyArthika tathA paryAyArthikameM nAma zrAdi nikSepoMke zrantarbhAva ho jAneke kAraNa unake punaH ullekhase honevAle punarukti doSakA nirAkaraNa sUtra meM zrAye hue 'tat' zabdakI saphalatA 33 savAdhigama ke upAya 32 33 sUtra meM 'pramANa' zabdake pahale rakhanekA 38 280 sUtra meM zrAye hue 'sat' zrAdi padoMkA paurvAparyavicAra va svarUpanirdeza 41 281 nirdeza Adi padoMse sat yAdi padoM ko bhinna rakhanekI sArthakatA samyagjJAnake pA~ca bheda sUtrameM Aye hue mati zrAdi zabdoMkI vyutpati anya matoM meM jJAna zabdakI karaNa Adi sAdhanoM meM siddhi nahIM hotI isakA pratipAdana mati zrAdi padake paurvAparya kramakA nirUpaNa 282 282 282 283 283 283 284 284 284 kAraNa 33 adhigama hetu bheda 33 saptabhaMgIkA lakSaNa tathA usakA svarUpa 33. anekAnta vidhipratiSedhakalpanAkI siddhi 35 anekAntakA nirUpaNa na to chala hai aura na saMzayakA hetu hai isa bAtakA samarthana 36 287 jIvAdi padArthoke adhigamake anya upAya 38 288 nirdeza Adi padake krama-nirdezakA kAraNa ba unakA svarUpa nirdeza 2=4 285 285 287 G ] jIva padArtha meM do nayakA avalambana lekara nirdeza zrAdikI yojanA 38 288 jI Adi nirdeza zrAdikI yojanA 36 286 jIvAdike adhigama ke anya upAya 'sat' zabdakA artha 291 41 41 261 mati aura zrutake ekatvakA nirAkaraNa zrutajJAna ke svarUpakA nirdeza va zaMkA samAdhAna mati Adi jJAna do pramANoM meM vibhakta haiM isa bAtakA nirdeza 'pramANa' zabdakI nirukti va usakA svarUpa nirdaza pramANake phalakA nirdeza jJAtA aura pramANa meM sarvathA bheda hai isa mUla pRSTha hindI pRSTha pratyakSakA lakSaNa anya dvArA pratyakSa tathA parokSake mAne ye lakSaNoMkA nirAkaraNa matijJAnake nAmAntara mati zrAdi nAmAntaroMkA mati zabda ke sAtha abhedArtha kathana tathA usa viSaya meM zaMkA-samAdhAna mati jJAnakI utpattike kAraNa 288 | indriya aura zranindriya zabdakA artha 42 292 44 293 44 263 45 47 48 48 261 49 46 50 264 266 267 50 matakA khaNDana sannikarSa pramANa hai isa matakA khaNDana 51 mati aura zrutameM parokSatvakI vyavasthA dya zabdakA artha 52 52 300 300 parokSa zabdakA artha aura usakI pramANatA 52 avadhi Adi jJAna pratyakSa haiM 53 300 53 300 267 297 267 268 268 266 300 53 301 57 304 304 57 59 305 56 305 Page #16 -------------------------------------------------------------------------- ________________ 326 mUla pRSTha hindI pRSTha mUla pRSTha hindI pRSTha sUtra meM Aye hue 'tat' padakI sArthakatA 56 306 Rju AdikA lakSaNa tathA manaHmatijJAnake avagraha Adi cAra bheda 60 306 paryayake arthakA vicAra 83 323 avagraha Adike lakSaNa va AnupUrvI Rjumati tathA vipulamatike bheda 84 324 nirUpaNakI sArthakatA donoM manaHparyayajJAnoMkI paraspara avagraha tathA IhA jJAnakI apramANatA vizeSatA 85 324 ___ kA nirAkaraNa | avadhi tathA manaHparyayajJAnakI paraavAya zabdake samAna apAya zabdakI spara vizeSatA 86 324 sArthakatA manaHparyayazAna kinake hotA hai ? 86 325 darzana aura avagrahameM bheda 61 307 mati aura zrutakA viSaya 87 325 avagraha Adike kAryabhedakA nirUpaNa 61 307 avadhijJAnakA viSaya zravagraha Adi kina arthoke hote haiM ? 62 308 | manaHparyayajJAnakA viSaya 88 326 yukti pUrvaka baha Adi zabdokA artha 62 308 kevalajJAnakA viSaya 88 326 baha zrAdiko prArambhameM rakhanekA kAraNa 63 306 dravya aura paryAyakA vivecana 88 326 indriya aura manake pAlambanase bahu eka hI AtmAmeM eka sAtha kitane ___AdikakI yojanA 63 306 jJAna hote haiM? 90 320 baha bahuvidha zrAdi zabdoMke arthameM bheda 64 306 sUtrastha padoMkA tAtparya evaM jJAna ye bahu prAdi bheda padArthake haiM sambandhI vizeSa vicAra avagrahakI vizeSatA mati, zruta aura avadhi viparyaya bhI vyaMjanAvagraha cakSu aura manase nahIM hotA 67 311 91 328 cakSu aura mana aprApyakArI hai 67 311 viparyaya honekA hetu nirdeza / 61 328 61 manake anindriyasva tathA ananindri ye tIna jJAna viparyaya kyoM haiM isa yatvakA vicAra 66 313 bAtakA vivecana matijJAnakA viSaya 70 313 anya matavAloMke dvArA mAnI gaI zrutajJAnakA vivecana 70 314 padArtha vyavasthA viparyayakA kAraNa 63 326 zrutajJAnake aGga praviSTa aura aGga bhedapUrvaka nayoMkA kathana bAhya ye do mUla bheda tathA nayakA lakSaNa va usake do mUla bheda 6.4 330 inake uttara bhedoMkA vivecana 72 315 sAtoM nayoMkA lakSaNapUrvaka vistRta bhavapratyaya avadhijJAna aura usake vivecana 65 330 svAmIkA nirdeza | sAta nayoMkI uttarottara sUkSmatA va pUrva pUrvahetutAkA vicAra 6 334 devoM aura nArakiyoM ke dravya, kSetra AdikI apekSA avadhijJAnakA dvitIya adhyAya nirUpaNa 80 3 jIvake aupazamika AdibhAvoMkA kathana 10. 336 jayopazamanimittaka avadhi va usake aupazamika Adi padoMkA artha va svAmIkA vicAra unakA kramanirdeza 100 336 avadhizAnake anugAmI Adi bhedoM aupazamika prAdi bhAvoMke bheda 103 337 kA vivecana dvi Adi zabdoMkA bheda zabdake sAtha prakArAntarase avadhizAnake dezAvadhi tathA dvizrAdi zabdoMkA paraspara zrAdi tIna bheda tathA unake sambandha kathana 103 337 jaghanya prAdi bhedokA tAratamya 81 321 noparAmika bhAvake bheda 1.1 18 manAparyayajJAna aura usake bheda 85 323 / zrIpazamika samyaktvakA lakSaNa 104 338 92. 328 79 319 Page #17 -------------------------------------------------------------------------- ________________ [10] mUla pRSTha hindI pRSTha mUla pRSTha hindI pRSTha karmake upazama honekA kAraNa kAla upayogake sAkAra aura anAkAra ye . labdhi prAdi 104 338 do bheda 123 352 aupazamika cAritrakA svarUpa aura sUtrastha padoMkA paurvAparya vicAra 124 352 samyaktva tathA cAritrakA paurvA jIvake saMsArI aura mukta do bheda 123 352 parya vicAra 105 336 | sUtra meM Aye hue padoMkA artha 124 353 hAyika bhAvake bheda tathA unake lakSaNa 105 336 'ca' zabdakI sArthakatA 125 353 abhayadAna Adi kArya siddhoMmeM kyoM saMsArI jIvake samanaska aura amanaska nahIM hote ? 106 340 125 353 mizra bhAvake bheda 106 340 sUtragata padoMkA tAtparya 125 353 'samanaskAmanaskAH pRthaka sUtra banAne sUtragata padoMkA paraspara sambandha kathana 106 340 / kA tAtparya 125 353 kSayopazamakA svarUpa 106 341 saMsArIke asa aura sthAvara bheda 126 354 spardhakakA lakSaNa 107 3:41 sa zabdakA tAtparya 126 354 kSAyopazamika bhAvake bhedoMkA vizeSa sthAvara zabdakA artha 126 354 vicAra 107 341 sUtrastha padoMkA paurvAparyavicAra 127 354 saMjJitva Adi bhAvoMkA antarbhAva 108 342 sthAvarake pA~ca bheda 127 354 zraudayika bhAvake bheda 107 342 pRthivI Adi pratyekake cAra bheda 127 354 audayika bhAvake gati Adi bhedoMkA sUtrastha padoMkA paurvAparya vicAra 127 354 svarUpa 108 342 basa kauna haiM ? 128 355 pAriNAmika bhAvake bheda 10 153 sUtrastha zabdoMkA tAtparya vivecana 128 355 jIvatva zrAdike pAriNAmikatvakA sama dvIndriya AdimeM kisake kitane prANa haiM 126 355 rthana va unakA svarUpa / 110 343 / indriyoM kI saMkhyA 129 355 'ca' zabdako sArthakatA 111 344 indriya zabdakA artha 126 355 astitva zrAdi bhAva anya dravyoMmeM bhI mana indriya na honekA kAraNa 126 355 pAye jAte haiM, isalie unakA yahA~ indriya zabda dvArA karmendriyoMkA sUtra meM saMgraha nahIM kiyA isakA grahaNa nahIM kiyA 126 356 vicAra pratyeka indriya do do prakArakI hai 130 356 sAnnipAtika bhAvakA mizra bhAvameM dravyendriyake do bheda 130 356 antarbhAva nivRttikA lakSaNa va usake bheda aupazamika Adi bhAva aAtmAke hI upakaraNakA lakSaNa va usake bheda 130 356 pariNAma hai 116 347 bhAvendriyake do bheda 130 356 amUrta zrAtmA bhI karmase baddha hai 117 347 landhikA lakSaNa 130 351 jIvakA bakSaNa upayoga 118 348 upayogakA lakSaNa 130 356 hetuke bheda 118 348 upayoga indriya kyoM hai isakA vicAra 130 356 lakSaNa vicAra 116 348 / pA~ca indriyoMke nAma 131 357 tAdAtmyasvarUpa upayoga zrAtmAkA indriyoMke nAmoMkI vyutpatti 131 357 lakSaNa kaise ho sakatA hai isa pahale sparzana anantara rasanA ityAdi zaMkAkA parihAra 116 346 __ kramase kathana karanekA kAraNa 131 357 zrAtmAke abhAvameM dikhAI gaI yuktikA ye indriyA~ paraspara aura AtmAse kathakhaNDana 121 350 Jcit bhinna haiM aura kathaJcit upayogake bheda-prabheda abhinna hai 132 357 114 345 Page #18 -------------------------------------------------------------------------- ________________ [ 11 ] mUla pRSTha hindI pRSTha mUla pRSTha hindI pRSTha idriyoMkA viSaya 132 358 janmake aneka bheda kyoM haiM isakA kAraNa 141 362 sUtrastha zabdoM kI vyutpatti 132 358 yoniyoMke sacitta Adi nau bheda // 363 paurvAparya vicAra 133 358 sacitta Adi zabdoMkA artha 141 363 pRthivI zrAdimeM kisameM kitane guNa haiM sUtrastha 'ca' zabdakI sArthakatA 141 363 isakA vicAra 133 358 | sUtrameM Aye hue 'ekazaH' aura 'tat' ye sparzAdika paraspara aura AtmAse padakI sArthakatA 142 363 kathaJcit abhinna haiN| yoni aura janmameM bheda hai 142 363 manakA viSaya sacitta Adi padoMke paurvAparyakA vicAra 142 363 zrata zrotra indriyakA viSaya nahIM hai 134 356 kina jIvoMke kauna yoni hotI haiM banaspatyanta jIvoMke eka sparzana isa bAtakA nirdeza 143 363 134 359 uttara yoniyA~ caurAsI lAkha haiM isa mUtrastha padoMkA vizeSa khulAsA 134 356 / bAtakA kathana 143 363 kRmi Adi jIvoMke eka eka indriya garbha janma kina jIvoMke hotA hai / 13. 361 adhika hai 135 359/ jarAbuja Adi zabdoMkA tAtparya 143 364 sUtrastha padoMkA vicAra 135 356 potaja zabda na rakhanekA kAraNa 14 364 samanaska zabdakA vyAkhyAna 136 360 jarAyuja Adike paurvAparyakA vicAra 144 364 saMjJA zabdakA artha 136 360 | upapAda janma kina jIvoMke hotA hai 145 364 vigraha gatimeM jIvake karmayoga hotA hai 136 360 devAdi gatike udayase janma bhinna hai 145 364 vigraha padakA artha 136 360 sammacchana janma kina jIvoMke hotA hai155 365 karma zabdakA artha 137 360 zarIrake pA~ca bheda yoga zabdakA artha zarIra zabdakA artha 145 365 jIvakI gati zreNIke anusAra audArika Adi padoMkI vyutpatti tathA hotI hai 13. 36. unakA artha 146 365 mukta jovakI gati 138 361 | saba zarIra kArmaNa kyoM nahIM haiM isa saMsArI jIvoMkI vigrahagati kitane bAtakA spaSTIkaraNa 146 365 samayavAlI hai 139 361 kAmeNa zarIrake astitvakI siddhi 146 365 sUtrastha padoMkA spaSTIkaraNa 136 361 audArika zrAdi padoMke paurvAparyakA jIvako cAra gatiyoMke nAma aura vicAra 147 366 unakA samaya 136 361 praudArika Adi zarIroMke yathAkrama avigrahavAlI gatikA kAlanirdhAraNa 139 361 sUcamatvakA kathana 147 366 AtmA kriyAvAn hai isakI siddhi 136 361 / taijasake pUrvake zarIroMke pradezoMkA vicAra 157 366 jIva kitane kAlataka anAhAraka prakRtameM pradeza zabdakA artha rahatA hai 14. 312 asaMkhyeya zabdakA artha 147 363 grAhArakA lakSaNa 140 362 uttarottara zarIroMke pradeza asaMkhyAta vigrahagatimeM AhArakA grahaNa kyoM guNe honese ve mahAparimANa nahIM hotA 140 362 vAle kyoM nahIM haiM isa bAtakA kisa gatimeM kisa samaya jIva aAhAra nirdeza 148 366 __ grahaNa karatA hai 140 362 / antima do zarIroM ke pradezoMkA vicAra 148 366 janmake bheda 140 362 taijasa aura kArmaNa zarIrakI indriyoM sammanchana Adi zabdoMke artha 140 362 dvArA upalabdhi na honekA paurvAparyapara vicAra 140 362 kAraNa 148 367 Page #19 -------------------------------------------------------------------------- ________________ [ 12 ] nAraka hote haiM anusAra mUla pRSTha hindI pRSTha mUla pRSTha hindI pRSTha antima zarIrake apratighAtitva kA veda arthAt liGgake bheda aura unakA samarthana 149 367 artha 157 372 pratIghAtakA artha 146 367 | akAla mRtyukA niyama 155 372 yahA~ taijasa aura kArmaNa zarIra hI a sUtrastha aupapAdika Adi padoMkA artha 157 372 pratIghAtI kyoM kahe isakA kAraNa 146 367 tRtIya adhyAya antake do zarIra anAdi sambandha vAle haiM sAta naraka bhUmiyoMkA nAma nirdeza sUtrameM Aye hue 'ca' zabdakA tAtparya | va unakA zrAdhAra 159 373 zarIraM sambandhako sarvathA sAdi sUtrastha padoMkA sAphalya pradarzana 156 373 mAnane meM doSa 146 367 sAtoM bhUmiyoMkI muTAI zarIra sambandhako sarvathA anAdi 'pRthutarAH' zvetAmbara pAThakA khaNDana 161 374 mAnane meM doSa sAtoM bhUmiyoMmeM naraka saMkhyA 161 374 antake do zarIra kinake hote haiM 150 367 narakoMkA nizcita sthAna va unake indraka eka jIvake eka sAtha kitane zarIra | aAdi bheda tathA pratyeka bhUmimaiM - hote haiM isakA kathana prastAra vicAra va unake nAma 162 eka jIvake vaikriyika aura AhAraka pratyeka bhUmimai indraka Adi narakoMkI eka sAtha nahIM hote isa bAta gaharAI 163 375 ... kA kathana 150 368 | nArakI azubhatara lezyA AdivAle antima zarIra nirupabhoga hai 151 368 163 375 upabhoga zabdakA artha sUtrastha padoMke anusAra lezyAdikA taijasa zarIrakA upabhoga prakaraNamaiM vizeSa khulAsA 163 375 vicAra kyoM nahIM kiyA 151 368 | nArakiyoMko eka dUsareke dvArA diye audArika zarIra kisa janmase utpanna jAnevAle dukhoMkA varNana 164 376 hotA hai isakA nirUpaNa 151 prArambhakI tIna bhUmiyoMmeM saMkliSTa vaikriSika zarIra kisa janmase utpanna asuroM dvArA diye gaye dukha 165 376 hotA hai isakA kathana 151 368 sUtrastha padoMkA tAtparya vaikriyika zarIra labdhipratyaya bhI hai 15, kramase narakoMmeM jIvoMkI utkRSTa Ayu landhikA artha 151 kA varNana 166 377 saba zarIra vaikriyika kyoM nahIM haiM ? sUtrastha zabdoMkA paraspara sambandha . 166 377 isa bAtakA vicAra 152 368 ratnaprabhA zrAdimeM prati prastAra jaghanya taijasa zarIra labdhija hai 152 369 sthitikA varNana 167 377 pAhAraka zarIrakA svarUpa 152 366 prati prastAra Ayu lAnekA karaNasUtra 168 378 sUtra meM Aye hue padoMkA vicAra 152 366 | narakoMmai utpattikA virahakAla sUtrameM Aye hue 'ca' zabdakI sArthakatA 152 366 narakameM kauna jIva kahAMtaka utpanna saMjJA Adike dvArA saba zarIroMkA para spara bheda-pradarzana . 153 366 / kisa narakase zrAkara jIva kisa kauna gatike jIva napuMsaka hote haiM 156 371 | avasthAko prApta hote haiM aura napuMsaka honekA kAraNa kisa avasthAko nahIM prApta hote 168 378 deva napuMsaka nahIM hote 156 371 dvIpa aura samudroMke nAma 169 379 zeSa gatike jIva tIna vedavAle hote haiM 156 372 jambU dvIpa saMjJAkA kAraNa 166 376 tInoM vedoMkI utpattike kAraNa 157 372 | lavaNoda saMjJAkA kAraNa 166 376 111 Page #20 -------------------------------------------------------------------------- ________________ dvIpa aura samudroMkA viSkambha zrAdi sUtra ye hue padoMkI sArthakatA jambUdvIpakA varNana sAta kSetroMkA nAma nirdeza 171 20 prathama kSetrakA nAma bharata kyoM par3A ? 171 380 bharata kSetra kahAM hai aura usake chaha khaNDa kaise hote haiM ? vijayArddha arthAt rajatAdrikA varNana haimavata Adi kSetra kahAM haiM aura unameM kyA-kyA vizeSatA hai ? 172 videhakSetra ke bheda tathA unakA vizeSa varNana 173 meru parvata kahAM hai aura usakA zravagAha va vyAsa zrAdi kitanA hai isa bAta kA vizeSa vicAra ramyaka Adi kSetra kahAM haiM aura unameM kyA vizeSatA hai ? mUla pRSTha hindI pRSTha 170 380 170 380 170 380 tathA samudrAbhimukha gamana gaMgA, sindhu Adi nadiyoMkA padmahRda Adi sarovaroMse utpattikA vana 171 380 171 381 177 himavAn zrAdi parvatoM ke nAma himavAn zrAdi zabdoM kA artha unakI sthiti parvatoMkA raGga parvatoMkI anya vizeSatAe~ parvatoMke Upara chaha sarovaroMkA varNana 1/4 prathama sarovara ke AyAma aura viSkambha kA varNana 184 384 185 384 prathama sarovara ke zravagAhakA nirdeza prathama sarobara ke bIca ke puSkarakA parimANa 185 385 anya sarobara va unake puSkaroM ke pari mANakA vivecana sUtrAye hue 'tadviguNadvi guNAH' padakI sArthakatA sarovaroMmeM rahanevAlI deviyoMke nAma va unakI anya vizeSatAe~ caudaha nadiyoMke nAma va unakA sthAnanirdeza do-do nadiyoMmeM prathama nadIkA pUrva samudra gamana nirUpaNa do-do nadiyoMmeM dvitIya nadIkA pazcima [ 13 ] 181 382 182 383 182 383 184 384 186 381 382 184 384 384 186 382 185 385 187 1887 187 187 386 385 385 gaMgA, sindhu Adi nadiyoMkI parivAranadiyoMkA varNana bharatakSetrakA vistAra videha paryanta parvatoM va kSetroMkA vistAra uttarake kSetra Adi dakSiNake kSetra zrAdike samAna haiM 386 bharata va airAvatameM kAla vicAra vRddhi aura hAsa kinakA hotA hai isakA vicAra avasarpiNI va utsarpiNIkA lakSaNa kAlake chaH bheda va unakA parimANa bhUmiyA~ avasthita haiM haimavataka hArivarSaka aura daivakuravaka manuSyoMkI zrAyukA varNana ukta manuSyoMke zarIrakI U~cAI va hArakA niyama dakSiNa ke kSetroMmeM sthita manuSyoMke samAna cAra mahApAtAloMkA va anya pAtAloM kA varNana jalako dhAraNa karanevAle nAgoM kA va unake AvAsoM kA varNana gautama dvIpakA varNana lavaNa samudra kahA~ kitanA gaharA hai saba samudroMke pAnIkA svAda jalacara jIva kina samudroM meM haiM Adi ghAtakIkhaNDakA varNana 386 dhAtakIkhaNDa meM bharata Adi kSetroM ke viSkambha zrAdikA nirUpaNa 386 puSkarArdha dvIpakA varNana 'ca' zabdakI sArthakatA mUla pRSTha hindI pRSTha puSkarArdha meM bharata Adi kSetroMke viSkambha zrAdikA varNana 160 190 190 uttarake kSetroM meM sthitamanuSya haiM 192 videha kSetrake manuSyoM kI Ayu videha kSetrake manuSyoMke zarIrakI U~cAI va hArakA niyama bharatakSetra ke viSkambhakA prakArAntarase varNana lavaNa samudrakA viSkambha va madhya meM jalakI U~cAIkA parimANa 191 191 192 162 161 388 161 388 192 388 192 389 387 388 193 388 388 388 163 386 192 389 389 162 386 386 166 163 386 389 386 164 360 164 360 164 360 194 360 194 360 194 390 165360 196 361 166 361 365 Page #21 -------------------------------------------------------------------------- ________________ [14] mUla pRSTha hindI pRSTha mUla pRSTha hindI pRSTha puSkarAdha saMjJAkA kAraNa 167 361 caturtha adhyAya mAnuSottarake pUrva hI manuSyoMkA devoMke cAra bheda 211 401 nivAsa hai 197 deva zabdakA artha 211 401 kisa prakArake manuSya manuSyalokake nikAya zabdakA artha bAhara pAye jAte haiM isa bAtakA Adike tIna nikAyoM meM lezyA vicAra 21" 401 vicAra 168 361 bhavanavAsI zrAdi nikAyoMke avAntara nandIzvara dvIpakA varNana 168 361 bheda 212 4.. kuNDalavara dvIpakA varNana 166 361 pratyeka avAntara bhedake indra Adi manuSyoMke do bheda Arya aura mleccha 200 392 basa bheda 212 401 zrAryoMke bheda va unake lakSaNa 200 362 indra AdikA svarUpa 212 401 anRddhiprApta aAyoMke bheda-prabheda va vyantara aura jyotika nikAyoMmeM unakA svarUpa 200 362 trAyaviMza tathA lokapAlako RddhiprApta AyoM ke bheda-prabheda va loda kara bhAu bheda 213 4.2 unakA svarUpa 201 362 bhavanavAsI aura myantara devoMke avAmlecchoMke bheda va unakA varNana ntara pratyeka bhedameM do do kauna-kauna kSetra karmabhUmi haiM isakA indrakA kathana 213 402 kathana 204 395 bhavanavAsI aura vyantara indroMke nAma 214 402 karma zabdakA artha 204 365 aizAna karUpatakake devoMmeM pravIcAra manuSyoMkI uskRSTa tathA jaghanya prAyu kA vicAra 214 402 kA varNana 205 355zeSa kalpavAsI devoM meM pravIcArakA pramANake bheda 205 366 vicAra 214 403 laukika pramANake bheda va unakA kalpAtIta devoM meM apravIcArakA kathana 215 120 vizeSa vicAra 206 366 bhavanavAsI devoMke bheda 216 403 lokottara pramANake bheda va unakA bhavanavAsI zabdakA artha 216 403 vizeSa vicAra asura saMjJAkA kAraNa yuddha nahIM hai 216 403 dravya pramANake bheda va unakA vicAra 207 366 kumAra zabdakI sArthakatA 216 404 saMkhyA pramANake bheda va unakA vizeSa bhavanavAsI devoMkA nivAsasthAna va vicAra 206 366 unake vaibhavakA varNana 216 404 upamAna pramANake bheda va unakA vyantara devoMke bheda 217 404 vizeSa vicAra 207 368 vyantara zabdakA artha 217 404 palyake bheda tathA unakA varNana 207 368 kinnara Adi saMjJAoMkA kathana 217 404 kSetra pramANake bheda 208 366 vyantara devoMkA nivAsasthAna 217 405 kAla pramANakA varNana 206 366 jyotiSka devoMke bheda 218 105 bhAva pramANake bheda 206 369 jyotiSka zabdakA artha 218 405 tiryagyonijoMkI uskRSTa aura javanya sUrya Adi zabdoMkA paurvAparya vicAra 218 40 mAyu 209 399 jyotiSka devoMkA nivAsa sthAna 216 405 tiryagyoni zabdakA artha 206 361 jyotiSkoMke vimAna Adi vaibhavakA tiryazcoMke bheda tathA unakI utkRSTa varNana 216 405 bhavasthitikA varNana 209 396 manuSyaloka meM jyotiSakoMkA gamana vicAra 220 106 bhavasthiti aura kAyasthitikI vizaSatA 210 400 jyotiSka vimAnoMke gamana karanekA tiryaJcoMkI kAyasthiti 210 400 kAraNa 220 406 Page #22 -------------------------------------------------------------------------- ________________ hAI meM aura usake bAhara sUrya candrAdi kitane haiM 220 isa sambandhI anya zrAvazyaka jAnakArI 220 jyotiSiyoM kI gati se dina-rAta zrAdi vyavahArakAlakA kathana mukhya kAlakI siddhi astikAyoM meM kAlake svIkAra na karane kA kAraNa manuSyalokake bAhara jyotiSiyoMkI mUla pRSTha hindI pRSTha abasthiti caturtha nikAyakA nAma nirdeza vaimAnika zabdakA artha tathA vimAnoMke bheda vaimAnika devoMke bheda vaimAnika devoMke nivAsasthAna Upara haiM vaimAnika devoMke saudharma Adi sthAnoM ke nAma saudharma Adi zabdoMkI kalpa saMjJAkA kAraNa sarvArthasiddhi zabdako pRthak grahaNa karane kA kAraNa graiveyaka Adiko pRthak grahaNa karanekA kAraNa 221 222 222 [ 15 ] 406 406 222 408 221 408 224 407 nirdeza, varNa aura pariNAma Adike dvArA lezyA kI siddhi graiveyakase pahaletaka kalpa saMjJAkA 408 408 222 408 223 408 223 408 223 409 prastAra, deva pariSad tathA devatAkI zrAyu AdikA vistRta varNana sthiti prabhAva Adile uttarotara devoM kI vizeSatA sthiti Adi zabdoM kA artha devoMkI gati Adi zrAge zrAge hIna gati zrAdi zabdoMkA artha gati Adi zabdoM kA paurvAparya vicAra 236 406 224 406 224 nava padako pRthak grahaNa karanekA kAraNa 224 'uparyupari' padake sAtha do do kalpoM sambandha hai solaha kalpoM meM indra vicAra 'zrAnataprANatayo' va 'zrAraNAcyutayoH' padako pRthaka rakhanekA kAraNa 225 406 saudharma Adi svargoM ke sthAna, vimAna 406 406 225 406 225 406 225 406 mUla pRSTha hindI pRSTha 236 devoMke uttarottara abhimAna hInatA meM yukti saudharma Adi kalpoM meM lezyAkA kathana 237 pAThAntarakA nirdeza 238 412 411 411 410 235 235 410 236 236 410 410 411 kathana chaha nikAya aura sAta nikAya devoMkA cAra nikAya devoM meM antarbhAva ho jAtA hai laukAntika devoMkA sthAna laukAntika zabdakA artha laukAntika devoMke bheda 'ca' zabdase sArasvata tathA zrAditya zrAdike madhyavartI devoMke nAma vijaya Adi vimAnoMmeM dvicaramatvakA kathana 238 412 241 aura vistArapUrvaka unakA varNana 243 415 dvicarama zabdakA artha va zaMkA samAdhAna arthavirodhakA parihAra aupapAdika manuSyoMse itara tiryaJca haiM isakA kathana sUtrastha 'zeSa' padakA spaSTIkaraNa tiryagyoni zabdakA artha tiryaJca sarvaloka meM nivAsa karate haiN| 242 415 242 415 242 415 243 415 244 416 414 244 416 244 416 245 417 245 417 417 245 417 isakA kathana 245 417 bhavanavAsiyoMkI utkRSTa sthitikA varNana 246 saudharma aura aizAna devoMkI utkRSTa sthiti 'adhike' padakA adhyAhAra sahasrAra kalpataka hotA hai| 246 sAnatkumAra tathA mAhendra kalpake devoM ko utkRSTa sthiti brahmalokase lekara acyuta paryanta devoM kI utkRSTa sthitikA varNana sUtrameM Aye hue 'tu' zabdakI sArthakatA 247 acyuta se Upara ke vimAnoMkI utkRSTa sthiti 247 246 417 246 247 417 417 418 4158 416 Page #23 -------------------------------------------------------------------------- ________________ sUtra sarvArthasiddhipadako pRtha grahaNa karanekA kAraNa saudharma aura aizAna devoMkI jaghanya sthiti anya devoMkI jaghanya sthiti dvitIya Adi narakoM kI jaghanya sthiti kA varNana prathama narakakI jaghanya sthiti bhavanavAsI devoMkI jaghanya sthiti myantaroMkI anya sthiti vyantaroMkI utkRSTa sthiti jyotiSiyoMkI utkRSTa sthiti jyotiSiyoMkI jaghanya sthiti jyotiSka devoMke candra Adi bhedoMkI utkRSTa sthiti laukAntikoM kI sthitikA varNana [ 16 ] mUla pRSTha hindI pRSTha / 247 418 247 418 248 498 248 418 248 419 241 419 249 419 249 419 246 419 249 419 246 416 250 416 eka jIvapadArtha nAnA rUpa hai isa bAta kA vividha yuktiyoM dvArA samarthana 250 kAtmaka eka jIvakA jJAna karAne vAlA zabda do prakArase pravRtta hotA hai ve krama aura yaugapadya kAlAdike bhedakI mUla pRSTha hindI pRSTha sakalAdeza aura vikalAdezakA artha sakalAdeza meM saptabhaGgIkI saMghaTanA sAta bhana hI kyoM hote haiM isa bAtakA vicAra mukhyatA aura gauNatAse hote haiM 252 421 252 422 253 422 416 252 421 253 253 422 423 'syAdastyeva jIvaH' bhaGgakA spaSTIkaraNa 'syAdastyeva jIvaH' yaha bhaGga paryApta hai, anya bhaGgoMkI kyA zrAvazyakatA isa zaMkAkA parihAra va anya upayogI zaMkA-samAdhAna 253 kAla Atma rUpa Adike dvArA vicAra 257 zeSa bhaGgoMkA vicAra va zaMkA-samAdhAna 256 427 423 425 Page #24 -------------------------------------------------------------------------- ________________ zrImadbhaTTAkalaGkadevaviracitaM tattvArthavArtikam praNamya sarvavijJAnamahAspadamuruzriyam / 'nirdhUtakalmaSaM vIraM vakSye tattvArthavArtikam // 1 // zreyo mArgapratipitsAtmadravyaprasiddhaH | 1| upayogasvabhAvasyAtmanaH zreyasA yokSyamANasya prasiddhau satyAM tanmArga pratipitsotpadyate / katham ? fafetsAvizeSa pratipattivat / 2 // yathA vyAdhinivRttijaphalazreyasA yokSyamANasya cikitsyasya prasiddha cikitsAmArga vizeSapratipitsotpadyate tathA Atmadravyaprasiddhau zreyomArga pratipitseti / tasmAt sAdhIyasI mokSamArga vyAkhyA svAyambhavIti / kiJca, sarvArthapradhAnatvAt // 3 // saMsAriNaH puruSasya sarveSvartheSu mokSaH pradhAnam, pradhAne ca kRto yatnaH phalavAn bhavati tasmAttanmArgopadezaH kAryaH tadarthatvAt / mokSopadezaH puruSArthapradhAnatvAditi cet; na; jijJAsamAnArthipraznApekSiprativacanasadbhA- 10 vAt // 4 / Aha mokSopadeza eva kAryo na mArgopadezaH / kasmAt ? puruSArthapradhAnatvAt / sarvazreyobhyaH puMso mokSa eva paraM zreyaH AtyantikAnupamazreyastvAditi; tanna; jijJAsamAnArthipraznApekSiprativacanasadbhAvAt / yo'sau 'mokSaNArthI jijJAsamAnaH sa mArgameva pRSTavAn na mokSam, atastanmArgopadeza eva nyAyyaH / mokSameva kasmAnnAprAkSoditi cet ? naH kAryavizeSa sampratipatteH / 5 / syAdetat-ayaM praSTA 15 mokSameva kasmAnna pRSTavAn kaimarthakyAnmArga pRSTavAniti ? tanna kAryavizeSasampratipatteH / kAryaprati sarveSAM sadvAdinAM 'sampratipatterna kAraNaM prati / kAraNaM tu prati vipratipattiH, pATaliputramArgavipratipattivat / 6 / yathA kecit puruSA nAnAdigbhAgApekSiSu mArgeSu vipratipadyante na pAliputre prAptavye, tathA mokSakArya pratipadya tadarthamAdRtAH sarve sadvAdinastatkAraNeSu' vipratipadyante / tadyathA, 'kecittAvadAhu: - jJAnAdeva 20 mokSa iti / apara AhuH - jJAnavairAgyAbhyAmiti / padArthAvabodho jJAnam, viSayasukhAnabhiSvaGgalakSaNaM vairAgyamiti / ' apara AhuH - kriyAta eva mokSa iti *" nityakarmahetuka nirvANam" [ ] iti vacanAt / kiJca, 1nidhata - mu0 A0, ba0, da0 / 2 - SapravRtti- mu0, prA0, ba0, ba0 / 3 mokSeNAyi jimu0, prA0, ba0, ba0 / 4 sampratipattinaM mu0, prA0, 50, da0 / 5 jJAnacAritrAdiSu -sampA0 / 6 naiyAyikAH - sampA0 / 7 yogadarzaninaH -sampA0 / 8 mImAMsakAH - sampA0 / 5 Page #25 -------------------------------------------------------------------------- ________________ tattvArthavArtike [11 parAbhiprAyanivRttyazakyatvAt / 7 / na ca parasya praSTuH praznAbhiprAyo'smadAdibhiH zakyo nivartayitu 'mA prAkSIrmArga mokSaM pRccha' iti', bhinnarucitvAllokasya / kalpanAbhedAttadvipratipattiriti cet, na; karmavipramokSasAmAnyAt / 8 / Aha- na mokSaM prati sampratipattirasti kintu vipratipattireva / kasmAt ? kalpanAbhedAt / anye'nyathAlakSaNaM 5 mokSaM parikalpayanti-'rUpavedanAsaMjJA saMskAra vijJAnapaJcakaskandhanirodhAdabhAvo mokSaH' iti / 'guNapuruSAntaropalabdhau pratisvapnaluptavivekajJAnavat anabhivyaktacaitanyasvarUpAvasthA mokSaH' itypre| 'buddhisukhaduHkhecchAdveSaprayatnadharmAdharmasaMskAranavAtmaguNAtyantocchedo mokSaH' ityanye / tasmAt kalpanAbhedAt mokSaM prati vipratipattiriti; tanna; karmavipramokSasAmAnyAt / sarveSAM hi pravAdinAM yAM tAmavasthA prApya kRtsnakarmavipramokSa eva mokSo'bhipreta iti 10 AsmAkInasamayAvirodhAt mokSakArya prati sampratipattiH / kAryavizeSopalambhAt kAraNAnveSaNapravRttiriti cet, na; anumAnatastatsiddharghaTIyantrabhrAntinivRttivat / 9 / Aha-kAryavizeSamupalabhya laukikAH kAraNAnveSaNaM prati Adriyante yathA jvarAdirogadarzanAttatkAraNAnveSaNe bhiSak pravartate cikitsAprasiddhayartha tathA mokSadarzanAttatkAraNAnveSaNaM nyAyyam / na cAso dRzyate, tasmAnmokSakAraNAnveSaNAbhAva iti; tanna; anumAnatastatsiddheH / pratyakSato'nupalabhyamAnasyApi mokSakAryasyAnumAnata upalabdhau mokSakAraNAnveSaNaM yuktaM ghaTIyantrabhrAntinivRttivat / yathA balIvardaparibhramaNApAditAragartabhrAnti ghaTIyantrabhrAntijanikAM balIvardaparibhramaNAbhAve cAragartabhrAntyabhAvAd ghaTIyantrabhrAntinivRtti ca pratyakSata upalabhya sAmAnyatodRSTAdanumAnAd balIvardatulyakarmodayApAditAM caturgatyaragarta bhrAnti zArIramAnasavividhavedanAghaTIyantrabhrAntijanikAM pratyakSata upalabhya jJAnadarzanacAri'trAgninirdagdhasya karmaNa udayAbhAve caturgatyaragartabhrAntyabhAvAt saMsAraghaTIyantrabhrAntinivRttyA bhavitavyamityanumIyate / yAsau saMsAraghaTIyantra bhrAntinivRttiH sa eva mokSa iti / tasmAdanumAnato mokSakAryasiddheradhyavasyAmo mokSakAraNAnveSaNaM nyaayymiti| kiJca, sarvaziSTasampratipatteH / 10 / sarve ziSTAH pratyakSato'nupalabhyamAnasyApi mokSakAryasyAnumAnAdastitvamabhyupetya pratiniyatamokSakAraNeSu prytnte| kiJca, aagmaatttprtiptteH|11| pratyakSato'nupalabhyamAno'pi mokSaH AgamAdastIti nizcIyate / katham ? sUryAcandramasohagavat // 12 // yayA sUryAcandramasorgrahaNamamuSyAM velAyAm amunA varNana amunA 'digvibhAgena sarvagrAsi navetyevamAdi sAMvatsarairapratyakSamapi AgamAjjJAyate tathA moksso'piiti| kiJca, svasamayavirodhAt / 13 / 'apratyakSatvAt mokSo nAsti' iti yasya mata tasya svasamayavirodho bhavati / sarve hi samayavAdino mokSAdInAnapratyakSAnabhivAJchanti / bandhakAragAnirdezAdayuktamiti cet; na mithyAdarzanAdivacanAt / 14 / syAdetat-anyatra 1-ti cenna bhi-mu0, prA0, 20,v0|2 baudAH / "pradIpasyeva nirvANa vimokSastasya cettH|" -pramANavAtikAla. 1145 / 3 nimittodgrahaNAtmakaM bikalpavijJAnam -sampA0 / / rAgadveSAdi -smpaa0| 5 saaNsyaaH| "tadA draSTaH svarUpe'vasthAnam" -yogasa. 113 / 6 vaishessikaaH| "nvaanaamaatmvishessgunnaanaamtyntocchittirmokssH|' -praza. vyo010 638 / 7 -prAnniI -ma0, mA0, 20, 10 / 8 vigbhAgena mu0, mA0,0, 0 / / -viroSaH mu0, prA0, ba0, 20 / 10 agamaviroSaH -smpaa0| 11 sAMkhyAvijJAstreSu -smpaa0| Page #26 -------------------------------------------------------------------------- ________________ 11] prathamo'dhyAyaH 3 ** bandhakAraNanirdezaH kRtaH * "viparyayAd bandhaH " [sAMkhya kA0 44 ] ityAdi : 9, iha tu na kRtaH, tato mokSakAraNanirdezasyAyuktiriti; tanna mithyAdarzanAdivacanAt / vakSyate etat -# "mibhyAdarzanAviratipramAdakaSAyayogA bandhahetavaH / " [ta0 sU08/1] iti / *bandhapUrvakatvAnmokSasya prAk tatkAraNanirdeza iti cet na, AzvAsanArthatvAt // 15 // syAdArekA prAGa, mokSakAraNanirdezAd bandhakAraNanirdezo nyAyyaH yato bandhapUrvako mokSa iti ; tanna; AzvAsanArthatvAt / katham ? 5 bandhanabaddhavat / 16 / yathA kArAbandhanabaddhaH prANI bandhakAraNazravaNAd bibheti mokSakAraNazravaNAdAzvasiti tathA anAdisaMsArakArAvaruddha AtmA prathamameva bandhakAraNazravaNAt mA bhaiSIt mokSakAraNazravaNAcca kathamAzvAsaM yAyAditi prathamaM bandhakAraNamanuktvA mokSakAraNopadezaH kRtaH / kiJca, mithyAvAdipraNItamokSakAraNanirAkaraNArthaM vA // 17 // mithyAvAdipraNItekadvimokSakAraNanirAkaraNArtho'yamArhato mokSakAraNanirdeza Adau kRtaH, ' trayametat saMgataM mokSamArgoM naikazo dvizo vA' iti / ato viparyayamAtraprabhavAM saMsAraprakriyA parikalpya jJAnavizeSAttadvinivRttirityevamAmithyAvAdipraNItamatanivRttaye traividhyavijRmbhitamokSakAraNapradarzanArthamAha samyagdarzanajJAnacAritrANi mokSamArgaH ||1|| ' iti / apare 'ArAtIyapuruSa 'zaktyapekSatvAtsiddhAntaprakriyA''viSkaraNArtha mokSakAraNanirdezasambandhena zAstrAnupUrvI racayitumanvicchan idamavocat' ityAcakSate / nAtra ziSyAcAryyasambandho vivakSitaH / kintu saMsArasAgara' nimagnA ne kaprANigaNAbhyujjihIrSA pratyAgUrNaH ' ' antareNa mokSa- 20 mArgopadezaM hitopadezo 'duHSprApaH' iti nizcitya mokSamArga vyAcikhyAsuridamAha / 1 - vi i-mu0, prA0, ba0, 60 / 2 'iti' nAsti prA0 / 3 - savyapekSa- tA0 / 4 - reni tA0, dha0, ba0 / 5 ukhataH / 6 tulanA- "narte va mokSamArgAd hitopadezo'sti jagati kRtsne'smin / " -ta0 bhA0 kA0 31 / 7 tatra samyagdarzanasya kAraNabhedalakSaNAnAM vakyamANatvAviha uddezamAtramAha / 8 vizuddha madhyavasAyamityarthaH / e sAsnAdimatvAvinA gavAdiH prazvAdeH / 10 kesarAveH / 11 paropadezAnapekSatvamitiyAvat / 10 praNidhAnavizeSAhitadvaividhyajanitavyApAraM tattvArthazraddhAnaM samyagdarzanam | 1| praNidhAnam upayogaH pariNAmaH' ityanarthAntaram / 'yenArtho'rthAntarAdvizeSyate yo vA'rthAntaragatAtparyAyAd" viziSyate sa vizeSaH, viziSTirvA vizeSaH, praNidhAnameva vizeSaH praNidhAna - vizeSaH, praNidhAnasya vA vizeSaH praNidhAnavizeSaH 9 / Ahitam AtmasAtkRtaM parigRhItam itya- 25 narthAntaram / vidhayuktagata prakArAH samAnArthAH / nisargAdhigamabhedAd dvau vidhAvasyeti dvividham, dvividhasya bhAvaH karma vA dvaividhyam / praNidhAnavizeSeNAhitaM praNidhAnavizeSAhitam / praNidhAnavizeSAhitaM dvaividhyamasya praNidhAnavizeSAhitadvaividhyam / janitaH prAdurbhAvitaH vyApRtioffer: artha prApaNasamarthaH kriyAprayogaH / janito vyApAro'sya janitavyApAram / kazcAsya vyApAraH ? iha antardarzana mohopazamakSayakSayopazamaparyAyapariNAmAd bAhyapariNAmakAraNApA- 30 ditAd Atmano jIvAdipadArthavicAraviSayo'dhigamo nisargazca vyApAraH / praNidhAnavizeSA 15 Page #27 -------------------------------------------------------------------------- ________________ 10 tattvArthavArtike [121 hitadvaividhyameva janitavyApAra praNidhAnavizeSAhitadvaividhyajanitavyApAraM tattvArthazraddhAnaM samyagdarzanam / asyArya uttaratra vakSyate / nayapramANavikalpapUrvako jIvAdyarthayAthAtmyAvagamaH samyagjJAnam / 2 / nayau ca pramANe ca nayapramANAni, teSAM vikalpAH nayapramANavikalpAH / dvau nayau dravyAthikaH paryAyArthikazca, dve pramANe 5 pratyakSa parokSaM ca, teSAM vikalpA nagamAdayo matyAdayazca vakSyante / pUrvazabdastatkAraNavAcI / nayapramANavikalpapUrvako nayapramANavikalpahetuka ityarthaH / yena yena prakAreNa jIvAdayaH padAryA avasthitAH tena tenAvagamaH jIvAdyarthayAyAtmyAvagamaH samyagjJAnama / mohasaMzayaviparyayanivRttyarya samyagvizeSaNam / 'saMsArakAraNavinivRtti pratyAgUrNasya jJAnavato bAhayAbhyantarakriyAvizeSoparamaH' samyakcAritram // 3 // saMsAraH paJcavidhaH dravyakSetrakAlabhavabhAvaparivartanabhedAt / tasya kAraNaM karma aSTivayam, tasya vizeSeNAtyantikI nivRttiH saMsArakAravinivRttiH, tAM pratyAgUrNasyodyatasya, jJAnavata iti prazaMsAyAM matuH, yathA rUpavAniti prazaMsAyuktasya sattA kathyate / nahi kasyacidrUpaM nAsti, prazastaM tu nAsti, tathA jJAnamasyAstIti jJAnavAniti prazaMsAyuktasya sattA kathyate / na kasyacijjJAnaM nAsti sarva evAtmA jJAnavAn caitanyAt, mithyAdarzanodaye viparItArtha15 grAhitvAt mithyAdRSTirajJaH, tadabhAve yAthAtmyenArthavibhAvanAt samyagdRSTi: prazastajJAnaH, tasya jJAnavataH / kriyA kriyAntarAdviziSyate yena sa vizeSaH, viziSTiI vizeSaH / sa dvividho bAhya Abhyantarazceti / bAyo vAcika: kAyikazca bAhayendriyapratyakSatvAt, Abhyantaro mAnasaH chadmasthApratyakSatvAt , tasyoparamaH samyakcAritrimatyucyate / sa punaH paramotkRSTo bhavati vItarAgeSu yathAkhyAtacAritrasaMjJakaH / ArAtIyeSu saMyatAsaMyatAdiSu sUkSmasAmparAyikAnteSu prakarSAprakarSayogI bhavati / jJAnadarzanayoH karaNasAdhanatvaM karmasAdhanazcAritrazabdaH / 4 / jJAnaM darzana miti karaNasAdhanAvetau zabdo, *"karaNAdhikaragayoH" [jaine0 2 / 4 / 99] iti yuTo vidhAnAt / karmasAdhanazcAritrazabda: *"bhUyadigRbhyo Nitrazcarevatte'[uNAdi0 4 / 177-78] iti karmaNi vidhAnAt / jJAnadarzanazaktivizeSazuddhisannidhAne jIvAdInAnAtmA jAnAti pazyati vA yena tajjJAnaM darzanaM 25 ca / cAritramohopazamakSayakSayopazamasadbhAve caryate taditi cAritram / kartRkaraNayoranyatvAdanyatvamAtmajJAnAdInAM parazvAdivaditi cet, na; tatpariNAmAdagnivat / / syAdArekA-jJAnadarzanayorAtmadravyAdanyatvam, kasmAt ? dRSTatvAt devadattaparazavaditi; tannA ki kAraNam ? tatpariNAmAdagnivat / yathA bAhyadravyAdipaJcatayahetusannidhAne sati AbhyantarapariNAmavazAt 'tejaskAyikanAmakarmodayAvirbhAvitoSNyaparyAya AtmA 1 tathaiva nirvekSyamANatvAt samyagjJAnalakSaNamiha niruktilabhyaM vyAcaSTe / 2 samyakcAritraM niruktigmylkssnnmaah| 3 vinivRttiH samyakacAritramityucyamAne zIrvopahArAdiSu svazIrSAvidravyanivRttiH / katvAvisvaguNanivRttizca tanmAbhUditi kriyAgrahaNam / 4 bahiHkriyAyAH kAyavAgyogarUpAyA evaM AbhyantarakriyAyA eva vA manoyogarUpAyA vinivRttiH samyakcAritraM mAbhUditi kriyAyA bAhyAbhyantaravizeSaNam / lAbhAdyartha tadazakriyAvinivRttirapi ( sanmAbhUditi saMsArakAraNanivRtti pratyAgUNasyeti vacanam ) nApi mithyAvRzaH sA tad bhavati iti zAnabata iti bcnaat| sampagvizeSaNAyiha mAnAbhayatA saMsArakAraNa vinivRttitA ca labhyate / caritrazamyAt bahirabhyantarakriyAvinivRttitA sampacAritrasya sivA tababhASe tbhaavaanupptteH| 5-tramucyate tA0 praa0,0,0|6 teja- m0| Page #28 -------------------------------------------------------------------------- ________________ 111] prathamo'dhyAyaH tatpariNAmAdagnivyapadezabhAga bhavati, sa evambhUtanayavaktavyatayA uSNaparyAyAdananyaH, tathA evambhUtanayavaktavyavazAj' jJAnadarzanaparyAyapariNata Atmaiva jJAna darzanaM ca tatsvAbhAvyAt / atatsvAbhAvye'navadhAraNaprasaGago'gnivat / 6 / yathA agniruSNaparyAyeNAnyadravyAsAdhAraNenAvadhAryate 'ayamagniH' iti, sa cettatsvabhAvo na bhavet prativiziSTAsAdhAraNaparyAyAbhAvAdagneranavadhAraNaprasaGagaH / tathA Atmano'pi jJAnAdanyatve'navadhAraNam, yato'yamanyadravyAsAdhAraNajJAnaparyAyaH tatsvabhAvAt, tato'nanyo dravyArthAdezAt / sa cenna jJAnasvabhAvaH satyevamajJaH syAt, tatazcAsyAnavadhAraNaprasaGagaH / / ___arthAntarAt saMpratyaya iti cet na; ubhayAsRttvAt / 7 / syAdetat-anyatve satyapi naanvdhaarnnm| kutaH ? yasmAdarthAntarAt saMpratyayaH nIlIdravyasambandhAcchATIpaTakambalAdiSu niilsmprtyvt| yathA arthAntarabhUtena nIlIdravyeNa sambaddhatvAcchATIpaTakambalAdiSu nIlasampratyayaH tathA 10 arthAntarabhUtoSNaguNasamavAyAduSNo'gniH, AtmA'cArthAntarabhUtajJAnaguNasamavAyA jJa iti; tanna; ki kAraNam ? ubhayAsattvAt / dnndddnnddivt| yathA daNDasambandhAt prAgdaNDI jAtyAdibhirlakSaNaH svataH siddhatvAt san, daNDo'pi prAradaNDisambandhAdvRttadrAdhimAdinA lakSaNena svataH siddhatvAt san, ato daNDayogAddaNDItyetannyAyyam, tathA nIladravyayogAcchATyAdi nIlamityetannyAyyam, tathoSNaguNayogAnna prAgagne ranyadvizeSalakSaNaM sadbhAvasya prakhyApakamastIti asannagniH, uSNa- 15 syApi prAgagniyogAdasattvaM nirAzrayaguNAbhAvAt / na cAsatoH sambandho dRSTa iSTo vA / Atmano'pi jJAnaguNayogAt prAgasattvaM vizeSalakSaNAbhAvAt / jJAnasyApyAtmadravyasaMbandhAt prAgasattvaM nirAzrayaguNAbhAvAt / nacAsatoH sambandho dRSTa iSTo vA / tasmAdubhayAsattvAnnArthAntarAt saMpratyayaH / kiJca, ubhayathApyasadbhAvAt / / katham ? 'sarvAsadvAdivat / 9 / idamasi tvaM praSTavyaH-uSNaguNogAt prAgagnA uSNa iti jJAnaM syAdvA, na veti ? yadi prAguSNaguNayogAdagnAvuSNa iti jJAnaM syAtkaimarthakyAduSNaguNayogaH prArthyate ? atha nAsti; ato'pyuSNajJAnAbhAvAt, anuSNasvabhAvasyAgneH uSNaguNayogAduSNa iti vyapadezAbhAvaH / kiJca, ___anavasthApratijJAhAnidoSaprasaGagAt // 10 // katham ? sarvasatpratipakSavAdivat 11 // yathA yASNaguNayogAdagniruSNaH; athoSNaguNaH, kena yogAduSNaH ? svabhAvAditi cet; agnau ko'paritoSa: ? uSNatvAduSNaguNasyoSNatvamiti cet uSNatvasyoSvatvaM kutaH ? svata eveti cet agnau ko'paritoSaH ? athAgneruSNatvaM svata eva mAsidhaditi uSNatvasyApyanyaduSNatvamasti tasyApyanyadityanavasthA / athAnavasthA mAbhUditi svata evoSNatvasyoSNatvam, nanu pratijJAhAniH 'arthAntarAt 30 saMpratyayaH' iti / tathA yadi jJAnaguNayogAdAtmA jJaH, atha jJAnaguNaH kena yogAt ? svabhAvAditi cet; Atmani ko'paritoSaH / jJAnatvAjjJAnaguNasya jJAnavyapadeza iti cet; jJAnatvasya jJAnatvaM kutaH ? svata eveti cet; Atmani ko'paritoSaH ? athAtmano zatvaM svata 1-tanyatAvazA-mu0, prA0, ba0, 30 / 2 -naM ca varzanaM ma0, mA0, ba0, da0 / 3 sambandha-mA0, 20, mu0| 4 vAryA-mu0mA0pa0 / 5 vyatirekadRSTAnto'yam / 6sa vaDo mu0, maa0,0| 7 sato mu0, mA0pa0 / srvstaavi-0| 6vamastitvaM ma0, praa0,0|ivN svaM praSTavyo'si ityrth:smpaa0|10-nN 2- mu0, praa0,0,0|11 -bhAvAt kiJca tA0, ma0, prA0, ba0, 30 / 20 25 Page #29 -------------------------------------------------------------------------- ________________ tasvArthavArtike eva mAsidhaditi jJAnatvasyApyanyajjJAnatvamasti tasyApyanyat tasyApyanyadityanavasthA / athAnavasthA mAbhUditi svata eva jJAnatvasya jJAnatvamiSTaM nanu pratijJAhAniH 'arthAntarAt saMpratyayaH' iti / kiJca, __satpariNAmAbhAvAt / 12 // yathA daNDasaMbandhe'pi daNDino na daNDapariNAmaH daNDivyapadezamAtrapratilambhAt, tathA uSNaguNasyoSNatvasAmAnyavizeSasaMbandhe noSNatvaM guNa-sAmAnyavizeSapadArthabhedAt, ata 'uSNatvavAnuSNaguNaH' ityAsaktaM na tu 'uSNaH' iti / tathoSNaguNasaMbandhe'pyagne!SNatvaM dravya-guNapadArthabhedAt, ata 'uSNavAnagniH' ityAsaktaM na tu svayam 'uSNaH' iti / _____ samavAyAditi cet, na; pratiniyamAbhAvAt / 13 / syAnmatam-samavAyo nAmAyutasiddhalakSaNaH saMbandha ihedaMbuddhayabhidhAnapravRttihetuH tenaikatvamiva nItAnAM vyapadezo bhavati-uSNatvasamavAyAduSNo guNaH, uSNaguNasamavAyAccAgniruSNa iti; tanna; kutaH ? prtiniymaabhaavaat| uSNatvoSNaguNayo: agnyuSNayozcAnyatve ko'yaM prativiziSTo niyamo yaduSNaguNasyAgnAveva samavAyo nApsu, zItaguNasya cApsveva samavAyo nAgnau / uSNatvasya coSNaguNenaiva samavAyo na shiitaadigunnaantrenneti| tadyena vizeSeNAyaM pratiniyama iSyate na taM pazyAmaH / ata eva dravya pariNAma evauSNyamiti siddhaM nAnyastatpratiniyamaheturasti / svabhAvo heturiti cet; tata eva 15 tatpariNAmasiddhiH / kiJca, samavAyAbhAvo vRttyantarAbhAvAt / 14 / nAsti tatparikalpitaH samavAyaH / kutaH ? vRttyantarAbhAvAt / yathA guNAdInAM padArthAnAM dravye samavAyasaMbandhAdvRttiriSTA tathA samavAyaH padArthAntaraM bhUtvA kena saMbandhena dravyAdiSu vaya'ti samavAyAntarAbhAvAt ? eka eva hi samavAyaH *"tatvaM bhAvena vyAkhyAtam" [vaize0 7 / 2 / 28] iti vacanAt / na ca saMyogena vRttiH yutasiddhayabhAvAt, yutasiddhAnAmaprAptipUrvikA prAptiH saMyogaH / na cAnyaH saMbandhaH saMyogasamavAyavilakSaNo'sti yena samavAyasya dravyAdiSu vRttiH syAt / ataH samavAyibhiranabhisaMbandhAt nAsti kharaviSANavat samavAyaH / prAptitvAt prAptyantarAbhAva iti cet, na; vyabhicArAt / 15 / syAnmatam-dravyAdIni prAptimanti atasteSAM yayA kayAcit prAptyA bhavitavyam, samavAyastu prAptirna prAptimAn, ataH prAptya25 ntarAbhAve'pi svata eva prApnotIti; tacca na; kasmAt ? vyabhicArAt / yathA saMyogaH prAptirapi san prAptyantareNa samavAyena vartate tathA samavAyasyApi syAditi / pradIpavaditi cet na; ttprinnaamaadnnytvsiddhH|16| syAdetat-yathA pradIpaH pradIpAntaramanapekSamANa AtmAnaM prakAzayati ghaTAdIMzca, tathA samavAyaH saMbandhAntarApekSAmantareNAtmanazca dravyAdiSu vRttiheturdravyAdInAM ca parasparata iti; tannaH kutaH ? tatpariNAmAdananyatvasiddheH / yathA pradIpaH svayaM prakAzapariNAmAt prakAzAtmano'nanyaH prakAzAntaraM nApekSate, anyathA prakAzAtmano'nyatve pradIpasyApradIpatvaprasaGagaH, yato na prakAzAtmAnaM projjhyAnyaH pradIposti, tathA na dravyAdanye guNakarmasAmAnyavizeSasamavAyAH santi dravyasyaivobhayapariNAmakAraNApekSasya guNaH karma tasyApyanyadi-grA0,30, 20, ma0, taa0|2-baanii-m0|3 tasmAna ma0, praa0,0,v0| 4-sivHtaa0|5 "vyAlyAtamiti shessH| tasvamekatvaM, bhAvena sattayA vyAkhyAtam / yarthakA sattA sarvatra sadbuddhipravatikA tayaka evaM samavAyaH sarvatra samavetabuddhipravartakaH svaliagAvizeSAt vizeSAliagAbhAvAcca" -vaize. up0|6 prohyAnyaH ma0, praa0,b.| Page #30 -------------------------------------------------------------------------- ________________ 11] prathamo'dhyAyaH sAmAnyaM vizeSaH samavAya ityevamAdiparyAyAntareNa pariNAmaH / yathA pradIpaH svalakSaNaprasiddho ghaTAdibhyo'nyo naivaM samavAyaH svalakSaNaprasiddhaH dravyAdanyo'sti, dravyasyaiva guNAdi-paryAyapariNAmAt / tasmAnna pradIpavat samavAyasiddhiH / anyathA ca dravyAdanyatve guNAdInAM dravyasyAdravyatvaprasaGago yato na guNAdiparyAyAn projjhyAnyad dravyamasti / yadi vA guNAdIn projjhya dravyaM kenacidanyena svavizeSeNa prasiddhaM yad guNAdibhiH sambadhyate sa vizeSa ucyatAm ? yato na gaNAdiparityAgenAnyo dravyasya vizeSaH svataH prasiddho'sti / ato dravyapariNAmA eva guNAdaya 'iti siddham / kiJca, vizeSavijJAnAbhAvAt / 17 / yasya yutAyutasiddhArthagrAhakaM vijJAnamekamasti tasya ayutasiddhAnAM samavAyaH yutasiddhAnAM saMyoga iti syAdvizeSavijJAnam, bhavatastu kSaNikakArthaviSayatvAjjJAnAnAM tadvizeSavijJAnAbhAvaH, tadabhAvAttadvivekAbhAvaH / saMskArAditi cet, na; tasyApi tAdAtmyAt / 18 / syAdetat-jJAnajo jJAnahetuzca saMskAro'sti, tasyAdaH sAmarthyamiti; tanna; kutaH ? tasyApi taadaatmyaat| ekArthagrAhijJAnajasya saMskArasya caikArthagrAhijJAnahetutvAt, anekArthagrAhijJAnAbhAvAccAnekArthanAhijJAnasaMskArAbhAvaH, tasmAt pUrvokto doSastadavastha eva / athavA, ayamarthaH-'kartR karaNayoranyatvAdanyatvamAtmajJAnAdInAM parazvAdivaditi cet / na; tatpariNAmAdagnivaditi / yathA agniragnisvabhAvAdanyo dahan'-dAhakriyAyAH kartA / kikaraNo dahati ? tatpariNAmAdagnyAtmaiva karaNam, tathA AtmA jJasvabhAvatvAt jJAnAdanyaH, tatpariNAmAdarthAn jAnan jJAnakriyAyAH kartA / kikaraNo jAnAti ? tatpariNAmAt tadeva jJAnaM karaNatvena vivakSyate / anyathA 'cA'tatsvAbhAvye anavadhAraNaprasaGago'gnivat' ityevamAdivAkyArthavivaraNaM dahanasvabhAvApekSayA yojyam / kiJca, anekAntAt paryAyaparyAyiNorarthAntarabhAvasya ghaTAdivat / 19 / yathA ghaTakapAlazakalazarkarAdInAM nayadvayArpaNAbhedAt syAdekatvaM syAdanyatvam / katham ? iha paryAyArthikaguNabhAve dravyAthikaprAdhAnyAt paryAyAnirpaNAt mRdrUpadravyAjIvAnupayogAdidravyArthArpaNAt syAdekatvam, yato ghaTakapAlAdayo mRdrUpadravyArtha na jahati / teSAmeva dravyAthikaguNabhAve paryAyArthikaprAdhAnyAda dravyAnarpaNAt kAraNa vizeSApAditabhedaparyAyApiNAt syAdanyatvam, yato'nyo ghaTaparyAyaH // anyazca kapAlAdiparyAyaH, tathA mRdo ghaTAdiparyAyANAM ca syAdekatvaM syAdanyatvam / katham ? tatpariNAmAt syAdekatvam, yato mRdrUpameva ubhayapariNAmakAraNavazAd ghaTakapAlAdiparyAyapariNataM tadvayapadezabhAg bhavati, nAnyA mRt nAnye ghaTAdayo mRdrUpavyatiriktaghaTAdiparyAyAbhAvAt / paryAyi-paryAyabhedAcca syAdanyatvam, yataH paryAyi mRdravyaM paryAyA ghaTAdayaH / tathA Atmano'pi jJAnAdiparyAyANAM ca syAdekatvaM syAnAnAtvam / katham ? paryAyArthikaguNabhAve dravyAthika- .. prAdhAnyAt paryAyArthAnarpaNAt anAdipAriNAmikacaitanya jIvadravyAdidravyArpaNAt syAdekatvam, yato jJAnAdayo'nAdipAriNAmikacaitanyajIvadravyAdidravyArtha na jahati / teSAmeva dravyArthikaguNabhAve paryAyAthikaprAdhAnyAd dravyArthAnapaNAt kAraNavizeSApAditabhedaparyAyArpaNAt syAdanyatvam, yato'nyo jJAnaparyAyo'nye ca darzanAdiparyAyAH, tathA Atmano jJAnAdiparyA 1iti prati- mu0| 2 vizeSaparijJA-ma0, prA0, ba0, d0| 3 kSaNikam ekArthaviSayaJca zAna ytH| 4-nasya saMskA-pA0, 20, mu0,0| 5 ko'rthH| 6 vA ta-mu0, mA0,0, 0 / 7 -jIvadravyArthA- ma0, prA0, 20, d0| Page #31 -------------------------------------------------------------------------- ________________ [11 tattvArthavArtike yANAM ca syAdekatvaM syAdanyatvam / katham ? tatpariNAmAdezAt syAdekatvam, yata AtmaivobhayapariNAmakAraNavazAt jJAnAdiparyAyapariNato jJAnAdivyapadezabhAg bhavati, nAnya AtmA nAnye jJAnAdayaH AtmadravyavyatiriktajJAnAdiparyAyAbhAvAt / paryAyiparyAyabhedAcca syAdanyatvam, yataH paryAyI AtmA paryAyA jJAnAdayaH / tasmAdekatvAnyatvaM pratyanekAntopapatteH tatpariNAmatve'pi 5 karaNabhAvo yuktaH / itarathA hi ekArthaparyAyAdanyatvaprAptikSavat / 20 / yasyaikAntika kartR karaNayoranyatvaM tasyaikArthaparyAyAdanyatvaM prAptam / katham? vRkSavat / yathA 'prAsAdaM karoti parazvAdibhiH' ityatra kartR karaNayoranyatvaM tathA 'bhajyate vRkSaH zAkhAbhAreNa' ityekasya vRkSasya zAkhAbhArArthaparyAyAda nyatvaM prAptam, 'na cAdo'sti, yato na zAkhAbhArAdRte anyo vRkSaH / na ca zAkhAbhArAdanyo vRkSo na 10 bhavatIti 'bhajyate vRkSaH zAkhAbhAreNa' iti ekArthaparyAyAtmakaH karaNanirdezo na bhavati ? tathA nAtmadravyAdRte anyajjJAnam / na cAtmadravyAdRte nAnyajjJAnamiti 'jAnAtyanenArthAnAtmA' ityekArthaparyAyAtmakaM karaNaM na bhavati ? kiJca, karaNasyobhayathopapatterdravyasya mUrtimadamUrtibhedavat / 21 / yathA dravyasya mUrtimadamUrtibhedAdekAntaparigraho nAsti-pudgaladravyaM mUrtimat, dharmAdharmAkAzakAlA amUrtayaH, AtmA 'cAmUrtiH 15 dravyArthAdezAt na paryAyArthAdezAt,'tasyAnAdikArmaNazarIrasaMbandhAt / tathA karaNaM dvedhA-vibhaktA 'vibhaktakartRkabhedAt / karturanyadvibhaktakartRkaM yathA 'parazunA chinatti devadattaH' iti / karturananyadavibhaktakartRkaM yathA 'agnirindhanaM dahatyauSNyena" iti / tathA 'AtmA jJAnenArthAn jAnAti' ityavibhaktakartR kaM karaNam / kiJca, dRSTAntAcca kuzUlasvAtantryavat / 22 / yathA 'bhinatti kuzUlaM devadattaH' ityatra kuzUlo yadA 20 bhidikriyAyAH sukaratayA svAtantryeNa vivakSitaH svayamevAtmAnaM bhinatti iti, tadA 'kiM karaNo' sAvAtmAnaM bhinattiH iti vivakSAyAM kuzUlAtmaiva karaNatvenopAdIyate / tathA Atmaiva jJAtA karaNaM ca bhavati / kiJca, ekArthaparyAyavizeSopapatterindrAdivyapadezavat / 23 / ihaikasyAryasya aneka pryaayvishessoppttissttaa| na cAsya tebhyaH paryAyebhyo'nyatvam / katham ? indrAdivyapadezavat / yathaikasya 25 devarAjArthasya indrazakrapurandarAdyanekavyaJjanaparyAyavizeSopapattiH / naca devarAjasya indrazakra purandarA diparyAyebhyo'nyatvam / na cAnanyatvAt yenAyamindrastenaiva zakraH purandaro vA, yena vA zakastenaivendraH purandaro vA, yena vA purandarastenaivendraH zakro vA / katham ? iha yata indrAdInAM pratiniyatavyaJjanaparyAyopapattiH-indanAdindraH zakanAcchakaH pUrdAraNAt purandara iti / na cendanazakanapUrdAraNavyaJjanaparyAyabhedAt devarAja indraH zakraH purandaro vA na bhavati / 30 bhavatyeva / tathaikasya Atmano jJAnAdiparyAyavizeSopapattiH, tasmAdekArthaparyAyavizeSopapatteH nAnyatvamAtmadravyAdekAntena jJAnAdInAm / / kartR sAdhanatvAdvA dossaabhaavH|24| athavA, nemau jJAnadarzanazabdau krnnsaadhnau| kiM tahi ? kartRsAdhanau / tathA cAritrazabdo'pi na karmasAdhanaH / kiM tarhi ? kartR sAdhanaH / katham ? evambhUtanayavazAt / jJAnadarzanacAritrANi AtmaveSTaH, atastatpariNAmAjjJAnAdipariNata Atmaiva 1nvaado'stitaa| 2 bhavantIti mA0,0, 0m0| 3cAmUrtaH mA0, ba,0, mu0, taa| 4-ThaNeneti praa0| 5-krvp-10|7-rpryaa-10 / Page #32 -------------------------------------------------------------------------- ________________ 11] prathamo'dhyAyaH jAnAtIti jJAnam, pazyatIti darzanam, caratIti cAritram / ato ya uktaHtvAdanyatvamAtmajJAnAdInAm' iti doSaH sa na bhavati / lakSaNAbhAva iti cet; na; bAhulakAt / 25 / syAdetat-na lakSaNamasti kartari yuTo vidhAyakamiti; tanna; kutaH ? bAhulakAt "yuD vyAbahulam " [ jaine0 2 / 3 / 94] iti kartari puT Nitrazca yatra vihitAH tato'nyatrApi dRzyante - tyA bhAvakarmaNorvihitAH karaNAdiSvapi 5 bhavanti - snAtyanena snAnIyazcUrNaH, dadAtyasmai iti dAnIyo'tithiH, samAvartante tasmAditi samAvartanIya guruH / karaNAdhikaraNayoryu DuktaH karmAdiSvapi dRzyate - niradati taditi niradanam, praskandati tasmAditi praskandanam / athavA, bhAvasAdhanA jJAnAdizabdAH tattvakathanAt dAtrasya karaNavyapadezavat / 26 / yathaudAsInyenAvasthita macchindattRNAdi dAtraM karaNamiti vyapadizyate, tathaudAsInyenAvasthitAni jJAnadarzanacAritrANi pratiniyatajJAnadarzana caraNa kriyAvyApAraM prati nivRttautsukyAni kathyante - koso mokSamArga : ? jJAnadarzanacAritrANi jJAtirjJAnam, dRSTirdarzanam, caraNaM cAritramiti / kriyAvyApRtAnAM tu jJAnAdInAM kartrAdikArakavyavahAraH / vyaktibhedAdayuktamiti cet; na; ekArthe zabdAnyatvAd vyaktibhedagateH // 27 // syAdetat- 'jJAnamAtmA'ityayuktam / kasmAt ? vyaktibhedAt, abhidheyavalliGgasaMkhye bhavato'bhidhAnasyeti' jJAna 15 AtmA' iti prApnotIti; tanna; kiM kAraNam ? ekArthe zabdAnyatvAd vyaktibhedagateH - ekasminnapyarthe zabdabhedAd vyaktibhedA dRzyante yathA 'gehaM kuTI maThaH, puSyaH tArakA nakSatram' iti, evaM 'jJAnamAtmA' ityapi syAt / jJAnagrahaNamAdau nyAyyaM tatpUrvakatvAddarzanasya |28| Aha - iha jJAnagrahaNamAdau nyAyyam / kutaH ? tatpUrvakatvAddarzanasya yataH padArthatattvopalabdhipUrvakaM zraddhAnam / alpActaratvAcca / 29 / darzanAt jJAnamalpActaram, atazca pUrvaM vAcyam / na; ubhayoryugapatpravRtteH,' prakAzapratApavat |30| naiSa doSaH / kutaH ? ubhayoryugapatpravRtteH / katham ? prakAzapratApavat / yathA saviturghanapaTalAvaraNavigame pratApaprakAzapravRttiryugapad bhavati tathA jJAnadarzanayoryu gapadAtmalAbhaH / tadyathA - yadA darzana mohasyopazamAt kSayopazamAt kSayAdvA AtmA samyagdarzanaparyAyeNAvirbhavati tadaiva tasya matyajJAnazrutAjJAnanivRttiparvakaM matijJAnaM 25 zrutajJAnaM cAvirbhavati / - 'kartR' karaNayoranya darzanasyaivArdhyAhatatvAt / 31 / yadapyuktam - 'alpActaratvAjjJAnasya pUrvanipAtaH' iti ; tadasat ; kasmAt ? darzanasyaiva abhyarhitatvAt / jJAnAddarzanamevAbhyarhitam, darzanasannidhAne satyajJAnasyApi jJAnabhAvAt jJAtvApyazraddadhatastadabhAvAt / madhye jJAnavacanam, jJAnapUrvakatvAccAritrasya |32| yato jIvAdipadArthatattvajJAnasannidhAne sati cAritramohasyopazamAt kSayopazamAt kSayAdvA karmAdAna hetu kriyAvizeSoparamazcAritrapariNAmo bhavati, tatazcAritrasya jJAnapUrvakatvAt jJAnaM pUrvaM prayuktam / itaretarayoge dvandvaH, mArga prati parasparApekSANAM prAdhAnyAt / 33 / ayamitaretarayoge dvandvo darzanaM ca jJAnaM ca cAritraM ca darzanajJAnacAritrANIti / kutaH ? mArga prati parasparApekSANAM prAdhAnyAt / 1 yaduktaM ka - bha0, tA0, mU0 / 2 vyAbhAva-prA0, ba0, pa0, su0 | tyAH iti pratyayA ityarthaH / - a0 Ti0, tA0 di0 / 3 pratApaprakAzavat mu0, A0, ba0, ba0, 14 cAritramohopa- mu0, prA0, ba0 / 10 20 30 35 Page #33 -------------------------------------------------------------------------- ________________ tattvArthavArtike [11 va sarvapadArthapradhAnatvAd bahuvacanAntaH / 34 / yathA plakSanyagrodhapalAzA iti astyAdisamAnakAlakriyANAM plakSAdInAM parasparApekSANAmitaretarayoge dvandvaH sarvapadArthapradhAnatvAt bahuvacanAntaH, tathA darzanajJAnacAritrANAmastyAdisamAnakAlakriyANAM parasparApekSANAmitaretarayoge dvandvaH sarvapadArthapradhAnatvAd bahuvacanAntaH / yatastrayANAmapi darzanAdInAM sahitAnAM parasparApekSANAM mokSamArgatvaM prati prAdhAnyaM naikasya na dvayoH / pratyekaM samyagvizeSaNaparisamApti jivat // 35 // yathA 'devadattajinadattagurudattA bhojyantAm' iti bhujiH pratyekaM parisamApyate, tathA prazaMsAvacanasya samyakzabdasya pratyekamabhisambandho darzanAdibhiH-samyagdarzanaM samyagjJAnaM samyakcAritramiti / pUrvapadasAmAnAdhikaraNyAt tadvyaktivacanaprasaGaga iti cet na; mokSopAyasyAtmapradhAna10 svAt / 36 / syAdetad-darzanAdibhiH sAmAnAdhikaraNyAt tadvyaktivacane mokSamArgasya prApnuta itiH tannA ki kAraNam ? mokSopAyasya AtmapradhAnatvAt / yo mokSamArgo mokSopAyastasya AtmA svabhAva: 'yenAtmanA yena svabhAvena mokSamArga ucyate, sa darzanajJAnacAritrANA sarveSAmaviziSTa ekaH pulliGagazca tasya prAdhAnyAt satyapi sAmAnAdhikaraNye na tadvayaktivacana prAptiH, yathA 'sAdhavaH pramANam' iti / 15 AtyantikaH sarvakarmanikSepo mokSaH / 37 / 'mokSa asane' ityetasya ghaJa bhAvasAdhano mokSaNaM mokSaH asanaM kSepaNamityarthaH, sa AtyantikaH sarvakarmanikSepo mokSa ityucyate / mRjeH zuddhikarmaNo mArga ivArthAbhyantarIkaraNAt / 38 / mRSTaH zuddho'sAviti mArgaH, mArga iva maargH| ka upamArthaH ? yathA sthANukaNTakopalazarkarAdidoSarahitena mArgeNa mArgagAH sukhamabhipretasthAnaM gacchanti, tathA mithyAdarzanAsaMyamAdidoSarahitena tryaMzena zreyomArgeNa sukhaM mokSaM gacchanti / ___anveSaNa kriyasya vA krnntvopptteH|39| athavA, 'mArga anveSaNe' ityasya mArgaH sidhyati / kutaH? samyagdarzanAdInAM karaNatvopapatteH / mokSo yena mAryate sa mokSamArga iti / yuktyanabhidhAnAdamArga iti cet na; mithyAdarzanAjJAnAsaMyamAnAM pratyanIkatvAdauSadhavat / 4 / / syAdetat, nAtra yuktiruktA-'samyagdarzanAditrayamitthaM mokSamArgaH' iti,ato'sya mArgatvaM nopapadyate iti; tanna; kiM kAraNam ? mithyAdarzanAjJAnAsaMyamAnAM pratyanIkatvAt / katham ? auSadhavat / 25 yathA vAtAdikArodbhUtarogANAM nidAna pratyanIkaM snigdharUkSAdyauSadhamucchedakAraNam, tathA mithyAdarzanAjJAnAsaMyamAdInAM nidAnapratyanIkaM samyagdarzanAdyauSadhamucchedakAraNam / iti tattvArthavArtika' vyAkhyAnAlaGakAre prathame'dhyAye prathamamAhnikam // 1 // 1saMhatAnAM mu0| 2 yenAtmIyena svabhAvena sa mo-ma0, prA0, b0| yenAtmAnA yena svabhAvena samo-30, 10 / 3 prAdikAraNaM vaataadi| 4 -kavyA-ba0, taa0| sUtrANAmanupapatticIdanAtatparihAro vizeSAbhiSAnaJceti vaartiklkssnnm| 5 tattvArthazlokavAtikAlaGakAre zAstralakSaNavyAkhyAnAvasare pAlikalakSaNamapyuktam-varNAtmakaM hi padam, padasamudAyavizeSaH sUtram, sUtrasamUhaH prakaraNam, prakarapatamitirAhnikam / prAlikataMdhAto'dhyAyaH, adhyAyasamavAyaH zAstramiti / Page #34 -------------------------------------------------------------------------- ________________ 11] prathamo'dhyAyaH 11 viparyayAd bandhasyAtmalAbhe sati jJAnAdeva tadvinivRttestritvAnupapattiH // 41 // atra kazcidAha - viparyayAd bandhasyAtmalAbho bhavati tadabhAvAttattvajJAne sati 'bandhavinivRttirbhavati / kArabhAvaddhi kAryAbhAva iti / bandhanivRttireva ca mokSaH / ato mokSamArgasya tritvaM nopapadyate / pratijJAmAtramiti cet; na; sarveSAmavisaMvAdAt // 42 // syAdetat - pratijJAmAtrametat - 'viparyayAd bandho bhavati' iti; tanna; kiM kAraNam ? sarveSAmavisaMvAdAt / nAtra pravAdino 5 visaMvadante / tadyathA - 'dharmeNa gamanam" ityAdivacanamekeSAm // 43 // * 'dharmeNa gamanamUrdhvam" [ sAMkhyakA0 44 ] bhavatiaSTasu brAhmasaumyaprAjApatyaindra gAndharvayakSa rAkSasa pizAceSu / * " gamanamadhastAd bhavatyadharmeNa " arme khalu SaTsu sthAneSu mAnuSapazumRgamatsyasarIsRpasthAvareSu gamanam / jJAnena cApavargo" yadAsya rajastamasorguNabhAvAt sattvasya prAdhAnyAt 'prakRtipuruSAntaraparijJAnamAvirbhavati tenApavargaH / *"viparyayAdiSyate bandhaH " yo'syAvyaktamahadahaGkAratanmAtrasaMjJAsvaSTAsu prakRtiSu AkArikeSu vaikArikeSu cendriyeSu AtmatvAbhimAnaH sa viparyayaH, tasmAd bandha ityekeSAM vacanam / tathA anAtmIyeSvAtmAbhimAnaviparyayAt / tasya zabdAdyupalabdhirAdiH guNapuruSAntaropalabdhirantaH / 'yAvadasyAvibhaktaH pratyayaH - zrotrAdIndriyavRttiSu zravaNAdiSu 'ahaM zrotA' ityevamAdiH, 14 pAJcabhautike ca ziraH pANyAdisamUhe zarIre ' ahaM puruSaH' iti pratyayo bhavati, tAvadapratibuddha'tvAt saMsAraH / guNapuruSAntaropalabdhi rantaH, yadA puruSavarja sarva prakRtikRtaM triguNamacetanaM bhogyamiti jAnAti bhoktAramakartAraM cetanaM ca puruSamanyaM pradhAnAdavaiti acetanAMzca guNAn sadA tasya guNapuruSAntaropalabdhirantaH saMsArasya / iti jJAnAnmokSo viparyayAd bandha ityekeSAm / 20 icchAdveSAbhyAmapareSAm // 44 // icchAdveSapUrvikA "dharmAdharmayoH pravRttistAbhyAM sukhaduHkhaM tata icchAdveSau / na ca vimohasya tau mithyAdarzanAbhAvAt / mohazcAjJAnam / vimohasya yateH SaTpadArthatattvajJasya vairAgyavataH sukhaduHkhecchAdveSAbhAvaH, icchAdveSAbhAvAddharmAdharmAbhAvaH, tadabhAve saMyogAbhAvo'prAdurbhAvazca sa mokSaH, tayordharmAdharmayorabhAve bhavatyapavargaH / katham ? pradIpoparame prakAzAbhAvavat / yaddhi yadbhAvaM pratItyAtmAnaM pratilabhate tattasyoparamAttirobhAvaM yAti tadyathA pradIpa paramAt prakAzAbhAvaH / bandhazcAdRSTAd bhavati, katham ? adharmasaMjJAdadRSTAda- 25 jJAnaM bhavati, ajJAnAcca moha:, mohavata icchAdveSau jAyete, icchA dveSAbhyAM dharmAdharmI, sa eSa bandhaH, ataH saMsArasya prasUtiH / tasmAd bhavatyadRSTAbhAve saMyogAbhAvaH / katarasya saMyogasyAbhAva: ? jIvanasaMjJakasya / dharmAdharmApekSaH sadehasyAtmano manasA saMyogo jIvanam " tasya dharmAdharmeorabhAvAdabhAvo'prAdurbhAvazca pratyagrazarIrasyAtyantamabhAva: 5 sa mokSaH / kathamabhAvo 1 bandhaniva -A0, ba0, da0, tA0, mu0 / 2 prativA- pra0, ba0, da0, tA0, mu0 / 3 gamanamUrdhvami - A0, ba0, mu0 // "dharmeNa gamanamUdhvaM gamanamadhastAd bhavatyadharmeNa / jJAnena cApavargaH viparyayAdiSyate bandhaH // " - sAMkhyakA0 44 / 4 sattvarajastamasAM sAmyAvasthA prakRtiH pradhAnam / 5- syAvaktavyama- prA0, ba0, mu0 / 6 bandha ityekeSAM vacanamityatrApi yojyam / 7 jJAnam / yAvattAvacca sAkalye'vadhau mAne'vAraNe ityavadhau / 6 zrajJAnAt / 10 vaizeSikANAm 5 - sampA0 / "icchA dveSapUvikA dharmAdharmapravRttiH / " - veze0 sU0 6 / 2 / 14 / draSTavyam - praza0 bhA0 pR0 144-45 / 11 dharmAdharmapravR- prA0, ba0, da0, mu0, tA0 / 12 zranyathAdarzanam / 13 eva mu0, prA0, ba0 / 14 sakAya puruSa mAnasasaMyogo dharmAdyapekSo jIvanamiti pratipAdanAt / 15 - tyantAbhAvaH A0, ba0, 60 mu0 / 10 Page #35 -------------------------------------------------------------------------- ________________ 12 tattvArthavArtike [11 dharmAdharmayoH ? anAgatAnutpatti-saJcitanirodhAmyAm / anAgatAnutpattiH saMcitanirodhazca dvividho'bhAvaH / tatrAnAgatAnutpattistAvat dharmAdharmayo:-zarIrendriyamanovyatiriktAtmadarzanAd akuzalasyAdharmasyAnutpattiH tatsAdhanAnAM pAravarjanAt, dharmasyApi tatsAdhanAnAmanabhisambandhAt, nAnabhisaMhitaM karma banAtIti / saMcitanirodho'pi-tadudvegaparikhedaphalAdadharmanAzaH, tasmAta sNsaaraadudvegH| zarIratattvAvalokanAt zItoSNazokAdinimittaM zarIraparikhedaM pradAyAdharmo'tiricyate / bhogadoSadarzanAt SaNNAM ca padArthAnAM tattvavinirNayAt prItimArabhya dharmasya vinAzaH, ato mokSa ityapareSAM darzanam / _'duHkhAdinivRttiH' ityanyeSAm // 45 // *"duHkhajanmapravRttidoSamithyAjJAnAnAmuttarottarApAye tadanantarAbhAvAniHzreyasAdhigamaH" [nyAyasU 0 111 / 2] ityanyeSAM darzanam / pAThaM pratyuttaraM mithyA10 jJAnam / sarveSAmuttarasya tattvajJAnAnivRttau yastadanantaro'rthastasya nivRttiH / kazcAsau ? doSaH, sa hi mithyAjJAnAdanantaraH tatkAryatvAt / sa cottara: 'pravRtteH, pravRttizcAnantarA tatkAryatvAt, tato doSAbhAve pravRttyabhAvaH / pravRttirapyuttarA janmanaH, pravRtterabhAvAjjanmAbhAvaH tatkAryatvAt / tathA janmottaraM duHkhAt, ato janmAbhAvAd duHkhanivRttiH / tannivRttau ca AtyantikaH sukhaduHkhAnupabhogo niHzreyasamiti / 15 'avidyApratyayAH saMskArAH' ityAdivacanaM keSAJcit / 46 / avidyA viparyayAtmikA, sarva 10 pratau 'adharmasya' iti padam 'akuzalasya' iti padasya TippaNabhUtam / 2 naiyAyikAnAm / 3 dhrmaadhrmruupaayaaH| 4 ya A-pA0, ba0, da0, mu0| 5 bauddhAnAma / "tatra pratItyasamutpAdaH shaalistmbstre'bhihitH| tatra AdhyAtmikasya pratItyasamatpAdasya hetapanibandhanaH katamaH yadidama-avira saMskArAH yAvajjAtipratyayaM jarAmaraNamiti..." -zikSAsamuccaya pa0 216 / "tadyathoktamAryazAlistambasUtre- evamukta maitreyo bodhisattvo mahAsattva prAyaSmantaM zAriputrametadavocata / yaduktaM bhagavatA dharmasvAminA sarvajJena / yo bhikSavaH pratItyasamutpAdaM pazyati sa dharma pazyati / yo dharma pazyati sa buddhaM pazyati / tatra katamaH pratItyasamutpAdo nAma / yadidamavidyApratyayAH sNskaaraaH| saMskArapratyayaM vijJAnam, vijJAnapratyayaM nAmarUpam, nAmarUpapratyayaM SaDAyatanam, SaDAyatanapratyayaH sparzaH, sparzapratyayA vedanA, vedanapratyayA tRSNA, tRSNApratyayamupAdAnam, upAdAnapratyayo bhavaH, bhavapratyayA jAtiH, jAtipratyayAH jarAmaraNazokaparidevaduHkhadaurmanasyAdayaH |......ttraavidyaa katamA eteSAmeva SaNNAM dhAtUnAM yakasaMjJA, piNDasaMjJA, nityasaMjJA, dhruvasaMjJA, zAzvatasaMjJA, sukhasaMjJA, prAtmasaMjJA, sattvasaMjJA, jIvasaMjJA, jantusaMjJA, manujasaMjJA, mAnavasaMjJA, ahaGkAramamakArasaMjJA, evamAdivividhamajJAnamiyamucyate avidyaa| evamavidyAyAM satyAM viSayeSu rAgadveSamohAH pravartante, tatraye rAgadveSamohA viSayeSu amI avidyApratyayAH saMskArA ityacyante / vastuprativijJaptivijJAnam / catvAri mahAbhUtAni ca upAdAnAni rUpam ekadhyarUpam, vijJAnasambhatAzcatvAro'rUpiNaH skandhA nAma, tannAmarUpam / nAmarUpasaniHsatAni indriyANi SaDAyatanam / trayANAM dharmANAM sannipAtaH sprshH| sparzAnabhavo vedanA / vednaadhyvsaanNtssnnaa| tRSNAvaipulyamupAdAnam / upAdAnanirjAtaM punarbhavajanakaM karma bhavaH / bhavahetakaH skandhaprAdurbhAvo jaatiH| jAtyabhinirvattAnAM skandhAnAM paripAko jraa| skandhavinAzo maraNamiti / " -bodhicaryA0 50 10368 / zikSAsama0pa0 222 / mAdhyamikakA0pa0564 / madhyAntavi. sU0 TI0 pR0 42 / "punaraparaM tatve'pratipattiH mithyApratipattiH ajJAnam avidyA / evam avidyAyAM satyAM triviSAH saMskArA abhinivartante- puNyopagA apuNyopagA prAniJjyopagAzca ima ucyante avidyApratyayAH saMskArA iti / tatra puNyopagAnAM saMskArANAM puNyopagame ca vijJAnaM bhavati, apuNyopagAnAM saMskArANAm mapuNyopagame ca vijJAnaM bhavati, prAniJjyopagAnAM saMskArANAm prAnijyopagameca vijJAnaM bhavati / idamucyate saMskArapratyayaM vijnyaanmiti| evaM nAmarUpam / nAmarUpavivaddhayA SaDabhiH prAyatanadvAraH kRtyakriyA pravartate, tat nAmarUpapratyayaM SaDAyatanamucyate......" -zikSAsama0 pR0 223 / Page #36 -------------------------------------------------------------------------- ________________ 11] prathamo'dhyAyaH bhAveSvanityAnAtmAzuciduHkheSu nitysaatmkshucisukhaabhimaanruupaa| 'tatpratyayAH saMskArA ityAdivacanaM keSAJcit / ke punaste saMskArAH ? rAgAdayaH / te ca vidhA"puNyApuNyAnejyasaMskArAH, yata idamucyate avidyApratyayAH saMskArAH / vastuprativijJaptirvijJAna miti / tatra puNyopagAnAM saMskArANAM puNyopagame ca vijJAnaM bhavati, apuNyopagAnAM saMskArANAmapuNyopagame ca vijJAnaM bhavati, AnejyopagAnAM saMskArANAmAnejyopagame ca vijJAnaM bhavati, yata idamucyate 5 saMskArapratyayaM vijJAnam / vijJAnasaMbhUtAzcatvAraH skandhA nAma, catvAri mahAbhUtAni rUpam, nAma ca "rUpaM ca nAmarUpamiti / yata idamucyate vijJAnapratyayaM nAmarUpam / nAmarUpasannihitAnIndriyANi SaDAyatanamiti / nAmarUpavRddhayA SaDbhirAyatanadvAraiH kRtyaM kriyA ca prajAyate iti nAmarUpapratyayaM SaDAyatanamucyate / trayANAM dharmANAM sannipAtaH sparzaH / keSAm trayANAm ? viSayendriyavijJAnAnAm, saMgatiH sparzaH / SaDbhya AyatanebhyaH SaT sparzakAyAH pravartanta iti 10 SaDAyatanapratyayaH sparzaH / sparzAnubhavanaM vedanA / yajjAtIyaH sparzo bhavati tajjAtIyA vedanA pravartata itIdamucyate sparzapratyayA vedaneti / vedanAdhyavasAnA tRSNA / yatastAn vedanAvizeSAnAsvAdayatyabhinandayatyadhyavasyati tRSyati sA vedanApratyayA tRSNocyate / tRSNAvaipulyamupAdAnam / sA me priyA sAnurAgeti bhavennityamaparityAgo bhUyo bhUyazca prArthanA, taducyate tRSNApratyayamupAdAnamiti / upAdAnanimittaM punarbhavajanakaM karma bhavaH, evaM prArthayamAnaH punarbhavajanakaM karma 15 samutthApayati kAyena manasA vaacaa| taddhetukaH skandhaprAdurbhAvo jAtiH / jAtiskandhaparipAko jraa| jAtyabhinirvRttAnAM skandhAnAmapacayaH paripAkaH, paripAkAdvinAzo bhavati tanmaraNam / tadeva jAtipratyayaM jraamrnnmucyte| evamayaM dvAdazAGgaH prtiitysmutpaado'nyonyhetukH| tatra sarvabhAveSvaviparItadarzanaM vidyaa| yatsarvabhAveSvanityAnAtmakAzuciduHkheSu anityAnAtmakAzuciduHkhadarzanaM sA vidyaa| tato mokSaH / katham ?avidyAyA vidyAto nivRttiH, avidyAnivRtteH saMskAra- 20 nirodhaH, saMskAranirodhAdvijJAnanirodhaH, evmuttressvpiiti| tadevamavidyAto bandho bhavati vidyAtazca mokSa iti / mithyAdarzanAderiti mataM bhavatAm |47|*"mithyaadrshnaavirtiprmaadkssaayyogaa bandhahetavaH" [ta. sU0 8 / 1] iti bhavatAmAhatAnAmapi matam / padArthaviparItAbhinivezazraddhAnaM mithyAdarzanam, viparItAbhinivezazca mohAt , mohazcAjJAnamityajJAnAd bandhaH / ato mithyAdarzanamA- 25 dirbandhasya / sAmAyikamAtrapratipattezca *"anantAH sAmAyikamAtrasiddhAH"[ ] iti vacanAt, sAmAyikaM ca jJAnam, ataH ArhatAnAmapi jJAnAnmokSa ityavisaMvAdAt tritayamokSa mArgakalpanA na yuktA / kiJca, dRSTAntasAmarthyAd vaNikasvapriyakaputravat // 48 // tadyathA vaNik svapriyakaputrasadRzavigrahaM 1-nityAnAtmakAza -prA0,0, m0| 2 avidyAkAraNakAH / 3 prAvizandena upekSopAvIyate / 4triSThAH da0, tA0, shr0| 5 audAsInya / 6 viklpjnyaanmityrthH| 7 nAma ca rUpanAma naamm0|8-bhvne ve-10|6-vytiiti mA0, ba0, 20, mu0| 10 tadevaM jA-pA0,0, 20, mu.| 11 avidyApratyayAH saMskArAH saMskArapratyayaM vijJAnaM vijJAnapratyayaM nAmarUpaM nAmarUpapratyayaM paDAyatanam paDAyatanapratyayaH sparzaH sparzapratyayA vedanA vedanApratyayA tRSNA tRSNApratyayamupAdAnam upAdAnapratyayo bhavaH bhavapratyayA jAtiH jAtipratyayaM jarAmaraNamiti dvAdazADagaM pratItyasamutpAda iti / 12-nAdiriti mu0|| 13 "bhUyante cAnantAH sAmAyikamAtrapadasiddhAH" -tatvArthabhA0 sambandhakA0 27 / 14 yathA m| Page #37 -------------------------------------------------------------------------- ________________ 14 tasvArthavArtike [111 gajenAvamRdyamAnaM bAlamupalabhyAtiduHkhAbhibhavamUrcchayA gataprANa ivAbhavat, vinivRttakAyAdikriyasya cAsya kuzalasuhRdbhirupAyapUrvakaM pratyAhitaprANavRtteH svaputra eva darzanaviSayamapanIte 'ayaM mama putraH' ityAvirbhUtatattvajJAnasya svaputrasAdRzyodbhUtamithyAjJAnajanitaM duHkhaM tadabhUtapUrvamivAbhavat / evamajJAnAd bandhaH kevalAcca jJAnAnmokSa iti / navA nAntarIyakatvAd rasAyanavat / 49 / na vA eSa doSaH / ki kAraNam ? nAntarIyakatvAt, nahi tritayamantareNa mokSaprAptirasti / katham ? rasAyanavat / yathA na rasAyanajJAnAdeva rasAyanaphalena' abhisaMbandhaH rasAyanazraddhAnakriyAbhAvAt, yadi vA rasAyanajJAnamAtrAdeva rasAyanaphalasaMbandhaH kasyacid dRSTaH so'bhidhIyatAm ? na cAsAvasti / na ca rasAyanakriyAmAtrAdeva; jJAnazraddhAnAbhAvAt / na ca zraddhAnamAtrAdeva; rasAyanajJAnapUrva kriyAsevanAbhAvAt / ato rasA10 yanajJAnazraddhAnakriyAsevanopetasya tatphalenAbhisaMbandha iti niHpratidvandvametat / tathA na mokSa mArgajJAnAdeva mokSaNAbhisaMbandho darzanacAritrAbhAvAt / na ca zraddhAnAdeva; mokssmaargjnyaanpuurvkriyaansstthaanaabhaavaat| na ca kriyAmAtrodeva: jnyaanshrddhaanaabhaavaat| yataH kriyA jJAnazraddhAnarahitA niHphaleti / yadi ca jJAnamAtrAdeva kvacidarthasiddhirdaSTA sAbhidhIyatAm ? na cAsAvasti / ato mokSamArgatritayakalpanA jyAyasIti / 'anantAH sAmAyika siddhAH' ityetadapi tritayameva 15 sAdhayati / katham ? jJasvabhAvasyAtmanastattvaM zraddadhAnasya sAmAyikacAritropapatteH / samaya ekatvamabheda ityanAntaram, samaya eva sAmAyikaM cAritraM sarvasAvadhanivRttiriti abhedena saMgrahAditi / uktaJca *"hataM jJAnaM kriyAhInaM hatA cAjJAninA kriyA / dhAvan kilAndhako dagdhaH pazyannapi ca paDagulaH // 1 // saMyogameveha vadanti tamA na hayekacakreNa rathaH prayAti / andhazca paGaguzca vane praviSTo tau saMprayuktau nagaraM praviSTau // 2 // " [ ] iti / jJAnAdeva mokSa iti cet anavasthAnAdupadezAbhAvaH / 50 / yasya jJAnAdeva mokSaH tasyAnavasthAnAdupadezAbhAvaH / yathA pradIpasya tamonivRttihetutvAt pradIpe sati na muhUrtamapi tamo'va tiSThate / nayetadasti 'pradIpazca nAma jvalati tamazcAvatiSThate' iti / tathA AtmaparasvarUpA25 vabodhAvirbhAvAnantarameva Aptasya mokSaH syAt / na yetadyuktimat 'jJAnaM ca nAma mokSasya kAra masti na ca mokSaH' iti / tato jJAnAnantaramevAptasya zarIrendriyavRttyAdi nivRtteH pravacanopadezAbhAvaH / saMskArAkSayAdavasthAnAdupadeza iti cet, na; pratijJAtavirodhAt / 51 / syAdetat-yAvadasya saskArA na kSIyante tAvadavasthAnamityupadeza upapanna itiH tanna; ki kAraNam ? pratijJAna30 virodhAt / yadyutpannajJAno'pi saMskArakSayApekSatvAdavatiSThate na mucyate, na tarhi jJAnAdeva mokssH| kutaH ? saMskArakSayAt / iti yatpratijJAtam-*"jJAnena cApavargaH" [sAMkhyakA0 44] iti tadvirodhaH / kiJca, ___ ubhayathA doSopapatteH // 52 // idamiha saMpradhAryam-saMskArakSayasya jJAnaM vA hetuH syAt, anyo veti ? yadi jJAnam; nanu jJAnAdeva saMskAranirodha iti pravacanopadezAbhAvaH / athAnyaH sa 25 ko'nyo bhavitumarhati anyatazcAritrAt, iti punarapi pratijJAtavirodha iti / kiJca, 1 mArogyeNa / 2 tatphalenAbhisambandhaH evamuttaratrApi / 3 na ca rasAyanazraddhAna- ma,0 prA0, 0, 20 / 4 maargaajnyaa-m0| 5 prAtmasvarUpA-mu0, prA0, ba0, d0,| 6 icchaavaakprvRttyaadi| 20 Page #38 -------------------------------------------------------------------------- ________________ 15 11] prathamo'dhyAyaH pravrajyAdyanuSThAnAbhAvaprasaGagazca / 53 / yadi jJAnAdeva mokSaH, nanu jJAna eva yatnaH kAryaH, zirastuNDamuNDana-kASAyAmbaradhAraNAdilakSaNapravajyA-yama-niyama-bhAvanAdyabhAvaprasaGagaH syAt / jJAnavairAgyakalpanAyAmapi / 54 / kim ? 'avasthAnAbhAvAdupadezAbhAvaH' ityAdi / padArthaparijJAne sati viSayAnabhiSvaGgalakSaNe ca vairAgya Aptasya tatkSaNa eva mokSopapatteH / kiJca, nityAnitya kAntAvadhAraNe tatkAraNAsaMbhavaH / 55 / nityA evArthA anityA eva vetyekAntAvadhAraNe tatkAraNA sambhavaH tatkAraNasya jJAnasya vairAgyasya vA'saMbhavaH / tadyathA nityatvaikAnte vikriyAbhAvAd jJAnavairAgyAbhAvaH / 56 / vikriyA dvividhA-jJAnAdivipariNAmalakSaNA, dezAntarasaMkramarUpA ca / yeSAM nitya evAtmA sarvagatazceti darzanam, teSAmubhayyapi sA nAsti / tatazcatuSTayatrayadvayasannikarSajavijJAnAbhAvAd vairAgyapariNAmAbhAvAcca 10 pUrvAparakAlatulyavRtterAtmana AkAzasyeva mokSAbhAvaH / samavAyAditi cet na tasya prtyaakhyaattvaat| kSaNika kAnte'pyavasthAnAbhAvAt jJAnavairAgyabhAvanAbhAvaH // 57 / yeSAM matam-"kSaNikAH sarvasaMskArAH" [ ] iti'; teSAmapyutpattyanantaraM vinAze sati jJAnAdInAmavasthAnaM nAsti / naca tebhyo'nyadavasthAsnu vastu vidyate / atastadabhAvAjjJAnavairAgyabhAvanAbhAvaH / tata 15 evotpattyanantaraM niranvayavinAzAbhyupagamAt paraspara saMzleSAbhAve nimittanaimittikavyavahArApalavAd 'avidyApratyayAH saMskArAH' ityevamAdi virudhyate / santAnAdikalpanAyAM vA anyatvAnanyatvayoranekadoSAnuSaGgaH / viparyayAbhAvaH prAganupalabdhaH upalabdhau vA bandhAbhAvaH / 58 // iha loke prAganubhUtasthANupuruSavizeSasya prakAzAbhAvAt abhibhavAt karaNaklamAdvA 'vizeSAnupalabdhau viparyayo dRSTaH / 20 na cAvanitalabhavanasaMbhUtasya prAgapratItatadantarasya viparyayapratyayo bhavati / naca tathA anAdau saMsAre'nabhivyaktazakteH puruSasya guNapuruSAntaropalabdhirasti, ataH prAganupalabdhernAsti viparyayaH / tathA sarvabhAveSvanityAnAtmakAzuciduHkheSu nityasAtmakazucisukharUpeNa viparyayo nAsti, prAgananubhUtavizeSatvAt / yadi vA kvacidaprasiddhasAmAnyavizeSasya kasyacidviparyayo dRSTaH so'bhidhIyatAm ? na nocyate ato viparyayAbhAvAd bandhAbhAvaH / tatra yaduktam-'viparyayAd 25 bandhaH' iti tad vyAhanyate / atha prAk tadviSeSopalabdhirabhyupagamyate; nanu tadaiva taddhetukena mokSeNa bhavitavyamiti bandhAbhAvaH syAt / kiJca, pratyarthavazattitvAcca / 59 / 'viparyayAbhAvaH' ityanuvartate / yeSAM darzanaM pratyarthavazavati vijJAnamiti teSAM puruSaviSayaM vijJAnaM na sthANumavagRhNAti, sthANuviSayaM ca yadvijJAnaM na tatpuruSamavabudhyate, ataH parasparaviSayasaMkramAbhAvAnna saMzayo na viparyayaH, tathA sarveSu padArthe- 30 1 tahi sayogakevalinaH / 2 jJAnavairAgyasyAsaMbha-pA0, ba0, 20, mu0| 3 prAtmamanaH indriyArthasamprayogAt ghaTAdijJAnaM catuSTayasannikarSajam / prAtmamanaHsu khAdyarthasambandhAjjAyamAnaM sukhAdijJAnaM traya sannikarSajam / prAtmamanaHsamprayogAjjAyamAnamAtmajJAnaM dvayasanikarSajam -smpaa0| 4 "kSaNikAH sarvasaMskArAH sthirANAM kataH kriyaa| bhatiryeSAM kriyA saiva kArakaM saiva cocyate // " iti pUrNaH zlokaH smpaa0| 5-nantaravi- zra0, tA0 / 6-raM saM-pA0, ba0,0mu0-17......prakalpitam / santAnivyatirekeNa yataH kAcinna snttiH| vyatireke'pi nityatvaM santAnasya ydiissyte| pratijJAhAnidoSaH syAta kSaNikAntavAdinAm / kSaNikatve'pi santAnapakSanikSiptadUSaNam / kRtanAzAdikaM tasya sarvameva prasajyata iti / 8 kottraadi| Page #39 -------------------------------------------------------------------------- ________________ [11 tasvArthavArtike vanekArthagrahaNakavijJAnAbhAvAt asati viparyaye bandhAbhAvaH / tata eva padArthavizeSAnupalabdhermokSAbhAvaH / nahayekArthagrAhi vijJAnaM tdntrmvcchintti| jJAnadarzanayoyugapatpravRtterekatvamiti cet, na tattvAvAyazraddhAnabhedAt tApaprakAzavat / 60 / syAdetad-jJAnadarzanayorekatvam / kutaH ? yugapatpravRtteriti; tanna; kiM kAraNam ? tattvAvAyazraddhAnabhedAt / katham ? taapprkaashvt| yathA tApaprakAzayoyugapadAtmalAbhe'pi dAhadyotanasAmarthya bhedAnnaikatvam, tathA jJAnadarzanayostattvAvAyazraddhAnabhedAnnakatvam / tattvasya hayavagamo jJAnam, zraddhAnaM darzanamiti / dRSTavirodhAcca / 61 // yasya mataM yugapadAtmalAbha ekatve heturiti tasya dRSTavirodha Apadyate / dRSTaM hi goviSANAdInAM yugapadutpadyamAnAnAmapi nAnAtvam / - ubhayanayasadbhAve anyatarasyAzritatvAdvA rUpAdipariNAmavat / 62 / ubhayanayasadbhAve anyatarasyAzritatvAdvA na doSaH / katham ? rUpAdipariNAmavat / yathA paramANvAdipudgaladravyANAM bAhayAbhyantara pariNAmakAraNApAdite yugapad rUpAdipariNAme'pi na rUpAdInAmekatvaM tathA jJAnadarzanayorapi / ___ athavA, ubhayanayasadbhAve'nyatarasyAzritatvAt / yathA rUpAdipariNAmAnAM dravyAthika15 paryAyAthikayoranyataraguNapradhAnabhAvArpaNAt syAdekatvaM syAnnAnAtvam / katham ? iha paryAyA thikaguNabhAve dravyArthikaprAdhAnyAt paryAyArthAnarpaNAt anAdipAriNAmikapudgaladravyArthAdezAt syAdekatvam, yathA rUpaparyAyaH pudgaladravyaM tathA rasAdayo'pi dravyArthAdezAt pudgaladravyam / teSAmeva dravyArthikaguNabhAve paryAyArthikaprAdhAnyAt dravyAnarpaNAt pratiniyatarUpAdiparyAyArthe nApitAnAM syAdanyatvam, yato'nyo rUpaparyAyaH anye ca rasAdayaH / tathA jJAnadarzanayoranena 20 vidhinA anAdipAriNAmikacaitanyajIvadravyArthAdezAt syAdekatvam, yato dravyArthAdezAd yathA jJAnaparyAya AtmadravyaM tathA darzanamapi / tayoreva pratiniyatajJAnadarzanaparyAyArpaNAt syAdanyatvam, yasmAdanyo jJAnaparyAyo'nyazca darzanaparyAyaH / jJAnacAritrayorakAlabhedAdekatvam agamyAvabodhavaditi cet, na; Azutpattau sUkSmakAlApratipatteH utpalapatrazatavyadhanavat / 63 / syAdetat-jJAnacAritrayorekatvam / kasmAt ? akAla25 bhedAt / katham ? agamyAvabodhavat / yathA kenacit mohodayApAditA'nyAGganAbhisaraNo tsukamatinA pusA meghodayodbhatabahalAndhakArAyAM rAtrau vIthyantarAle 'mAtRpuzcalI 'svAbhilarSitA' iti spRSTA, tadaiva vidyutA ca vidyotitam / tena dyotena 'mAteyam' iti tasya jJAnaM yadotpannaM tadaiva agamyAvabodhAd agamyAgamananivRttiH, na agamyAvabodha-agamyAgamananivRttyoH kAlabhedo'sti / tathA yadaiva jJAnAvaraNakSayopazamAjjIveSu jJAnaM 'jIvAH' ityAvirbhavati, 30 tadaiva te na hiMsyAH' iti jIve hiMsApratyayasya nivRttiH, nivRttizca cAritram / na ca jIva jJAna-hiMsAnivRttyoH kAlabhedo'stIti; tanna; kiM kAraNam ? AzUtpattau sUkSmakAlApratipatteH / tatrApyastyeva kAlabhedaH saukSmyAttu na pratIyate / katham ? utpalapatrazatavyadhanavat / yathA utpalapatrazatavyadhanakrama AsaMkhyeyasamayikaH sarvajJapratyakSo'tisUkSmo'sti na tu vibhAvyate chadmasthaiH, yato yAvadekamutpalapatramAsazchittvA dvitIyaM chinatti tAvadasaMkhyeyAH samayA atItA 35 iti kAlasUkSmopadezaH / tathA anyo'gamyAvabodhakAlaH, anyazca nivRttikAla: / 1-rodhAt tasya bhA0 1 / 2-rakAra -zra0 / 3 jIvAvidravyA -taa0| 4 nindhe pASANaketi smaasH| 5 kAraNasya / Page #40 -------------------------------------------------------------------------- ________________ 1 / 1] prathamo'dhyAyaH arthabhedAcca / 64 / kim ? 'nakatvam' iti vartate / 'jJAnasya tattvAvabodho'rthaH, cAritrasya karmAdAnahetukriyAvizeSoparamo'rthaH' ityato nAnAtvam / kAlabhedAbhAvo nAbhedahetuH gatijAtyAdivat / 65 / na'kAlabhedAbhAvo'rthAbhedahetuAyyaH / katham ? gatijAtyAdivat / yathA yadaiva devadattajanma tadaiva manuSyagatipaJcendriyajAtizarIravarNagandhAdInAM janma, nAnyo devadattajanmakAlaH, anyazca manuSyagatyAdiparyAyajanma- 5 kAlaH / na caikakAlatvAt manuSyagatyAdInAmekatvam / yasya punaH kAlabhedAbhAva ekatvaheturiSTaH tasya manuSyagatyAdiparyAyANAmekatvaprasaGgaH / na ceSyate, ato na kAlabhedAbhAvAjjJAnacAritrayorekatvam / uktaM ca / 66 / kimuktam ? 'ubhayanayasadbhAvAt syAdekatvaM syAnAnAtvam' iti / lakSaNabhedAtteSAmekamArgatvAnupapattiriti cet, na; parasparasaMsarge satyekatvaM pradIpavat / 67 / 10 myAdetat-neSAM samyagdarzanAdInAmekamArgatvaM noppdyte| kutaH ? lakSaNabhedAt / nahi bhinnalakSaNAnAmekatvaM yujyate / tatastrayo'mI mokSamArgA: prasaktA iti; tanna; kiMkAraNam ? parasparasaMsarge satyekatvam / katham ? pradIpavat / yathA parasparavilakSaNavartisnehAnalArthAnAM bAyAbhyanta pariNAmakAraNApAditasaMyogaparyAyANAM samudayo bhavatyekaH pradIpo na trayaH, tathA parasparavilakSaNasamyagdarzanAditrayasamudaye bhavatyeko mokSamArgo na trayaH / kiJca, 15 ___ sarveSAmavisaMvAdAt / 68 / vilakSaNAnAmekatvAvAptau na prativAdino visNvdnte| kecittAvadAhuH-'prasAdalAghavazoSatApAvaraNasAdanAdibhinnalakSaNAnAM sattvarajastamasAM sAmye pradhAnamekam, na teSAM tritvAt pradhAnasya traividhyamiti / "apara AhuH-kakkhaDatAdInAM caturNA bhUtAnAM bhautikAnAM ca varNAdInAM vilakSaNAnAM samudaya eko rUpaparamANuH, na teSAM bhedAt paramANoranekatvam / tathA rAgAdInAM dharmANAM pramANaprameyAdhigamarUpANAM ca vilakSaNAnAM samudaya 20 eka vijJAnam, na teSAM bhedAdvijJAnabheda iti| "itara AhuH-citrANAM tantUnAM samudayazcitrapaTa ekaH, na teSAM bhedAtpaTasya bheda iti| tadvadihApi samyagdarzanAdInAM bhinnalakSaNAnAM samudaya eko mokSamArga iti ko virodhaH ? eSAM pUrvasya lAbhe bhajanIyamuttaram / 69 / eSAM samyagdarzanAdInAM pUrvasya lAbhe 'bhajanIyamuttaraM veditavyam / uttaralAbhe tu niyataH pUrvalAbhaH 70 / uttarasya tu lAbhe niyataH pUrvalAbho draSTavyaH / samyagdarzanajJAnacAritrANAM pAThaM prati pUrvatvamuttaratvaM c| pUrvasya samyagdarzanasya lAbhe jJAnamuttaraM bhajanIyam, uttarajJAnalAbhe tu niyataH pUrvasamyagdarzanalAbhaH / tathA pUrvajJAnalAbhe uttaraM cAritraM bhajanIyam, uttaracAritralAbhe tu niyataH smygdrshnjnyaanlaabhH| tadanupapattiH, ajJAnapUrvakazraddhAnaprasaGagAt / 71 / 'pUrvasya lAbhe bhajanIyamuttaram' itye- 30 tasyA'nupapattiH / kutaH ? ajJAnapUrvakazraddhAnaprasaGgAt / yadi pUrvasamyagdarzanalAbhe uttarajJAnalAbho bhajanIyaH, nanu jJAnAbhAvAdajJAnapUrvakazraddhAnaprasaGgaH / kiJca / / 1 kAlabhevAbhAvaH arthabheda- tA0 / kAlabhedAbhAvaH nAbheda zra0 / 2 samudaye bha-pA0, ba0, 20, m0| 3 saaNkhyaaH| 4 "sattvaM laghu prakAzakamiSTavaSTambhakaM calaMca rjH| guruvaraNakameva tamaH sAmyAvasthA bhavat prakRtiH // " saaNkhykaa013| 5 bauddhaaH| 6 kaakvddtaa-mu0| kAkkha utA-prA0, ba0, 20 / karkazateti pAThAntaram / tulanA-"yatkiJcida bAhyaM kakkhaTatvaM kharagatamanupAtam, prayamucyate bAhyaH pRthivI dhAtuH" -zikSAsamu0 pa0 245 / 7 vaishessikaaH| 8 vikalpanIyam / 6 jJAnAlAbhAda-zra0 / Page #41 -------------------------------------------------------------------------- ________________ [111 tattvArthavArtike anupalabdhasvatattve'rthe zraddhAnAnupapattiH avijJAtaphalarasopayogavat / 72 // yathA nAvijJAte phale 'tadrasopayoga: amuSya phalasya ca sanniSpAdayitA' iti zraddhAnamasti, tathA nAvijJAteSu jIvAdiSu zraddhAnamastIti zraddhAnAbhAvaH syAt / kiJca, ____ AtmasvarUpAbhAvaprasaGagAt / 73 / yadi samyagdarzanalAbhe jJAnaM' bhajanIyatvAd asata, 5 virodhAt mithyAjJAnanivRttau samyagjJAnasya cAbhAvAjjJAnopayogAbhAva AtmanaH prasaktaH / tatazca lakSaNAbhAvAllakSyasyAtmano'pyabhAvaH syAt, tadabhAvAcca mokSamArgaparIkSA vyartheti / na vA; yAvati jJAnamityetat parisamApyate tAvato'saMbhavAnnayApekSaM vacanam / 74 / na vA eSa doSaH / kiM kAraNam ? yAvati jJAnamityetat parisamApyate tAvato'saMbhavAnnayApekSamidaM vacanam 'bhajanIyamuttaram' iti / kva ca jJAnamityetat parisamApyate ? zrutakevalayoH, yataH zrutakevala10 jJAnagrAhI zabdanayaH zrutakevale evecchati nAnyajjJAnam aparipUrNatvAditi / tadapekSya saMpUrNa dvAdazAGgacaturdazapUrvalakSaNaM zrutaM kevalaM ca bhajanIyamuktam / tathA pUrvasamyagdarzanalAbhe dezacAritraM saMyatAsaMyatasya, sarvacAritraM ca pramattAdArabhya sUkSmasAmparAyAntAnAM yacca yAvacca niyamAdasti, saMpUrNa yathAkhyAtacAritraM tu bhajanIyam / / pUrvasamyagdarzanajJAnalAbhe bhajanIyamuttaramiti cet na; nirdezasyA'gamakatvAt / 75 / 15 syAdetat-nAjJAnapUrvakazraddhAnaprasaGgo'sti / kutaH ? pUrvasamyagdarzanajJAnalAbhe cAritramuttaraM bhajanIyamityabhisambandhAditi; tanna; kiM kAraNam ? nirdezasyAgamakatvAt / yukto'yamartho na tu tasya nirdezo gamakaH, 'pUrvasya lAbhe' iti 'pUrvaryoH' iti hi vaktavyaM syAt / atha sAmAnyanirdezAdubhayagatiH kalpyate; naivaM zakyam; vyavasthAvizeSasya vivakSitatvAt / itarathA hi 'uttare'pi tathA praklRptau taddoSAnativRttiH syAt / tasmAtpUrvokta evArtho nayApekSaM vacanamiti / 20 athavA, kSAyikasamyagdarzanasya lAbhe kSAyikaM samyagjJAnaM bhajanIyam / athavA, yugapadAtmalAbhe sAhacaryAdubhayorapi pUrvatvam, yathA sAhacaryAt parvatanAradayoH, parvatagrahaNena nAradasya grahaNaM nAradagrahaNena vA parvatasya tathA samyagdarzanasya samyagjJAnasya vA anyatarasyAtmalAbhe caritramuttaraM bhajanIyam / iti tattvArthavAtika vyAkhyAnAlaGakAre prathame'dhyAye dvitIyamAhnikam // 2 // Www 1 praarogylkssnnsy| -sya rasaM saMpAdayateti prA0, ba0, da0, mu0| 2 jJAnaM bhjniiytvaadsidviro-d0| jJAnasya bhjniiytvaadsiddhiro-shr0|3 kvacana jJA-pA0, ba0, da0, mu0| 4 tadapekSa prA0, ba0, 80, mu0| tadapekSyaM zra0, taa0| 5-traM pra-prA0, ba0, da0, mu0, taa0| 6 jnyaapkH| 7 uttare hi tathA shr0| uttaramityasmin sAmAnyakalpanAyAM satyAm / 8-zanalAbhe prA0, ba0, tA0, da0, mu0| 6-sya grahaNaM tathA prA0, ba0, tA0, 20 / 10 -syAnya- prA0, ba0, tA0, 80, mu0, shr| 11-kavyA-prA0, 20, ja0, mu0| Page #42 -------------------------------------------------------------------------- ________________ 12 1 prathamo'dhyAyaH amISAM mokSakAraNasAmAnye satyaviziSTAnAM vizeSapratipattyarthamidamAha -- tattvArthazraddhAnaM samyagdarzanam ||2|| samyagiti ko'yaM zabda: ? samyagiti prazaMsArthI nipAtaH kvayanto vA // 1 // samyagityayaM nipAtaH prazaMsArtho veditavyaH sarveSAM prazastarUpagatijAtikulAyurvijJAnAdInAm AbhyudayikAnAM mokSasya ca pradhAnakAraNatvAt / prazastaM darzanaM samyagdarzanam / nanu ca * ' samyagiSTArthatattvayoH" [ ] iti vacanAt prazaMsArthAbhAva iti; tanna; anekArthatvAnnipAtAnAm / athavA, samyagiti tattvArtho nipAtaH, tattvaM darzanaM samyagdarzanam / aviparItArthaviSayaM tattvamityucyate / athavA, kvayanto'yaM zabdaH, samaJcatIti samyak / yathA 'artho'vasthitastathaivAvagacchatItyarthaH / atha kimidaM darzanamiti ? karaNAdisAdhano darzanazabdaH uktaH |2| dRzeH karaNAdisAdhane yuTi darzanazabdo 10 vyAkhyAtaH / dRzerAlokArthatvAdabhipretArthAsaMpratyaya iti cet; na; anekArthatvAt // 3 // syAdetat - dRzirayamAlokArthe varttate / AlokazcendriyAnindriyArthaprAptiH, nacAsAvihAbhipretaH zraddhAnamiSTam, na tasyArthasya saMpratyayo'stIti / tannaH kiM kAraNam ? anekA 'tvAt, iha zraddhAnamiSTamabhisaMbadhyate / kathaM punarjJAyate Aloka iha neSTaH zraddhAnamiSTamiti ? ata uttaraM paThati mokSakAraNaprakaraNAcchraddhAnagatiH // 4 / mokSakAraNaM prakRtam / tattvArthaviSayaM zraddhAnaM mokSasya kAraNaM nAloka "ityataH prakaraNAcchraddhA nasyArthasya gatirbhavati / atha tattvamityanena kiM pratyAyayate ? 19 prakRtyapekSatvAt pratyayasya 'bhAvasAmAnya saMpratyayaH tattvavacanAt // 5 // tadityeSA prakRtiH sAmAnyAbhidhAyinI sarvanAmatvAt / pratyayazca bhAve utpadyate / kasya bhAve ? tadityanena yo'rthaM 20 ucyate / kazcAsau ? sarvo'rthaH / atastadapekSatvAdbhAvasya bhAvasAmAnyamucyate tatvazabdena / aise yathA avasthitastathA tasya bhavanamityarthaH / satvAtmapariNAmaH | 8 | sa tu 'zraddhAnazabdavAcyo'rthaH karaNAdivyapadezabhAg AtmapariNAmo veditavyaH / tattvenAryata iti tattvArthaH | 6 | arthate gamyate jJAyate ityarthaH, tattvenArthastattvArthaH / yena bhAvenArtho vyavasthitastena bhAvenArthasya grahaNaM yatsannidhAnAdbhavati tatsamyagdarzanam / zraddhAnazabdasya karaNAdisAdhanatvaM pUrvavat // 7 // yathA darzanazabdasya karaNAdisAdhanatvaM 25 vyAkhyAtaM tathA zraddhAnazabdasyApi veditavyam / 1 aryo vyava - mu0 A0, ba0 da0 / 2 nizcayaH / 3 -STa iti tA0, zra0, tA0, zra0 / 5 nagatirbha-prA0, ba0, da0, mu0, tA0 / 6 sattAsAmAnya nizcayaH / 8 zraddhAnayA - tA0 / e-me tadu - zra0 / 5 vakSyamANanirdezAdisUtravivaraNAt pudgaladravyasaMpratyaya iti cet; na; AtmapariNAme'pi' tadupapatteH / 9 / syAdetat-vakSyamANanirdezAdisUtra vivaraNAt pudgaladravyasya saMpratyayaH prApnoti; 30 tanna; kiM kAraNam ? AtmapariNAme'pi tadupapatteH / kiM tattvArthazraddhAnam ? AtmapariNAmaH / kasya ? Atmana ityevamAdi / 15 4 ityarthaH 7 zrAtmanaH / Page #43 -------------------------------------------------------------------------- ________________ tattvArthavArtike [12 karmAbhidhAyitvepyadoSa iti cet na; mokSakAraNatvena svapariNAmasya vivakSitatvAt / 10 / syAdetat-samyaktvakarmapudgalAbhidhAyitvepyadoSa iti; tanna; kiM kAraNam ? mokSakAraNatvena svapariNAmasya vivakSitatvAt / aupazamikAdisamyagdarzanamAtmapariNAmatvAt mokSakAraNatvena vivakSyate na ca samyaktvakarmaparyAyaH, paudgalikatve'sya paraparyAyatvAt / / svaparanimittatvAdutpAdasyeti cet, na; upakaraNamAtratvAt / 11 // syAdetat-svaparanimitta utpAdo dRSTo yathA ghaTasyotpAdo munimitto daNDAdinimittazca, tathA samyagdarzanotpAda AtmanimittaH samyaktvapudgalanimittazca, tasmAttasyApi mokSakAraNatvamupapadyate itiH tannaH kiM kAraNam ? upakaraNamAtratvAt / upakaraNamAtraM hi bAhyasAdhanam / kiJca, AtmapariNAmAdeva tadrasaghAtAt / 12 / yadidaM darzanamohAkhyaM karma tadAtmaguNaghAti, 10 kutazcidAtmapariNAmAde'vopakSINazaktikaM samyaktvAkhyAM lbhte| ato na tadAtmapariNAmasya pradhAnaM kAraNam, Atmaiva svazaktyA darzanaparyAyeNotpadyata iti tasyaiva mokSakAraNatva yuktam / kiJca, . aheyatvAt svadharmasya / 13 / na hIyate na parityajyata ityaheyo'yamAbhyantara AtmanaH samyaktvapariNAmaH, yataH satyAbhyantare AtmanaH samyaktvapariNAme niyamenAtmA samyagdarzanaparyAyeNAvirbhavati / bAyastu heyaH karmapudgalaH, tamantareNApi kSAyikasamyaktvapariNAmAt / kiJca, pradhAnatvAt / 14 / Abhyantara AtmIyaH samyagdarzanapariNAmaH pradhAnam, sati tasmin bAhayasyopagrAhakatvAt / ato bAhaya AbhyantarasyopagrAhaka: pArArthyana vartata ityapradhAnam / kiJca, prtyaastteH|15| pratyAsannaM hi kAraNamAtmapariNAmo mokSasya tAdAtmyenAvirbhAvAt, natu samyaktvaM karma, viprakRSTAntaratvAt tAdAtmye nA'pariNAmAcca / tasmAt aheyatvAt pradhAnatvAt pratyAsattezca mokSasya kAraNamAtmapariNAmo yukto na karmeti / alpabahutvakalpanAvirodha iti cet, na; upazamAdyapekSasya samyagdarzanatrayasyaiva tdupptteH|16| syAdetat-samyagdarzanasyAtmapariNAmatve alpabahutvakalpanAvirodha iti; tanna; kiM kAraNam ? 25 upazamAdyapekSasya samyagdarzanatrayasyaiva tadupapatteH / sarveSu stokA upazamasamyagdRSTayaH / sasAriNaH kSAyikasamyagdRSTayo'saMkhyeyaguNAH / kSAyopazamikasamyagdRSTayo'saMkhyeyaguNAH / siddhAH kSAyikasamyagdRSTayo'nantaguNA iti / tasmAt samyagdarzanamAtmapariNAmaM zreyo'bhimukhamadhyavasyAmaH / ___ tattvAgrahaNam, arthazraddhAnamityastu laghutvAt / 17 / kazcidAha-tattvagrahaNamanarthakam, arthazraddhAnamityevAstu / kutaH.? laghutvAditi / / na; srvaarthprsnggaat|18| naitdyuktm| kutaH? sarvArthaprasaGagAt / tattvagrahaNAdRte mithyAvAdipraNIteSu sarvArtheSu zraddhAnaM samyagdarzanaM prApnoti / ___ sandehAcca, arthazabdasyA'nekArthatvAt / 19 / arthazabdo'rthamanekArtha:-kvacid dravyaguNakarmasu vartate *"artha iti vyaguNakarmasu" [vaze0 7 / 2 / 3] iti vacanAt / kvacit prayojane vartate 'kimarthamihAgamanaM bhavataH ?' kiM prayojanamiti / kvaciddhane vartate arthavAnayaM devadattaH 1-devApakSINa-prA0, ba0, 20, m0| 2 pare'rthe-mu0mA0, ba0, 20 / paro'rthe bhA0 2 / 3-myvaapri-maa0,0,0m0| 4saktama-saMkhAvalihivapallA khAyA tatto ya vguvsmyaa| prAvali-prasaMkhagaNidA prasaMgaNahINayA kmso| (go0 jI0, gA0657) iti / 20 Page #44 -------------------------------------------------------------------------- ________________ 12] prathamo'dhyAyaH dhanavAniti / kvacidabhidheye vartate zabdArtha saMbandha iti / evamarthazabdasyAnekArthAbhidhAyitve sandehaH - 'kasyArthasya zraddhAnaM samyagdarzanam' iti ? sarvAnugrahAdadoSa iti cet; na; asadarthaviSayatvAt // 20 // syAdetat- nAyaM doSaH sarvArthaprasaGaga iti, astu sarvArthaviSayaM zraddhAnaM samyagdarzanam, tathA sati sarvAnugrahaH kRto bhavati / kazcedAnIM bhavato matsaraH sarvo loko'bhyudaye na yujyatAmiti ? tanna; kiMkAraNam ? asadartha- 5 viSayatvAt / na khalu kazcinno matsaraH / asadarthaviSayaM hi tacchuddhAnaM saMsArakAraNamiti / ataH sarvAnugrahArthameva tattvena viziSyate / arthagrahaNAdeva tatsiddhiriti cet; na; viparItagrahaNadarzanAt // 21 // syAdetat-arthata ityartho nizcIyata ityarthaH / na ca mithyAvAdipraNItA arthAH; 'asattvAt / tasmAdarthagrahaNAdeva tattvasaMpratyayAt nArthastattvagrahaNeneti; tantra; kiM kAraNam ? viparItagrahaNadarzanAt / yathA pitto- 10 dayAkulitakaraNaH pumAn madhurarasaM kaTukaM manyate, tathAtmA mithyAkarmo dayadoSAd astitvanAstitvanityatvA'nityatvA'nyatvA'nanyatvAdye kAntarUpeNa mithyA 'adhyavasyati / ataH tannirAkaraNArthaM tattvagrahaNamiti 21 arthagrahaNaM kimartham ? nanu tattvAnyevArtha:' ityarthAnAM tattvasAmAnAdhikaraNyAt tattvavacanaiva saMpratyayaH siddhaH ? ucyate- arthagrahaNamavyabhicArArtham | 22| artha grahaNaM kriyate avyabhicArArtham / tattvamiti zraddhAnamiti cet; ekAntanizcite'pi prasaGgaH | 23 | yadi 'tattvamiti zraddhAnaM tattvazraddhAnam' ityucyate; ekAntanizcite'pi prApnoti / ekAntavAdino'pi hi 'nAstyAtmA ' ityevamAdi ' tattvam' iti zraddadhati / tattvasya zraddhAnamiti cet; bhAvamAtraprasaGgaH / 24 | yadi 'tattvasya zraddhAnaM tattvazraddhAnam' 20 ityucyate; bhAvamAtraprasaGgaH syAt / tattvaM bhAvaH sAmAnyamiti kecit kathayanti / dravyatvaguNatvakatvAdisAmAnyaM dravyAdibhyo'rthAntaram, tasya zraddhAnaM samyagdarzanaM prApnoti / na hi dravyAdibhyo'nyat sAmAnyaM yuktimaditi parIkSitametat / athavA, tattvamekatvamityarthaH "puruSa evedaM sarvam [Rg0 8|4|17] ityAdi, tasya zraddhAnaM samyagdarzanaM prApnoti / nacAdo yuktam, kriyAkArakabhedalopaprasaGgAditi / tattvena zraddhAnamiti cet; kasya kasminveti praznAnivRttiH // 25 // yadi 'tattvena zraddhAnam' ityucyate; kasya kasminveti prazno na vinivartate / tasmAt sUktam - 'arthagrahaNamavyabhi - cArArtham' iti / 1 pratasvAt prA0, ba0, ma0 / 2 bhAvena bhAvavatosbhidhAnaM tadavyatirekAviti mattvA bhAvastattvaM bhAvArtha: / 3 vaizeSikAH / 4 'arthAntarAtsaMpratyayaH' ityAdi prAk prabandhena / 5 tathA coktaM svAminAprakAntapakSe'pi dRSTo bhevo virudhyate / kArakANAM kriyAyAzca neka svasmAt prajAyate / / ( prAptamI 0 21) iti / 6 kasminniti zra0 / 7 icchAzrajJAnamityapare varNayanti prA0, ba0, mu0, da0 / 15 "icchA zraddhAnamityapare / 26| icchA zraddhAnamityapare varNayanti / tadayuktam, mithyAdRSTerapi prasaGgAt / 27 // yato mithyAdRSTayo bAhuzrutyapracikhyApa - 30 25 Page #45 -------------------------------------------------------------------------- ________________ 22 tattvArthavArtike [1 // 3 yiSayA arhanmatavijigISayA vA arhanmatamadhIyante / nacecchAmantareNa adhyayanamasti, atasteSAmapi samyagdarzanaM prApnoti / ityayuktamuktam-'icchA zraddhAnam' iti / kevalini samyaktvAbhAvaprasaGagAcca / 28 / yadi ca, icchA samyaktvam, icchA ca lobhaparyAyaH, na ca kSINamohe kevalini lobho'sti, tadabhAvAdicchAbhAva iti samyaktvAbhAvaH 5 syAt / tasmAt yadbhAvAt yathAbhUtamartha gRhNAtyAtmA tat samyagdarzana miti pratyetavyam / tad dvividhaM sarAgavItarAgavikalpAt / 29 / etatsamyagdarzanaM dvividham / kutaH ? sarAgavItarAgavikalpAt / prazamasaMvegAnukampAstikyAbhivyaktalakSaNaM prathamam / 30 / rAgAdInAmanudreka: prazamaH / saMsArAdbhIrutA saMvegaH / sarvaprANiSu maitrI anukampA / jIvAdayo'rthA yathAsvaM bhAvaiH santIti 10 matirAstikyam / etairabhivyaktalakSaNaM prathamaM sarAgasamyaktvamityucyate / / ___'AtmavizuddhimAtramitarat / 31 / saptAnAM karmaprakRtInAm Atyantike'pagame satyAtmavizuddhimAtramitarad vItarAgasamyaktvamityucyate / atra pUrva sAdhanaM bhavati, uttaraM sAdhanaM sAdhyaM c| __ arthatatsamyagdarzanaM jIvAdipadArthaviSayaM kathamutpadyata iti ? ata Aha-- tannisargAdadhigamAd vA // 3 // nisarga iti ko'yaM zabda: ? nipUrvAt sRjerbhAvasAdhano ghA, nisarjanaM nisargaH svabhAva ityarthaH / athAdhigama iti kaH? adhipUrvAd garbhAvasAdhano'c, adhigmnmdhigmH| tayorhetutvena nirdezo nisargAdadhigamAditi / kasyAH ? kriyaayaaH| kA ca kriyA ? 'utpadyate' ityadhyAhniyate, sopaskAratvAt sUtrANAm / tadetatsamyagdarzanaM nisargAdadhigamAdvA utpadyata iti / kazcidAha samyagdarzanadvaividhyakalpanAnupapattiH, anupalabdhatattvasya zraddhAnAbhAvAt rasAyanavat / / dvividhaM samyagdarzanamiti kalpanA noppdyte| kutaH ? anupalabdhatattvasya zraddhAnAbhAvAt, katham? rasAyanavat / yathA atyantaparokSarasAyanata tvaphalasyaM na rasAyane zraddhAnaM dRSTam, tathA anadhigatajIvAditattvasya na tatra zraddhAnamiti naisargikasamyagdarzanAbhAvaH / 25 "zadravedabhaktivaditi cet, na; vaiSamyAt / / syAdetat-yathA zUdrasyA'nadhigatavedArthasya vedArtha AtyantikI bhaktiH,tathA'nupalabdhajIvAditattvasya zraddhAnamiti; tanna; kiM kAraNam ? vaiSamyAt / yujyate zUdrasya bhAratAdizravaNAt tajjJa vacanAnuvRttyAdibhizca vedArthabhaktiH, nAso naisargikI / iha tu naisagikI ruciriSTeti vaiSamyam / athavA, samyaktvAdhikArAt jIvAdi padArthatattvopalabdhipUrvakeNa samyagdarzanena mokSakAraNeneha bhavitavyam, na ca zUdrasya tAdRzaM 30 zraddhAnamiti vaiSamyam / 15 1prArhatamatamabhidhIyate-pA0, ba0, da0, mu0 / prAtamadhIyante taa0|2-viraag -10 / 3 yathAsvabhAvaiH prA0, ba0, mu0|4 praatmshu-10|5-te pU-pA0, ba0, 20, ma0, taa0|6 hetuH| 7kasya kri-pA0, ba0, 20, mu0, taa0| 8 svruup| 6 aarogy| 10 atrAcAryAbhiprAyAnabhijJaH kazcijjanAbhAsaH taM pratyuttaraM dadAti, tamapyAcAryaH pratiSeSayati / 11 prAtyantikabha- prA0, 20, 20, mu0|| Page #46 -------------------------------------------------------------------------- ________________ 1 // 3] prathamo'dhyAyaH maNigrahaNavaditi ceta; na; pratyakSopalabdhisadbhAvAt / 3 / syAdetat-yathA anadhigatamaNivizeSasyApi puso maNigrahaNaM bhavati tasya ca phalaM dRSTam, tathA anadhigatajIvAditattvasyApi tattvagrahaNaM bhavati tasya ca phalaM bhavatIti tannaisargikaM darzanamiti; tanna; kiM kAraNam ? pratyakSopalabdhisadbhAvAt / nAtyantaparokSaM maNi gRhNAti kintu pratyakSata upalabhya gRhNAti / vIryavizeSaM tu na pratipadyate, ato'sya anupalabdhamaNivizeSasyApi pratyakSadarzanAd grahaNaM 5 nyAyyam / atyantaparokSe tu jIvAditattve kathamasya nisargajasamyagdarzanasiddhiH ? sAmAnyAdhigame tu adhigamasamyagdarzanameveti / tApaprakAzavat yugapadutpatterabhyupagamAcca / 4 / kim ? 'nisargajasamyagdarzanAbhAvaH' 'ityanuvartate / yadA asya samyagdarzanamutpadyate tadaiva prAktanaM matyajJAnaM zrutAjJAnaM ca 'samyaktvena paraNamatItyadhigamajameva tadbhavati / yasya jJAnAt prAga darzanaM syAt tasya naisargikaM syAt / taccA:- 10 niSTamiti / ucyate ubhayatra tulye antaraGagahetau bAhayopadezApekSA'napekSabhedAd bhedaH / 5 / ubhayatra samyagdarzane antaraGgo hetustulyaH darzanamohasyopazamaH kSayaH kSayopazamo vA, tasmin sati yad bAyopadezAdRte prAdurbhavati tannaisargikam, yat paropadezapUrvakaM jIvAdyadhigamanimittaM taduttaram, ityanayorayaM bhedaH / ____ aparopadezapUrvake nisargAbhiprAyo lokavat / 6 / yathA loke harizArdU lavakabhujagAdayo nisargata: "krauryazauryAhArAdisaMpratipattau vartanta ityucyante / nacAsAvAkasmikI karmanimittatvAt / anAkasmikyapi satI naisagikI bhavati, paropadezAbhAvAt / tathehApyaparopadezapUrvake nisargAbhiprAyaH / apara Aha-- bhavyasya kAlena niHzreyasopapattaH adhigamasamyaktvAbhAvaH / / yadi avadhRtamokSakAlAt 20 prAgadhigamasamyaktvabalAt mokSaH syAt syAdadhigamasamyagdarzanasya sAphalyam / na cAdo'sti / ataH kAlena yo'sya mokSo'sau, sa nisargajasamyaktvAdeva siddha iti / . __na, vivakSitAparijJAnAt / 8 / natadyuktam / kutaH ? vivakSitA'parijJAnAt / samyagdarzanAditrayAnmokSa uktaH / tatra yatprathamaM tat 'kuta utpadyate' ityukte 'nisargAdadhigamAdvA' itya- . yamartho'tra vivakSitaH / yadi samyagdarzanAdeva' kevalAnnisargajAdadhigamajAdvA jJAnacAritrarahi- 25 tAnmokSa iSTa: syAt, tata idaM yuktaM syAt-'bhavyasya kAlena niHzreyasopapatteH' iti / nacAyamoM'tra vivakSitaH / ___ athavA, yathA kurukSetre kvacit kanakaM bAhyapauruSeyaprayatnAbhAvAt jAyate, tathA bAhayapuruSopadezapUrvakajIvAdyadhigamamantareNa yajjAyate tannisargajam / yathA kanakAzma: vidhyupAyajJapuruSaprayogApekSa: kanakabhAvamApadyate,tathA yat samyagdarzanaMvidhyupAyajJamanuSyasaMparkAjjIvAdipadArthatattvAdhigamApekSamutpadyate tadadhigama"samyagrdazanam ityayamathoM vivakSitaH, nacAnyatarasyAbhAva iti / ato vivakSitAparijJAnAt na samyaguktam-'adhigamAbhAvaH' iti / 1 pratyakSeNopa-prA0,ba0, 20, ma0, taa0| 2 bhavati ta-zra0 / 3 viparyayavize -pA0,0, 20, .. / 4 iti vartate shr0| 5 samIcInatvena / 6 -tra drsh-paa0,0,80,0,taa0| 7 krauryazauryAzauryAhArA-pA0, 20, 20, m0| 8 samyagdarzanam / 6 nisargAdadhigamAdvA tA0, zra0, muu0| 10 jJAyate mU0, taa0| 11 -zmavi-pA0, 20, mu0| 12 -kSaka-pA0, da0, mu0| 13-navi mA0, 20, 10, mu.| -nvishuddhppaa-taa0| 14 -gamajasa-pA0, ba. mu0| Page #47 -------------------------------------------------------------------------- ________________ tattvArthavArtike [14 ___ kAlAniyamAcca nirjarAyAH / 9 / yato na bhavyAnAM kRtsnakarmanirjarApUrvakamokSakAlasya niyamo'sti / kocad bhavyAH saMkhyeyena kAlena setsyanti, kecidasaMkhyeyena, kecidanantena, apare anantAnantenApi na setsyantIti / tatazca na yuktam-'bhavyasya kAlena niHzreyasopapatteH' iti / codanAnupapattezca // 10 // sarvasyeyaM codanA nopapadyate / jJAnAt kriyAyA dvayAt tritayAcca mokSamAcakSANasya sarvasya nedaM yuktam-'bhavyasya kAlena mokSaH' iti / yadi hi sarvasya kAlo heturiSTa: syAt, bAhyAbhyantarakAraNaniyamasya dRSTasyeSTasya vA virodha: syAt / tadityanantaranirdezArtham / 11 / 'tat' ityetadanantarasya samyagdarzanasya nirdezArtha kriyate / 10 nanu tatprakRtam, antareNApi tadvacanaM siddham; itarayA hi mArgasambandhaprasaGagaH // 12 // akriyamANe hi tadvacane mokSamArgo'pi prakRtaH tenAbhisaMbandha : prasajyata / tato nisargamAtreNApi mokSamArgalAbha uktaH syAt / bAhuzrutyapracikhyApayiSayA ca mokSamArgAdhigamamAtrAdeva mithyAdRSTInAmapi mokSa: syAt / nanu ca *"anantarasya vA vidhirvA bhavati pratiSedho vA" [pA0 ma0 112 / 47] ityanantaratvAt 15 samyagdarzanenaiva saMbandho nyAyyaH / [iti cet, na;] *"pratyAsatteH pradhAnaM balIyaH" [ ] iti mArga eva saMbadhyeta / tasmAttadvacanaM kriyate vispaSTArtham / iti tattvArthavArtike vyAkhyAnAlaGakAre prathame'dhyAye tRtIyamAhnika'samAptam // 3 // tattvArthazraddhAnaM samyagdarzanamityuktam / atha 'kiM tattvam' iti ? ata idamAha jIvAjIvAsravabandhasaMvaranirjarImAkSAstattvam // 4 // kimarthameSAmupAdAnam ? nanu dravyamityeva' vaktavyaM tadbhedA hi sarve padArthA bhavantIti ? ata' uttaraM paThati ekAdyanantavikalpopapattau vineyAzayavazAnmadhyamAbhidhAnam // 1 // eko dvau trayaH saMkhyeyA asaMkhyeyA anantA iti padArthA bhidyante / tatraika: padAthoM bhavati, ""eka dravyamana ntaparyAyam"[ ]iti vacanAt / dvau padAthauM , jIvAjIvabhedAt / trayaH padArthA arthAbhi25 dhAnapratyayabhedAt / evamuttare' ca vacanavikalpApekSayA asaMkhyeyA jJAnajJeyavikalpApekSayA asaMkhyeyA anantAzcA bhavanti / tatra vineyAzayavazAt padArthanirUpaNAbheda iti madhyamena krameNAbhidhAnaM kRtm| atisaMkSepe sumedhasAmeva pratipattiH syAd atiprapaJce 10cAcireNa saMpratipani syAditi / kazcidAha tA / / 2 iti cenn| 3 kN| tA0, prA0, ba0, da0, mu0| 4 -tyevaMva-tA0, d0| 5 asmin / 6 sattA sakalapadArthA savizvarUpA ynntpryaayaa| sthitibhaGagodayasahitA sapratipakSA bhavedekA / (panA0 gaa08)| 7 buddhizabdArthasaMjJAstAstisro buddhghaavivaackaaH| tulyA bodhAdibodhAzca prysttprtibimbkaaH|| (prAptamI0 zloka 85) iti svAmibhiH proktam / 8 -re v-taa| 6 zabda / 10 cAticireNa prA0, 80, 90, mu0 / Page #48 -------------------------------------------------------------------------- ________________ 1 / 4] prathamo'dhyAyaH 25 jIvAjIvayoranyataratravAntarbhAvAd AsravAdInAmanupadezaH / 2 / Asavo hi jIvo vA syAta. ajIvo vA? yadi jIva:: jIventarbhAva iti| athA'jIvaH: ajiive| evaM saMvarAdayo'pi / tasmAdeSAmanupadeza:-anarthaka upadezo'nupadezaH / na vA; parasparopazleSe saMsArapravRttitaduparamapradhAnakAraNapratipAdanArthatvAt / / na vA'narthaka upadezaH / kutaH ? jIvAjIvayoH parasparoparaleSe sati saMsArapravRttitaduparabhapradhAna- 5 kAraNapratipAdanArthatvAt / iha mokSamArgaH prakRtaH, tasya phalamavazyaM mokSo nirdeSTavyaH / 'sa kasya'iti jIva upAttaH / sa ca saMsArapUrvakaH / sa ca satyajIve jIvasya bhavati, ityajIva upaattH| tayozca parasparopazleSaH sNsaarH| tatpradhAnahetU Asavo bandhazcetyupAttau / taduparamasya mokSasya pradhAnahetU saMvaranirjare ityupAdAnaM tayoH / evameSAM nirjJAne sati prAptavyamokSasya nirjJAnaM bhavatIti / dRzyate sAmAnye antarbhUtasyApi vizeSasya pRthagupAdAnaM 10 prayojanArtham, kSatriyA AyAtAH sUravarmA'pIti / ubhayathApi 'codanAnupattiH / 4 / yo jIvAjIvayorantarbhAvAt AsUvAdInAmanupadezaM codayati, tasyobhayathApi codanA nopapadyate / katham ? AsavAdIni jIvAjIvAbhyAM pRthagupalabhya vA codayet, anupalabhya vA ? yadi pRthagupalabhya; ata eva tato'rthAntaratvaM siddham / 5athA'napalabhya; anapalambhAdeva codanAbhAvaH / kiJca, jIvAjIvAbhyAM pathakasiddhAna vA / codayet, asiddhAna vA ? yadi siddhAMzcodayeta; ata evArthAntarabhAvaH / athA'siddhAMzcodayati; kathamatrAntarbhAvazcodyate ? na hi kharaviSANAdInAmantarbhAvazcodanArhaH / anekAntAcca / 5 / 'codanAnupapattiH' iti vrtte| katham ? dravyAthikaparyAyAthikayoguNapradhAnabhAvena arpaNAnarpaNa bhedAt jIvAjIvayorAsUvAdInAM syAdantarbhAvaH syAdanantarbhAvaH / paryAyAthikaguNabhAve dravyAthikaprAdhAnyAt AsvAdipratiniyataparyAyArthAnarpaNAt anAdipA- 20 riNAmikacaitanyAcaitanyAdidravyArthArpaNAd AsavAdInAM syAjjIve'jIve vAntarbhAvaH / tathA dravyAthikaguNabhAve paryAyAthikaprAdhAnyAd AsavAdipratiniyataparyAyArthArpaNAd anAdipAriNAmikacaitanyAcaitanyAdidravyArthA'narpaNAd AsavAdInAM jIvAjIvayoH syAdanantabhIvaH / "tadapekSayA syAdupadezo'rthavAn / teSAM nirvacanalakSaNakramahetvabhidhAnam / 6 / teSAM jIvAdInAM pRthagupadeze prayojanamuktam / 25 idAnIM nirvacanalakSaNakramahetvabhidhAnaM kartavyam / taducyate trikAlaviSayajIvanAnubhavanAt jIvaH / 7 / dazasu prANeSu yathopAttaprANaparyAyeNa triSu kAleSu jIvanAnubhavanAt 'jIvati, ajIvIt, jIviSyati' iti vA jIvaH / tathA sati siddhAnAmapi jIvatva siddhaM jIvitapUrvatvAt / saMprati na jIvanti siddhAH, bhUtapUrvagatyA jIvatvameSAm ityaupacArikatva syAt, mukhyaM ceSyate; naiSa doSaH; bhAvaprANajJAnadarzanAnu- 30 . bhavanAt sAMpratikamapi jIvatvamasti / athavA rUDhizabdo'yam / rUDhau ca kriyA vyutpattyarthe - veti kAdAcitkaM jIvanamapekSya sarvadA vartate gozabdavat / / tadviparyayo'jIvaH / 8 / yasya jIvanamuktalakSaNaM nAstyasau tadviparyayAd ajIva ityucyate / 1jIve'ntarbhavati prA0, ba0, 20, ma0, taa0| 2 vijJAne tA0 / 3 prApyasya mo-pA0,0, da0, ja0, ma0, taa0| 4 praznAnupapattiH / 5 athavA'napa -zra0 / 6 -paNAbhe-mu0, b0| 7 paryAyApekSayA / Page #49 -------------------------------------------------------------------------- ________________ tasvArthavArtike [14 Alabatyanena AlavaNamAtraM vA AtravaH / 9 / yena karmAsUvati yadvA AsavaNa'mA vA sa aasvH| badhyate'nena 'bandhanamAtraM vA bndhH|10| badhyate yena asvatantrIkriyate yena, asvatantrIkaraNamAtraM vA bandhaH / saMviyate'nena saMvaraNamAtraM vA sNvrH|1| yena saMviyate yena saMrudhyate, saMrodhanamAtraM vA saMvaraH / nirjIryate yayA nirjaraNamAtraM vA nirjarA // 12 // nirjIyate nirasyate yayA, nirasanamAtraM vA nirjraa| - mokSyate yena mokSaNamAtraM vA mokssH|13| mokSyate asyate yena asanamAtraM vA mokSaH / 1. eteSAmitaretarayoge' dvndvH| ukta nirvacanam / idAnI lakSaNamucyate cetanAsvabhAvatvAttadvikalpalakSaNo jIvaH / 14 / jIvasvabhAvazcetanA, yata itarebhyo dravyebhyo bhidyte| tadvikalpA jJAnAdayaH / yatsaridhAnAdAtmA jJAtA draSTA kartA bhoktA ca ... bhavati tallakSaNo jIvaH / tadviparItatvAdajIvastadabhAvalakSaNaH / 15 / tadviparItatvAt acetanasvabhAvatvAt jJAnAdI15 nAmabhAvo yasya lakSaNaM so'jIvaH / kathamabhAvo 'nirupAkhyo vastuno lakSaNaM bhavati? abhAvo'pi vastudharmo hetvaGgatvAdeH bhAvavat / ato'sau lakSaNaM yujyate / sa hi yadi vastuno lakSaNaM na syAt sarvasaGakaraH syAt / yadyevaM vanaspatyAdInAmajIvatvaM prApnoti tadabhAvAt / jJAnAdInAM hi pravRttita upalabdhiH, na ca teSAM tatpUrvikA pravRttirasti hitAhitaprAptiparivarjanAbhAvAt / uktaM ca *"buddhipUrvA kriyAM dRSTvA svadehe'nyatra tadgrahAt / __ manyate buddhisadbhAvaH sA na yeSu na teSu dhIH // " [santAnA0 si0 zlo0 1] iti / naiSaH doSaH; teSAmapi jJAnAdayaH santi sarvajJapratyakSAH, itareSAmAgamagamyAH / AhAralAbhAlAbhayoH puSTi mlAnAdidarzanena yuktigamyAzca / aNDagarbhasthamUcchitAdiSu satyapi jIvatve tatpUrvaka pravRttyabhAvAt hetuvyabhicAraH / 25 puNyapApAgamadvAralakSaNa AsravaH / 16 / puNyapApalakSaNasya karmaNa AgamanadvAramAsrava ityucyate / Asrava ivAsravaH / ka upamArthaH ? yathA mahodadheH salilamApagAmukhai raharaharApUryate, tathA mithyAdarzanAdidvArAnupraviSTaH karmabhiranizamAtmA samApUryata iti mithyAdarzanAdi dvAramAstravaH / AtmakarmaNoranyonyapradezAnupravezalakSaNo bandhaH // 17 // mithyAdarzanAdipratyayopanItAnAM 3. karmapradezAnAm AtmapradezAnAM ca parasparAnupravezalakSaNo bandhaH / bandha iva bandhaH / ka upamArthaH ? 1-NamAnavaH tA0, vA 2 badhyate'svatantrIkriyate yena bhA0 2 / 3 bandhamAtra tA0 / 4 prAvi tAvayavabheda itaretaraH, tirohitAvayavabhevaH smaahaarH| 5 niHsvbhaavH| 6 yatrAgnirnAsti tatra ghamo'pi nAsti yathA have ityabhAvaH agniruupvstRdhrmH| 7yatra dhamastatrAgniH yathA mahAnasa iti (bat) / 8 prbhaavH| tulanA- "buddhipUrvA kriyAM dRSTvA svadehe'nyatra tdgrhaat| jJAyate baDhiranyatra abhrAntaH puruSaH kvacit // "- siddhivi0vi0 pri0| 10 -glA yAvi-prA0, ba0, 20, mu0| 11-ne y-taa0,0| 12 pAgamadvA-pA0, 10,0 / 13 pUryate shr0| Page #50 -------------------------------------------------------------------------- ________________ 1 / 4] prathamo'dhyAyaH yathA nigaDAdidravyabandhanabaddho devadatto'svatantratvAd abhipretadezagamanAdyabhAvAd atiduHkhI bhavati, tathA AtmA karmabandhanabaddhaH pAratantryAt zArIramAnasaduHkhAdito bhavati / ____ AsravanirodhalakSaNaH saMvaraH // 18 // pUrvoktAnAmAsvadvArANAM zubhaporaNAmavazAnirodhaH sNvrH| saMvara iva saMvaraH / ka upamArthaH ? yathA suguptasusaMvRtadvArakavATa' puraM surakSitaM durAsadamarAtibhirbhavati, tathA suguptisamitidharmAnuprekSAparISahajayacAritrAtmanaH susaMvRtendriyakaSAya- 5 yogasya abhinavakarmAgamadvArasaMvaraNAt saMvaraH / ekadezakarmasaMkSayalakSaNA nijarA / 19 / upAttasya karmaNaH tapovizeSasannidhAne satyekadezasaMkSayalakSaNA nirjarA / nirjareva nirjraa| ka upamArthaH ? yathA mantrauSadhabalAnirjIrNavIryavipAkaM viSaM na doSapradaM tathA savipAkA'vipAkanirjarApratyayatapovizeSeNa nirjIrNarasaM-karma na saMsAraphalapradam / ____ kRtsnakarmaviyogalakSaNo mokSaH / 20 / samyagdarzanAdihetuprayogaprakarSe sati kRtsnasya karmaNazcaturvidhabandhaviyogo mokSaH / mokSa iva mokssH| ka upamArthaH ? yathA nigaDAdidravyamokSAt sati svAtantrye abhipretapradezagamanAdeH pumAna sukhI bhavati, tathA kRtsnakarmaviyoge sati svAdhInAtyantikajJAnadarzanAnupamasukha AtmA bhavati / lakSaNamuktam / idAnIM kramaheturucyate tAdAt parispandasya Ado jIvagrahaNam / 2 / yo'yaM mokSamArgatattvAviSkaraNaparispandaH 15 sa AtmArthaH, tasya mokSaparyAyapariNAmAt / yo vA jIvAdyupadezaparispandaH sa AtmArthaH, tasyopayogasvAbhAvye sati grAhakatvAt / ata AdI jIvagrahaNam / ____tadanugrahArthatvAt tadanantaramajIvAbhidhAnam / 22 // yataH zarIravAGamanaHprANApAnAdinopakAreNA'jIva AtmAnamanugRhNAti, atastadanantaramajIvAbhidhAnam / ____ tadubhayAdhInatvAt tatsamIpe AsravagrahaNam / 23 // yata AtmakarmaNoH parasparAzleSe satyA- 20 suvaprasiddhirbhavati, atastatsamIpe AsavagrahaNam / tatpUrvakatvAd bandhasya tataH paraM bandhavacanam / 24 / yata AsUvapUrvako bandhaH, tataH paraM vacanaM tasya kriyate / saMvRtasya bandhAbhAvAt tatpratyanokapratipattyayaM saMvaravacanam / 25 / yataH saMvRtasyAtmano bandho nAsti tatastatpratyanIkapratipattyartha tadanantaraM saMvaravacanam / 25 saMvare sati nirjaropapattestadantike' nirjarAvacanam // 26 // yataH saMvarapUrvikA nirjarA tatastadantike nirjarAvacanam / ante 'prApyatvAt mokSasyAnte vacanam / 27 / nirjINeSu karmasvante mokSaH prApyata ityante vacanam / puNyapApapadArthopasaMkhyAnamiti cet na; Asrave bandhe vA antarbhAvAt / 28 / syAdetat-puNya- 30 pApapadArthayorupasaMkhyAnaM kartavyam anyairapyuktatvAditiH tannaH kiM kAraNam ? Asave bandhe vA antarbhAvAt, yata Asavo bandhazca puNyapApAtmakaH / tattvazabdasya bhAvavAcitvAt jIvAdibhiH sAmAnAdhikaraNyA'nupapattiH / 29 // tattvazabdo bhAvavAcIti vyAkhyAtametat / atastasya jIvAdibhirdravyavacanaiH samAnAdhikaraNyaM nopapadyate / 1-kapATa prA0, ba0, 20, mu0| 2 - sukhamAtmAnubhavati mA0, ba0, 20, mu.| etadanantare ni-mA0, ba0, 20, m0| 4 prAptatvA-tA0, bha0, muu0| Page #51 -------------------------------------------------------------------------- ________________ [115 tattvArthavArtike na vA, avyatirekAt tadbhAvasiddheH / 30 / na vA eSa doSaH / kiM kAraNam ? avyatirekAttadbhAvasiddheH / na hi dravyAd vyatirikto bhAvo'sti atastadbhAvenA'dhyAropyate yathA 'jJAnamevAtmA' iti / yadi tadbhAvo'dhyAropyate talliGgasaMkhyAnuvRttiH prApnoti ? talliGgasaMkhyAnuvRttau coktam / 31 / kimuktam ? 'na, upAttavyaktivacanatvAt' iti / iti tattvArthavArtike vyAkhyAnAlaGakAre prathame'dhyAye caturthamAhnikam // 4 // evaM saMjJAsvAlakSaNyAdibhiruddiSTAnAM jIvAdInAM saMvyavahAravizeSavyabhicAranivRttyarthamAha nAmasthApanAdravyabhAvatastannyAsaH // 5 // nIyate gamyate'nenArthaH, namati vA'rthamabhimukhIkarotIti nAma / sthApyate pratinidhIyate'sAviti sthApanA / droSyate gamyate guNaiH,droSyati gamiSyati guNAniti vA dravyam / bhavanaM 10 bhavatIti vA bhAvaH / nAmAdInAmitaretarayogalakSaNo dvandvaH / nAmasthApanAdravyabhAvairnAmasthApanA drvybhaavtH| *"AdhAditvAt' [jaine0 vA0 4 / 2 / 49] "dRzyante'nyato'pi' [jaine0 4 / 1 / 79] iti vA tsiH| nyasanaM nyasyata iti vA nyAso nikSepa ityarthaH / teSAM nyAsastannyAsaH / eteSAM nAmAdInAM kiM lakSaNamiti ? atrocyate nimittAntarAnapekSaM saMjJAkarma nAma / 1 // nimittA'danyannimittaM nimittAntaram, tadana15 pekSya kriyamANA saMjJA nAmetyucyate / yathA paramaizvaryalakSaNendanakriyAnimittAntarAnapekSaM kasya cit 'indraH' iti nAma / tathA jIvanakriyAnapekSaM zraddhAnakriyAnapekSaM vA kasyacit 'jIvaH samyagdarzanam' iti vA nAma / so'yamityabhisaMbandhatvena anyasya vyavasthApanAmAtraM sthApanA / 2 / yathA paramaizvaryalakSaNo yaH zacIpatirindraH, 'so'yam' ityanyavastu pratinidhIyamAnaM sthApanA bhavati / evaM jIva iti 20 vA samyagdarzanam" iti vA akSanikSepAdiSu 'so'yam' iti vyAvasthApanAmAtra sthApanA / anAgatapariNAmavizeSaM prati gRhItAbhimukhyaM dravyam / 3 / yad bhAvipariNAmaprAptiM prati yogyatAmAdadhAnaM tad dravyamityucyate / ataddhAvaM vA / 4 / athavA, atadbhAvaM vA dravyamityucyate / yathendrArthamAnItaM kASThamindrapratimAparyAyaprApti pratyabhimukham 'indraH' ityucyate, tathA jIva-samyagdarzanaparyAyaprApti prati 25 gRhItAbhimukhyaM dravyaM dravyajIvo dravyasamyagdarzanamiti cocyate / yuktaM tAvat samyagdarzanaprApti prati gRhItAbhimukhyamiti, atatpariNAmasya jIvasya saMbhavAt, idaM tvayuktam-jIvanaparyAyaprApti 1 abhedaat| 2 navA na doSaH taa0| 3 vizeSaNavizeSyasambandhe satyapi zabdazaktivyapekSayA upAttaliGagasakhyAvyatikramo na bhvtiityrthH| 4 aprakRtanirAkaraNAya prakRtanirUpaNAya ca nikSepavidhinA zabdArthaH prastoyaMta ityrthH| 5-nA gamyate prA0, ba0, 20, ma0, m0| 6 samyagdarzanAdInAM jIvAdInAJca / 7-danyanimittAnta-prA0, ba0, da0, mu0| 8 jAtidravya triyAgaNAH nimittam, taannpekssy| dravya dvividhama viSANAdika samavAyidravyama, ghaNTAdika saMyogidravyam / --namityakSa-prA0, ba0, 20, mu0| 10 zrAdizabdena kASThapustacitrAdi gRhyte| 11 ataddhavaM m0| 12 jIvanasa-tA0, mU0 / Page #52 -------------------------------------------------------------------------- ________________ 1 / 5] prathamo'dhyAyaH ___ 26 prati gRhItAbhimukhyamiti / kutaH ? sadA tatpariNAmAt / yadi na syAt prAgajIvaH prApnoti / naiSa doSaH; manuSyajIvAdivizeSApekSayA sa vyapadezo veditavyaH / tadvividham-Agama-noAgamabhedAt 5 / tadetad dravyaM dvividham / kutaH ?Agama-noAgamabhedAt / AgamadravyajIvaH noAgamadravyajIvaH, AgamadravyasamyagdarzanaM noAgamadravyasamyagdarzanamiti c| anupayuktaH prAbhRtajJAyyAtmA AgamaH / 6 / anupayuktaH prAbhRtajJAyI' AtmA Agamadravyamityucyate / itarat trividham-jJAyakazarIra-bhAvi-tadvyatiriktabhedAt / 7 / itarannoAgamadravyaM traividhyamAskandati / kutaH ? jJAyakazarIra-bhAvi-tadvayatiriktabhedAt / jJAturyaccharIraM trikAlagocaraM tajjJAyakazarIram / 'jIvana-samyagdarzanapariNAmaprApti pratyabhimukhaM dravyaM bhaaviityucyte| 10 tadvayatiriktaM karma-nokarmavikalpam / vartamAnatatparyAyopalakSitaM dravyaM bhAvaH / 8 / vartamAnena tena jIvana-samyagdarzanaparyAyeNopalakSitaM dravyaM bhAvajIvo bhAvasamyagdarzanamiti cocyate / yathA indranAmakarmodayApAditendanakriyAparyAyapariNata AtmA bhAvendraH / sa dvividhaH pUrvavat / 9 / sa eSa bhAvo dvividho veditavyaH pUrvavat Agama-noAgamabhedAt / 15 tatprAbhataviSayopayogAviSTa AtmA AgamaH // 10 // jIvAdiprAbhRtaviSayeNopayogenAviSTa AtmA Agamato 'bhAvajIvo bhAvasamyagdarzanamiti cocyate / jIvanAdiparyAyAviSTo'nyaH // 11 // jIvanAdiparyAyeNA''viSTa AtmA'nyo noAgamato bhAva ityucyate / nAmasthApanayorekatvaM saMjJAkarmA'vizeSAditi cet; na; AdarAnugrahAkAGakSitvAt sthApanA- 20 yAm / 12 / syAnmatam-nAmasthApanayorekatvam / kutaH ? saMjJAkarmAvizeSAt / yato nAmni sthApanAyAM ca saMjJAkaraNaM samAnam, na yakRte nAmni sthApyata iti / tacca na; kutaH ? AdarAnugrahAkAGakSitvAt sthApanAyAm / yathA arhadindraskandezvarAdipratimAsu AdarAnugrahAkAGakSitvaM janasya, na tathA paribhASite vrtte| tato'nyatvamanayoH / dravyabhAvayorekatvam avyatirekAditi cet, na; kathaJcit saMjJAsvAlakSaNyAdibhedAt tadbha- 25 vsiddheH||13|| syAdArekA-dravyabhAvayosto katvaM prasajyate / kutaH ? tadavyatirekAt / nahi dravyavyatirekeNa bhAva upalabhyate bhAvavyatirekeNa vA dravyam, ato'nayorekatvamiti / tacca na; kutaH ? saMjJAsvAlakSaNyAdibhedAt tadbhedasiddheH / iha yayoH saMjJAsvAlakSaNyAdikRto bhedaH tayonAnAtvamupalabhyate tathA dravyabhAvayorapIti / kazcidAha 1 tatpariNAmo yadi prA0, ba0, da0, m0| 2 -jJAyyAgama-prA0, ba0, da0, mu0| jJAtuH zarIraM tridhA- bhUta-vartamAna-bhaviSyabhedAt / bhUtamapi tridhA cyutaM cyAvitaM tyaktaJceti / pakvaphalamiva svayameva aAyuSaH kSayaNa patitaM cyutam / kadalIpAtena patitaM cyaavitm| tyaktaM punstridhaa-bhktprtyaakhyaan-ingginii-praayopgmnmrnnH| 4 anaagt| 5 prtynbhim-taa0| 6...dvividhaM karmanokarmabhedena, jIvAviprAbhataviSayeNoyayogena pariNatajIvanAjitatIrthakArAdizubhaprakRtisvarUpaM karma nograagmdrvykrm| evaM nokarma-noAgamadravyanokarma-zarIropocayApacayanimittapudagaladravyasyAnakarUpatvAta / 7 tena tena jI- prA0, ba0, 80, mu0| 8 prAgamabhAvajIva ityarthaH, sthAnipyakarmAdhAre ityapAdAnam / 6 bhaviSyatpariNAmAbhimukham atItapariNAmaM vA vastu dravyama, vartamAnaparyAyopalakSitaM dravyaM bhAva iti svAlalaNyAd bhedH| Page #53 -------------------------------------------------------------------------- ________________ tattvArthavArtike [115 dravyasyAdau vacanaM nyAyyaM tatpUrvakatvAnnAmAdInAm / 14 / dravyasyAdau vacanaM nyAyyam / kutaH ? tatpUrvakatvAnnAmAdInAm / sato hi saMjJino nAmAdibhirbhavitavyamiti; naiSa doSaH; ___saMvyavahArahetutvAt saMjJAyAH pUrvavacanam / 15 / saMvyavahArahetutvAt saMjJAyAH pUrvavacanaM kriyate / sarvo hi lokasaMvyavahAraH saMjJApUrvakaH tadAtmakatvAt, tadanAtmakatve vastuvyavahAra1 vicchedaH / tadAtmakatvAcca stutinindayo rAgadveSapravRttiH siddhaa| tataH sthApanAvacanam, AhitanAmakasya sthaapnopptteH|16| tataH paraM sthApanA vidhIyate / kutaH ? AhitanAmakasya sthApanopapatteH / AhitanAmakasya 'so'yam' iti kiJcit pratinidhIyate / dravyabhAvayoH 'pUrvaparanyAsaH pUrvottarakAlavRttitvAt // 17 // dravyabhAvayoH pUrvaparanyAsaH 10 kriyate / kiM kAraNam ? pUrvottarakAlavRttitvAt / pUrvakAlaviSayaM hi dravyam / uttarakAlabhAvI bhAva iti / tattvapratyAsattiprakarSA'prakarSabhedAdvA ttkrmH|18| athavA, tattvapratyAsatteH prakarSAprakarSabhedAtteSAM nAmAdInAmuddiSTaH kramo veditavyaH / tattvaM bhAvaH pradhAnam, tadarthAnItarANi, tatra pratyAsattestatsamIpe dravyaM prayuktaM tadbhAvApateH / tataH pUrva sthApanopAdAnam, atadbhAvepi tadbhAvaM 15 prati pradhAnahetutvAt / tataH pUrva nAmopAdAnam bhAvaM prati viprkRsstttvaat| nAmAdicatuSTayAbhAvo virodhAt / 19 / atrAha-nAmAdicatuSTayasyAbhAvaH / kutaH ? virodhAta / ekasya zabdArthasya nAmAdicatuSTayaM virudhyate / yathA nAmaka nAmava, na sthaapnaa| atha nAma sthApanA iSyate na nAmedaM nAma / sthApanA tahiH na ceyaM sthApanA, nAmedama / atonAmArtha eko virodhAnna sthApanA / tathaikasya jIvAderarthasya samyagdarzanAdervA virodhAnnAmAdyabhAva iti / na vA; sarveSAM saMvyavahAraM pratyavirodhAt / 20 / na vaiSa dossH| kiM kAraNam ? sarveSAm saMvyavahAraM pratyavirodhAt / loke hi sarvairnAmAdibhirdRSTa: saMvyavahAraH / indro devadattaH iti nAma / pratimAdiSu cendra iti sthaapnaa| indrArthe ca kASThe dravye indrasaMvyavahAraH 'indra AnItaH' iti vacanAt / anAgatapariNAme cArthe dravyasaMvyavahAro loke dRSTa:- "dravyamayaM mANavakaH, AcAryaH zreSThI vaiyAkaraNo rAjA vA bhaviSyatIti vyavahAradarzanAt / zacIpatau ca bhAve indra 25 iti / na ca virodhaH / kiJca, abhihitAnavabodhAt / 21 / 'yathA nAmaka nAmaveSyate na sthApanA' ityAcakSANena tvayA abhihitAnavabodhaH prakaTIkriyate / yato naivamAcakSmahe-'nAmaiva sthApanA' iti, kintu ekasyArthasya nAmasthApanAdravyabhAvAsaH ityAcakSmahe / anekAntAcca / 22 / . naitadekAntena 'pratijAnImahe-nAmaiva sthApanA bhavatIti na vA, 30 sthApanA vA nAma bhavati neti ca / katham ? manuSyavAha maNavat / 23 / yathA bAhmaNaH syAnmanuSyo brAhmaNasya manuSyajAtyAtmakatvAt / manuSyastu brAhmaNaH syAnna vA,manuSyasya brAhmaNajAtyAdiparyAyAtmakatvAdarzanAt / tathA sthApanAsyAnnAma, akRtanAmnaH sthApanAnupapatteH / nAma tu sthApanA syAnna vA, ubhayathA darzanAt / 1 pUrvApara- prA0, ba0, mu0| 2 -yaM - shr0| 3 bhAva / 4 pratidratvAt / 5 yato b0| 6 vArthe prA0, ba0, mU0, mu0| 7 yogyo'yaM bAlaH -smpaa0| 8 ajnytvm| 6 pratijJA kurmhe| 10 -nAcca tathA prA0, 20, 20, ma / Page #54 -------------------------------------------------------------------------- ________________ 115] prathamo'dhyAyaH tathA dravyaM syAdbhAvaH, bhAvadravyArthAdezAt na bhAvaparyAyArthAdezAd drvym| bhAvastu dravyaM syAnna vA, ubhayathA darzanAt / kiJca, __atsttsiddhH|241.yt eva nAmAdicatuSTayasya virodhaM bhavAnAcaSTe ata eva nAbhAvaH / katham ? iha yo'yaM sahAnavasthAnalakSaNo virodho vadhyaghAtakavat sa satAmarthAnAM bhavati nA'satAM kAkolUka-chAyAtapavat, na kAkadanta-kharaviSANayovirodho'sattvAt / kiJca, nAmAdhAtmakatvA'nAtmakatve virodhasyA'virodhakatvAt / 25 / yo nAmAdicatuSTayasya virodhaH sa nAmAdyAtmako vA syAt, na vA ? ubhayathA ca virodhAbhAvaH / yadi nAmAdyAtmakaH; nAso virodhako nAmAdyAtmavat / atha tadAtmako'pi virodho nAmAdInAM virodhakaH; nAmAdyAtmApi virodhakaH syAt, tato nAmAdInAmabhAvAdvirodha eva na syAt / atha na nAmAdyAtmakaH; evamapi nAmAdInAM nAsau virodhako'rthAntaratvAt / 'atha arthAntarabhAve'pi virodha- 10 katvamiSyateH save SAM padArthAnAM parasparato nityaM virodhaH syAt / na cAsAvastIti / ato virodhaabhaavH| ___tAdguNyAd bhAvasya prAmANyamiti cet naH itaravyavahAranivRttaH / 26 / syAdetat-tAdguNyAd bhAva eva pramANaM na nAmAdiH / sa jIvanAdirguNo yasya sa tadguNaH, tasya bhAvastAdguNyam, ato bhAva eva pramANaM na nAmAdiH, tAdguNyAbhAvAditi; tannaH kiM kAraNam ? itaravyavahAra- 15 nivRtteH / evaM hi sati nAmAdyAzrayo vyavahAro nivarteta / sa cAstIti / ato na bhAvasyaiva prAmANyam / upacArAditi cet, na; tdgunnaabhaavaat|27| syAdetat-yadyapi bhAvasyaiva prAmANyaM tathApi" nAmAdivyavahAro na nivrtte| kutaH ? upacArAt, mANavake siMhazabdavyavahAravaditi / tanna; ki kAraNam ? tadguNAbhAvAt / yujyate mANavake siMhazabdavyavahAraH krauryazauryAdiguNaikadeza- 20 yogAt, iha tu nAmAdiSu jIvanAdiguNaikadezo na kazcidapyastItyupacArAbhAvAd vyavahAranivRttiH syAdeva / ___ mukhyasaMpratyayaprasaGagAcca / 28 / yadhupacArAnnAmAdivyavahAraH syAt, "gauNamulyayomukhya saMpratyayaH" [pAta0 mahA0 8 / 3 / 82] iti mukhyasyaiva saMpratyayaH syAnna nAmAdInAm / yatastvarthaprakaraNAdivizeSaliGagAbhAve sarvatra saMpratyayaH 'aviziSTaH kRtasaMgaterbhavati, ato na 25 nAmAdiSUpacArAd vyavahAraH / / ___ *"kRtrimAkRtrimayoH kRtrime saMpratyayo bhavati" [pAta0 mahA0 1 / 1 / 22] iti cet na, ubhayagatidarzanAt / 29 / syAdetat-kRtrimAkRtrimayoH kRtrime saMpratyayo bhavatIti loke / tadyathA 'gopAlakamAnaya kaTejakamAnaya' iti, yasyaiSA saMjJA bhavati sa AnIyate, na yo gA: pAlayati yo vA kaTe jAtaH / evamihApi yasyaiSA 'jIvAdiH' iti saMjJA kRtA tasyaiva saMpratyayaH 30 syAnnetareSAmiti; tanna; kiM kAraNam ? ubhayagatidarzanAt / loke yarthAt prakaraNAdvA kRtrime saMpratyayaH syAt artho vA'syavaMsaMjJakena bhavati, prakRtaM vA tatra bhavati 'idamevasaMjJakena kartavyam' iti, arthAt prakaraNAdvA loke saMpratyayo bhavati / aGga hi bhavAn, 1 bhAvasyaM dravyaM bhAvadravyaM tadevArthaH tasyAdezastasmAt / 2 'dravyam' iti padaghamikaM bhAti -smpaa0| 3 virossH-taa0tti0| 4-kavacca satA-prA0, bu0, ba0, mu0, tA0, zra0 / 5-lUkabacchAyA-mu0, praa0,0| 6 arthA- prA0,0,0, ma0, taa0| 7 tathA nA- tA0, 0 / 8 vizeSarahitaH / 6 pratazcA-tA0, prA0,20, 20, mu0| 10 pragati priysvaamaantrnne| Page #55 -------------------------------------------------------------------------- ________________ 32 tattvArthavArtike [105 'grAmyaM 'pAMzulapAdakamaprakaraNajJamAgataM bravItu-'gopAlakamAnaya kaTejakamAnaya' iti, 'ubhayagatistasya bhaviSyati / kiJca, ___ anekAntAt / 30 / nAyamekAntaH kRtrimamevedaM na kRtrimameveti / kiM tahi ? anekAntaH / 'nAma sAmAnyApekSayA syAdakRtrimaM vizeSApekSayA kRtrimam / evaM sthApanAdayazceti / 5 tataH kim ? *"kRtrimAkRtrimayoH kRtrima saMpratyayaH' ityasyAbhAvaH / kiJca, nayadvayaviSayatvAt / 31 // dvau nayau dravyAthikaH paryAyAthikazca, tayoviSayo nAmAdinyAsaH / tatra nAmasthApanAdravyANi 'prAcyasya, sAmAnyAtmakatvAt / pAzcAtya sya bhAvaH, pariNatipradhAnatvAt / tataH kim ? *"goNamukhyayomukhya saMpratyayaH" "kRtrimAkRtrimayoH kRtrima saMpratyayaH" iti ca na bhavati / prativiSayaM nayabhedAt / dravyAthikaparyAyAthikAntarbhAvAnAmAdInAM tayozca nayazabdAbhidheyatvAt paunaruktyaprasaGagaH // 32 // yato nAmasthApanAdravyANi dravyAthikasya, bhAvaH paryAyArthikasyetyuktam, tato nAmAdInAM nayAntarbhAvAt, nayavikalpAnAM ca vakSyamANatvAt paunaruktyaM prApnoti / navA; vineyamatibhedAdhInatvAd dvayAdinavikalpanirUpaNasya / 33 / na vA eSa doSaH / kiM kAraNam ? vineyamatibhedAdhInatvAd dvayAdinayavikalpanirUpaNasya / ye sumedhaso vine15 yAsteSAM dvAbhyAmeva dravyArthikaparyAyArthikAbhyAM sarvanayavaktavyArthapratipatti: tadantarbhAvAt / ye tvato mandamedhasaH teSAM tryAdinayavikalpanirUpaNam / ato vizeSopapatte mAdInAmapunaruktatvam / __tacchabdA'grahaNaM prakRtatvAt / 34 / samyagdarzanAditrayasya prakRtatvAdeva nAmAdinyAsAbhi'saMbandhaH / tatastacchabdasya grahaNamanarthakam / / pratyAsannatvAjjIvAdiSu prasaGaga iti cet, na; samyagdarzanaviSayatvAt / 35 / syAdetattacchabdAd vinA pratyAsannA jIvAdayasteSAmeva nyAsAbhisaMbandho bhavet na samyagdarzanAdInAm / kutaH ? *"anantarasya vidhirvA bhavati pratiSedho vA" [pAta0 mahA0 1 / 2 / 47] iti; tanna; kiM kAraNam ? samyagdarzanaviSayatvAt / samyagdarzanAditrayasya prAdhAnyenopadezaH tadarthatvAcchAstrArambhasya, samyagdarzanAdiviSayatvena tu jIvAdInAM guNabhUtatvenopadezaH / 25 atastacchabdAdRte'pi samyagdarzanAditrayasya prAdhAnyAt nAmAdinyAsenAbhisaMbandho yuktaH / vizeSAtidiSTatvAcca / 36 / jIvAdayaH samyagdarzanaviSayatvena vizeSeNAtidiSTAH prakRtaM samyagdarzanAditrayaM na bAdhiSyante *"vizeSAtidiSTAH prakRtaM na bAdhante" [ ] iti / sarvabhAvAdhigamArtha tu|37| sarveSAM bhAvAnAM jIvAjIvAdInAmapradhAnAnAM pradhAnAnAM ca samyagdarzanAdInAm adhigamArtha tahi tacchabdagrahaNam / itarathA hi pradhAnAbhisaMbandha 30 eva syAt / evamajIvAdiSu jJAnacAritrayozca nAmAdinyAsavikalpo yojayitavyaH / adhikRtAnAmeva samyagdarzanAdijIvAdInAM padArthAnAm abhidhAnAbhidheyasaMvyavahArA'vyabhicArAya nAmAdibhinikSiptAnAM tattvAdhigamaheturvaktavya iti / ata Aha 1 bhAbhyan shr0| 2 prAghUrNakamityarthaH / pAMzalakha rapAda- prA0, ba0, da0, mu0| paaNshukhurpaabhaa02| 3 gopAlakasya gopAlayituzca parijJAnama / 4 anAvisambandha indra iti| 5 dravyAthikasya / 6 dravyAthikaparyAyAthikazabda / 7-sambandhastaccha-prA0, ba0, 20, mu0, tA0 / 8-thaM taccha- taa0| Page #56 -------------------------------------------------------------------------- ________________ 16] prathamo'dhyAyaH pramANanayairAdhigamaH // 6 // pramANe ca nayAzca pramANanayAH, tairadhigamo bhavati samyagdarzanAdInAM jIvAdInAm / pramANanayA vakSyamANalakSaNAH / nanu ca nayazabdasyA lpAntaratvAt pUrvanipAtena bhavitavyam ? abhyahitatvAt pramANazabdasya pUrvanipAtaH // 1 // *"abhyahitaM pUrvam nipatati" [pAta. mahA0 2 / 2 / 34] iti pramANazabdasya pUrvanipAto veditavyaH / kathamabhyahitatvam ? pramANaprakAziteSvartheSu nayapravRttarvyavahArahetutvAdabhyarhaH // 2 // yataH pramANaprakAziteSvartheSu nayapravRttirvyavahAraheturbhavati nAnyeSu ato'syAbhyahitatvam / / samudAyA'vayavaviSayatvAdvA / / athavA, samudAyaviSayaM pramANam avayavaviSayA nayA iti pramANasyAbhyahitatvam / tathA coktam- "sakalAdezaH pramANAdhIno vikalAdezo nayAdhInaH" [ ] iti / adhigamahetudvividhaH / / / [adhigamahetudvividhaH] svAdhigamahetuH, parAdhigamahetuzca / svAdhigamahetuJjanAtmakaH pramANanayavikalpaH, parAdhigamaheturvacanAtmakaH / tena zrutAkhyena pramANena syAdvAdanayasaMskRtena pratiparyAyaM saptabhaGgImanto jIvAdayaH padArthA adhigamayitavyAH / atrAha-keyaM saptabhaGgI iti ? atrocyate praznavazAdekasmin vastunyavirodhena vidhipratiSedhavikalpanA sptbhnggii|5| ekasmin 15 vastuni' praznavazAd dRSTeneSTena ca pramANenA'viruddhA vidhipratiSedhavikalpanA' saptabhaGgI vijnyeyaa| tadyathA-syAd ghaTaH, syAdaghaTaH, syAd ghaTazcA'ghaTazca, syAdavaktavyaH, syAd ghaTazcA'vaktavyazca, syAdaghaTazcAvaktavyazca, syAd ghaTazcA'ghaTazcA'vaktavyazceti arpitAnarpitanayasiddhanirUpayitavyA / tatra svAtmanA syAd ghaTaH, parAtmanA syAdaghaTaH / ko vA ghaTasya svAtmA ko vA 20 parAtmA ? ghaTabuddha yabhidhAnapravRttiliGgaH svAtmA, yatra tayorapravRttiH sa parAtmA paTAdiH / svaparAtmopAdAnApohanavyavasthApAdyaM hi vastuno vastutvam / yadi svasmin paTAdyAtmavyAvRttiviparaNatirna syAt sarvAtmanA ghaTa iti vyapadizyata / atha parAtmanA vyAvRttAvapi svAtmopAdAnaviparaNatirna syAt kharaviSANavadavastveva syAt / athavA, nAmasthApanAdra vyabhAveSu yo vivakSitaH sa svAtmA, itaraH praatmaa| tatra 25 vivakSitAtmanA ghaTaH, netraatmnaa| yadItarAtmanApi ghaTa: syAt vivakSitAtmanA vA'ghaTaH; nAmAdivyavahArocchedaH syAt / __ athavA, tatra vivakSitaghaTazabdavAcyasAdRzyasAmAnyasaMbandhiSu kasmiMzcid ghaTavizeSe parigRhIte pratiniyato yaH saMsthAnAdiH sa svAtmA, itaraH praatmaa| tatra pratiniyatena rUpeNa ghaTaH netareNa / yadItarAtmakaH syAt, ekaghaTamAtraprasaGgaH / tataH sAmAnyAzrayo vyavahAro 30 vinazyet / athavA, tasminneva ghaTavizeSe kAlAntarAvasthAyini pUrvottarakuzalAntakapAlAdyavasthAkalApaH parAtmA, tadantarAlavartI svaatmaa| sa tenaiva ghaTa: tatkarmaguNavyapadezadarzanAt, 1-lpAkSara- mu0| 2 -ni avirodhena pra-pA0, ba0, 80, mu0| 3 -dhakalpanA prA0, ba0, 60. mu0, taa0| 4 parAtmavyAva-zra0 / - --- - ------- Page #57 -------------------------------------------------------------------------- ________________ 34 tattvArthavArtika [116 netarAtmanA / yadi hi kuzUlAntakapAlAdyAtmanApi ghaTa: syAt; ghaTAvasthAyAmapi tadupalabdhibhavet, utpattivinAzArtha puruSaprayatnaphalAbhAvazcAnuSajyeta / athAntarAlavartiparyAyAtmanApyaghaTaH syAtaH ghaTakRtyaM phalaM noplbhyet| __athavA, pratikSaNaM dravyapariNAmopacayApacayabhedAdarthAntaratvopapatteH RjusUtranayApekSayA 5 pratyutpannaghaTasvabhAvaH svAtmA, ghaTaparyAya evAtIto'nAgatazca parAtmA / tena pratyutpannasva bhAvena satA sa ghaTa: netaraNAsatA, tathopalabdhyanapalabdhisaddhAvAta / itarathA hi pratyatpannavadatItAnAgatAtmanApi ghaTatve ekasamayamAtrameva sarva syAta, atItAnAgatavadvA pratyutpannAbhAve ghaTAzrayavyavahArAbhAva Apadyeta vinaSTAnatpannaghaTavyavahArAbhAvavata / ___ athavA, tasmin pratyutpannaviSaye rUpAdisamudaye parasparopakAra tini pRthubudhnAdyAkAraH 10 svAtmA, itaraH praatmaa| tena pRthubudhnAdyAkAreNa sa ghaTo'sti netareNa; ghaTavyavahArasya tadbhAve bhAvAt tadabhAve cA'bhAvAt / yadi hi pRthubudhnAdyAtmanApi ghaTo na syaat| sa eva na syAt / athetarAtmanApi ghaTa: syAt tadAkArazUnye'pi ghaTabyavahAraH prApnuyAt / / __athavA, rUpAdisannivezavizeSaH saMsthAnam / tatra 'cakSuSA ghaTo gRhayate' ityasmin vyavahAre rUpamukhena ghaTo gRhayata iti rUpaM svAtmA, rasAdiH parAtmA / sa ghaTo rUpeNAsti netareNa rasAdinA pratiniyatakaraNagrAhayatvAt / atha hi 'cakSuSA ghaTo gRhayate' ityatra rasAdirapi ghaTa iti gRhayetaH sarveSAM rUpatvaprasaGgaH, tatazca krnnaantrklpnaa'nrthikaa| yadi vA rasAdivadrUpamapi ghaTa iti na gRhayetaH cakSurviSayatA'sya na syAt / / athavA, zabdabhede dhra vo'rthabheda iti ghaTakuTAdizabdAnAmapyarthabheda:-ghaTanAd ghaTaH kauTilyAt kuTa iti tatkriyApariNatilakSaNa eva tasya zabdasya vRttiyuktaa| tatra ghaTanakriyA20 viSayakartRbhAvaH svAtmA, itaraH prmaatmaa| tatrAdyena ghaTaH netaraNa, tathArthasama bhirohaNAt / yadi ca ghaTanakriyAparaNatimukhenApyaghaTa: syAt tadvyavahAranivRttiH syAt / yadi vA 'itaravyapekSayApi ghaTaH syAt, paTAdiSvapi takriyAvirahiteSu tacchabdavRttiH syAt, ekazabdabAcyatvaM vA vastunaH / athavA, ghaTazabdaprayogAnantaramutpadyamAna upayogAkAraH svAtmA aheyatvAdantaraGga25 tvAcca / bAyo ghaTAkAraH parAtmA tadabhAve'pi ghaTavyavahAradarzanAt / sa ghaTa upayogA* kAreNAsti nAnyena / yadi hi upayogAkArAtmanA'pyaghaTaH syAt; vaktRzrotRhetuphalabhUtopa yogaghaTAkArAbhAvAt tadadhIno vyavahAro vinAzamApnuyAt / itaro'sannihito'pi yadi ghaTa: syAt paTAdInAmapi syAd ghaTatvaprasaGgaH / athavA, caitanyazaktAvAkArI jJAnAkAro jJeyAkArazca / anupayuktapratibimbAkArA30 darzatalavat jJAnAkAraH, pratibimbAkArapariNatAdarzatalavat jJeyAkAraH / tatra jJeyAkAraH svA tmA, tanmUlatvAd ghttvyvhaarsy| jJAnAkAraH parAtmA, sarvasAdhAraNatvAt / sa ghaTo jJeyAkAreNAsti naanythaa| yadi jJeyAkAraNApyaghaTa: syAt; tadAzrayetikartavyatAnirAsaH syAt / atha hi jJAnAkAreNApi ghaTa: syAt, paTAdi jJAnAkArakAle'pi tatsannidhAnAd ghaTavyahAravRttiH prsjyet| 1-t tadutpa-mu0, tA0 / 2 prApadyate mu0, prA0, ba0, d0| 3 -vatipatha-zra0 / 4-vebhAmu0, prA0, ba0, 20 / 5-tikSaNa prA0, 20, 20, mu0| 6 -samIparo -shr0| 7 cetara-mu0, prA0, b0,0|8-jnyaankaale'pi prA0,0, 20. mu0| Page #58 -------------------------------------------------------------------------- ________________ 16] prathamo'dhyAyaH uktaH prakArairarpitaM ghaTatvamaghaTatvaM ca parasparato na bhinnam / yadi bhidyeta; sAmAnAdhikaraNyena tabuddhayabhidhAnavRttirna syAd ghaTapaTavat / tatazcetaratarAvinAbhAve ubhayorapyabhAvAt tadAzrayavyavahArApahnavaH kRtaH syAt / atastadubhayAtmako'sau krameNa tacchabdavAcyatAmAskandan 'syAd ghaTazcAghaTazca' ityucyate / yadi tadubhayAtmakaM vastu ghaTa ityevocyeta; itarAtmA'saMgrahAdatattvameva syAt / athAghaTa evetyucyate; ghaTAtmAnupAdAnAd anRtameva syAt, na vastu tAva- 5 deveti| nacAnyaH zabdaH tadubhayAtmAvasthatattvAbhidhAyI vidyate, ato'sau ghaTo vacanagocarAtItatvAt 'syAdavaktavyaH' ityucyate / 'ghaTAtmArpaNAmukhena uktAvaktavyasvarUpanirUpaNena cAdizyamAnaH sa evArtha iti 'syAd ghaTazcAvaktavyazca' / nirUpitA'ghaTabhaGgasaGgena pradarzitAvaktavyavartmanA cApadezyaH sa evArtha iti 'syAdaghaTazcAvaktavyazca' / tadubhayAbhidhAnakramAkramArpaNAvazAd AvirbhUtatadvyapadezaH sa evArthaH 'syAd ghaTazcAghaTazcAvaktavyazca bhavati / evamiyaM saptabhaGgI jIvAdiSu samyagdarzanAdiSu ca drvyaathikpryaayaathiknyaarpnnaabhedaadyojyitvyaa| tatra 'dravyAthaikAnto'nizcitatattvaH "atattadeva' ityavadhAraNAd unmattavat / 'paryAyArthaMkAnto'pi tathaiva, 'atadvastu tadeva' (tadvastu atadeva)ityavadhAraNAdunmattavat / syAdvAdo nizcitArthaH apekSitayAthAtathyavastuvAditvAt anunmattavacanavat / avaktavyakAnto'pyasadvAdaH, svavacanavirodhAt sadA 'maunavRttikavat / amRSArthaH syAdavaktavyavAdaH vaktavyAvaktavya- 15 vAditvAt satyetaravacanavizeSajJavAdavat / ___anekAnte tadabhAvAdavyAptiriti cet, na; tatrApi tadupapatteH / 6 / syAdetat-anekAnte sA vidhipratiSedhavikalpanA nAsti / yadi syAt, yadA anekAnto na bhavati tadaikAntadoSAnuSaGgo bhavet anavasthAprasaGgazca / tatastatra anekAntatvameva', iti sA saptabhaGgI vyAptamatI na bhavatItiH tannaH kiM kAraNam ? tatrApi tdupptteH| syAdekAntaH, syAdanekAntaH, syAdubhayaH 20 syAdavaktavyaH, syAdekAntazcAvaktavyazca, syAdanekAntazcAvaktavyazca, syAdekAntazcAnekAntazcAvaktavyazceti / tatkathamiti cet ? ucyate-- pramANanayArpaNAbhedAt / / ekAnto dvividhaH-samyagekAnto mithryakAnta iti / anekAnto'pi dvividhaH-samyaganekAnto mithyAnekAnta iti / tatra samyagekAnto hetuvizeSasAmarthyApekSaH pramANaprarUpitAthai kadezAdezaH / ekAtmAvadhAraNena anyAzeSanirAkaraNapravaNa praNidhi- 25 mithyakAntaH / ekatra sapratipakSAnekadharmasvarUpanirUpaNo yuktyAgamAbhyAmaviruddhaH samyaganekAntaH / tadatatsvabhAvavastuzUnyaM parikalpitAnekAtmakaM kevalaM vAgvijJAnaM mithyA'nekAntaH / tatra samyagekAnto naya ityucyate / samyaganekAntaH pramANam / nayArpaNAdekAnto bhavati ekanizcayapravaNatvAt, pramANArpaNAdanekAnto bhavati anekanizcayAdhikaraNatvAt / yadyanekAnto'nekAnta eva syAnnakAnto bhvet| ekAntAbhAvAt tatsamUhAtmakasya tasyApyabhAvaH syAt, zAkhA- 30 dyabhAve vRkSAdyabhAvavat / yadi caikAnta eva syAt tadavinAbhAvizeSanirAkaraNAdAtmalope sarvalopaH syAt / evamuttare ca bhaGgA yojayitavyAH / 1 ghaTApa-tA0 / 2 dravyAthikakAntaH prA0, ba0, da0, mu0| 3 vastunastadatatsvabhAvatvaM tadevetyavaSataM sanmattapralapitamiva bhaveta-da0 tti0|4 paryAyAthikA-prA0 ba0, m0| 5 pratadeva-zra0 / 6 yAvajjIvamahaM maunItyAdivata svvcnvirossopptteH| 7anekAnte'nekAntatvaM na vyApnoti pratastatra saptabhar3I vyAptimatI na syAtaH tanna tatrApi saMbhavAta-40 tti| anekAnte / 9vyabhicAritvam / 10 -prnniiti-bh0| Page #59 -------------------------------------------------------------------------- ________________ tattvArthavArtike [ 16 chalamAtramanekAnta iti cet; naH chalalakSaNAbhAvAt |8| syAnmatam -'ta devAsti tadeva nAsti tadeva nityaM tadevAnityam' iti cAnekAntaprarUpaNaM chalamAtra miti; tanna; kutaH ? chalalakSaNAbhAvAt / chalasya hi lakSaNamuktam *" vacanavighAto'rthavikalpopapattyA chalam" [ nyAyasU0 1 2 / 10 ] iti / yathA 'navakambalo'yam' ityavizeSAbhihite'rthe vakturabhiprAyAdarthAntarakalpanam 'navAsya kambalA 5 na catvAra iti, navo vAsya kambalo na purANaH' iti navakambalaH / na tathA anekAntavAdaH / yata 'ubhayanayaguNapraghAnabhAvApAditApitAnapitavyavahArasiddhivizeSabala lAbhaprApitayuktipuSka lArthaH anekAntavAdaH / 36 saMzayaheturiti cet; na; vizeSalakSaNopalabdheH // 9 // syAnmatam - saMzayaheturanekAntavAdaH / katham? ekatrAdhAre virodhino'nekasyAsaMbhavAt / AgamazcaivaM pravRttaH -* ekaM dravyamanantaparyAyam" 10 [ ] iti / kimAgamaprAmANyAdasti vA nAsti vA nityaM vA anityaM veti ? tacca naH kasmAt ? vizeSalakSaNopalabdheH / iha sAmAnya pratyakSAdvizeSApratyakSAdvizeSasmRtezca saMzayaH / tadyathA sthANupuruSocite deze nAtiprakAzAndhakArakaluSAyAM velAyAmUrdhvatvamAtraM sArUpyaM pazyato vakrakoTara' vayo"nilayanAdIn sthANugatAn vizeSAn 'vastrasaMyamana - ziraH kaNDUyana- zikhAbandhanAdIn puruSagatAMzcA'nupalabhamAnasya teSAM ca smarataH saMzaya utpadyate naca tadvadane15 kAntavAde vizeSAnupalabdhiH, yataH svarUpAdyAdezavazIkRtA vizeSA uktA vyaktAH 'pratyakSamupalabhyante / tato 'vizeSopalabdherna saMzayahetuH' iti yadagadiSma tatsamyagnirajaima' / 20 evamapi saMzayaH / katham ? idaM tAvadasi praSTavyaH - eSAmastitvAdInAM dharmANAM sAdhakAH pratiniyatA hetavaH santi vA na vA ? yadi na santi vipratipannapratipAdanAsaMbhavaH / atha santi ekatra "viruddhasAdhana hetu sannidhAne sati bhavitavyaM saMzayeneti ? ucyate virodhAbhAvAt saMzayAbhAvaH |10| yadi virodho'bhaviSyat " saMzayo'janiSyat / na ca virodho nayopanItAnAM dharmANAmasti / kutaH ? arpaNAbhedAdavirodhaH "pitAputrAdisambandhavat / 11 / uktAdarpaNAbhedAd ekatrA'virodhenAbaroSo" dharmANAM pitAputrAdisabandhavat / tadyathA - ekasya devadattasya jAtikularUpasaMjJAvyapadezaviziSTasya 'pitA putro bhrAtA bhAgineyaH' ityevaMprakArAH saMbandhA janyajanakatvAdizaktyarpaNA25 bhedAnna virudhyante / na hayekApekSayA piteti zeSApekSayApi pitA bhavati, zeSApekSayA vA putrAdivyapadezA iti uktApekSayApi putrAdivyapadezabhAk / na ca pitAputrAdikRtaM saMbandha bahutvaM devadattasyaikatvena virudhyate / tadvadastitvAdayo'pi na yAnti virodhamekatra / 1 ubhayaguNa- zrA0, ba0, da0, mu0 / 2 dhAraNAbalodbhUtA zratItArthaviSayA taditi parAmarzanI smRti: / tulanA- baize0 sU0 2 / 2 / 17 / 3 ra vizeSavayo- zrA0, ba0 da0 mu0 / 4 pakSisthAna / noDa ityarthaH -sampA0 / 5 vastrasaMsayana - prA0, ba0, da0, mu0 / 6 smarateH karmaNi SaSThI prayoktavyeti- da0 Ti0 / 7 svaparAdyA- zrA0, ba0, da0 mu0, tA0 8 pratyarthamupa- zrA0, ba0, ba0, mu0 / 6 ra vaiDama A0, ba0, da0, mu~0 / 10 tAvadasti pra- prA0, ba0, da0, mu0 | 11 syurvA tA0, zra0, ma0, da0, ba0, ja0- / 12 vAdi / 13 'sAdhya viparyayavyAptastu viruddhaH, sa yathA zabdo nityaH kRtakatvAt ghaTavat / kRtakatvaM hi sAdhya nityatvaviparItAnityatvena vyAptaM yato yatkRtakaM tadanityamiti, to viruddhaM kRtakatvam' ityabhiprAyo na vAcyo'tra kintu viruddhAnAM nityAnityatvAdidharmANAM sAdhanaM sa eva heturiti vaktavyam, zranityaH zabdaH kRtakatvAt ghaTavat, nityaH zabdaH pratyabhijJAyamAnatvAt vyomavaditi, anyathA hetvAbhAsaprasaGgaH prasajyeta / 14 tinimitte'vRttau bhUte ca luGa / 15 pitRputrAviba0, mu0 / 16 svIkAraH / 17 - tvAdayo na A0, ba0 da0, mu0 / prA0, Page #60 -------------------------------------------------------------------------- ________________ za6] prathamo'dhyAyaH sapakSAsapakSApekSopalakSitasattvAsattvAdibhedopacitakadharmavadvA // 12 // athavA, 'sapakSA'sapakSApekSayopalakSitAnAM sattvAsattvAdInAM bhedAnAmAdhAreNa pakSa dharmeNakena tulyaM sarvadravyam / nirapekSayoharyekatra vAdiprativAdiprayogApekSayA saMzaya uktaH, itarathA hi pakSadharme'pi saMzayaH kalpyeta / ekasya hetoH sAdhakadUSakatvA'visaMvAdava dvA / 13 / athaivamupapattyA'virodhe pratipAdite'pi 5 mithyAdarzanAbhinivezAttattvaM na pratipadyate yastaM prati sArvalaukikahetuvAdamAzrityocyate-iha svapakSamaryAdAnatikramaNa nyAyadharmamanupAlayatA vAdinA abhipretapratijJArthasiddhimAzaMsatA 'hetvanupadeze "sarvAbhilaSitArthasiddhi: pratijJAmAtrAdeva mA prApat' ityatiprasaGgadoSa nivRttaye yo heturupadizyate sa sAdhako dUSakazca-svapakSaM sAdhayati parapakSaM dUSayati / na tau sAdhanadUSaNAthoM hetoranyau bhavata: / nacAnanyatvamastIti kRtvA yena sAdhakastena dUSako yena vA dUSakastena 10 sAdhakaH / na tayoH saMkaro virodho vA / evaM sarvArtheSu virodhadoSamapanudantI visarpatyanekAntaprakriyeti / sarvapravAdyavipratipattezca / 14 / nAtra prativAdino visaMvadante ekamanekAtmakamiti / kecit10 tAvadAhuH-'sattvarajastamasAM sAmyAvasthA pradhAnam' iti / teSAM prasAdalAghavazoSatApAvaraNasAdanAdibhinnasvabhAvAnAM pradhAnAtmanA mithazca na virodhaH / atha manyethAH 'na pradhAnaM nAmaikaM 15 guNebhyo'rthAntarabhUtamasti, kintu ta eva guNAH sAmyamApannAH pradhAnAkhyAM labhante' iti; yadyevaM bhUmA pradhAnasya syAt / syAdetat-teSAM samudayaH pradhAnamekamiti; ata evAvirodhaH siddha guNAnAmavayavAnAM samudAyasya ca / - apare15 manyante-'anuvRttivinivRttibudadhabhidhAnalakSamaH sAmAnyavizeSaH' iti / teSAM ca sAmAnyameva vizeSa: "sAmAnyavizeSaH ityekasyAtmana ubhayAtmakaM na virudhyte| 20 __ apara5 AhuH-'varNAdiparamANusamudayo rUpaparamANuH' iti / teSAM "kakkhaDatvAdibhinnalakSaNAnAM "rUpAtmanA "mithazca na virodhaH / atha matam 'na paramANunarmiko'sti bAhayaH, kintu "vijJAnameva tadAkArapariNataM paramANuvyapadezAham' ityucyate; atrApi grAhaka-viSayAbhAsa". saMvitti'zaktitrayAkArAdhikaraNasyaikasyAbhyupagamAnna virodhaH / kiJca, 'sarveSAmeva teSAM pUrvottarakAlabhAvyavasthAvizeSArpaNAbhedAdekasya kAryakAraNa- 25 zaktisamanvayo na virodhasyAspadamityavirodhasiddhiH / evaM pramANanayairadhigatAnAM jIvAdInAM punarapyadhigamopAyAntarapradarzanArthamAha 1 mhaans| 2 mhaahrd| 3 parvata / 4 hetunA / 5 zabdo nitya utAnitya iti| eko bate zabdo nitya iti aparo'nitya iti / tayovipratipattyA madhyasthasya puMso bhavati saMzayaH-kimayaM zabdo nitya utAnitya iti / 6 svdrshnsiimaa| 7 anumaan| hetvanapadeze prA0, ba0, 20, bhA0 1, bhaa02| 6 sarveSAM vAdinAm / 10 saaNkhyaaH| 11 ekena / pradhAnAtmanAM prA0, ba0, mu0, 20 / 12 bhutvmtaa0tti0| 13 vaishessikaaH| 14 sAmAnyavizeSAH pRthivItvAvayaH prprsaamaanyaatmkaaH| 15 bauddhaaH| 16 kAkavaDatvA- prA0, ba0, 20, mu0| krksh| pRthvyAdInAm- tA0 Ti0 / 17 rUpAtmanAM prA0, ba0, 20, mu0| 18 varNAdInAm / 16 jJAna -zra0 / 20 prAkAra ityarthaH -sampA0 / prAbhAsazabdaH pratyeka parisamApyate grAhakAkAro viSayAkArazceti / 21 sNvedn| 22 vAdinA laukikAnAca / 23 padArthasya / 24 -paHsidaH prA0, 20, 20, mu0| Page #61 -------------------------------------------------------------------------- ________________ 15 tadabhayo 38 tattvArthavArtike [117 nirdezasvAmitvasAdhanAdhikaraNasthitividhAnataH // 7 // ke punarime nirdezAdayaH ? nirdezo'rthAtmAvadhAraNam / svAmitvamAdhipatyam / sAdhanaM kAraNam / adhikaraNaM prtisstthaa| sthitiH kAlakRtA vyavasthA / vidhAnaM prakAraH / 'adhigamaH' ityanuvartate / etairetebhyo vA adhigamaH, 'pUrvavattasiH / keSAmadhigamaH ? jIvAdInAM samyagdarzanAdInAM ca / sa hi tathA nirdezaH kartavyaH ? na kartavyaH, arthavazAdvibhaktipariNAmo bhavati / tadyathA 'uccAni devadattasya gRhANyAmantrayasvainam' 'devadattam' iti gamyate / atha kimarthamAdau nirdezaH ? ucyate avadhRtArthasya dharmavikalpapratipattarAdau nirdezavacanam // 1 // svarUpeNAvadhRtasyArthasya svAmitvAdikA dharmavikalpapratipattirbhavati, ato'sya nirdezasyAdau vacanaM kriyate / itareSAM praznavaMzAt krmH|2| itareSAM svAmitvAdInAM praznavazAt kramo veditavyaH / yadyevaM sa eva 'tAvaducyatAM ko jIva iti ? aupazamikAdibhAvaparyAyo jobaH paryAyAdezAt / 3 / vakSyamANa aupazamikAdibhAvaparyAyo jIva ityucyate paryAyAdezAt / dravyArthAdezAnnAmAdiH / 4 / dravyArthAdezAnnAmAdi:5 'jIvaH' ityucyate / tadubhayasaMgrahaH pramANam / 5 / tasyobhayasya saMgrahaH pramAganirdeza ityucyate / kasya jIvaH ? tatpariNAmasya, bhedAdagneropaNyavat / 6 / sa pariNAmo yasya so'yaM tatpariNAma: tasyAsau' vyapadizyate / kutaH ? kathaJcidbhedAt, pariNAmapariNAminobhedakalpanAsadbhAvAt agnerauSNyavat / tadyathA-auSNyAtmakasyAgneH dahanapacanasvedanAdikriyAsAmarthya mauSNyaM bhedenocyate / ___ vyavahAranayavazAt sarveSAm / 7 / jIvAdInAM sarveSAM padArthAnAM vyavahAranayavazAjjIvaH svaamii| kiM sAdhano jIvaH ? pAriNAmikabhAvasAdhano nizcayataH / yo'sau jIvAtmA pAriNAmikastatsAdhano jIvo nizcayanayena / tena hayasAvAtmAnaM0 sarvakAlaM labhata iti / aupazamikAdibhAvasAdhanazca vyvhaartH|9| vyavahAranayavazAt aupazamikAdibhAva25 sAdhanazceti vypdishyte| cazabdena zukrazoNitAhArAdisAdhanazca / kimadhikaraNo jIvaH ? svapradezAdhikaraNo nishcytH|10| yo'sau svapradezo'saMkhyAtasvarUpaH karmakRtazarIraparimANAnuvidhAyitve'pyapariprAptahInAdhikabhAvaH, tadadhikaraNo jIvaH, svAtmapratiSThAkAzavat / vyavahArataH shriiraadydhisstthaanH|11|| karmopAttaM zarIram itaraccAdhikaraNa"mAtmA vyvhaarnyvshaaddhitisstthtiityucyte| kiM sthitiko jIva: ? sthitistasya dravyaparyAyApekSA'nAdyavasAnA samayAdikA ca // 12 // tasya jIvasya sthitivyaparyAyApekSA dvidhA kalpyate / dravyApekSA'nAdyavasAnA, jIvadravyaM hi caitanyajIvadravyopayogA'saM 1jiivaadisvruupnishcyH| 2 utpttinimittmityrthH| 3 prAdhAvitvAta, dRzyante'jyato'pi iti vA tsiH| 4 tAvaducyate ko prA0, ba0, da0, mu0| 5 prAdizandena sthApanAdravye gRhcete| 6 drvypryaaysy| 7.svAmIti zeSaH -10 tti| jIvaH svAmI tatpa-pA0, ba0, mu0, bhaa02| 8 pariNAmaH, asyAyaM pariNAma iti vypvishyte| asya pariNAmasya ayaM jIvaH svAmIti vyapadizyata tyrthH| 9 agnaroDaNyamiti / 10 svasvarUpama / 11 svrgaadi| zarIrametaccAdhi- prA0, 20, 20, mu0| 12 zIsthAsAderAdhAraH iti dvitIyA / 20 30 Page #62 -------------------------------------------------------------------------- ________________ prathamo'dhyAyaH 36 khyeyapradezAdisAmAnyAdezAnna pracyavate sarvakAlamiti / paryAyastvanyazcAnyazca bhavati, tadapekSA samayAdikA kalpyate / kimasya vidhAnam ? nArakAdisaMkhyeyAsaMkhyeyAnantaprakAro jIvaH | 13 | nArakAdayaH 'saMkhyA asaMkhyeyA 'anantAzca prakArA bhidyante jIvasya / 10 'tathaivetareSAmAgamAvirodhAt nirdezAdivacanam / 14 / tenaiva prakAreNa AgamAvirodhena itareSAmajIvAdInAM nirdezAdayo vaktavyAH / tadyathA - 'ajI vastAvaddazaprANaparyAya rahitaH nAmAdizca / ajIvAtmaiva ajIvasya svAmI, jIvo vA bhoktRtvAt / pudgalAnAm aNutvAdisAdhanaM bhedAdi tannimittaM vA kAlAdi / dharmAdharmakAlAkAzAnAM gatisthitivartanAvagAhahetutA pAriroat agurulaghuguNAnugRhItA, svAtmabhUtasattA saMbaddhA jIvapudgalA vA' tadapekSatvAd gatyAdihetutAbhivyakteH / svAtmaivAdhikaraNaM sarvadravyANAM svAtmavyavasthitatvAt, AkAzaM sAdhAraNam, asAdhAraNaM ca 'ghaTAdirjalAdInAm / sthitirdravyApekSA'nAdyavasAnA, paryAyApekSA samayAdikA / vidhAnaM dharmAditrikaM pratiniyatAnAdipAriNAmikadravyArthAdezAdekaikam, paryAyArthikanayAdezAdane kam, saMkhyeyAsaMkhyeyAnantAnAM dravyANAM gatisthityavagAhanAdyupakAra" paryAyAdezAt syAdekaM syAdanekaM syAtsaMkhyeyaM syAdasaMkhyeyaM syAdanantam / kAlaH saMkhye yo'saMkhyeyo'nantazca bhavati 3 prprtyyaat"| pudgaladravyaM rUpasparzAdipAriNAmikadravyArthAdezAt syAdekam, pratiniyataikAnekasaMkhyeyA saMkhye yAnantapradezaparyAyAdezAt syAdanekaM syAtsaMkhyeyaM syAdasaMkhyeyaM syAdanantam / AsUvanirdeza:- kAyavAGmanaH kriyApariNAmo nAmAdirvA / jIvo'sya svAmI, karma vA tannimittatvAt / "svAtmaiva sAdhanaM zuddhasya tadabhAvAt karma vA sati tasmin pravRtteH / adhikaraNam "AtmanyevAsau" tatra tatphaladarzanAt, karmaNi karmakRte ca kAyAdAvupacArataH / sthitiH vAGmanasAsUvayorjaghanyenaikasamayaH, utkarSeNAntarmuhUrta:; kAyAsravasya jaghanye nAntamuhUrta: utkarSeNA- 20 nantaH "kAlaH, asaMkhyeyAH pudgalaparivartAH / vidhAnam vAGmanasAsUvayozcaturvikalpasaMkhyaM satyamRSobhayAnubhayabhedAt / kAyAsUvaH saptavidhaH audArikavai kriyikAhArakamizrakArmaNabhedAt / audAfrstarfrafrat manuSyatirazcAm / vaikriyikavaikriyikamizrako devanArakANAm / AhArakAhArakamizrako saMyatAnAm RddhiprAptAnAm / kArmaNakAyAsUvo "vigrahApannAnAM kevalinAM vA samudghAtagatAnAm / athavA, AsUvasya prakAraH zubhAzubhaH / tatra kAyiko hiMsA'nRtaste yA brahmAdiSu . 25 pravRttinivRttisaMjJaH / vAcikaH paruSAkrozapizunaparopaghAtAdiSu vacassu pravRttinivRttisaMjJaH / mAnaso 20 mithyA zrutyabhighAterSyAsUyAdiSu" manasaH pravRttinivRttisaMjJaH / 17 ] 1 zrutakevalibhiH / 2 pravadhijJAnibhiH / 3 kevalajJAnibhiH / 4 tathetare - zrA0, ba0 da0, mu0, tA0 / 5 vyAkhyeyAH / 6 jIvadravyasya tu dazaprANarahitatvameva bhAvaparyAyatvam / 7 sambandhAt jI- mu0 / sambandhA jI - zrA0, ba0, da0 / sAdhanam / zradhikaraNam / 10 paryAya 11 jIvapudgalAvInAm / 12 vyaJjanaparyAya / 13 saMkhyeyA saMkhyeyAnantajIvapudgalAn prati / 14 jIvapudgalAdeH parAdhInasvAt / 15 svasya vyApAravAnAtmaiva zrAsravasya vyApAravAn jIyaH zrotravasya sAdhanamityarthaH / 16 zrAtmaivAsau mu0 | 17 zrAvaH / 18 - NAnantakAlaH prA0, ba0, da0, mu0 / 16 vigrahagatimApaprA0, ba0 / 20 mithyAbhuterSyA- prA0, ba0, da0, mu0 / 21 akSAntiroryA'sUyA tu doSAropo guNeSvapi / bandha nirdezaH - jIvakarma pradezAnyonyasaMzleSo bandhaH, nAmAdirvA / sa jIvasya tatra tatphaladarzanAt karmaNazca tasya dviSThatvAt / mithyAdarzanAviratipramAdakaSAya yogA bandhasya sAdhanam, pariNato vA AtmA / svAmisaMbandhArhameva vastvadhikaraNaM bhavati, vivakSAtaH kArakapravRtteH / 30 5 15 Page #63 -------------------------------------------------------------------------- ________________ tattvArthavArtike [117 sthitirjaghanyA utkRSTA c| tatra jaghanyA vedanIyasya dvAdaza muhartAH / naamgotryorssttau| shessaannaamntrmuhuurtaaH| utkRSTA jJAnadarzanAvaraNavedanIyAntarAyANAM triMzatsAgaropamakoTIkoTa yaH / mohanIyasya santatiH / nAmagotrayoviMzatiH / trystrishtsaagropmaannyaayussH| athavA bandhasantAnaparyAyAdezAt syAdanAdiranidhanazcAbhavyAnAm, bhavyAnAM ca keSAJcit ye anantenApi kAlena na setsyanti / jJAnAvaraNAdikarmotpAdavinAzAt syAtsAdiH sanidhanazca / vidhAnam-'bandhaH sAmAnyAdezAt ekaH, dvividhaH zubhAzubhabhedAt, vidhA dravyabhAvobhayavikalpAt, caturdhA prakRtisthityanubhAgapradezabhedAt, paJcadhA mithyAdarzanAdihetubhedAt, SoDhA nAmasthApanAdravyakSetrakAlabhAvaiH, saptadhA teraiva bhavAdhikaH, aSTadhA jJAnAvaraNAdimUlaprakRtibhedAt / evaM saMkhyeyA'saMkhyeyAnantavikalpazca bhavati hetuphalabhedAt / saMvaranirdezaH-AsUvanirodhaH nAmAdirvA / jIvo'sya svAmI, karma vA nirudhyamAnaviSayatvAt / nirodhasya sAdhanaM guptisamitidharmAdayaH / 'svAmisaMbandhAhamevAdhikaraNam' ityuktam / sthitirjaghanyenAntarmuhartA, utkRSTA pUrvakoTI deshonaa| vidhAnam ekAdiraSTottarazatavidhaH, tata uttarazca saMkhyeyAdivikalpo nirodhyanirodhakabhedAdveditavyaH / tatrASTottarazatavidha ucyate-tisro guptayaH, paJca samitayaH, dharmo dazavidhaH, anaprekSA dvAdaza, parISahA dvAviMzatiH, 15 tapo dvAdazavidham, prAyazcittaM navavidham, vinayazcaturvidhaH, vaiyAvRtyaM dazavidham, svAdhyAyaH paJcavidhaH, vyutsargo dvividhaH, dharmadhyAnaM dazavidham, zukladhyAnaM caturvidhamiti / nirjarAnirdezaH-yathAvipAkAttapaso vA upabhuktavIrya karma nirjarA, nAmAdirvA / sA AtmanaH karmaNo vA dravyabhAvabhedAt / sAdhanaM tapo yathAkarmavipAkazca / adhikaraNamAtmA nirjarAtmaiva vaa| sthitirjaghanyenaikasamayaH utkarSeNAntarmuhUrtaH, sAdiH saparyavasAnA vaa| vidhAnam sAmAnyAdekA 20 nirjarA, dvividhA yathAkAlaupakramikabhedAt, aSTadhA mUlakarmaprakRtibhedAt / evaM saMkhyeyA'saMkhyeyAnantavikalpA bhavati karmarasa'niharaNabhedAt / mokSanirdezaH-kRtsnakarmasaMkSayo mokSaH, nAmAdi / tasya svAmI paramAtmA mokSAtmaiva vaa| sAdhanaM smygdrshnjnyaancaaritraanni| svAmisaMbandhArhamevAdhikaraNaM tdvissytvaat| sthitistasya saadirnidhnaa| vidhAnam-sAmAnyAdeko mokSaH, drvybhaavmoktvybhedaad'neko'pi| samyagdarzananirdezaH-tattvArthazraddhAnaM samyagdarzanaM nAmAdirvA / tatpunarAtmanaH svasyaiva vaa| darzanamohopazamAdi sAdhanam, bAhayaM copadezAdi, svAtmA vA / svaamisNbndhbhaagevaadhikrnnm| sthitirjaghanyenAntarmuhUrtA, utkarSeNa SaTSaSTisAgaropamANi sAtirekANi / athavA sAdisanidhanamaupazamikakSAyopazamikam, sAdyanidhanaM kssaayikm| vidhAnam sAmAnyAdekam, dvidhA nisargajAdhigamajabhedAta, trinaupazamikakSAyikakSAyopazamikavikalpAt / evaM saMkhyeyAsaMkhyeyA30 nantavikalpaM ca bhavatyadhyavasAya bhedAt / jJAnanirdeza:-jIvAditattvaprakAzanaM jJAnaM nAmAdi / tat AtmanaH svAkArasya vaa| jJAnAvaraNAdikamakSayopazamAdi sAdhanam, svAvirbhAvazaktirvA / adhikaraNam-AtmA svAkAroM 1bandhasA-pA0, ba0, taa0| 2 saMkhyeyA asaMkhyeyA ananta vikalpAzca bhavanti prA0, ba0, mu0| 3-nirhANabhe- taa0| 4 nekaH sa-pA0, ba0, da0, ma0, taa0| 5 vedakasamyaktvaM prati / lAMtavakappe terasa accadakappe ya hoMti baaviisaa| uvarima ekkattIsaM evaM savvANi chaavtthii| 6 zabdataH saMkhyeyapikalpam / 7 zraddhAtuzraddhAtavyabhedAt / 8 -sAna bhe- prA0, ba0, da0, mu0, / rucivikalpAt / Page #64 -------------------------------------------------------------------------- ________________ 18] prathamo'dhyAyaH vA tatra pratiSThAnAt / sthiti:-sAdisanidhanaM kSAyopazamikaM jJAnaM caturvikalpam, sAdyanidhanaM kSAyikam / vidhAnam-sAmAnyAdekaM jJAnam, pratyakSaparokSabhedAd dvidhA, dravyaguNaparyAyaviSayabhedAt tridhA, nAmAdivikalpAccaturdhA, matyAdibhedAt pnycdhaa| ityevaM saMkhyeyAsaMkhyeyAnantavikalpaM ca bhavati jJeyAkArapariNatibhedAt / ___ cAritranirdeza:- karmAdAnakAraNa nivRttizcAritram, nAmAdi / tatpunarAtmanaH svarUpasya 5 vA / cAritramohopazamAdi sAdhanaM svazaktirvA / svAmisaMbandhabhAgevAdhikaraNam / sthitirjaghanyenAntarmuhUrtA, utkarSeNa pUrvakoTI dezonA / athavA sAdisaparyavasAnam aupazamikakSAyopazamikam, sAdyaparyavasAnaM kSAyikam, 'zuddhivyaktyapekSayA / vidhAnam-sAmAnyAdekam, dvidhA bAhayAbhyantaranivRttibhedAt, tridhA aupazamikakSAyikakSAyopazamikavikalpAt, caturdhA caturyamabhedAt, paJcadhA sAmAyikAdivikalpAt / ityevaM saMkhyeyAsaMkhyeyAnantavikalpaM ca bhavati 10 pariNAmabhedAt / ___kimetaireva jIvAdInAmadhigamo bhavati utAnyo'pyadhigamopAyo'sti' iti paripRSTaH . 'asti' ityAha / satsaMkhyAkSetrasparzanakAlAntarabhAvAlpabahutvaizca // 8 // 'adhigamaH' ityanuvartate / prazaMsAdiSu sacchandavRttaricchAtaH sadbhAvagrahaNam / / sacchabdaH prazaMsAdiSu vartate / tadyathA-prazaMsAyAM tAvat 'satpuruSaH, sadazvaH" iti / kvacidastitve 'san ghaTaH, san paTaH' iti / kvacit prajJAyamAne-pravRjitaH san kathamanRtaM brUyAt ? 'pravRjitaH' iti prajJAyamAna ityarthaH / kvacidAdare 'satkRtyAtithIn bhojayati' 'AdRtya' ityarthaH / tatrehecchAtaH sadbhAve gRhayate / ___ "avyabhicArAt sarvamUlatvAcca tasyAdau vacanam / 2 / sattvaM hayavyabhicAri sarvapadArthavi- 20 SayatvAt / nahi kazcitpadArthaH sattAM vybhicrti| yadi vyabhicaret ; vAgvijJAnagocarAtItaH .. syAt / guNAstu rUpAdayo jJAnAdayazca keSucit santi keSucinna santi / kriyA ca parispandAtmikA jIvapudgaleSvasti netareSviti na vyAptimatI / sarveSAM ca vicArArhANAmastitvaM mUlam / tena hi nizcitasya vastuna uttarA cintA yujyate / atastasyAdau vacanaM kriyte| sataH 'parimANopalabdhaH sNkhyopdeshH|3| sato hi vastunaH saMkhyAtA'saMkhyAtA'nantaparimANopalabdheH saMkhyAtAdyanyatamaparimANAvadhAraNArtha saMkhyA bhedalakSaNA upadizyate / nirjAtasaMkhyasya nivAsavipratipatteH kSetrAbhidhAnam / 4 / nizcayena jJAtasaMkhyasyArthasya Udhistirya anivAsavipratipatteH UrdhvAdyanyatamanivAsanizcayArtha kSetrAbhidhAnam / __ avasthAvizeSasya vaicitryAt trikAlaviSayopazleSanizcayArtha sparzanam 5 / 'avasthAvizeSo vicitraH vyasUcaturasAdiH, tasya trikAlaviSayamupazleSaNaM sparzanam / kasyacittatkSetra- 30 1 matizrutAvaSimanaHparyayabhedAt / 2 zuddhavyaktya- taa0| 3 cturthmbhe-mu0| caturyatibhetA0, zra0, mU0 / 'riti syAtAM pramattamukhyeSu vai guNeSu crtussu| 4 savazvazceti mu0, ba0, tA0 / 5 pratijJAyamA-prA0, ba0, 10, m0| 6 sadbhAvo prA0, ba0, da0, tA0, mu0| 7 avyabhicAratvAt shr0| 8 pariNAmo- prA0, ba0, 20, mu0| 6 vimaanaadeH| 10 devaadeH| Page #65 -------------------------------------------------------------------------- ________________ 5 10 tattvArthavArtike [18 42 meva' sparzanam, kasyacid dravyameva, kasyacid rajjavaH SaDaSTau veti eka sarvajIvasannidhau, tannizcayArthaM taducyate / sthitito'vadhiparicchedArtha kAlopAdAnam | 6 | 'sthitimato'rthasyAvadhiH paricchettavyaH' iti kAlopAdAnaM kriyate / 20 antarazabdasyAnekAthavRtteH chidramadhyavira heSvanyatamagrahaNam // 7 // [ antara zabdaH ] 'bahuSvartheSu dRSTaprayogaH / kvacicchidre vartate sAntaraM kASTham, sachidram iti / kvacidanyatve * " dravyANi dravyAntaramArabhante " [vaize0 sU0 1|1|10] iti / kvacinmadhye himavatsAgarAntara iti / kvacitsAmIpye 'sphaTikasya zuklaraktAdyantarasthasya tadvarNatA' iti 'zuklaraktasamIpasthasya' iti gamyate / kvacidvizeSe *"vAjivAra lohAnAM kASThapASANavAsasAm / nArIpuruSatoyAnAmantaraM mahadantaram // " [gruddpu0110|15] iti, mahAn vizeSa ityarthaH / kvacid bahiryoge " grAmasyAntare kUpAH' iti / kvacidupasaMvyAne antara ' zATakA' iti / kvacidvirahe anabhipretazrotRjanAntare mantraM mantrayate, tadvirahe mantrayate ityarthaH / tatreha' chidramadhyaviraheSvanyatamo veditavyaH / anupahatavIryasya nyagbhAve punarudbhUtidarzanAttadvacanam [8] anupahatavIryasya dravyasya 15 10 nimittavazAt kasyacit paryAyasya nyagbhAve sati punarnimittAntarAt tasyaivAvirbhAvadarzanAt tadantaramityucyate / pariNAmaprakAra nirNayArtha bhAvavacanam |9| aupazamikAdiH pariNAmaprakAro nirNetavyaH iti bhAvavacanaM kriyate / saMkhyAtAdyanyatamanizcaye'pi anyonyavizeSapratipattyartha malpabahutvavacanam | 10 | saMkhyAtAdiSvanyatamena parimANena nizcitAnAmanyonyavizeSapratipattyartha malpabahutvavacanaM kriyate ime ebhyo'lpA "ime bahavaH' iti / Aha nirdezavacanAt sattvaprasiddherasadgrahaNam | 11 | nirdezavacanAdeva sattvaM siddham, na hasato nirdeza iti, tasmAd asadgrahaNam - anarthakaM sadgrahaNamasaGgrahaNam / 25 navA kvAstikva nAstIti catudazamArgaNAsthAnavizeSaNArthatvAt // 12 // na vaiSa doSaH / kiM kAraNam ? nAnena samyagdarzanAdeH sAmAnyena sattvamucyate kintu gatIndriyakAyAdiSu caturdazasu mArgaNAsthAneSu 'kvAsti samyagdarzanAdi, kva nAsti' ityevaM vizeSaNArtha sadvacanam / sarva bhAvAdhigamahetutvAcca" | 13 | adhikRtAnAM samyagdarzanAdInAM jIvAdInAM ca nirdezavacanena astitvamadhigataM syAt, ye tvanadhikRtA jIva paryAyAH krodhAdayo ye cA'jIvaparyAyA varNAdayo ghaTAdayazca teSAmastitvAdhigamArtha punarvacanam / 1 vimAnAdi / 2 nigodAdeH / 3 kandAdiH / 4 yaH kazcijjIvo'smilloke tapastaptvA'cyutakalpa utpannaH tatazcyutvA'smilloke jAtaH tasya trikAlaviSayaM gamanAgamanaM prati SaD rajjavaH sparzanam / tasyaivAtRtIyanarakAt trikAlaviSayaM viharaNaM pratyaSTau rajjavaH sparzanam / 5 zravakAze kSaNe vastre bahiryoge vyatikrame / madhye'ntaHkaraNe randhre vizleSe virahe'ntaram / iti bhaTTadhanaJjayaH / 6 utpAdayanti / 7 antaraM bahiryogopasaMvyAnayoriti sarvAdi / 8 zrantarIyopasaMvyAnaparidhAnAnyadhoMzuke / 6 narakabilAdiSu chidrArthaH / 10 mithyAtvAdikAraNavazAt / 11 samyagdarzanAdeH / samyagdarzanAdinimittavazAt mithyAtvAdiparyAyasyetyAdi vA / 12 pariNAmena A0, ba0, mu0 / 13 upazamasamyagdRSTayaH / 14 saMsArikSAyikasamyagdRSTibhyaH / 15 kSAyopazamika samyagdRSTayaH / tataH siddhAH kSAyikasamyagdRSTayaH / 16 evaM sarvatra yojyam / 17 - tvAt bhA0 1 / Page #66 -------------------------------------------------------------------------- ________________ prathamo'dhyAyaH 43 anadhikRtatvAditi cet; na; sAmarthyAt / 14 / syAdetat - anadhikRtAste tato na punaryuktameSAM grahaNamiti; tanna; kiM kAraNam ? sAmarthyAt teSAmapi grahaNaM bhavati / vidhAnagrahaNAt saMkhyAsiddhiriti cet; na; bhedagaNanArthatvAt // 15 // syAdetat-vidhAnagrahadeva saMkhyA siddhiriti tanna; kiM kAraNam ? bhedagaNanArthatvAt / prakAragaNanaM hi tat, bhedagaNa nArthamidamucyate - ' upazamasamyagdRSTaya iyantaH, kSAyikasamyagdRSTaya etAvantaH' iti / 18] kSetrAdhikaraNayorabheda iti cet; na; uktatvAt // 16 // syAdetat-yadevAdhikaraNaM tadeva kSetram, atastayorabhedAt pRthaggrahaNamanartha kamiti; tanna; kiM kAraNam ? uktArthatvAt / uktame - tat - sarva bhAvAdhigamArthatvAditi / kSetre sati sparzanopalabdherambughaTavat pRthaggrahaNam // 17 // yatheha sati ghaTe kSetre ambuno'vasthAnAt 'niyamAd ghaTasparzanam, nahayetadasti - 'ghaTe ambu avatiSThate na ca ghaTaM spRzati 10 iti / tathA AkAzakSetre jIvAvasthAnAM niyamAdAkAze sparzanamiti kSetrAbhidhAnenaiva sparzanasyArtha gRhItatvAt pRthaggrahaNamanarthakam / na vA, viSayavAcitvAt | 18 | navaiSa doSaH / kiM kAraNam ? viSayavAcitvAt / viSayavAcI kSetrazabdaH, yathA rAjA janapadakSetre'vatiSThate, na ca kRtsnaM janapadaM spRzati / sparzanaM tu kRtsnaviSayamiti / 5 traikAlyagocaratvAcca / 19 / yathA sAmpratikenAmbunA sAMpratikaM ghaTakSetraM spRSTaM nAtItAnAgatam, naivamAtmanaH sAMpratikakSetrasparzane sparzanAbhiprAyaH, sparzanasya trikAlagocaratvAt / sthitikAlayorarthAntaratvAbhAva iti cet; na; mukhyakAlAstitvasaMpratyayAtham // 20 // syAdetat-sthitireva kAla:, kAla eva ca sthitirityato nAstyanayorarthAntarabhAva iti; tanna; kiM kAraNam ? mukhyakAlAstitvasaMpratyayArthaM punaH kAlagrahaNam / dvividho hi kAlo mukhyo 20 vyAvahArikazceti / tatra mukhyo nizcayakAlaH / paryAyiparyAyAvadhiparicchedo vyAvahArikaH / tayoruttaratra nirNayo vakSyate / taM ca // 21 // kimuktam ? sarvabhAvAdhigamahetutvAditi / 1 saMkhyA hi gaNanAmAtrarUpA vyApinI, vidhAnaM tu prakAragaNanArUpam / tathoktam- gaNanAmAtrarUpeyaM saMkhyoktA'taH kathaJcana / bhinnA vidhAnato bhedagaNanAlakSaNAdiha // iti / 2 tanni- prA0, ba0, 60, mu0 / 3 - Na ita prA0, ba0, 60, mu0 / -Na kecidanatisaMkSepeNAnativistareNa i- zra0 / nAmAdiSu bhAvagrahaNAt punarbhAvAgrahaNamiti cet; na; aupazamikAdyapekSatvAt // 22 // syAdetat-nAmAdiSu bhAvagrahaNaM kRtaM tenaiva siddhatvAt punarbhAvagrahaNamanarthakamiti; tanna; kiM 25 kAraNam ? aupazamikAdyapekSatvAt / pUrva bhAvagrahaNaM 'dravyaM na bhavati' ityevaMparam, idaM tu apazamikAdivakSyamANabhAvApekSam - kiM samyagdarzanamaupazamikaM kSAyikam' ityAdi / fararaat vA tattvAdhigamahatuvikalpaH | 23 | athavA, sarveSAmeva parihAraH - vineyAyazo hi tattvAdhigamahetuvikalpo veditavyaH / kecit saMkSepeNa pratipAdyAH kecidvistareNa kecidanatisaMkSepeNa kecidanativistareNa / itarathA hi pramANagrahaNAdeva siddheritareSAmadhigamo - 30 pAyAnAM grahaNamanarthakaM syAditi / iti tattvArthavAtike vyAkhyAnAlaGakAre prathame'dhyAye paJcamamAhnikam // 5 // 15. Page #67 -------------------------------------------------------------------------- ________________ 45 tattvArthavArtike [19 ____evaM samyagdarzanasyAdAvuddiSTasya lakSaNotpattisvAmiviSayanyAsAdhigamopAyA nirdiSTAH, tatsaMbandhena ca jIvAdInAM saMjJApariNAmAdinirdiSTa: / tadanantaramidAnI samyagjJAnaM vicArAhamityAha matibhutAvadhimanaHparyayakevalAni jJAnam // 6 // matyAdaya iti ka ete zabdAH ? matizabdo bhAvakartRkaraNasAdhanaH / 1 / ayaM matizabdo bhAvakartRkaraNeSvanyatamasAdhano . veditavyaH / manerbhAvasAdhane ktiH / tadAvaraNa karmakSayopazame sani indriyAnindriyApekSamarthasya mananaM matiH audAsInyena tattvakathanAt / bahulApekSayA kartR sAdhanaH karaNasAdhano vA, 'manute'rthAn manyate'nena' iti vA matiH, bhedAbhedavivakSopapatteH / / . zrutazabdaH karmasAdhanazca / 2 / kiJca pUrvoktaviSayasAdhanazceti vartate / zrutAvaraNakSayopazamA'dyantaraGgabahiraGgahetusannidhAne sati "zrUyate smeti zrutam / kartari zrutapariNata Atmaiva zRNotIti zrutam / bhedavivakSAyAM zrUyate'neneti zrutam, zravaNamAtra vaa| . avapUrvasya dadhAteH karmAdisAdhanaH kiH / 3 / karmAdiSu sAdhaneSvanyatame kirayaM veditavyaH / * avadhijJAnAvaraNakSayopazamAdhubhayahetusannidhAne "sati avAg dhIyate avAgdadhAti avAgdhAna15 mAtra vA'vadhiH / 'avazabdo'dhaHparyAyavacanaH, yathA 'adhaHkSepaNam avakSepaNam' iti / 'adho gatabhUyodravyaviSayo hayavadhiH / athavA, avadhirmaryAdA, avadhinA pratibaddhaM jJAnamavadhijJAnam / tathAhi vakSyate- *"rUpiSvavadheH" [ta0 sU0 1127] iti / sarveSAM prasaGga iti cet, na; rUDhivazAd vyavasthopapatte!zabda pravRttivat / manaHpratItya pratisaMdhAya vA jJAnaM mnHpryyH|4| tadAvaraNakarmakSayopazamAdidvitayanimittavazAt parakIyamanogatArthajJAnaM manaHparyayaH / bhAvAdisAdhanatvaM pUrvavadveditavyam / kathaM manaH pratItya pratisaMdhAya vA jJAnamiti ? atrocyate-parakIyamanasi gato'rthaH 'manaH' ityucyate, tAtsthyAttAcchandyamiti / sa ca ka: manogato'rthaH ? bhAvaghaTAdiH,12 tamartha samantAdetya avalambya vA svaprasAdAdAtmano jJAnaM manaHparyayaH / matijJAnaprasaGaga iti cet na, apekSAmAtratvAt / 5 / syAdetat -manaHparyayajJAnaM matijJAnaM 25 prAptam / kutaH ? manonimittatvAt / evaM hayArthI prakriyA" manasA manaH saMparicintyeti; tannaH kiM kAraNam ? apekssaamaatrtvaat| svaparamano'pekSAmAtraM tatra kriyate yathA 'abhe5 candramasaM pazya' iti, na 'tatkArya matijJAnavat, AtmazuddhinimittatvAde tasyeti / / bAhyAbhyantarakriyAvizeSAn yadartha kevante tatkevalam / 6 / tapaHkriyAvizeSAn vAGamanasakAyAzrayAn "bAhayAnAbhyantarAMzca yadarthamarthinaH kevante sevante tatkevalam / 1-dAvupadiSTasya tA0, 10,0 / 2 -di nirdiSTam prA0, ba0, 80, mu0| 3 prAdizabdena vIryAntarAyAdikasya kSayopazamAdikaM gahayate / 4 karmasAdhano'yaM jJAyate / svasaMvedanena / 5 jAnAti / 6 ghoH kiH iti / 7 satyavadhIyate prA0, ba0, da0, mu0| avazabdArthodyotako'yamavAkzabdaH / 8 avadhizabdo mu0, 20, ba0, prA0, tA0, zra0, muu0| 6 kalpanA syAdhi (?) bhavapratyayasyApekSayA vyutpattiriyaM ruuddhishbdtvaadnytraapi| 10 matyAdimanaHparyayAntAnAma, teSAM mnnmaatrsdbhaavaat| 11 yathA gacchatIti gaurityakte gamanakriyA prazvAdiSvapi vartate, na goSThe (sthitAyAM gvi?)| 12 jJAnaviSayatvAt / 13-pryaayshr0| 14 tulanA-"maNa mANasaM paDividaittA.."-mahAbaMdha pu0 24 / 15 meghe| '16 mnsH| 17-devatasyeti tA0, 10 / 18 bAhyAbhyantarA- tA0, 10, d0| Page #68 -------------------------------------------------------------------------- ________________ .. 19] prathamo'dhyAyaH avyutpanno vA'sahAyArthaH kevalazabdaH / 7 / 'yathA kevalamannaM bhukte devadattaH' iti 'asahAyaM vyaJjanarahitaM bhuGakte' iti gamyate, tathA kSAyopazamikajJAnAsaMpRktam asahAyaM kevalam ityavyutpanno'yaM zabdo draSTavyaH / karaNAdisAdhano jJAnazabdo vyAkhyAtaH / 8 / ayaM jJAnazabda: karaNAdisAdhana iti vyAkhyAtaH purastAt / itareSAM tdbhaavH|9| itareSAmekAntavAdinAM tasya jJAnasya karaNAdisAdhanatvaM noppdyte| tatkathamiti cet ? ucyate AtmAbhAve jJAnasya karaNAditvAnupapattiH karturabhAvAt / 10 / yeSAmAtmA na vidyate teSAM jJAnasya karaNAditvaM nopapadyate / kuta? karturabhAvAt / sati hi devadatte chattari parazoH karaNatvaM dRSTam / tathA cAtmanyasati nAsya' karaNatvam / tata eva bhAvasAdhanatvamapi nopapadyate- 10 'jJAtinim' iti / na yasati bhAvavati' bhAva' iti / . syAdetat-jAnAtIti jJAnamiti kartR sAdhanatvamiti; tanna; nirIhakatvAt / na hi nirIhako bhAvaH kartRtvamAskandati / nirIhakAzca' sarve bhAvAH / - kiJca, pUrvottarApekSasya loke kartRtvaM dRSTam / na ca tasya jJAnasya pUrvottarApekSAsti kSaNikatvAt, ato nirapekSasya kartRtvAbhAvaH / kiJca, karaNavyAparApekSasya loke kartRtvaM dRSTam / na ca jJAnasyAnyat krnnmstiH|| ato'sya kartRtvamapi noppdyte| svazaktireva karaNamiti cet, na; zaktizaktimadbhedAbhyupagame AtmAstitvasiddheH / abhede ca sa 'doSastadavastha eveti / santAnApekSayA katakaraNabhedopacAra iti cet, na; paramArthaviparItatve mRSAvAdopapatteH, bhedaabhedviklpnyoruktdossprsnggaacc| manazcendriyaJcAsya karaNamiti cet na tasya tacchaktyabhAvAt / manastAvanna 20 karaNam vinaSTatvAt *"SaNNAmanantarAtItaM vijJAnaM yaddhi tanmanaH'' [abhidh01|17] iti vacanAt / nendriyamapyatItam, tata eva / nApyupajAyamAnasya' karaNatvam / nahi savyaviSANaM yagapadapajAyamAnamitarasya viSANasya karaNaM bhavati / kiJca. prtyrthaadnysyaabhaavaat| 'jJA' ityasyAH prakRteravabodhanamarthaH, na tasmAdanyaH kazcidartho'sti yaH kartRtvamanubhavet, ato'sya kartRtvAbhAvaH / ___ kiJca, ekakSaNaviSayaM yatkartRtvaM tadanekakSaNagocaroccAraNalabdhajanmanA kartR zabdena kathamucyate ? kathaM vA'yamekakSaNe'san vAcaka: syAt ? santAnAvasthAnAd vAcyavAcaka bhAva- .. saMbandha iti cet, na; tasya prativihitatvAt / . atha matametat-khAtpatitA no ratnavRSTiH, avAcyameva hi tttvmissyte| avyApAreSu hi sarvadharmeSu vAgvyavahAro nAstyeveti; tadapi nopapadyate; svavacanavirodhAt, tattvapratipattyupAyA- 30 pahnavaprasaGgAcca / kiJca, jAnAtIti jJAnamiti kartR sAvanatvaM nopapadyate / kutaH ? vizeSAnupalabdheH / 1jJAnasya / 2 prAtmani / prAtmAbhAve taddharmo na ghaTata iti yAvat- tA0 tti0| 3 niApAratvAt, vAJchA tAvadAtmanyeva vartate na tu jJAne-tA0 tti0| 4 yo yatraiva sa tatraiva yo yadaiva tadeva sH| na dezakAlayoAptirbhAvAnAmiha vidyate // iti bhavanmate prtipaadnaat| 5 krttvaabhaavdossH| 6 "cakSaHzrotraghANajihvAkAyamanovijJAnAnAm anantaramatItaM (pUrvakAlika) ca yadvijJAnaM tadeva mana ityu cyte| yarthaka eva puruSaH pitApi puropi, ekameva bIjaM dhAnyamapi bIjamapi - abhi0 vyA0 // 17 // smyaa0-| 7 vinaSTatvAdeva / 8 yugapat -tA0 tti0| - s-10| 10 nirAkRtatvAt / Page #69 -------------------------------------------------------------------------- ________________ 46 15 tattvArthavArtike [19 yena hi kartR sAdhanatvamavagataM karaNAdisAdhanatvaM ca tenedaM yujyate vaktum-'kartR sAdhanamidaM na karaNAdisAdhanam' iti / naca kSaNikavAdinaH pratyarthavazavartijJAnavikalpanAyAm anavadhAritobhayasvabhAvasya tdvishessoplbdhirsti| na hi zukletaravizeSAnabhijJasya 'zuklamidaM na nIlAdi' iti vizeSaNamupapadyate / astitve'pyavikriyasya tadabhAvaH, anabhisaMbandhAt / 11 / AtmanaH astitve'pi jJAnasya karaNAdyabhAvaH / kutaH? anabhisaMbandhAt / 'yasya matam-Atmano jJAnAkhyo guNaH, tasmAccArthAntarabhUtaH, *"Atmendriyama!'rthasannikarSAt yaniSpadyate tadanyat" [vaize0 sU0 3 / 1 / 18] iti vacanAditi; tasya jJAnaM karaNaM na bhavitumarhati / kutaH ? pRthagAtmalAbhAbhAvAt / dRSTo hi loke cheturdevadattAd arthAntarabhUtasya parazoH taidaNyagauravakAThinyAdivizeSalakSaNopetasya 10 sataH karaNabhAvaH, naca tathA jJAnasya svarUpaM pRthagupalabhAmahe / kiJca, apekSAbhAvAt / dRSTo hi parazoH devadattAdhiSThito'dyamananipAtanApekSasya karaNabhAvaH, na ca tathA jJAnena kizcitkartRsAdhyaM kriyAntara mapekSyamasti / kiJca, tatpariNAmAbhAvAt / chedanakriyApariNatena hi devadattena tatkriyAyAH sAcivye niyujyamAnaH parazuH 'karaNam' ityetadyuktam, na ca tathA AtmA jJAnakriyApariNataH / arthAntaratve tasyA'jJatvAt / iha yajjJAnAdanyadbhavati tadajJaM dRSTaM yathA ghaTAdidravyam, tathA ca jJAnAdanya AtmA ityjnytvprsnggH| jJAnayogAjjJatvaM dRSTatvAt daNDivaditi cet; na; tatsvabhAvAbhAve saMbandhaniyamAnupapattiH indriyamanovat / jJasvabhAvAbhAve sati 'Atmanyeva . yogo na manasendriyeNa vA' iti niyamAbhAvaH / yutasiddhayozca daNDadaNDinoH saMbandhaH, daNDasya ca prasiddhasya sato vizeSaNamAtratvenopAdAnAt, Atmanazca tadutpattau hitAhitavicAraNAvikriyAnupapatterasAmyam / ubhayozcAjJayoH saMbandhe'pyajJatvaprasaGgaH, dRSTatvAt, jAtyandhayoH saMbandhe darzanazaktyabhAvAt / kiJca, indriyamanaHprasaGgAt / yadi 'jJAyate'nena jJAnam' iti karaNamabhyupagamyate, tenendriyANAM manasazca jJAnatvaprasaGgaH vizeSAbhAvAt, tairapi jJAyata iti / kiJca, ubhyonisskriytvaat| sarvagatasya tAvadAtmanaH kriyA nAsti, nApi jJAnasya / "kriyAvatvaM dravyasyaiva "lakSaNam" [ ] iti vacanAt / tataH kriyAvirahitasya kathaM kartRtvaM karaNatvaM vA syAt ? yasyApi matam-'anityaguNavyatirekAcchuddhaH puruSo nityazca nirvikAratvAt' iti; tasya jJAnaM karaNaM na bhavatumarhati / kutaH ? anabhisaMbandhAt / yA buddhiH indriyamano'haGkAra mahavRttyupanItA AlocanasaMkalpAbhimAnAdhyavasAyarUpA sA prakRtiH, puruSaH punaravikriyaH 30 zuddhazca, tasya sA karaNaM kathaM syAt ? kriyApariNatasya hi devadattasya loke karaNasaMprayogo dRSTaH / ityevamAdi yojyam / nApi kartu sAdhanatyaM yujyate / loke hi karaNatvena prasiddhasyAseH tatprazaMsAparAyAmabhidhAnapravRttI samIkSitAyAM "takSNyagauravakAThinyAhitavizeSo'yameva chinatti' iti kartRdharmA 1 karaNatvAbhAva iti vA pAThaH -10 Ti0 / 2 vaizeSikasya / 3 utpatana / 4 -raM samapekSyama0,0, prA0, b0| 5 anyt| 6-kripopapate- prA0, ba0, da0 m0| 7jJAnapra-10, mA talanA-"kriyAgaNavatsamavAyikAraNamiti dravyalakSaNamA -vaze0 sa0 111115 / 6 saaNkhysyaapi| 10 matamanyat gu-pA0, ba0, 20, m0| 11 nityatvAt / 12 vivakSitAyAm / Page #70 -------------------------------------------------------------------------- ________________ 47 119] prathamo'dhyAyaH dhyAropaH kriyate, na ca tathA jJAnaM karagatvena prasiddha masti puurvdossopptteH| ato'sya krtRtvmyuktm| naca bhAvasAdhanatvamupapattimatavikriyasya tatpariNAmAbhAvAt / vikriyAsvabhAvasyA hi vastunastaNDulAdeH vikledAdidarzanAt, 'pacanaM pAkaH' ityevamAdi bhAvanirdezo yuktaH tAkAzasyeti / kiJca, phalAbhAvAt / jJAna hi pramANa miSTam / pramANena ca phalavatA bhavitavyam / na cAvabodhanamantareNa phalamanyadupalabhyate / tasmAdanyena jJAnena bhavitavyaM yasmin sati sA jJAtiravabodhaH phalamAtmano bhavati, tacca nAstyato na bhaavsaadhntvm|| adhigamazcAtra na bhAvAntaramiti 'phale prAmANyopacAraH' iti cA'yuktam ; mukhyAbhAvAt / AkArabhedAt phalapramANaparikalpanA cA'yuktA; AkArAkAravatobhadAbhedayoraneka- 10 doSopapatteH / nirvikalpakatvAcca tattvasya aakaarklpnaabhaavH| bAhayavastvAkArApohe antaraGgAkArAnupapattizceti / jainendrANAM tu paramarSisarvajJapraNItanayabhaGgagahanaprapaJcavipazcitAM syAdvAdaprakAzonmIlitajJAnacakSuSAm ekasminna pyarthe'nekaparyAyasaMbhavAdupapadyate iti vimRSTArthametat / matyAdInAM jAnazabdena pratyekamabhisaMbandho bhujivat / 12 // yathA 'devadatta jinadattagurudattA 15 bhojyantAm' iti devadattAdInAM bhujinA pratyekamabhisaMbandho bhavati, evamihApi pratyekamabhisaMbandhaH-'matijJAnaM zrutajJAnamavadhijJAnaM mana:paryayajJAnaM kevalajJAnam' iti / satyapi 'tatsAmAnAdhikaraNye 'upAttaliGgasaMkhyA tvAtta'lliGgasaMkhyopAdAnaM nAsti' ityuktaM purastAt / svantatvAd alpAntaratvAd alpaviSayatvAcca matigrahaNamAdau / 13 / 'matiH' ityetat padaM svantam alpAntaraM ca avadhyAdibhyo viSayazcAsyAlpaH cakSurAdInAM pratiniyataviSayatvAt, 20 tasmAdasyAdau grahaNaM kriyte| tadanantaram zrutam tatpUrvakatvAt / 14 / *"matipUrva hi zrutam" [ta0 sU0 1 / 20] iti vakSyate / tatastadanantaraM zrutaM kriyate / datazca viSayanibandhanatulyatvAcca / 15 / *"matizrutayornibandho dravyeSvasarvaparyAyeSu" [ta0 sU0 1 / 26] iti vakSyate, atastattulyatvAcca tadanantaraM zrutam / tatsahAyatvAcca / 16 / yathA nAradaparvatayo: sahAyatvAt yatra nAradastatra parvataH, yatra parvatastatra nAradaH parasparAparityAgAt, tathA matizrutayo: parasparAparityAga:-'yatra matistatra zrutaM yatra zrutaM tatra matiH' iti / / pratyakSatrayasyAdAvavadhivacanam, vizuddhayabhAvAt / 17 / satyapi matizrutAbhyAM pratyakSatvAd 'vizuddhatve'vadheH aupariSTaM pratyakSajJAnamapekSyAvadhirna vizuddhastato'sya prAgupanyAsaH / 30 tato vizuddhataratvAt manaHparyayagrahaNam / 18 / tato'vadhermanaHparyayajJAnaM vizuddhataram / ekiM kRto'sya vizuddhiprakarSaH ? saMyamaguNasannidhAnakRtaH / ato'sya tadanantaraM grahaNam / ante kevalagrahaNam, tataH paraM jJAnaprakarSAbhAvAt / 19 / sarveSAM jJAnAnAM paricchedane 25 1-svAbhAvyasya shr0| 2 parAmaSTArtham / 3 mtyaadibhiH| 4 jnyaansy| 5 mtyaadi| 6 svamate idudantasya suriti sNjnyaa| ghisaMjJakamityarthaH -smpaa0| 7 zrutaM tatpUrva hi prA0, ba0, 20, mu0| 8 vakSyamANaprakAreNetyarthaH / 6 -zuddhitve tA0, shr0| 10 praupadiSTam prA0, mu0, d0| uparibhavam / 11 kena kRtaH / Page #71 -------------------------------------------------------------------------- ________________ tattvArthavArtike [19 kevalasya sAmarthyAt, asya cAnyena jJAnenA'paricchedyatvAt nAto'nyatprakRSTaM jJAnamastIti, tataH paraM jJAnaprakarSAbhAvaH / / __tenaiva saha nirvANAcca / 20 / yatazca kevalenaiva saha nirvANaM na kSAyopazamikajJAnaH saha, ato'nte kevlgrhnnm| kazcidAha matizrutayorekatvam; sAhacaryAdekatrAvasthAnAccA'vizeSAt / 21 // matizrutayorekatvaM prApnoti / kutaH ? sAhacaryAt, ekatrAvasthAnAcca avizeSAt / . na; atastatsiddhaH / 22 / nAvizeSaH / kutaH ? atastatsiddheH / yata eva matizrutayoH sAhacaryamekatrAvasthAnaM cocyate ata. eva vizeSa: siddhaH / pratiniyatavizeSasiddhayohi sAhacaryamekatrAvasthAnaM ca yujyate, nAnyatheti / tatpUrvakatvAcca / 23 / *"matipUrva zrutam" [ta0 sU0 120] iti vakSyate / tatazcAnayovizeSaH / yatpUrva yacca pazcAttayoH kathamavizeSaH ? tata evAvizeSaH, kAragasadRzatvAt yugapattazceti cet, na; ata eva nAnAtvAt / 24 / syAdetat-yato matipUrvakatvamata evAvizeSaH / kutaH ? kAraNasadRzatvAt kAryasya / katham ? tantupaTavat / yathA zuklAditantukArya paTadravyaM zuklAdiguNameva, tathA matikAryatvAcchu tasyApi 15 matyAtmakatvam / yugapadvattezca / yayA agnau auSNyaprakAzanayoyugapadvatteH agnyAtmakatvam, tathA samyagdarzanAvirbhAvAdanantaraM yugapanmatizrutayorjJAnavyapadeza'vRtteravizeSa iti; tannaH kiM kAraNam? ata eva nAnAtvAt / yata eva kAraNasadRzatvaM yugapadvRttizca codyate ata eva nAnAtvaM siddham / dvayohi sAdRzya "yugapadvRttizceti / / viSayAvizeSAditi cet, na; grahaNabhedAt / 25 / syAdetat-viSayAvizeSAt matizrutayo20 rekatvam / evaM hi vakSyate- "matizrutayonibandho dravyeSvasarvaparyAyeSu" ti0 sU0 1 / 26] iti; tanna; kiM kAraNam ? grahaNabhedAt / anyathA hi matyA gRhayate anyathA zrutena / yo hi manyate 'viSayAbhedAdavizeSaH' iti; tasya ekavaTaviSayadarzanasparzanAvizeSaH syAt / ubhayorindriyAnindriyanimittatvAditi cet, na; asiddhatvAt / 26 / syAdetat-ubhayorindriyAnindriyanimittatvAdekatvam / matijJAnaM tAvat indriyAnindriyanimittamiti pratItam, 25 zrutamapi vaktRzrotRjihvAzravaNanimittatvAdantaHkaraNanimittatvAcca tadubhayanimittamiti, tanna; ki kAraNam ? asiddhatvAt / jihvA hi zabdoccArakriyAyA nimittaM na jJAnasya, zravaNamapi svaviSayamatijJAnanimittaM na zrutasya, ityubhayanimittatvamasiddham / siddho hi hetuH sAdhyamartha saadhyennaasiddhH| kinimittaM tahi zrutam ? anindriyanimitto'rthAvagamaH zrutam // 27 // indriyAnindriyabalAdhAnAt pUrvamupalabdhe'rthe 30 noindriyaprAdhAnyAt yadutpadyate jJAnaM tat zrutam / IhAdiprasaGaga iti cet, na; avagRhItamAtraviSayatvAt / 283 syAdetat-IhAdInAmapi __ zrutavyapadezaH prAptaH, te'pyanindriyanimittA iti; tanna; kiM kAraNam ? avagRhItamAtraviSaya tvAt / indriyeNAvagRhIto yo'rthastanmAtraviSayA IhAdayaH, zrutaM punarna tadviSayam / kiM viSayaM tarhi zrutam ? apUrvaviSayam / eka ghaTamindriyAnindriyAbhyAM nizcityA'yaM ghaTa iti tajjAtIyamanya11 manekadezakAlarUpAdivilakSaNamapUrvamadhigacchati yattat zrutam / 1 kevalasA-pA0, ba0, 20, ma0, tA0 / 2 bhedaH / 3-vyapadeza iti prA0, ba0, 20,ma0 / kumutikuzrutayoH smygjnyaanvypdeshvRtterbhedH|4 devadattajinadattayajJadattA yugadAyAtA iti / 5 taavtthindri-taa0,0|| Page #72 -------------------------------------------------------------------------- ________________ 1 / 10] prathamo'dhyAyaH nAnAprakArArthaprarUpaNaparaM yat tadvA zrutam / 29 / athavA, indriyAnindriyAbhyAmakaM jIvamajIvaM copalabhya tatra satsaMkhyAkSetrasparzanakAlAntarabhAvAlpabahutvAdibhiH prakArairarthaprarUpaNe kartavye yatsamartha tat zrutam / / ____ zrutvA'vadhAraNAt zrutamiti cet, na; matijJAnaprasaGagAt / 30 / zrutvA yadavadhArayati tat zrutamiti kecinmanyante tanna yuktam kutaH ? matijJAnaprasaGgAt / tadapi zabdaM zrutvA 'gozabdo'- 5 yam' iti pratipadyate 1 asAdhAraNena nAma lakSaNena bhavitavyam / zrutaM punastasminnindriyAnindriyagRhItAgRhItaparyAyasamUhAtmani zabde tadabhidheye ca zrotrendriyavyApAramantareNa jIvAdau nyaadibhirdhigmopaayryaathaatmyenaa'vbodhH|| "pramANanayaradhigamaH' [ta0 sU0 116 ] ityuktam / 'pramANaM ca keSAJcit jJAnamabhimatam, keSAJcit sannikarSaH' iti, ato'dhikRtAnAmeva matyAdInAM pramANatvakhyApanArthamAha- 10 tatpramANe // 10 // pramANazabdasya ko'rthaH ? bhAvakartR karaNatvopapatteH pramANazabdasya icchAto'rthAdhyavasAyaH / / ayaM pramANazabdaH bhAve kartari karaNe ca vartate / tatra bhAve tAvat prameyArtha prati nivRttavyApArasya tattvakathanAt pramA prmaannmiti| kartari prameyArtha prati pramAtRtvazaktipariNatasyAzritatvAt pramiNoti 15 prameyamiti pramANam / karaNe 'pramAtRpramANayoH pramANaprameyayozca syAdanyatvAt pramiNotyaneneti prmaannm| - anavastheti cet, na; dRSTatvAt pradIpavat / / syAnmatam-idamiha saMpradhArya pramANasiddhiH parato vA syAt, svata eva veti ? yadi yathA prameyasiddhiH pramANAdhInA evaM pramANasiddhirapi pramANAntarAdhIneti, tasyApyanyat tsyaapynyditynvsthaa| atha svata eva siddhiH; evamapi 20 / yathA pramANasya svata eva siddhistathA prameyasyApi 'prameyAtmana eva siddhiriti pramANavyavasthAkalpanA na ghttte| 'icchAmAtratvaM (tve) vizeSahetuvacanaM ceti; tanna; kiM kAraNam ? dRSTatvAt pradIpavat / dRSTo hi pradIpo ghaTAdInAM prakAzakaH svasya ca, tathA pramANamapi' iti / ___athavA, ayaMmaparo'rthaH--yadi bhAvakartRkaraNAnAmanyatamasAdhanaH pramANazabdaH; anavasthA prApnoti / "na hokasminnarthAtmani viruddhazaktyavasthAnamiti; tanna; kiM kAraNam ? dRSTatvAt 25 pradIpavat / yathaikasya pradIpasya 'pradIpanaM pradIpayati pradIpyate'nena' iti vA bhAvAdizaktyavirodhaH tathA pramANasyApi iti / itarathA hi pramANavyapadezAbhAvaH / 3 / yadi pramANaM svasyAprakAzakaM syAt parasaMvedyatvAt asya pramANavyapadezo na syAt / viSayajJAnatadvijJAnayoravizeSaH / 4 / viSayAkAraparicchedAtmani jJAne yadi svAkAra- 30 paricchedo na syAt "tadviSaye vijJAne viSayAkArarUpataiveti tayoravizeSaH syAt / 1 anggiikRttvaat| 2 pramAtRprameyayoH prA0, ba0, 50, mu0| 3 pramANAdarthasaMsiddhiriti vcnaat| 4 svruuptH| 5 icchAmAtravi-pA0, ba0, 20, mu0| 6-Namiti taa0| 7na cavaM sarveSu tasya vivakSitatvAt / 8 tathA sati virodha ityAha na virodha iti, neti pariharati / smtvmtaa0tti0| 10viSayabhUte vastuni tavagrAhake ca vijnyaane| tadviSaye- ghaTajJAnaviSayake ghaTajJAne'pi viSayAkArataveti tayoH ghaTajJAna-ghaTajJAnajJAnayoH abhedaH prAproti / tulanA-"viSaya-jJAnatajjJAnabhedAda buddhdviruuptaa|" -pramANasamu0 1 / 12 / -sampA0 / Page #73 -------------------------------------------------------------------------- ________________ tattvArthavArtike [1 / 10 smRtyabhAvaprasaGagazca 5 / na hayanupalabdhapUrve'rthe 'sa evAyam' iti smRtirbhavati yadi ca vijJAnaM svAtmAnaM na vijAnIyAt / uttarakAlam anadhigatasvAtmavijJAnaH kathaM brUyAt 'jJo'ham' iti ? tataH smRterabhAva: syAt / phalAbhAva iti cet, na; arthAvabodhe prItidarzanAta / 6 / syAdetat--bhAvasAdhane pramANe pramaiva 5 pramANamiti na phalamanyadupalabhyata iti phalAbhAva itiH tanna; kiM kAraNam ? arthAvabodhe prItidarzanAt / jJasvabhAvasyAtmanaH karmamalImasasya karaNAlambanAdarthanizcaye prItirupajAyate, sA phalamityucyate / __upekSAjJAnanAzo vA 7 / rAgadveSayorapraNidhAnamupekSA, ajJAnanAzo vA phlmityucyte| jJAtRpramANayoranyatvamiti cet na; ajnytvprsnggaat|8| syAnmatam-'pramiNotyAtmAnaM 10 paraM vA pramANam' iti kartR sAdhanatvamayuktam: yasmAdanyatpramANaM jJAnam, sa ca guNaH, anyazca pramAtA AtmA sa ca guNI, guNiguNayozcAnyatvaM dravyarUpavat / tathA ca *"Atmendriyamano'rthasannikarSAdyaniSpadyate tadanyat" [vaize0 sU0 3 / 18] iti vacanAt anyatpramANam anya: pramAtA, tataH karaNasAdhanatvameva yuktamitiH tanna; kiM kAraNam ? ajJatvaprasaGagAt / yadi jJAnAdanya AtmA, tasyA'jJatvaM prApnoti ghaTavat / 15 jJAnayogAditi cet, na; atatsvabhAvatvejJAtRtvAbhAvaH andhapradIpasaMyogavat / 9 / syAdetat jJAnayogAjjJAtRtvaM bhavatIti; tanna; kiM kAraNam ? atatsvabhAvatve jJAtRtvAbhAvaH / katham ? andhapradIpasaMyogavat / yathA jAtyandhasya pradIpasaMyoge'pi na draSTutvaM tathA jJAnayoge'pi ajJasvabhAvasyAtmano na jJAtRtvam / pramANaprameyayoranyatvamiti cet, na; anavasthAnAt / 10 / syAnmatam--anyat pramANamanyat 20 prameyam / kutaH ? lakSaNabhedAt dIpaghaTavat iti; tanna; kiM kAraNam ? anavasthAnAt / yadi yathA 'bAhayaprameyAkArAt pramANamanyat tathAbhyantara prameyAkArAdapyanyat syAt, anavasthA'sya syAt / prakAzavaditi cet, na; pratijJAhAneH // 11 // ttrttsyaat-naanvsthaadossH| katham ? prakAzavat / yathA prakAzasya ghaTAdInAmAtmanazca prakAzakasya nAnAvasthAdoSaH evamihApIti; 25 tanna; kiM kAraNam ? pratijJAhAneH / prakAzo hi 'svAtmano'nanyaH svaparaprakAzane samarthaH pradaya'mAnaH pramANaprameyayoranyatvapratijJAM hApayati / / 'ananyatvameveti cet, na; ubhayAbhAvaprasaGagAt // 12 // yadyanyatve doSo'nanyatvaM tarhi jJAtRpramANayoHpramANaprameyayozceti; tanna; kiM kAraNam ? ubhayAbhAvaprasaGgAt / yadi jJAtu rananyatpramANaM pramANAcca prameyam; anyatarAbhAve tadavinAbhAvino'vaziSTasyApyabhAva ityu1. bhyaabhaavprsnggH| kathaM tarhi siddhiH ? ___ anekAntAsiddhiH / 13 / syAdanyatvaM syAdananyatvamityAdi / saMjJAlakSaNAdibhedAt syAdanyatvam, vyatirekeNAnupalabdheH syAdananyatvamityAdi / tataH siddhametat-'prameyaM niyamAt prameyam, pramANaM tu syAtpramANaM syAtprameyam' iti / 1 karaNalambanA'rtha- zra0 / 2 bAhyAt pra-prA0, ba0, da0, mu0| 3 bhAvaghaTa ityarthaH / 4 vaavinstvetyrthH| svAtmano'nAzaH zra0, tA0, ba0 / svAtmano bhAsaH praa0| svAtmano svpr-mu0| 5 atha mImAMsakaH pratyavatiSThate / Page #74 -------------------------------------------------------------------------- ________________ 1610] prathamo'dhyAyaH vakSyamANabhedApekSayA dvitvanirdezaH / 14 / * "Adye parokSam / prtykssmnyt"| [ta0 sU0 1 / 11,12] iti vakSyate / tadapekSa yA 'pramANe' iti dvitvanirdezaH kriyate / tadvacanaM sannikarSAdinivRttyartham / 15 / tat matyAdijJAnaM vaNitaM pramANavyapadezaM labhate na sannikarSAdIni / atha sanikarSAdeH pramANatve ko doSaH ? sannikarSe pramANe sakalapadArthaparicchedAbhAvaH tadabhAvAt // 16 // yasya' matam-sannikarSaH 5 pramANam, arthAdhigamaH phalamiti; tasya sakalapadArthaparicchedo nAsti / kutaH ? tadabhAvAt / tasya sannikarSasyAbhAvAt / kathamiti cet ? ucyate-yena kenacitsarvajJena bhavitavyam / tasyArthaparicchedaheturyadi sannikarSaH; sa catuSTayatrayadvayaviSayaH syAt / tatra catuSTayaviSayastrayaviSayazca na saMbhavati, manasa indriyANAM cA'yugapatpravRttitvAt, pratiniyataviSayatvAcca / ananto hi jJeyastrikAlaviSaya: sUkSmAntaritaviprakRSTarUpaH, sa kathamiha tai: sannikRSyate ? asannikRSTa 10 'naitatphalamavabodhaH pravartate / ata: sarvajJAbhAvaH syAt / tata eva dvayaMsannikarSo'pi na bhavati / sarvagatatvAdAtmanaH sakalenArthena sannikarSa iti cet ; na; tasya parIkSAyAmanupapatteH / yadi hi sarvagata AtmA syAt tasya kriyAbhAvAt puNyapApayoH kartRtvAbhAva tatpUrvakasaMsAraH taduparati rUpazca mokSo na yokSyate iti| karaNagrAmasya saMsAra iti cet na tasyAcetanatvAt, tasyaiva mokSaprasaktezca / sarvendriyasannikarSAbhAvazca / 17 / cakSurmanasoH prApyakAritvAbhAvAt sarvendriyaviSayaH sannikarSo na saMbhavati ? prApyakAritvAbhAvazcopariSTAdvakSyate / sarvathA grahaNaprasaGagazca sarvAtmanA sannikRSTatvAt / 18 / yAnIndri yANi prApyakArINi tairapi sarvathA arthasya grahaNaM prApnoti / kutaH ? sarvAtmanA sannikRSTatvAt / tatphalasya sAdhAraNatvaprasaGagaH strIpuruSasaMyogavat / 19 / tasya sannikarSasya pramANasya 20 yatphalamarthAvabodhanam, tena ca sAdhAraNena bhvitvym| katham ? strIpuruSasaMyogavat / yathA strIpuruSa saMyogajaM sukhamubhayorapi sAdhAraNaM tathendriyANAM manaso'rthasya cAvabodhanaM prApnoti / zayyAdivaditi cet, na; acetanatvAt / 20 / syAnmatam-yathA zayyAdInAM puruSasya ca saMyoge sAdhAraNe'pi tatphalaM sukhaM na zayyAdInAM bhavati, kiM tahi ? puruSasyaiveti, tathehApIti; tanna; kiM kAraNam ? acetanatvAt / acetanAnAM zayyAdInAM satyapi saMyoge sukhaM na bhavati / ihApi tata eveti cet, na; avizeSAt / 21 / syAdetat-manaHprabhRtInAM satyapi sannikarSe na tatphalamavabodhanaM bhavati / kutaH ? acetanatvAdeveti; tanna; kiM kAraNam ? avizeSAt / ajJasvabhAvatvaM tAvat sarveSAmAtmAdInAmaviziSTaM tatra kiMkRto'yaM vizeSa:-"sannikarSajaM phalamavabodhanamarthAntarabhUtamapi sat Atmanaiva sambadhyate na manaHprabhRtibhiH' iti / jJasvabhAvatve cAtmanaH pratijJAhAniH / __samavAyAditi cet, na; avizeSAt // 22 // syAdetat-samavAyo nAmAyutasiddhilakSaNaH sambandho'sti, taHkRto'yaM vizeSa iti; tanna; kiM kAraNam ? avizeSAt / 'samavAyo hi Bo 1 sa ca dvivacananirdezaH prmaannaantrsNkhyaanivtyrthH| pratyakSaJcAnumAnaJca zAbdaJcopamayA saha / prarthApattirabhAvazca SaTa pramANAni jaimineH // jaiminaH SaTa pramANAni catvAri nyaayvaadinH| sAMkhyasya zrINi vAcyAni vaishessikgrauddhyoH| 2 naiyAyikasya -smpaa0| 3 paramANvAdi, rAmarAvaNAdi, mervAdi / 4 na tatkala-prA0, ba0, 20, mu0| 5 nivRtti| 6na cakSuranindriyAbhyAmityatra / 7-SasaMgajaM zra0 / 8 sannikarSaphala- prA0, ba0, 20, mu0| Page #75 -------------------------------------------------------------------------- ________________ [1 / 11 tattvArthavArtike sarvagataH jJasvabhAvazUnyatve samAne'pi Atmanaiva jJAnaM yojayati, na manaHprabhRtibhiH' iti vacanaM na vipazcinmanaHprItikaram / evamindriye'pi yojyam / anumAnaupamyayoH anumAnAgamayoH anumAnapratyakSayoH aupamyapratyakSayo: aupamyAgamayo: AgamapratyakSayoH pratyakSaparokSayozca viparyayaprasaGge 'matyAdInAJcAvizeSeNa pramANadvayAsakte5 ravadhAraNArthamAha Aye parokSam // 11 // AdizabdasyAnekArthavRttitve vivakSAtaH prAthamyArthasaGagrahaH // 1 // ayamAdizabdo'nekArthavRttiH / kvacitprAthamye vartate, 'akArAdayo varNAH, RSabhAdayastIrthakarAH' iti / kvacitprakAre, 'bhujaGgAdayaH parihartavyAH' iti / kvacidvayavasthAyAm *'sarvAdi sarvanAma" [jaine0 1 / 1 / 35] 10 iti / kvacitsAmIpye 'nadyAdIni kSetrANi' iti / kvacidavayave, *"TidAdiH" [jaine01|1153] iti / tatreha Adizabdasya vivakSAtaH prAthamyArtho veditavyaH / Adau bhavamAdyam / kiM punastat ? matiH zrutaM c| __ zrutAgrahaNamaprathamatvAt // 2 // zrutasya grahaNaM na prApnoti / kutaH ? aprathamatvAt / nahi sUtre zrutaM prathamam / uttarApekSayA Aditvamiti cet na; atiprsnggaat|3| syAnmatam-avadhyAdyuttaramapekSya zrutasyAditvamiti; tanna; kiM kAraNam ? atiprasaGgAt / uttaramapekSya yadyAditvaM kalpyate; kevalaM vyudasya sarvasyAditvaM prApnoti / dvitvanirdezAditi cet na; tadavasthatvAt / / syAdetat-dvitvanirdezena sarvasya grahaNaM na bhavati, ato nAtiprasaGga itiH tanna; kiM kAraNam ? tadavasthatvAt / evamapyatiprasaGga eva 20 bhavati-'kayoyorgrahaNam' iti / na vA; pratyAsatteH zrutagrahaNam / 5 / na vaiSa dossH| kiM kAraNam ? pratyAsatteH zrutagrahaNaM bhvti| dvitvanirdezAd gRhyamANaM yadAdyasya pratyAsannaM tadeva gRhayate / tasya hi sAmIpyAdau. pacArika prAthamyamastIti, tathA sAmIpyaM zrarthAcca / upAttAnupAttaparaprAdhAnyAdavagamaH parokSam / 6 / upAttAnIndriyANi manazca, anupAttaM 25 prakAzopadezAdi paraH tatprAdhAnyAdavagamaH parokSam / yathA gatizaktyupetasyApi svayameva gantumasamarthasya yaSTayAdyavalambanaprAdhAnyaM gamanam, tathA matizrutAvaraNakSayopazame sati jJasvabhAvasyAtmanaH svayamevArthAnupalabdhumasamarthasya pUrvoktapratyayapradhAnaM jJAnaM parAyattatvAttadubhayaM parokSamityucyate / aMta eva pramANatvAbhAvaH ityanupAlambhaH 17 / atrA'nye upAlabhante-'parokSaM pramANaM na 30 bhavati, pramIyate'neneti hi pramANam, na ca parokSeNa kiMJcitpramIyate 'parokSatvAdeva' iti; so'nupAlambhaH / kutaH ? ata eva / yasmAt 'parAyattaM parokSam' ityucyate na 'anavabodhaH' iti / 1 aprmaanntvprsngg| 2 matyAdInAmavi-prA0, 20, 20, mu0| 3 pratiprasaGgasya, pratiprasaGgo na nivartate ityarthaH / 4 sAmIpyazruteraryAcca prA0, ba0, 20, mu0| 5 uccAraNakAle zravaNAt / 6 mateH sakAzAta matizrutayorityAdisUtre (tayoH samAnArthaviSayatvasucanAt) / 7-di tatprA- mu0, mU0, tA0, 10, 20, ba0, j0| kevalaM bhA0 2 pratI-di paraH tatprA-iti paatthH| 8 praviSayatvAt / Page #76 -------------------------------------------------------------------------- ________________ 10 1312] prathamo'dhyAyaH abhihitalakSaNAt parokSAditarasya sarvasya pratyakSatvapratipAdanArthamAha pratyakSamanyat // 12 // anyattrividhaM pratyakSamityucyate / kimidaM pratyakSa nAma ? indriyAnindriyAnapekSamatotavyabhicAraM sAkAragrahaNaM pratyakSam // 1 // indriyANi cakSurAdIni paJca, anindriyaM manaH, teSvapekSA yasya na vidyte| 'atasmiMstaditi jJAnaM vyabhicAraH so'tI- 5 to'sya / AkAro' vikalpaH, yatsaha AkAreNa vartate tatpratyakSamityucyate / 'indriyAnindriyAnapekSam' iti vizeSaNaM matizrutanivRttyartham / 'atItavyabhicAram' ityetadvibhaGgajJAnanivRttyartham , taddhi mithyAdarzanodayAd. vyabhicaratIti / 'sAkAragrahaNam' ityetadavadhikevaladarzanavyudAsArtham / 'anAkAraM hi taditi / kiM gatametadiyatA sUtreNa, AhosvidevaM vaktavyamiti ? gataM pratipannam / kathamiti cet ? ucyate akSaM prati niyatamiti prraapekssaanivRttiH|2| 'akSNoti vyApnoti jAnAti' iti akSa AtmA, prAptakSayopazamaH prakSINAvaraNo vA, tameva prati niyataM pratyakSamiti vigrahAt parApekSAnivRttiH kRtA bhavati / __ adhikArAt anAkAravyabhicAravyudAsaH // 3 // adhikRtametat-'jJAnaM samyak' iti ca, tato'nAkArasya darzanasya vyabhicAriNo jJAnasya ca vyudAsaH kRto bhavati / karaNAtyaye grahaNAbhAva iti cet, na; dRSTatvAt Izavat / / syAdetat-karaNAtyaye arthasya grahaNaM na prApnoti, na hayakaraNasya 'kasyacit jJAnaM dRSTamiti; tanna; kiM kAraNam ? dRSTatvAt / katham ? iishvt| yathA rathasya kartA 'anIzaH upakaraNApekSo rathaM karoti, sa tadabhAve na zaktaH, yaH punarIzaH tapovizeSAt pariprAptaddhi vizeSaH sa bAhayopakaraNaguNAnapekSaH svazaktyaiva rathaM nivartayan pratItaH, tathA karmamalImasa AtmA kSAyopazamikendriyAnindriyaprakA- 20 zAdyupakaraNApekSo'rthAn saMvetti, sa eva punaH kSayopazamavizeSe kSaye ca sati karaNAnapekSaH svazaktyaivArthAn vetti iti ko virodhaH ? jJAnadarzanasvabhAvatvAcca bhAskarAdivat / 5 / yathA bhAskarAdayaH prakAzasvabhAvatvAt prakAzAntarAnapekSAH prakAzyAnarthAn prakAzayanti, tathA jJAnadarzanasvabhAva AtmA tadAvaraNakSayakSayopazamavizeSe sati svazaktyaivArthAnAviSkarotIti siddham / "indriyanimittaM jJAnaM pratyakSam, tadviparItaM parokSam' ityavisaMvAdilakSaNamiti cet| na; Aptasya pratyakSAbhAvaprasaGagAt / 6 / syAnmatam-'indriyavyApArajanitaM jJAnaM pratyakSam, vyatItendriyaviSayabyApAra parokSam' ityetadavisaMvAdi lakSaNam / tathA coktam *"pratyakSa kalpanApoDaM naamjaatyaadiyojnaa| asAdhAraNahetutvAdakSaistad vyapadizyate // " [pramANasamu0 1 // 3, 4] *"indriyArthasannikarvotpanna jJAnama vyapadezyamavyabhicAri "vyavasAyAtmakaM pratyakSam" nyAyasU0 111 / 4] *"Atmendriyamano'rthasannikarSAdhanniSpadyate tadanyat" [vaMze0 3 / 1 / 18] 1 bhevgrhnnmaakaarH| bheda ityrthH| 2 kiMsviditi bhaasmaanm| 3 jJAtam / 4 kasyApi mu0| 5asmrthH| 6 atha bauddhaH prtyvtisstthte| 7 "pratyakSa kalpanApoDaM naamjaatyaaviyojnaa| prasAdhAraNavatvAda vyapavezyaM tdindriyH||" -prmaannsm| kalpanA ketytraah| prAvizabdena kriyAguNadravyANi gRhyante / tayAvoktam-jAtiH kriyA guNo dravyaM saMjJA paJcava kalpanA / prazvo yAti sito ghaNTI kattalAkhyo ythaakrmm| 10 zabdarahitam / 11 nizcayarUpam / Page #77 -------------------------------------------------------------------------- ________________ tattvArtha vArtike [1112 *"zrotrAdivRttiH pratyakSam' / " [ ] "satsaMprayoge puruSasyendriyANAM buddhijanma tatpratyakSam " [mI0 da0 1|1|4] iti ca sarvairabhyupagamyate / ata eva tallakSaNamavisaMvAdi nizcevyamiti; tannaH kiM kAraNam ? Aptasya pratyakSAbhAvaprasaGgAt / yadIndriyanimittameva jJAnaM pratyakSamiSyate; evaM satyAptasya pratyakSajJAnaM na syAt / nahi tasyendriyapUrvo'rthAdhigamaH / atha 5 tasyApi karaNapUrvakameva jJAnaM kalpyate; tasyAsarvajJatvaM purastAduktam / AgamAditi cet; na; tasya pratyakSajJAnapUrvakatvAt // 7 // syAdetat-AgamAdatIndriyArthAdhidhigame'vyAhatazakteH sarvArthAvabodha iti; tannaH kiM kAraNam ? tasya pratyakSajJAnapUrvakatvAt / Aptena hi kSINadoSeNa pratyakSajJAnena praNIta Agamo bhavati na sarvaH / yadi sarvaH syAt; avizeSaH syAt / sa ca nAsti ityAgamasya prAmANyAbhAvaH / apauruSeyAditi cet; na; tadasiddheH // 8 // syAdetat- apauruSeya namo'sti anAdinidhano'tyantaparokSeSvartheSvapratihatagatiH, tataH sarvArthAdhigama iti; tanna; kiM kAraNam ? tadasiddheH / na ca kazcidAgamospauruSeyaH siddho'sti, hiMsAdividhAyinaH prAmANyA siddheH / 10 54 atIndriyaM yogipratyakSamiti cet; na; arthAbhAvAt / 9 / syAnmatam - yogino'tIndriyapratyakSaM jJAnamasti AgamavikalpAtItam, tenAsau sarvArthAn pratyakSaM vetti / uktaJca - " yoginAM guru15 "nirdezAd vyatibhinnArthamAtradRk " [ pramANasamu0 1 / 6] iti; tanna; kiM kAraNam ? arthAbhAvAt / 'akSamakSaM prati vartate' iti pratyakSam / na cAyamarthoM yogini vidyate akSAbhAvAt / 116 athavA na santi sarve bhAvAH svaparobhayahetvahetubhya utpattyAdyabhAvAt, "sAmAnyavizeSayozcaikAnekayorvRttyasaMbhavAdidoSopapatteH, ato'rthAbhAvAnnirAlambanaM yogino jJAnaM kathaM syAt ? " parikalpitAtmanA na santi bhAvA nirvikalpAtmanA santi' iti cAyuktam; tadadhipAyAbhAvAt / na hi nirvikalpo'rtho'sti tadviSayaM jJAnaM ceti pratipAdayituM zakyam, lakSaNAbhAvAt / 20 tdbhaavaacc|10| tasya yogino'bhAvAcca / na hi kazcittatparikalpito yogI vidyate, vizelakSaNavirahAt, sarvavirahAcca nirvANaprAptau / " tannaitatsyAt-11 nirvANaM dvividham- "sopa 1 sAMkhyamatam / 2 samyagarthe ca saMzabdo duSprayoganivAraNaH / prayoga indriyANAJca vyApAro'rtheSu kathyate // - tA0 Ti0 / mImAMsakabhATTaprAbhAkarANAM matam / 3 iti vA tatpratyakSamiti ca sa zrA0, ba0, da0, mu0, tA0 / 4 sarvAdhigama iti zra0 / 5 - zAdyati - prA0, ba0, da0 mu0 / 6 indriyAvinirapekSam, zrAtmendriyamanonirapekSadarzanamityarthaH / " yoginAM gurunirdezAdasaMkIrNArthamAtradRk-zrAgamasya savikalpakatvaM nirdezazabdenoktam, tena zrasaMkIrNa rahitamityarthaH / zranena sphuTAbhatvamapi zrUyate / nirvikalpakaM hi sphuTAbhatvAvyabhicaritam / mAtrazabdaH zrAropitArthavyavacchedArtham ataH yat zuddhArtha viSayaka mArya satyadarzanAtmaka tadeva pramANam / " - pramANasanu0 TI0 |-smpaa0 / 7 eka syAneka vRttitaM bhAgAbhAvAd bahUni vA / bhAgitvAdvAsya naikatvaM doSo vRtteranArhate / 8 nAmajAtyAdi / 6 bauddha / 10 tatraitatsyAt tA0, zra0 mu0 111 tulanA- "iha hi bhagavatA uSitabrahmacaryANAM tathAgatazAsanapratipannAnAM dharmAnudharmapratipattiyuktAnAM pudgalAnAM dvividhaM nirvANamuparvANataM sopadhizeSam, nirupadhizeSaM ca / natra niravazeSasyAvidyArAgAdikasya klezagaNasya prahANAt sopadhizeSaM nirvANamiSyate / tatropadhIyate'sminnAtmasneha ityupadhiH / upadhizabdenAtmajJaptinimittA: paJcopAdAna skandhA ucyante / ziSyata iti zeSaH / upadhireva zeSaH upadhizeSaH / saha upadhizeSeNa vartate iti sopadhizeSam / kiM tat ? nirvANam / tacca skandhamAtrakameva kevalaM satkAyadRSTyAdiklezasaMskArarahitamavaziSyate nihatAzeSacauragaNagrAmamAtrAvasthAnasAdharmyeNa tatsopadhizeSaM nirvANam / yatra tu nirmANa skandhamAtrakamapi nAsti tannirupadhizeSaM nirvANam / nirgata upadhizeSo'sminniti kRtvA / nihatAzeSacauragaNasya grAmamAtrasyApi vinAzasAdharmyeNa / " - mAdhyamikavU0 pR 516 / 12 sopAdhi- tA0 da0 / Page #78 -------------------------------------------------------------------------- ________________ 2212] prathamo'dhyAyaH dhivizeSa, nirupadhivizeSaM ceti / tatra sopadhivizeSe nirvANe boddhA'sti" [ 1 iti; tatrApi yathA 'bAyasyAbhAvaH kalpyate tAthAgataiH tathAbhyantarasyApIti boddharabhAva eva / yogajavarmAnugrahAdAtmA karaNavirahito'pyavatIti cet na, tasya niSkriyasya nityasya "satastakriyAvadanugrahavikArAbhAvAt / tallakSaNAnupapattizca svavacanavyAghAtAt / 11 // tasya pratyakSasyoktaM lakSaNamapi nopa- 5 padyate / kutaH ? svavacanavyAghAtAt / AnyApohikaprativihitAnyeva" zeSapramANalakSaNAni / tatastatra no nAtitarAM pratividhAnAdaraH, kintu tatpramANalakSaNaguNasaMbhAvanAtiraskArArtha kiJcidvayApriyAmahe / yaduktam-*"kalpanApoDhaM pratyakSam" [pramANasamu0 1 / 3] iti / 'kalpanA hi jAtidravyaguNakriyAparibhASAkRto vAgabuddhivikalpaH, tato'nApopoDaM kalpoDham / kiM tat sarvathA kalpanApoDham, utAho kathaJciditi ? yadi sarvathA; 'asti pramANaM jJAnaM kalpanApoDham' ityevamAdi 10 kalpanAbhyo'pyapoDhamiti astyaadivcnvyaadhaatH| atha astyAdikalpanAbhyo'napoDhamiSyate; 'sarvathA kalpanApoDham' iti vacanavyAghAtaH / atha kthnycitklpnaapoddhm| ekAntavAdatyAgAt punarapi svavacanavyAghAta eva / / ____ atha matam-nAsmAkamekAntaH 'kalpanApoDha meva' iti / kimartha tahi vizeSaNam ? paramatApekSaM vizeSaNam / paramate hi nAmajAtyAdibhedopacArakalpanA proktA, tato'poDhaM na svavikalpAditi / 15 uktaJca- "savitarkavicArA hi paJca vijJAnadhAtavaH / nirUpaNAnusmaraNavikalpenAvikalpakAH // " [abhidha0 1 / 32] iti / atrocyate-'Alambane arpaNA vitarkaH, tatraivAnumarzanaM vicAra::0, tasya nAmAdibhiH prakalpanA nirUpaNam, pUrvAnubhUtAnusAreNa vikalpanamanusmaraNam, iti / ete dharmAH kSaNamAtrAvasthAneSvakSaviSayavijJAneSu niranvayeSu'nopapadyante yugapadutpatteranavasthAnAcca / ato grAhayagrahaNabhAvA- 20 bhAvazca syAt savyetaragoviSANavat / kramavRttitve ca teSAM svaarthaabhaavprsnggshceti| santAnAdyapekSayA tadupapattiriti cet ; na tat, parIkSA'kSamatvAt / ataH sarvasminnasati vikalpe 'ayaM vikalpo'sti ayaM "nAsti' iti vijJAnasya viveko nopapadyate / sarvavikalpavirahAcca nAstitvamevAsya syaat| anusmaraNAdyabhyupagame ca ekasyAnekakSaNavartino vastuno'stitvaM siddham / anusmaraNAdi hi svayamanubhUtasyArthasya dRSTam, nAnanubhUtasya naanyaanubhuutsyeti| tathA mAnasamapi pratyakSaM nopapadyate / api ca, *"SaNNAmanantarAtItaM vijJAnaM yaddhi tanmanaH" [abhiva0 1 / 17] iti-atItamasat kathaM vijJAnasya kAraNaM syAt ? atha pUrvottaranAzotpattyoyugapadvRtteH kAryakAraNabhAvaH kalpyate; bhinnasantAnayorapi vinazyadutpadyamAnayoH kAryakAraNabhAvaH syAt / ekasantAne zaktyanugamAbhyupagame pratijJAhAnizca syAt / 1 vstunH| 2 -te taista- prA0, baM0, da0, mu0 / 3 atha labdhAvakAzA naiyAyikAdayaH .prtyvtisstthnte| 4 prAtmanaH / 5 atha naiyAyikamataM nirAkRtyedAnI prakRtamanusandadhana bauddhaparikalpitapratyakSa nirAkaroti / 6 pranyApohena yuktaH bauddha ityarthaH anyApoho vyaavRttiH| 7 --vaashess-mu0| naMyAyikAdInAm / 8 "pratha kalpanA kIdRzI cedaah-naamjaatyaadiyojnaa| yadRcchAzabdeSa nAmnA viziSTo'rtha ucyate Ditya iti / jAtizagveSu jAtyA gauriyamiti / guNazabdeSu guNena zukla iti / kriyAzabveSu kriyayA pAcaka iti / dravyazabdeSu dravyeNa viSANIti |"-pr0 sa0 TI0 pu. 12 / -sampA0 / 6 kaarnnaani| 10 "vitarkavicArodAryasUkSmate- cittasya audArya vitarkaH, sUkSmAvasthA vicAraH"abhidha0 TI0 2 / 32 / 11 -yajJAneSu shr0| prakSazca viSayAzca jJAnAni ca tessu| 12 truTa yadrUpeSu / 13 svitrkaadi| 14 naamjaatyaadibhedopcaarklpnaa| 25 Page #79 -------------------------------------------------------------------------- ________________ tattvArthavArtike [ 112 apUrvAdhigamalakSaNAnupapattizca sarvasya jJAnasya pramANatvopapatteH | 12 | 'apUrvAdhigamalakSaNaM pramANam' ityetacca nopapadyate / kutaH ? sarvasya jJAnasya pramANatvopapatteH / pramIyate'neneti pramANam, sarveNa ca jJAnena pramIyate / yathA andhakAre'vasthitAnAM ghaTAdInAmutpattyanantaraM prakAzakaH pradIpa uttarakAlamapi na taM vyapadezaM jahAti tadavasthAnakAraNatvAt evaM jJAnamapyutpattyanantaraM ghaTAdI5 nAmavabhAsakaM bhUtvA pramANatvamanubhUyottarakAlamapi na taM vyapadezaM tyajati tadarthatvAt / atha matamkSaNe kSaNe'nya eva pradIpo'pUrvameva prakAzakatvamavalambata iti; evaM sati jJAnamapi tAdRgeveti kSa kSaNe'nyatvopapatterapUrvAdhigamalakSaNamaviziSTamiti'; tatra yaduktam - *" smRtIcchAdveSAdivat pUrvAdhigataviSayatvAt punaH punarabhidhAnaM jJAnaM na pramANam" [ ] iti, tad vyAhanyate / svasaMvittiphalAnupapattizca arthAntaratvAbhAvAt | 13 | pramANaM loke phalavadupalabdham / 10 asya ca pramANasya kenacit phalena bhavitavyamiti / kazcidAha - dvayAbhAsaM hi jJAnamutpadyatesvAbhAsaM viSayAbhAsaM ca / tasyobhayAbhAsasya yatsaMvedanaM tatphalamiti; tannopapadyate ; kutaH arthAntaratvAbhAvAt / loke pramANAt phalamarthAntarabhUtamupalabhyate / tadyathA - chetRchettavyachedanasannidhAne dvaidhIbhAvaH phalam, na ca tathA svasaMvedanamarthAntarabhUtamasti / tasmAdasya phalatvaM nopapadyate / satyam, evametat, ataeva tasminnadhigamarUpe phale savyApArapratItatAmupAdAya pramANopacAra iti; ' pramANopacArAnupapatti: mukhyAbhAvAt / 14 / sati mukhye loke upacAro dRzyate, yathA sati viziSTatiryaggatipaJcendriyajAtinakhadaMSTrAsaTATopabhAsurakapilanayanatArakAdyavayavaviziSTe anyatra krauryazauryAdiguNa sAdharmyAt siMhopacAraH kriyate / na ca tatheha mukhyaM pramANamasti, tadabhAvAt phale pramANopacAro na yujyate / ? siMhe i 25 AkAra bhedAdbheda iti cet; na; ekAntavAdatyAgAt // 15 // syAdetat-grAhakaviSayAbhAsasaMvitti - 20 zaktitrayAkArabhedAt pramANaprameyaphalakalpanAbheda iti; tanna; kiM kAraNam ? ekAntavAdatyAgAt / 'ekamanekAkAram' ityetajjainendraM darzanam, tatkathamekAntavAde yujyate ? yadi hayevamabhyupagamyeta ! dravye kosparitoSa: / 'rUpAdyanekAtmakamekaM paramANudravyam, jJAnAdyanekAtmakamAtmadravyam' iti / atha dravyasiddhirmAbhUditi 'AkArA eva na jJAnam' iti kalpyate; evaM sati kasya te AkArA iti teSAmapyabhAvaH syAt / kiJca teSAmAkArANAM yaugapadyena vA utpattiH syAt, krameNa vA ? yadi yogapadyena; hetuhetumadbhAvo virudhyate / atha krameNa; kSaNikasya vijJAnasyAkArANAM kathaM kramaH ? yadi syAt ; *"adhigamazcAtra na bhAvAntaram' [ ] iti vyAhanyate / api ca bAhayasya vijJeyasyAbhAve antaraGgAkAratrayakalpanAyAM pramANapramANAbhAsavizeSo nopapadyate antaraGgAkArAbhedAt / 'asadvastu yatsaditi kalpayati tat pramANAbhAsam, asadeveti yatpratipadyate tatpramANam' ityasti vizeSa iti cet; 'prameyadva vyavasthApitapramANadvaya kalpanAvyAghAtaH / svalakSaNaviSayaM hi pratyakSam sAmAnyalakSaNaviSayamanumAnam / svalakSaNamasAdhAraNo dharmaH vikalpAtItatvAt 'idaM tat' ityavyapadezyaH / tadviparItaM sAmAnyalakSaNamiti / sarvasyAsattve kiM kRto'yaM vizeSaH ? asattvaM hi naM svato bhidyate / saMbandhibhedAt syAdbhedaH - 'ghaTasyAsattvaM paTasyAsatvam' iti teSAM ghaTAdInAM saMbandhinAmabhAve tadvizeSAbhAva iti / 15 30 56 1 zradhigamaH pramANamityeva vaktavyam / 2 tathA sati / 3 svAkAram / tulanA- "svisaMvittiH phalaM vAtra tadrUpAdaryanizcayaH / " - pramANasam0 1 / 101 4 - tAmupadhAya mu0, zrA0, ba0 / tulanA" savyApArapratItatvAt pramANaM phalameva tat / pramANatvopacArastu nirvyApAre na vidyate // - pramANasam0 1666 pramANAdbhedaH / 7 - NAbhAsau nopapadyete prA0, ba0, 50, mu0 / 8 tulanA - "tasmAt prameyadvitvena pramANadvitvamiSyate / " -pramANa vA0 260| Page #80 -------------------------------------------------------------------------- ________________ 27 1 / 13 ] syAnmatam - khAlavitAno ratnavRSTiH iSTamevAtratarkitamupasthitam, ata eva sarva vijJAarfreranaarrtha parikalpitArthatvAt nirvikalpArthagocaramAtmIyameva vijJAnaM pramANamiti / uktaJca *"zAstreSu prakriyA ra vidyavopavarNyate' / terrafareer hi svayaM vidyA pravartate // " [vAkyapa 0 2 / 235 ] iti / etaccAnupapannam; tadadhigamopAyAbhAvAt / uktaJca - prathamo'dhyAyaH *"pratyakSabuddhiH kramate na yatra talliGgagamyaM na tadarthaliGagam / vAcana vA tadviSayeNa yogaH kA tadgatiH kaSTamazRNvatAM te||" [yuktyanu0 zlo022] iti / AhitobhayaprakAratya pramANasya AdiprakAravizeSapratipattyarthamAha matiH smRtiH saMjJA cintA'bhinibodha ityanarthAntaram ||13|| 10 itizabdasyAnekArthasaMbhave vivakSAvazAdAdyarthasaMpratyayaH / 1 / itizabdo'nekArthaH saMbhavati / kvaciddhetau vartate - 'hantIti palAyate varSatIti dhAvati' / kvacidevamityasyArthe vartateiti sma upAdhyAyaH kathayati 'evaM sma' iti gamyate / kvacitprakAre vartate yathA 'gaurazvaH ' zuklo nIlaH carati plavate, jinadatto devadattaH' iti, evaM prakArA:' ityarthaH / kvacidvayavasthAyAM vartate yathA * " jvalitikasaMtAraNa: " [jaine0 2|1|112] iti / kvacidartha viparyAse vartate - yathA 'gaurityayamAha - gauriti jAnIte' iti / kvacitsamAptau vartate - ' iti prathamamAhni - 15 kam' iti 'dvitIyamAhnikam' iti / kvacicchandaprAdurbhAve vartate iti zrIdattam, iti siddhasenamiti / taha vivakSAvazAdAdizabdArtho veditavyaH / matismRtisaMjJAcintAbhifretara: ityarthaH / ke punaste ? 'pratibhAbuddhayupalabdhyAdayaH / prakAre vA, evaM prakArA: iti / kathameSAM zabdAnAmanayantiratvam ? matijJAnAvaraNakSayopazamanimittArthopalabdhiviSayatvAdanarthAntaratvaM rUDhivazAt / 2 / eteSI 20 tyAdInAM zabdAnAM matijJAnAvaraNakSayopazamanimittAyAmarthopalabdhau vRtteranarthAntaratvaM vedita1 - yaMtra praya- tA0 / vartate, 'vRttiryatAyana vrateH' (jaine0 1 / 1 / 34) iti vRtyarthe taU, vRttirAtmayApanamatiprabandho vA, tatra AtmAnaM yApayati na pratihanyate vetyarthaH / najmA saha zratra pratihanyate na vartata iti yAvat / 3 - mazRNvataste prA0, ba0, ba0, mu0, tA0 / tava matam / " yatra saMvidadvaite tarave pratyakSabuddhirna kramate na pravartate kasyacittayA nizcayAnutpatteH / talliGgagamyaM syAt svargaprApaNavatyAdivat / na kha tatrArthaMrUpaM liGgaM sambhavati tatsvabhAvaliGgasya tadvat pratyabudhyatikrAntatvAt liGgAntaragamyatve'navasthAnuSaGgAt / tatkAryaliGgasya vA'sambhavAt, sambhave yA dvaitaprasaGgAt / na ca vAcaH parArthAnumAnarUpAyAstadviSayeNa saMvitarUpeNa yogaH, paramparayA'pi sambandhAyogAt / tataH kA tasya tatvasya gatiH ? na kAcit pratyakSA fat zAbdI vA pratipattirastIti kaSTaM darzanaM te tava zAsanamazRNvatAM tAthAgatAnAmiti prAhyam / " - yuktyanu0 TI0 pR0 46 / 4 uktaJca - matyAdiSviva bodheSu smRtyAdInAmasaMgrahaH / ityAzaGakyAha matyAdisUtraM matyAtmasaMvide / iti / 5 tAvevaMprakArAdau vyavacchede viparyaye / prAdurbhAva samAptau ca iti zabdaH prakIrtitaH // iti dhanaJjayasUriH / 6 jAtiguNakriyAdravya / itizabdaH pratyekaM parisamApyate gauritIti / 7 zabdaprayetyA - disatreNa avyayIbhAvasamAsaH / zabdaprAdurbhAvaH prakaSaNa khyAtiH / zrIdattAdizabdo loke suSThu prathate ityarthaH / 8 tathA coktam itizabdAt prakArArthAt buddhirmedhA va gRhyate / prajJA ca pratibhA bhAnaM saMbhavopamitI tathA // & pratyekamiti zabdasya tataH saGgatiriSyate / samAptAviti zabdo'yaM sUtresmina virudhyate // matiriti smRtiriti saMjJeti cinteti zrabhinibodha iti prakAro'narthAntarameva, matijJAnamekamiti vijJeyam, matyAdibhedaM matijJAnamiti parisamAptam / 5 Page #81 -------------------------------------------------------------------------- ________________ 58 tattvArthavArtike [113 vyam / kathaM punaH 'mananaM manyata iti vA matiH' ityevamAdyarthaviSayANAmeSAmanarthAntaratvam iti ? ata Aha-rUDhivazAditi / yathA gacchatIti gaurityaGagIkRtamapi gamanaM na zabdavRttiniyamakAraNaM rUDhivazAt kvacideva vartate, tathA matyAdayaH zabdA vyutpattikarmaNi satyapyarthAzrayeNa bhede kvacideva vartanta' itynrthaantrtvmvsiiyte| zabdabhedAdarthabhedo gavAzvAdivaditi cet ; na; ataH saMzayAt / 3 / syAdetat-matyAdInAM zabdAnAM prsprto'rthaantrtvmsti| kutaH ? zabdabhedAt, gavAzvAdivaditiH tanna; kiM kAraNam; ataH saMzayAt / yata eva matyAdInAM zabdabhedAdanyatvamAha bhavAn, ata eva saMzayaH / katham ? indraadivt| yathA indra zakrapurandarAdizabdabhede'pi nArthabhedaH tathA matyAdizabdabhede'pyarthAbheda iti / na hi yata eva saMzayastata eva 'nirNayaH / kiJca, zabdAbhede'pyarthaMkatvaprasaGagAt / 4 / yasya zabdabhedo'rthabhede heturiti matam, tasya vAgAdi'navArtheSu gozabdAbhedadarzanAd vAgAdyarthAnAmekatvamastu / atha naitadiSTam; na hi zabdabhedo'nyatvasya hetuH / kiJca, ____ AdezavacanAt 5 / yathA indrAdInAmekadravyaparyAyAdezAt syAdekatvaM pratiniyataparyAyArthA dezAcca syAdanyatvam-indanAdindraH, zakanAcchakraH, pUraNAtpurandara iti / tathA matyAdInAmeka15 dravyaparyAyAdezAt syAdekatvam, pratiniyatArthaparyAyAdezAcca syAnAnAtvam-'mananaM matiH smaraNaM smRtiH sajJAnaM saMjJA cintanaM cintA Abhimukhyena niyataM bodhanamabhinibodhaH' iti / paryAyazabdo lakSaNaM neti cet na; tato'nanyatvAt / 6 / syAnmatam-matyAdaya 'abhinibodhaparyAyazabdA nAbhinibodhasya lakSaNam / katham ? manuSyAdivat / yathA manuSyamaya'manuja mAnavAdayaH paryAyazabdAH manuSyasya lakSaNaM na bhavantIti; tannaH kiM kAraNam ? tato'nanyatvAt / 20 iha paryAyiNo'nanyaH paryAyazabdaH, sa lakSaNam / katham ? auSNyAgnivat / yathA paryAyazabdaH auSNyamagneH paryAyiNo'nanyatvAdagnerlakSaNaM bhavati tathA paryAyazabdA matyAdaya AbhinibodhikajJAnaparyAyiNo'nanyatvena abhinibodhasya lakSaNam / athavA, tato'nanyatvAt / yathA manuSyamartyamanujamAnavAdaya asAdhAraNatvAdanyaghaTAdidravyAsaMbhavino' manuSyAdananyatvAttasya lakSaNam, anyathA hi manuSyAdiparyAyAlakSaNatvAt manuSyAbhAvo bhavet, yato na manuSyAdilakSaNavyati25 rekeNAsyAnyallakSaNamastIti / na cAbhAva iSTaH, ata: paryAyazabdo lakSaNam / tathA matismRtyAdayo'sAdhAraNatvAd anyajJAnAsaMbhavino'bhinibodhAdananyatvAttasya lakSaNam / itazca paryAyazabdo lakSaNam / kasmAt ? gatvA pratyAgatalakSaNagrahaNAt 7 / kayam ? agnyuSNavat / yathA agniriti gatvA jJAtvA buddhiruSNaparyAyazabdaM gacchati / kathaM gacchati ? ko'yamagniH ? ya uSNa iti| uSNa 30 iti ca gatvA buddhiH prtyaagcchti| ko'yamuSNa: ? yo'gniriti / tathA matiriti gatvA buddhiH smRtiM gcchti| kA matiH ? yA smRtiriti / tataH smRtiriti gatvA buddhiH prtyaagcchti| kA smRtiH ? yA matiriti / evamuttareSvapi / tasmAd gatvA pratyAgatalakSaNagrahaNAt pazyAmaH 'paryAyazabdo lakSaNam' iti / kiJca, 1 nizcayaH prA0, ba0, mu0| 2 gauH svarge vRSabhe razmau baje candramasi smRtH| arjune netradigbANe bhavAgvAriSu gaumatA // iti vizvaprakAzikA / 3-bodhanaH tA0, shr0| 4 mtijnyaanmityrthH| 'abhimukhaniyamitabodhanamAbhinibodhanamanindriyendriyajam' ityuktatvAt -tA0 Ti0 / 5 -saMbaMdhino prA0, ba0, mu0| Page #82 -------------------------------------------------------------------------- ________________ 214] prathamo'dhyAyaH paryAyavaividhyAdagnivat / 8 / yathA agnerAtmabhUta uSNaparyAyo lakSaNaM na dhUmaH, tasya bAhayendhananimittatve kAdAcitkatvAt, tathA Abhyantaro matyAdiparyAya AtmabhUtatvAllakSaNaM nA'nAtmabhUto bAhayo matyAdizabdaH pudgalaH tatpratyAyanasamarthaH, tasya bAhayakaraNaprayoganimittatvAt / iti karaNasya vA'bhidheyArthatvAt / 9 / athavA itikaraNo'yam abhidheyArthaH pryujyte| 5 matiH smRtiH saMjJA cintA abhinibodha iti yo'rtho'bhidhIyate tanmatijJAnamiti / tato lakSaNatvamupapadyate / zrutAdonAtairanabhidhAnAt / 10 / na hayetairmatyAdibhiH shrutaadiinybhidhiiynte| vakSyamANalakSaNasadbhAvAcca / 11 // zrutAdInAM hi lakSaNaM vakSyate / tataH teSAM matyaprasaGagaH / 'yadyevaMlakSaNaM matijJAnamavadhUiyate athAsyAtmalAbhe kinimittamiti 1 ata Aha tadindriyAnindriyanimittam // 14 // athavA, AtmaprasAdAvizeSAt sarvajJAnAnAmekatvaprasaGage nimittabhedAnnAnAtvaM pratipipAdayiSan' bravIti-satyapi amuSminnavizeSe pRthaktvameSAmavemaH / kutaH 1 yasmAttadindriyAnindriyanimittamiti / kimidamindriyaM nAma ? indrasyAtmano'rthopalabdhiliDamindriyam / 1 / indra AtmA, tasya karmamalImasasya svayamarthAn grahItumasamarthasyA'rthopalambhane yalliGagaM tadindriyamityucyate / atha kimidamanindriyam ? anindriyaM mano'nudarAvat / 2 / mno'ntHkrnnmnindriymityucyte| kathamindriyapratiSedhena mana ucyate ? yathA 'ayamabrAhmaNaH' ityukte brAhmaNatvarahite kasmizcit saMpratyayo 20 bhavati, tathA indraliGagavirahite anyasmin anindriyamiti saMpratyayaH syAt, na tu indraliGaga eva manasi; naiSa doSaH: ISatpratiSedhAt / katham ? anudarAvat / yathA 'anudarA kanyA' iti nAsyA udaraM na vidyate, kintu garbhabhArodvahanasamarthodarAbhAvAdanudarA, tathA anindriyamiti nAsyendriyatvAbhAvaH, kintu cakSurAdivat pratiniyatadezaviSayAvasthAnAbhAvAt anindriyaM mana 25 antaraGaga tatkaraNam, indriyAnapekSatvAt / 3 / nAsyandriyaSvapekSAstIti indriyAnapekSam / na yasya guNadoSavicArasvaviSayapravRttau indriyApekSAsti tato'ntaraGaga tatkaraNamiti veditavyam / tadubhayamavaSTabhya yadutpadyate tanmatijJAnamiti / / tadityagrahaNam, anantaratvAditi cet, na; uttarArthatvAt / 4 / syAdetat-matijJAnasyAnantaratvAdanenAbhisaMbandho bhavatIti tadityetadgrahaNamanarthakamiti tanna; kiM kAraNam ? uttarArtha- 30 svAt / uttarArtha hi tat / itarathA hi avagrahahAvAyadhAraNA matijJAnabhedA iti vijJAtumazakyAH / tadgrahaNe punaH kriyamANe tanmatijJAnamavagrahAdaya iti saMbandhaH sugamo bhavati / yadetasminnimittadvayasannidhAne satyAtmalAbhaM pratyAgUrNamanirvaNitabhedamiti tadbhedapratipattyarthamAha ityucyte| 1 yadevaM taa0| 2-yiSyana prA0, ba0, m0| 3 hyetat prA0, ba0, 80, mu0, tA0 / Page #83 -------------------------------------------------------------------------- ________________ tattvArthavArtike [1215 avagrahehAvAyadhAraNAH // 15 // viSayaviSayisannipAtasamanantaramAdyaM grahaNamavagrahaH / / viSayaviSayisannipAte darzanaM bhavati, tadanantaramarthasya grahaNamavagrahaH / avagRhIte'rthe tadvizeSAkADakSaNamohA / 2 / yathA 'puruSaH' ityavagRhIte tasya bhASAvayorUpAdivizeSairAkAGakSaNamIhA / vizeSanirjJAnAdyAthAtmyAvagamanamavAyaH // 3, bhASAdivizeSa nirjJAnAttasya yaathaatmyenaavgmnmvaayH| 'dAkSiNAtyo'yam, yuvA, gauraH' iti vA / nirnniitaarthaa'vismtirdhaarnnaa|| bhASAvayorUpAdivizeSairyAthAtmyena nirNItasya puruSasyottarakAlam sa evAyam' ityavismaraNaM yato bhavati sA dhaarnnaa| ta ete matijJAnabhedAH / atrAha-idamAnupUrvya kiM kRtameSAm ? ucyate avagrahAdInAmAnupUrvyamutpatti kramApekSam / 5 / avagrahapUrvakatvAt itareSAm AdAvavagrahaH kriyate / tathetareSvapi yojyam / atrAha avagrahahayoraprAmANyaM tatsadbhAve'pi saMzayadarzanAccakSurvat / 6 / yathA cakSuSi na nirNayaH, satyeva dasmin 'kimayaM sthANurAhosvit puruSaH' iti saMzayadarzanAt, tathA avagrahe'pi sati na 15 nirNaya IhAdarzanAt, IhAyAM ca na nirNayaH, yato nirNayArthamIhA natvIhaiva nirNayaH / yazca nirNayo na bhavati sa saMzayajAtIya ityaprAmANyamanayoriti / avagrahavacanAditi cet, na; saMzayAnativRtterAlocanavat / 7 / syAdetat-nAvagrahaH saMzayaH / kutaH ? 6 avagrahavacanAt / yata uktaH 'puruSo'yam' iti avagrahaH, 'tasya bhASAvayorUpAdivizeSA kAGakSaNamIhA' iti / saMzayastu apratipattireveti; tanna'; kiM kAraNam ? saMzayAnativRtteH / 20 katham ? Alocanavat / yathA UrthAilocane 'kimayamo'rthaH sthANuH, uta puruSaH' iti saMzayAnativRttiH tathA 'Uo'yamarthaH' ityavagrahe IhAdyapekSatvAt saMzayAnativRttiH / ucyate lakSaNabhedAdanyatvamagnijalavat / 8 / yathA agnijalayoH dahanaprakAzanAdi-dravatAsnehanAdipratiniyatalakSaNabhedAt anyatvaM tathA avagrahasaMzayayorlakSaNabhedAdanyatvam / ko'sau lakSaNabheda: ? ucyate__anekArthA'nizcitA'paryudAsAtmakaH saMzayaH tadviparIto'vagrahaH / 9 / sthANupuruSAdyanekArthAlambanasannidhAnAdanekArthAtmakaH saMzayaH, ekapuruSAdyanyatamAtmako'vagrahaH / sthANupuruSAnekadharmAnizcitAtmakaH saMzayaH, yato na sthANudharmAn puruSadhAMzca nizcinoti, avagrahastu purussaadynytmaikdhrmnishcyaatmkH| sthANupuruSAnekadharmA'paryudAsAtmaka: saMzayaH, yato na pratiniyatAn sthANupuruSadharmAn paryudasyati saMzayaH, avagrahaH punaH paryudAsAtmakaH, sa hayanyAn 'dhruvAdIn 30 paryAyAn paryudasya 'puruSa. ityekaparyAyAlambanaH / __ saMzayatulyatvamaparyudAsAditi cet, na; nirNaya virodhAt saMzayasya / 10 / syAdetat-saMzayatulyo'vagrahaH / kutaH ? aparyudAsAt / yathA saMzayaH sthANupuruSavizeSAparyu dAsAtmakaH tathA avagraho'pi 'puruSaH' iti bhASAvayorUpAdyaparyu daasaatmkH| atazcaitadevaM yaduttarakAlaM tadvizeSArthamIhAmArabhata iti; tanna ; kiM kAraNam ? nirNayavirodhAt saMzayasya / saMzayo hi nirNayavirodhI natvavagrahaH nirNayadarzanAt / 1-mAdyagra-- prA0, ba0, mu0 / 2 nirzAtArthA- mu0 / 3 -kAle bhA0 2 / 4 -ttikriyaapemu0| 5 tathottare- mu0 / 6 prtiptti| 7 - bhAvAdIn mu0|-n bhavAdIn prA0, 20, 20, tA0, bhA0 2 / sthANurastrI dhavaH zaGakuH / sthAvAdInityarthaH / 8-yaniro- mu0| Page #84 -------------------------------------------------------------------------- ________________ 1 / 15] prathamo'dhyAyaH IhAyAM tatprasaGaga iti cet na, arthAdAnAt / 11 / syAdetat-yadi nirNayAvirodhyavagraha iti na saMzayaH, nanu IhAyA nirNayavirodhinItvAt saMzayatvaprasaGga iti; tanna; kiM kAraNam ? arthAdAnAt / avagRhyArtha tdvishessoplbdhyrthmrthaadaanmiihaa| saMzayaH punarnArthavizeSAlambanaH / saMzayapUrvakatvAcca / 12 / saMzayo hi pUrvamupajAyate IhAyAH / katham ? iha puruSamavagRhaya 'kimayaM dAkSiNAtya uta audIcyaH' ityevamAdyapratipattau saMzaya., evaMsaMzayitasyottarakAlaM 5 vizeSopalipsAM prati yatanamIheti saMzayAdarthAntaratvam / / ___ ata eva saMzayAvacanam arthgRhiitH|13| ata eva sUtre saMzayo noktaH / kutaH ? arthagRhItaH / sati' hi saMzaye IhAyAH pravRttirnA'satIti / Aha-kimayam apAya uta avAya iti ? ubhayathA na dossH| anyataravacane'nyatarasyArthagRhItatvAt / yadA 'na dAkSiNAtyo'yam' ityapAyaM tyAgaM karoti tadA 'audIcyaH' itya- 10 vaayo'dhigmo'rthgRhiitH| yadA ca 'audIcyaH' ityavAyaM karoti tadA 'na dAkSiNAtyo'yam' ityapAyo'rthagRhItaH / ____ kazcidAha-yaduktaM bhavatA viSayaviSayisannipAte darzanaM bhavati, tadanantaramavagraha itiH tadayuktam; availakSaNyAt / na hayavagrahAdvilakSaNaM darzanamastIti / atrocyate-na; vailakSaNyAt / katham? iha cakSuSA cakSurdarzanAvaraNavIryAntarAyakSayopazamAGgopAGgaganAmAvaSTambhAd avibhAvi- 15 tavizeSasAmarthyena 'kiJcidetadvastu' ityAlokanamanAkAraM darzanamityucyate bAlavat / yathA jAtamAtrasya bAlasya prAthamika unmeSo'sau avibhAvitarUpadravyavizeSAlocanAddarzanaM vivakSitaM tathA sarveSAm / tato 'dvivAdisamayabhAviSUnmeSeSu cakSuravagrahamatijJAnAvaraNavIryAntarAyakSayApezamAGgopAGganAmAvaSTambhAd 'rUpamidam' iti vibhAvitavizeSo'vagrahaH / yat prathamasamayonmeSitasya bAlasya darzanaM tad yadi avagrahajAtIyatvAt jJAnamiSTam; tanmithyAjJAnaM vA syAt, samyagjJAnaM 20 vA ? mithyAjJAnatve'pi saMzayaviparyayAnadhyavasAyAtmakaM [vA] syAt ? tatra na tAvat saMzayaviparyayAtmaka vA'ceSTi; tasya' "samyagjJAnapUrvakatvAt / prAthamikatvAcca tannAstIti / na vaa'ndhyvsaayruupm| jAtyandhabadhirarUpazabdavat vstumaatrprtiptteH| na samyagjJAnam; arthAkArAvalambanAbhAvAt / kiJca, ___ kAraNanAnAtvAt kAryanAnAtvasiddheH / yathA mRttantukAraNabhedAt ghaTapaTakAryabhedaH tathA darza- 25 najJAnAvaraNakSayopazamakAraNabhedAt tatkAryadarzanajJAnabheda iti / asti prAk avagrahAddarzanam / tataH zuklakRSNAdirUpavijJAnasAmopetasyAtmanaH kiM zuklamuta kRSNam' ityAdivizeSApratipatteH saMzayaH / tataH zuklavizeSAkAGakSaNaM prtiihnmiihaa| tataH 'zuklamevedaM na kRSNam' ityavAyanamavAyaH / 'avetasyArthasyAvismaraNaM dhaarnnaa| evaM zrotrAdiSu manasyapi yojyam / tadAvaraNakarmakSayopazamavikalpAt pratyekamavagrahAdijJAnAvaraNabheda iSyate / katham ? jJAnAvaraNamUlaprakRteH paJco- 30 ttaraprakRtayaH, tAsAmapyuttarottarAH prakRtivizeSAH santi / "jJAnAvaraNasyottarottaraprakRtayaH 'asaMkhyeyA lokAH" [ ] iti vacanAt / sati saMzaye IhAyAH pravRttirnAstIti da0, mu0| asati saM-pA0, b0| 2-varaNIyavIprA0, ba0, mu0| 3 sujvetyAdinA smaasH| 4 -paryAsAnadhya- taa0| 5vAceSTitasya ma0, prA0, ba0, 20 / bAle'sti tasya mu0| luGa ceSTitam- taa0tti0| na tAvat saMzayaviparyayAtmakaM vA bAlena aceSTi cessttitmityrthH| 6 saMzayaviparyayAtmakasya / 7 smiiciin| 8 nizcitasya / nAnAjIvApekSayA / prasaMkhyeyalokAH ma0 / Page #85 -------------------------------------------------------------------------- ________________ 15 taravArthavArtike [116 Aha-IhAdInAmamatijJAnaprasaGgaH / kutaH ? parasparakAryatvAt / avagrahaH kAraNam IhA kAryam, IhA kAraNam avAyaH kAryam, avAyaH kAraNaM dhAraNA kAryam / na cehAdInAm indriyAnindriyanimittatvamastIti; naiSa doSaH; IhAdInAm anindriyanimittatvAt mtijnyaanvypdeshH| yadyevaM zrutasyApi prApnoti; indriyagRhItaviSayatvAdIhAdInAm anindriyanimittatvamapyupacaryate, 5 na tu zrutasyAyaM vidhirasti tasyAnindriyaviSayatvAditi zrutasyAprasaGgaH / yadyevaM cakSurindriye hAdivyapadezAbhAva iti cet, na; indriyazaktipariNatasya jIvasya bhAvendriyatve tadvyApArakAryatvAt / indriyabhAvapariNato hi jIvo bhAvendriyamiSyate, tasya viSayAkArapariNAmA IhAdaya iti cakSurindriyehAdivyapadeza iti| . ___ ya ime avagrahAdayo matijJAnaprabhedA uktAste jJAnAvaraNakSayopazamanimittAH keSAM 10 bhavantIti ? ucyate bahubahuvidhakSiprAniHsRtAnuktadhruvANAM setarANAm // 16 // saMkhyAvaipulyavAcino bahuzabdasya grahaNamavizeSAt / / bahuzabdo hi saMkhyAvAcI vaipulAcI ca, tasyobhayasyApi grahaNam / kasmAt ? avizeSAt / saMkhyAyAm 'eko dvau bahavaH' iti, vaipulye 'bahurodano bahuH sUpaH' iti / / bahvavagrahAdyabhAvaH pratyarthavazavatitvAditi cet; na; sarvadaikapratyayaprasaGagAt / 2 / syAdetatpratyarthavazavati vijJAnaM nAnekamartha grahItumalam, ato bahvavagrahAdInAmabhAva iti; tanna; kiM kAraNam ? sarvadaikapratyayaprasaGgAt / yathA 'iriNATavyAM kazcidekameva puruSamavalokayan nAneka ityavaiti, mithyAjJAnamanyathA syAt ekatra anekabuddhiryadi bhavet, tathA nagaravanaskandhAvArAva gAhino'pi tasyaikapratyayaH syAt sArvakAlikaH / atazcAnekArthagrAhivijJAnasyAtyantAsaMbhavAt 20 nagaravanaskandhAvArapratyayanivRttiH / naitAH saMjJA hayekArthanivezinyaH, tsmaalloksNvyvhaarnivRttiH| kiJca, 'nAnArthapratyayAbhAvAt / 3 / yasyaikArthameva niyamAjjJAnaM tasya pUrvajJAnanivRttAvuttarajJAnotpattiH syAt, anivRttau vA ? ubhayathA ca doSaH / yadi pUrvamuttarajJAnotpattikAle'sti; yadu ktam *"ekArthamekamanastvAt"[ ] ityado virudhyate / yayakaM mano'nekapratyayArambhakaM tathaika25 pratyayo'nekArthoM bhaviSyati, anekasya pratyayasyaikakAlasaMbhavAt / 'nanvanekArthopalabdhirupapatsyate; tatra 'yadabhimatam'-*"ekameva ekasya jJAnamekaM cArthamupalabhate" [ ] ityamuSya vyAghAtaH / atha punarvinivRtte pUrvasminnuttarajJAnotpattiH pratijJAyate; nanu sarvathaikArthamekameva jJAnamiti, ataH 'idamasmAdanyat' ityeSa vyavahAro na syAt / asti ca saH, tasmAnna kiJcidetat / kiJca, ApekSikasaMvyavahAra vinivRtteH / 4 / yasyaikajJAnamanekArthaviSayaM na vidyate; tasya madhyamApradezinyoyugapadanupalambhAt tadviSayadIrgha hrasvavyavahAro vinivarteta / ApekSiko hayasau, na cApekSAsti / kiJca, saMzayAbhAvaprasaGagAt 5 / ekArthaviSayavatini vijJAna, sthANau puruSa vA prAkpratyayajanma syAt, nobhayoH pratijJAtavirodhAt / yadi sthANI; puruSAbhAvAt sthANuvandhyAputravat 1-tAH punaH ke -taa0| 2 zUnyATavyAm / saMkINau nicitAzuddhAviriNaM zUnyamUSaramityamaraH / yathAraNyATavyAm- prA0, 20, ba0, mu0| 3 nAnAtvapratya- pra0, ba0, 20 ma0, muu0| 4 natvanekAmu0 / natvekA -b0| 5 yadabhimatamevaikasya mA0, 20,0, mu0| 6 punaniva-mA0, 10,0, mu0| 7-ra ni- prA0, da0, ba0, mu0| praaglyoH| Page #86 -------------------------------------------------------------------------- ________________ 1 / 16] prathamo'dhyAyaH saMzayAbhAvaH syAt / atha puruSe; tathA sthANu dravyAnapekSatvAt saMzayo na syAt, tatpUrvavat / natvabhAva' iSTaH, ato naikArthagrAhivijJAnakalpanA zreyasIti / kiJca, IpsitaniSpatyaniyamAt / 6 / vijJAnasyaikArthAvalambitve citrakarmaNi niSNAtasya caitrasya pUrNakalazamAlikhataH2 tatkriyAkalazatatprakAragrahaNavijJAnabhedAt itaretaraviSayasaMkramAbhAvAt anekavijJAnotpAdanirodha'krame sati aniyamena niSpattiH syaat| dRSTA tu sA niyamena / sA 5 caikArthagrAhiNi vijJAne virudhyate / tasmAnnAnArtho'pi pratyayo'bhyupeyaH / dvitrAdipratyayAbhAvAcca / 7 / ekArthaviSaya vatini vijJAne 'dvAvimau ime trayaH' ityAdi pratyayasyAbhAvaH, yato naikaM vijJAnaM dvivAdyarthAnAM grAhakamasti / santAnasaMskArakalpanAyAM ca vikalyAnupapattiH / / / santAne saMskAre ca kalpyamAne vikalpayoranupapattiH / sa santAnaH saMskArazca jJAnajAtIyo vA syAt, ajJAnajAtIyo vA ? 10 yadyajJAnajAtIyaH; na tataH kiJcit prayojanamasti / jJAnajAtIyatve'pi ekArthagrAhitvaM vA syAt, anekArthagrAhitvaM vA ? yadyekArthagrAhitvam doSavidhistadavasthaH / athAnekArthagrAhitvam, pratijJAhAniH prasajyate / vidhagrahaNaM prakArArtham / 9 / 'vidhayuktagataprakArAH samAnArthAH' iti prakArArtho vidhshbdH| bahuvidhaM bahuprakAramityarthaH / kSipragrahaNamacirapratipattyartham / 10 / 'acirapratipattiH kathaM syAt' iti kSipragrahaNaM kriyate / aniHsRtagrahaNamasakalapudgalodgamArtham // 11 // aniHsRtagrahaNaM kriyate asakalapudgalodgamArtham / anuktamabhiprAyeNa pratipatteH / 12 / 'abhiprAyeNa pratipattirasti' ityanuktagrahaNaM kriyte| 20 dhU vaM yathArthagrahaNAt / 13 / 5 vagrahaNaM kriyate 'yathArthagrahaNamasti' iti / setaragrahaNAdviparyayAvarodhaH / 14 / 'alpamalpavidhaM ciraM niHsRtamuktamadhruvam' ityeteSAmavarodho bhavati setaragrahaNAt / avagrahAdisaMbandhAt krmnirdeshH|15| 'bahvAdInAm' iti karmanirdezo'vagrahAdyapekSo / veditvyH| ___ bahvAdInAmAdau vacanaM vizuddhiprakarSayogAt / 16 / jJAnAvaraNakSayopazamavizuddhiprakarSayoge sati bahvAdInAmavagrahAdayo bhavanti iti teSAM grahaNamAdau kriyate / te ca pratyekamindriyAnindriyeSu dvAdazavikalpA neyAH / tadyathA-prakRSTazrotrendriyAvaraNavIryAntarAyakSayopazamAGgopAGganAmopaSTambhAt saMbhinnazrotA'nyo vA yugapattata vitatadhana "suSirAdizabdazravaNAd bahuzabdamavagRhNAti / alpazrotrendriyAvaraNakSayopazamapariNAma AtmA 30 tatazabdAdInAmanyatamamalpaM zabdamavagRhNAti / prakRSTazrotrendriyAvaraNakSayopazamAdisannidhAne sati tatAdizabdavikalpasya pratyekamekadvitricatuHsaMkhyeyAsaMkhyeyAnantaguNasyAvagrAhakatvAt bahu / 25 1 saMzayasyAbhAvaH - tA0 tti0| 2-taH kriyA- tA0, muu010| -taH satkiyA-20 / 3 nAza / 4-viSayavijJAne taa0| 5-ttiH santA- 10 / 6-pattiH zra0, d0| -pattyartha bhaa01| 7 anggiikaarH| 8 vINAdivAca / emrjaadi| 10 taalaadi| 11 vaMzAdi / tataM vINAdika vAcamAnaddhaM marajAvikam / vaMzAdikaM tu suSiraM kAsyaM tAlAdikaM ghanam // ityamaraH / Page #87 -------------------------------------------------------------------------- ________________ 84 tattvArthavArtike [1116 vidhamavagRhNAti / alpavizuddhizrotrendriyAdipariNAmakAraNa AtmA tatAdizabdAnAmekavidhAvagrahaNAt ekvidhmvgRhnnaati| prakRSTazrotrendri yAvaraNakSayopazamAdipariNAmitvAt kSipraM zabdamavagAti / alpazrotrandriyAvaraNakSayopazamAdipAriNAmikatvAt cireNa zabdamavagRhNAti rasUvizaddhazrotrAdipariNAmAta sAkalyenAnaccAritasya grahaNAt aniHsatamavagRhNAti / niHsRtaM 5 pratItam / prakRSTavizaddhizrotrendriyAdipariNAmakAraNatvAta ekavarNAnirgame'pi abhiprAyeNava anuccArita zabdamavagalAti 'ima bhavAna zabda vakSyati' iti| athavA, svarasacAraNAt prAk tantrIdravyAtodyAdyAmarzanenaiva avAditam anuktameva zabdamabhiprAyeNAvagaya AcaSTe'bhavAnima zabda vAdayiSyati' iti / uktaM prtiitm| saMklezapariNAmanirutsakasya yathAnurUpazrotra ndriyAvaraNakSayopazamAdipariNAmakAraNAvasthitatvAt yathA prAthamika zabdagrahaNa tathAvasthitameva zabdamavagRhNAti nonaM nAbhyadhikam / paunaHpunyena saMklezavizuddhipariNAmakAraNApekSasyAtmano yathAnurUpapariNAmopAttazrotrendriyasAnnidhye'pi tadAvaraNasyeSadISadAvirbhAvAt paunApunika prakRSTAvakRSTazrotrendriyAvaraNAdikSayopazamapariNAmatvAcca adhravamavagRhNAti zabdam-kvacid bahu kvacidalpaM kvacid bahuvidhaM kvacidekavidhaM kvacit kSipraM kvaccireNa kvacidaniHsRtaM kvacinnisRtaM kvaciduktaM kvacidanuktam / atrAha--bahubahuvidhayoH kaH prativizeSo yAvatobhayatrApi tatAdizabdagrahaNamaviziSTamasti ? ucyate-na, 'vizeSa darzanAt / yathA kazcit bahUni zAstrANi "maulena sAmAnyArthenAvizeSitena vyAcaSTe na tu bahubhivizeSitAthai :, kazcicca teSAmeva bahUnAM zAstrANAM bahubhirathaiH parasparAtizayayuktairbahuvikalpaiAkhyAnaM karoti, tathA tatAdizabdagrahaNAvizeSe'pi yatpra tyekaM tatAdizabdAnAm ekadvitricatuHsaMkhyeyA'saMkhyeyA'nantaguNapariNatAnAM grahaNaM tad bahuvidha20 grahaNam, yattatAdInAM sAmAnyagrahaNaM tad bahugrahaNam / Aha-uktaniHsRtayoH kaH prativizeSaH, yataH sakalazabdaniHsaraNAnniHsRtam uktamapyevaMvidhameva ? ucyate-anyopadezapUrvakaM zabdagrahaNam uktam 'gozabdo'yam' iti / svata eva grahaNaM niHsRtam / 'cakSuSA tu vizuddha cakSurindriyAvaraNakSayopazamapariNAmakAraNatvAta zuklakRSNaraktanIlapIta25 rUpaparyAyaM bahumavagRhNAti / alpaM pUrvavat / prakRSTavizuddhicakSurindriyAdikSayopazamapariNAma kAraNatvAt zuklAdipaJcatayarUpaguNasya pratyekamekadvi tricatuHsaMkhyeyAsaMkhyeyAnantaguNapariNAmino'vagrAhakatvasAmarthyAd bahuvidha rUpamavagRhNAti / ekavidhaM pUrvavat / kSipracirayorapyukta eva kramaH / paJcavarNavastrakambalacitrapaTAdInAM sakRdekadezaviSayapaJcavarNagrahaNAt kRtsnapaJcavarNaSvadRSTeSvaniHsRteSvapi tadvarNAviSkaraNasAmarthyAd aniHsRtamavagRhNAti / athavA, dezAntarasthapaJcavarNapariNataMkavastrAdikathanAt sAkalyenA'kathitasyApi ekadezakathanenaiva tatkRtsnapaJcavarNagrahaNAd aniHsRtam / niHsRtaM pratItam / 'suvizuddhacakSurindriyAdikSayopazama AtmA zuklakRSNAdivarNamizrIkaraNadarzanAt pareNAkathitamapi varNamabhiprAyeNaiva pratipadyate-'bhavAnimaM varName"tadvarNadvayamizraNAt kariSyati' ityevaM grahaNAdanuktaM rUpamavagRhNAti / athavA, dezAntarasthapaJca 1 suvizuddhio - prA0, ba0, 80, mu0| 2-rNanirga-prA0, ba0, da0, mu0| 3-meva gu10| 4 mAha prA0, ba0, 20, ma0, taa0| 5 yasmAta kaarnnaat| 6 ekaprakAranAnAprakAraka varzanAt / 7 maunana A0, ba0, da0, mu0| 8 cakSuSA vi- zra0 / cakSuSA sa tu vi- tA0 / 1 suvizuddhicakSu prA0, ba0, da0, mu0| 10 -tdvrnnmi-| Page #88 -------------------------------------------------------------------------- ________________ 65 1 / 17] prathamo'dhyAyaH varNakadravyakathane tAlvAdikaraNasaMzleSAt prAk sakRdapyakathitameva dravyamAcaSTe 'bhavAnevaMvidhamasmAkaM paJcavarNadravyaM vyAkariSyati' ityanukta rUpamavagRhNAti / parakIyAbhiprAyAnapekSam AtmIyacakSurindriyapariNAmasAmarthyAdevoktaM ruupmvgRhnnaati| saMklezapariNAmanirutsukasya yathAnurUpa cakSurindriyAvaraNakSayopazamapariNAmakAraNAvasthitatvAt yathA prAthamikaM rUpagrahaNaM tathAvasthitameva rUpamavagRhNAti nonaM nAbhyadhikam / paunaHpunyena saMklezavizuddhipariNAmakAraNA- 5 pekSasya Atmano yathAnurUpapariNAmopAttacakSurindriyasAnnidhye'pi tadAvaraNasyeSadISadAvirbhAvAt paunaHpuni prakRSTAvakRSTacakSurindriyAvaraNakSayopazamapariNAmakAraNatvAcca adhU vamavagRhNAti rUpaM kvacid bahu kvacidalyaM kvacid bahuvidhaM kvacidekavidhaM kvacit kSipraM kvaccireNa kvacidaniHsRtaM kvacinniHsRtaM kvacidanuktaM kvaciduktam / evaM ghANAdyavagraheSvapi yojym| tathehAvAyadhAraNA api bahvAdibhiH setarairavaseyAH / / kazcidAha-zrotraghANasparzanarasanacatuSTayasya prApyakAritvAt aniHsRtAnuktazabdAdyavanahehAvAyadhAraNA na yuktA iti; ucyate aprAptatvAt / 17 / katham ? pipIlikAdivat // 18 // yathA pipIlikAdInAM ghANarasanadezAprApte'pi guDAdidravye gandharasajJAnam, tacca yazca yAvadbhizcAsmadAdyapratyakSasUkSmaguDAvayavaiH pipIlikAdighANarasanendri- 15 yayo: "parasparAnapekSA pravRttistato na doSaH / / ____ asmadAdInAM tadabhAva iti cet, na; zrutApekSatvAt / 19 / yathA bhUgRhasaMvaddhitotthitasya pusaH cakSurAdibhiravabhAsiteSvapi ghaTAdiSu 'ghaTo'yaM rUpamidam' ityAdi yadvizeSaparijJAnaM tat zrutApekSaM paropadezApekSatvAt, tathA asmadAdInAmapyaniHsRtAnuktamapi 'jJAnavikalpazabdAt yadavagrahAdijJAnaM tat zrutApekSam / kiJca, "labdhyakSaratvAt / 20 / zrutajJAnaprabhedarUpaNAyAM labdhyakSarazrutakathanaM SoDhA pravibhaktam / tadyayA- "cakSuHzrotraghANarasanasparzanamanolabdhyakSaram" [ ] ityArSa upadezaH / ataH cakSuHzrotraghANarasanasparzanendriyamanolabdhyakSarasAnnidhyAt etasidhyati anisRtAnuktAnAmapi zabdAdInAM avagrahAdijJAnam / yadyavagrahAdayo bahvAdInAM karmaNAmAkSeptAro bahvAdIni punarvizeSaNAni kasyeti ? 25 ata Aha 20 arthasya // 17 // cakSurAdiviSayo'rthaH, tasya bahvAdivizeSaNaviziSTasya avagrahAdayo bhavanti / iti paryAyanaryate vA tairityartho dravyam // 1 // pratyAtma saMbandhinaH paryAyAn ubhayanimittavazAdutpattiM pratyAgUrNAn iyati gacchati, aryate gamyate vA tairityarthaH / kaH punarasau ? drvym| 30 kimarthamidamucyate 1 paJcavarNa vyati- prA0, ba0, v0m0| paJcavarNa vyaa-taa0| 2-mApekSa-prA0, ba0, 20, mu0 / 3 atrApya vasyodAharaNamAha / 4 parasparApekSA pravRttiH muu0| parasparApekSAvRttiH prA0, ba0, 20, mu0| 5 bhaavshrut| 6 -dAdyava-pA0, ba0, da0, mu0, taa0| 7 prAtmano'rthaprahaNazaktilabdhiH bhAvendriyam, tapamakSaraM labdhyakSarama, AtmajJAnotpattihetutvAt / 8 suuckaaH| 6 svruup| Page #89 -------------------------------------------------------------------------- ________________ tattvArthavArtike [ 118 arthavacanaM guNagrahaNanivRttyartham / 2 / kecit-'rUpAdayo guNA evendriyaiH sannikRSyante tatastadgrahaNam' iti manyante; tanmatanivRttyartham 'arthasya' ityucyate / na hi te rUpAdayo guNA amurtA indriyasannikarSamApadyante iti / tatpracayavizeSa sati sannikarSasaMbhava iti ceta; na; guNAnAM pracayAnupapatteH / satyapi vA pracaye 'arthAntaraprAdurbhAvAbhAvAt sUkSmAvasthAnatikramAt agrahaNamevaiSAM syAt / na ta dAnImidaM bhavati-'rUpaM mayA dRSTaM gandho vA ghrAtaH' iti, bhavati ca; arthagrahaNAt tadavyatirekAt teSAmapi grahaNopapatteH / teSu satsu matijJAnAtmalAbhAt saptamIprasaGagaH // 3 // yato viSayeSu satsu matijJAnamAvirbhavati ata: 'artha' iti vAcyam / na; anekAntAt / 4 / nAyamekAnto'sti-'satyarthe matijJAnaM bhavati' iti, yataH satyapyarthe 10 avanitalabhavanasaMbhUtasya kumArasyottIrNamAtrasya ghaTarUpAdimatijJAnAbhAvaH / athavA, nAyamekA nto'sti, adhikaraNasya sattvAt saptamIprasaGga iti / kasmAt ? tasyAvivakSitatvAt / vivakSAvazAddhi kArakANi bhavanti / / kriyAkArakasaMbandhasya vivakSitatvAt / 5 / avagrahAdayaH kriyAvizeSA uktAH, teSAmavazyaM kenacit karmaNA bhavitavyamiti 'bahvAdivikalpasyArthasya' ityucyate / baha vAdisAmAnAdhikaraNyAd bahutvaprasaGagaH // 6 // yato bahvAdirevArthaH nAto'nyaH, tato bahvAdisAmAnyAdhikaraNyAt 'arthAnAm' iti bahutvaM prApnoti ? na vA, anabhisambandhAt / 7 / na vaiSa doSaH / kiM kAraNam ? anabhisaMbandhAt / na yasya "bahvAdibhirabhisaMbandhaH kriyte| kena tarhi ? avgrhaadibhiH| 'kasya' ityukte 'arthasya' "ityabhisambadhyate, tadvizeSaNaM bahvAdigrahaNam / sarvasya vA'ryamANatvAt / 8 / athavA, sarvasyAryamANasyArthatvam, ato jAtipradhAnatvAnnidezasya 'arthasya' ityekatvanirdezo yuktaH / pratyekamabhisaMbandhAdvA / 9 / athavA pratyekamabhisaMbandhaH kriyate-bahorarthasya bahuvidhasyArthasya iti / ___kimamI avagrahAdayaH sarvasyendriyAnindriyArthasya bhavanti uta kazcidviSayavizeSo'25 stIti ? ata Aha vyaJjanasyAvagrahaH // 18 // vyaJjanamavyaktaM zabdAdijAtaM tasyAvagraho bhvti| kimarthamidam ? niyamArtham-'avagraha eva nehAdayaH' iti / sa taharyevakAraH kartavyaH ? na vA; sAmarthyAdavadhAraNapratItaH abbhakSavat 11 / na vA kartavyaH / kiM kAraNam ? sAma*davadhAraNapratIteH / katham ? abbhakSavat / yathA na kazcidapo na bhakSayatIti sAmarthyAdava . 1 vaishessikaaH| 2 yAvatA bahvAdirartha eva, satyameva kintu pravAviparikalpanAnivRttyarthamaryasye. tyucyate ityaah| 3 ruupaadiinaam| 4 guNAdInAM prA0, ba0, 20, mu0| 5sambandhAbhAvAt / 6 anyo'rthaH praryAntaraM tasya, bhevasya ghAtAbhAvAdananAM tanmate anyArthaprAdurbhAvAbhAva ityrthH| 7 bahutvAdibhi-mu0, prA0, d0,0| 8 itIha samba-prA0, 20, 20, mu0| vigatamaJjanamabhivyaktiryasya tad vyaJjanam / vyajyate makyate prApyata iti / vyaJjanamiti ca vyaktimrakSaNayorarthayorgrahaNAt zabdAdikaM zrotrAdinendriyaNa prAptamapi yAvatrAbhivyaktaM tAvadeva vyaJjanamityucyate ekavArajalakaNasiktamUtanazarAvavat / 10 prabhakSaNavat tA0 / Page #90 -------------------------------------------------------------------------- ________________ 119] prathamo'dhyAyaH dhAraNaM pratIyate- - 'apa eva bhakSayati' iti, tathA sarveSAmavagrahAdInAM prasiddhau avagrahavacanamavadhAraNArthaM vijJAyate / tayorabhedo grahaNAvizeSAditi cet; na; vyaktA'vyaktabhedAd abhinavazarAvavat |2| syAdetat-tayorarthAvagrahavyaJjanAvagrahayornAsti bhedaH - grahaNAvizeSAt, na hi zabdAdigrahaNaM prati vizeSo'stIti; tanna; kiM kAraNam ? vyaktAvyaktabhedAt / vyaktagrahaNamarthAvagrahaH / avyaktagrahaNaM vyaJjanAvagrahaH / katham ? abhinavazarAvavat / yathA sUkSmajalakaNadvitra siktaH zarAvo - Serat nAbhavati sa eva punaH punaH sicyamAnaH zanaistimyati, tathA AtmanaH zabdAdInAmavyaktagrahaNAt prAk " vyaJjanAvagrahaH, vyaktagrahaNamarthAvagrahaH / sarvendriyANAmavizeSeNa vyaJjanAvagrahaprasaGge yatrAsaMbhavastadarthaM pratiSedha mAha 67 na cakSuranindriyAbhyAm ||16|| cakSuSA anindriyeNa ca vyaJjanAvagraho na bhavati / kutaH ? vyaJjanAvagrahAbhAvaH cakSurmanasoraprApyakAritvAt // 1 // yato'prAptamarthamavidikkaM 'yuktasannikarSaviSaye'vasthitaM bAhyaprakAzAbhivyaktamupalabhate cakSuH, manazcAprAptam, tato nAnayorvyaJjanAvagraho'sti / icchA mAtramiti cet; na; sAmarthyAt |2| syAdetat - icchAmAtramidam - 'aprAptArthAvagrAhi 15 cakSuH' iti; tanna; kiM kAraNam ? sAmarthyAt / kathaM sAmarthyam ? Agamatayutitazca / AgamatastAvat' ** "puTThe 'suNedi saddaM apuTThe 'puNa passade rUvaM / gaMdha rasaM ca phArsa baddhaM puTThaM vijANAdi // " [ / 1 - dvitrisiktaH A0, ba0, da0, mu0, tA0 // 2 zabdAdInAM vya- prA0, ba0, 60, mu0 / 3 hetoH - mU0 Ti0 / 4 arthAvagrahAt prAk - mU0 Ti0 / 5 yuktaM sa mu0 A0, ba0, da0 / 6 - tAvat gAthA puTThe prA0, ba0, mu0 / tAvat gAhA puTThe, da0, tA0 / zrAgamastAvatjhA0, ba0, da0, mu0, mU0, tA0 / 7 suNodi mu0, ba0 8 puNo vipa- tA0 / puNa vi pa- zrA0, ba0, ba0, mu0 / 6 puTThamapuTThe tA0 A0, ba0, sA0 / zrAva0 ni0 gA0 5 / paMcarsa0 1 / 68 / spRSTaM zRNoti zabda aspRSTaM punaH pazyati rUpam / gandhaM rasaM ca spazaM baddhaM spRSTaM vijAnAti // uddhateyamsa0 si0 1 / 16 / - sampA0 / 10 draSTavyam - nyAyakumu0 pR0 75 Ti0 2 / 11 tulanA - "kAcena abhrapaTalena sphaTikena ambunA cAntaritaM vyavahitaM kathaM dRzyate sapratidhatvAt / kAcAdivyavahitaM cakSurna pazyeta / tacca pazyatIti siddhAntaH / " -sku0 prabhi0 pR0 84 / 12 bhAgAsiddhaH / 13 cetanAstaravaH svApAt na hi taruSu sarvatra svApaH patrasaMkocalakSaNasya tasya dvivaleSveva bhAvAt / 5 yuktito'pi - ] iti / aprApyakAri cakSuH spRSTAnavagrahAt / yadi prApyakAri syAt tvagindriyavat spRSTamaJjanaM gRhNIyAt / na ca gRhNAti / ato manovadaprApyakArItyavaseyam / atra kecidAhuH - prApyakAri cakSuH AvRtAnavagrahAt tvagindriyavaditi"; atrocyate"kAcAbhrapaTalasphaTikAvRtArthAvagrahe sati avyApakatvAdasiddho" hetu:, vanaspaticaitanye svApavat / tathA saMzayahetu:, aprApyakAriNyayaskAntopale sAdhyavipakSe'pi darzanAditi / bhautikatvAt prApya - 25 kAra cakSuragnivaditi cet; na; ayaskAntenaiva pratyuktatvAt / bAhayendriyatvAt prApyakAri 10 20 Page #91 -------------------------------------------------------------------------- ________________ tattvArthavArtike [1119 cakSuriti cet, na; dravyendriyopakaraNasya bhAvendriyasya prAdhAnyAt / aprApyakAritve vyavahitAtiviprakRSTagrahaNaprasaGga iti cet, na, ayaskAntenaiva pratyuktatvAt / ayaskAntopalam aprApya lohamAkarSadapi na vyavahitamAkarSati nAtiviprakRSTamiti saMzayAvasthametaditi / aprApyakAritve saMzayaviparyayAbhAva iti cet ; na ; 'prApyakAritve'pi tadavizeSAt / / kazcidAha-razmivaccakSuH, tejasatvAt, tasmAtprApyakArIti, agnivaditi; etaccAyuyuktam; anabhyupagamAt / na vayamabhyupagacchAmaH 'taijasaM cakSuH' iti / tejolakSaNamauSNyamiti kRtvA cakSurindriyasthAnamaSNaM syAt / na ca taddezaM sparzanendriyam uSNasparzopalambhi dRSTamiti / itazca, ataijasaM cakSuH bhaasurtvaanuplbdheH| adRSTavazAdanuSNAbhAsuratvamiti cet, na; adRSTasya guNatvAt, "akriyasya bhAvasvabhAvanigrahAsAmarthyAt / 'naktaJcararazmidarzanAd 10 razmivaccakSuriti cet, na; ataijaso'pi pudgaladravyasya bhAsuratvapariNAmopapatteriti / kiJca, gatimadvaidhAt / iha yad gatimadbhavati na tat sannikRSTaviprakRSTA vavibhinna kAlaM prApnoti, na ca tathA ckssuH| cakSuhi zAkhAcandramasAvabhinnakAlamupalabhate, yAvatA kAlena zAkhAM prApnoti tAvatA candramasamiti spaSTaM gatimadvaidharmyam, tasmAnna gatimaccakSuriti / yadi ca prApyakAri cakSuH syAt, tamisrAyAM rAtrau dUre'gnau prajvalati tatsamI15 pagatadravyopalambhanaM bhavati kuto nAntarAlagatadravyAlocanam ? prakAzAbhAvAditi cet, na; taijasatvAdagnyAdivat sahAyAntarAnapekSatvaprasaGgAt / kiJca, yadi prApyakAri cakSuH syAt 10 sAntarAdhikagrahaNaM na prApnoti / nahIndriyA"taraviSaye gandhAdau sAntaragrahaNaM dRSTaM nApyadhikagrahaNam / atha matam-bahiradhiSThAnAvRttirindriyasya ata upapannaM tadviSayasya sAntarAdhikagrahaNamiti; tadayuktam ; yasmAna bahiradhiSThAnAdindriyam, tatra cikitsAdidarzanAt, anyathA adhiSThAnapidhAne'pi grahaNaprasaGgaH / manasazcAbahirbhAvAt / manasA'dhiSThitaM hi indriyaM svaviSaye vyApriyate, na ca mano bahiradhiSThAnAdasti, tadabhAvAdagrahaNaprasaGgaH / anuvRttaura3 ca saMbhavAbhAvAt viprakIrNa cakrazmisamUhaM kathamaNumano'dhiSThAsyati ? kazcidAha-zrotramaprApyakAri viprakRSTaviSayagrahaNAditi; etaccAyuktam asiddhatvAt / 25 sAdhyaM tAvadetat-viprakRSTaM zabdaM gRhNAti zrotram uta ghrANendriyavadavagADhaM svaviSayabhAvapariNataM 1 cenna tatprApya- prA0, ba0, da0, mu0 / ckssussH| 2 draSTavyam- nyAyakumu0 pR0 76 Ti0 1 / 3na hi vaya- prA0, ba0, d0m0| 4 praatmnH| 5 padArtha / 6 "naktaJcaranayanarazmidarzanAca" -nyaaysuu03|1043|7-ppttiriti-shr0, d0| 8 tulanA-"pazyeccakSuzcirAd dUre gatimada yadi tadbhavet / pratyabhyAse ca dUre ca rUpaM vyaktaM na tatra kim // 13 // yadi cakSuH prApyakAritvAt viSayadezaM gacchet tado nmiSitamAtreNa na candratArakAdInAna gRhNIyAt |"-ctush0 pR0 186|6-ttaavbhi-praa0, ba0, 80, mu0, taa0|10 tulanA-"sAntaragrahaNaM na syAta prAptau jJAnAdhikasya ca / adhiSThAnAd bahinadiM na shktivissyekssnne|| -sAntaragrahaNaM vicchinnagrahaNam / adhikagrahaNam indriyAsambaddhagrahaNamiti / " -pramANasamu0 70 pR0 41-42 / 11 -ndriyAntare vi-taa0|-ndriynirntre vi- m0| 12 -namasti mA0, ba, da0, mu0| -tAdasti tadagrahaNa- m0| 13 vRttau vRttau manasaH saMbhavo nAsti ytH| -sampA0 / 14 -rNaH cakSarazmisamUhaH katha- prA0, ba0, da0, mu0 / 15 bauddhaH -sampA0 / "aprAptAnyakSimanaHzrotrANi......" -abhiva0 1143 / 16 aprasiddha-zra0, ma0 / sAdhyasamo'yaM hetuH / -ba0 tti| Page #92 -------------------------------------------------------------------------- ________________ 1316] prathamo'dhyAyaH pudgaladravyaM gRhNAti iti| viprakRSTazabdagrahaNe ca sva'karNAntavilagatamazakazabdo nopalabhyeta / nahIndriyaM kiJcidekaM dUraspRSTaviSayagrAhi dRSTamiti / AkAzaguNatvAcchabdasya 'sparzavadgu.. NatvAbhAva iti cet, na; amUrtaguNasya AtmaguNavat indriyaviSayatvAdarzanAditi / prAptAvagrahe zrotrasya digdezabhedaviziSTaviSayagrahaNAbhAva iti cet, na; zabdapariNatavisarpatpudgalavegazaktivizeSasya tathAbhAvopapatteH', sUkSmatvAt apratighAtAt samantataH pravezAcca, siddhametat- 5 cakSarmanasI dharjayitvA zeSANAmindriyANAM vyaJjanAvagrahaH, sarveSAmindriyANAmarthAvagrahaH' iti / __ manaso'nindriyavyapadezAbhAvaH svaviSayagrahaNe karaNAntarAnapekSatvAccakSurvat / 3 / yathA cakSu rUpahaNe karaNAntaraM nApekSata iti indriyavyapadezaM labhate tathA mano'pi guNadoSavicArAdisvavyApAra karaNAntaraM nApekSata itIndriyaM prApnoti nAnindriyamiti / / na vA, apratyakSatvAt / 4 / navaiSa doSaH / kiM kAraNam ? aprtyksstvaat| yathA cakSurAdi 10 parasparasyandriyakatvAt pratyakSaM na tathA mana aindriyakam / kutaH ? sUkSmadravyapariNAmAt, tasmAdanindriyamityucyate / atrAha- kathamavagamyate apratyakSaM tad 'asti' iti ? anumAnAttasyAdhigamaH / 5 / apratyakSANAmapyarthAnAM loke'numAnAdadhigatirdRSTA, yathA Adityasya gatiH, vanaspatInAM ca vRddhihrAsau / tathA manaso'pyastitvamanumAnAdadhigamyate / ko'sAvanumAnaH ? yugapajjJAnakriyAnutpattirmanaso hetuH / 6 / satsu cakSurAdikaraNeSu zaktimatpu, satsu ca bAhayeSu rUpAdiSu, sati cAnekasmin prayojane yato jJAnAnAM kriyANAM ca yugapadanutAttiH, tadasti mana ityanumIyate / ___anusmaraNadarzanAcca / 7 / yataH sakRd dRSTaM zrutaM vA'nusmayate, atastaddarzanAttadastitvamavaseyam / atrAha-ekasyAtmanaH kutaH karaNabhedaH ? / jJasvabhAvasyApi karaNabhedaH anekakalAkuzaladevadattavat / 8 / yathA anekajJAnakriyAzaktiyuktasyApi devadattasya karaNabhedo dRzyate-citrakarmaNi vartamAnasya vartikAlekhanIkUcikAdyupakaraNApekSA, kASThakarmaNi vartamAnasya evAsIghaTamukhavRkSAdanAdikaraNApekSA, tathA Atmano'pi kSayopazamabhedAta jJAnakriyApariNAmazaktiyaktasya cakSarAdyanekakaraNApekSA na virudhyate / sa nAmakarmasAmarthyAt / 9 / sa eSa karaNabhedaH nAmakarmasAmAdveditavyaH / sa katham ? 25 iha yadetat zarIranAmakarmodayAdyApAditaM yavanAlikAsaMsthAna zrotrendriyam, etadeva zabdopalabdhisahiSNu netarANi / tathA yadetad ghANendriyam atimuktakacandrakasaMsthAnam, etadeva gandhAvagamasamartha netarANi / tathA yadetajjabendriyaM kSuraprAkRti, etadeva rasAvagame'laM nAnyAni / tathA yadetat sparzanendriyamanekAkRti tadeva, sparzopalambhane'laM netarANi / tathA yadetaccakSu nakriyAzati 20 1-Ne sva- taa0| 2-rNa prAntavi- bhaa02| -rNatAntavi-mu0, da0, ba0, j0| 3 tulanAnyAyakama0pU0 83 / vaizeSikAH -sampA0 / 4 sparzaguNa- tA0 / 5 tathAbhAvApattaH prA0, ba0, da0, mu0, taa0|6 -naaNv-shr0| 7-davagamya te-pA0, ba0, da0, ma0, taa0| 8 ko'sAvanumAna iti bhASyam (pAta0 mahA0 2113) -zra0 tti| "manyateji anumAna iti rUpam' -pAta0 mahA0 pra0 shsh| & "yugapajjJAnAnutpattirmanaso liGagam" -nyaaysuu01|1|16| 10-matsu cabA-prA0, da0, ba0, mu0 / -matsu satsu vA-zra0, tA0 / 11 vAsIpuTamukha- mU0 / 12 vRkSAdano vRkSabhedItyamaraH / 13-vyaH ka- prA0, ba, da0, mu0, muu0| Page #93 -------------------------------------------------------------------------- ________________ [1120 tattvArthavArtike rindriyaM masUrikAkAraM kRSNatArAdhiSThAnaM tadeva rUpAviSkaraNe'laM netarANi iti / evamobhinibodhikaM dravyakSetrakAlabhAvairavaseyam / dravyato matijJAnI sarvadravyANyasarvaparyAyANyupadezena jAnAti / kSetrata upadezena sarvakSetrANi jAnAti / athavA kSetra viSayaH / cakSuSaH kSetraM saptacatvAriMzadyojanasahasrANi triSaSTayadhike ca dve yojanazate yojanasya caikavizatiH SaSTibhAgAH / zrotrasya kSetra dvAdaza yojanAni / ghANarasanasparzanAnAM navayojanAni / kAlata upadezena sarvakAlaM jAnAti / bhAvata upadezena jIvAdInAmaudayikAdIn bhAvAn jAnAti / tat sAmAnyAdekam / indriyAnindriyabhedAd dvidhA / avagrahAdibhedAccaturdhA / tairindriyaguNitaizcaturviMzatividham / taireva vyaJjanAvagrahAdhikairaSTAviMzatividham / taireva mUlabhaGagAdhikardravyA disahitairvA dvAtriMzadvidham / ta ete trayo vikalpA bahvAdibhiH SaDbhiritarAnapekSaguNitAH 1. catuzcatvArizaM zatam aSTaSaSTyuttaraM zatam dvAnavatyadhikaM zatamiti ca bhavanti / ta eva bahvAdibhidizabhirguNitA dve zate aSTAzItyuttare, trINi zatAni SaTtriMzAni, caturazItyadhikAni trINi zatAni ca bhavanti / Aha-vyaJjanAvagrahe bahvAdyabhAvaH / kasmAt ? avyaktatvAt / ucyate-avagrahavat tatsiddhiH / yathA avyaktagrahaNamavagrahaH tathA bahvAdivikalpopyavyaktarUpeNaiva veditavyaH / athA'15 niHsRte katham ? tatrApi ye ca yAvantazca pudgalAH sUkSmA niHsRtAH santi, sUkSmAstu sAdhAraNarna' gRhayante, teSAmindriyasthAnAvagAhanam aniHsRtavyaJjanAvagrahaH / parokSe dvavidhye satyupakluptalakSaNavikalpa matijJAnavimi yad dvitIyamapadiSTaM tatkinnimittaM katividhaM ceti ? ucyate-- . zrutaM matipUrva dvi-anekadvAdazabhedam // 20 // zrutazabdo jahatsvArthavRttI rUDhivazAt kuzalazabdavat / 1 // yathA kuzalazabdaH kuzalavana kriyAM pratItya vyutpAditaH taddhitvA sarvatra paryavadAte vartate, tathA zrutazabdo'pi zravaNamupAdAya vyutpAdito rUDhivazAt kasmizcijjJAnavizeSe10 vartate / kAryapratipAlanAt pUraNAdvA pUrva kAraNam // 2 // kArya pAlayati pUrayatIti vA pUrva 30 kAraNaM liGaga nimittamityanaryAntaram / matijJAnaM vyAkhyAtaM tatpUrvamasyeti matipUrva 'matikAraNam' ityarthaH / matipUrvakatve zrutasya tadAtmakatvaprasaGago ghaTavat, atadAtmakatve vA ttpuurvktvaabhaavH|3| kazcidAha-matipUrva zrutaM tadapi matyAtmakaM prApnoti, kAraNaguNAnuvidhAnaM hi kArya dRSTaM yathA mRnnimitto ghaTo mRdAtmakaH / athA'tadAtmakamiSyate," tatpUrvakatvaM tarhi tasya hIyate iti / 1ekkacaukkaM cauvIsaThavIsaM ca tippaDi kiccA / igichabArasagaNide madiNANe hoMti tthaannaanni|| 2dvividham- tA0 / 3 alpaadisetraanpekssH| 4 bhavati tA0, 10, mU0, 10 / 5 puruSaH / 6 -rUpaM ma- tA0, mU0 / 7-yamupaviSTaM prA0, ba, da0, mu0| 8 -dojatA0, 10 / 6 prauDhe-tA0 Ti0, zra0 tti0| 10 matipUrvalakSaNe / 11 zrutasya pramANarUpam / 12 matipUrvaka ma- tA0 / 13-Nakami-pA0, ba0, 20, m0| 14 -ramakasvamiSyate prA0, 20, 20 tA0, mu0 / Page #94 -------------------------------------------------------------------------- ________________ ___71 1220] prathamo'dhyAyaH na vA, nimittamAnatvAddaNDAdivat / 4 / na vaidha doSaH / kiM kAraNam ? nimittamAtratvAd daNDAdivat / yathA mRdaH svayamantarghaTabhavanapariNAmAbhimukhye, daNDacakrapauruSeyaprayatnAdi nimittamAtraM bhavati, yataH satsvapi daNDAdinimitteSu zarkarAdipracito mRtpiNDaH svayamantarghaTabhavanapariNAmanirutsukatvAnna ghaTIbhavati, 'ato matpiNDa eva bAhyadaNDAdinimittApekSa AbhyantarapariNAmasAnnidhyAd ghaTo bhavati na daNDAdayaH, iti daNDAdInAM nimittamAtratvam / tathA 5 paryAyiparyAyayoH syAdanyatvAd AtmanaH svayamantaHzrutabhavanapariNAmAbhimukhye matijJAnaM nimittamAtraM bhavati, yataH satyapi samyagdRSTaH zrotrendriyabalAdhAne vAhayAcAryapadArthopadezasannidhAne ca zrutajJAnAvaraNodayavazIkRtasya svayamantaHzrutabhavananirutsukatvAdAtmano na zrutaM bhavati, ato' bAhayamatijJAnAdinimittApekSa Atmaiva AbhyantarazrutajJAnAvaraNakSayopazamApAditazrutabhavanapariNAmAbhimukhyAt 'zrutIbhavati, na matijJAnasya zrutIbhavanamasti, tasya nimittmaatrtvaat| 10 anekAntAcca / 5 / nAyamekAnto'sti-'kAraNasadRzameva kAryam' iti / kutaH ? tatrApi saptabhaGagIsaMbhavAt / katham ? ghaTavat / yathA ghaTaH kAraNena mRtpiNDena syAtsadRzaH, syAnna sadRza ityAdi / mRdravyAjIvAnupayogAdyAdezAt syAtsadRzaH, piNDaghaTasaMsthAnAdiparyAyAdezAt syAna sadRzaH / pUrvavaduttare ca bhaGagA netavyAH ! yasyaikAntena kAraNAnurUpaM kAryam, tasya ghaTapiNDazivikAdiparyAyA" upAlabhyante / kiJca, ghaTena jaladhAraNAdivyApAro na kriyeta mRtpiNDe 20 tadadarzanAt / api ca, mRtpiNDasya ghaTatvena pariNAmabad ghaTasyApi ghaTatvena pariNAma: syAt, ekAntasadRzatvAt / na caivaM bhavati / ato naikAnlena kAraNasadRzatvam / tathA zrutaM sAmAnyAdezAt syAtkAraNasadRzaM yato matirapi jJAnaM zrutamapi / avyavahitAbhimukhagrahaNa-nAnAprakArArthaprarUpaNasAmarthyAdiparyAyAdezAt syAnna kAraNasadRzam / pUrvavaduttare10 ca bhaGagA netavyAH / zrotramatipUrvasyaiva zrutatvaprasaGagastadarthatvAditi cet na; uktatvAt / / syAdetat- 25 zrotramatipUrvasyavara zrutatvaM prApnoti / kutaH ? tadarthatvAt / zrutvA avadhAraNAddhi zrutamityucyate, tena cakSurAdimatipUrvasya zrutatvaM na prApnoti; tana; ki kAraNam ? 'uktametat-'zrutazabdo'yaM rUDhizabdaH' iti / rUDhizabdAzca svotpatti"nimittakriyAnapekSAH pravartanta iti sarvamatipUrvasya zrutatvasiddhirbhavati / ___ Adimato'ntakttvAt zrutasyA'nAdinidhanatvAnupapattiriti cet; na; dravyAdisAmAnyApekSayA 30 tatsiH / 7 / syAdetat-zrutasya Adimattvamabhyupagatam-'matipUrvam' iti vacanAt, Adimatazca loke antavattvaM dRSTam, tata AdyantasaMbhavAd 'anAdinidhanaM zrutam' iti vyAhanyate, tatazca puruSakRtitvAdaprAmANyaM syAditi; naiSa doSaH; dravyAdisAmAnyApekSayA ttsiddheH| dravyakSetrakAlabhAvAnAM vizeSasyAvivakSAyAM zrutam 'anAdinidhanam' ityucyate, na hi kenacitpuruSeNa kvacit kadAcit kathaJcidutprekSitamiti / teSAmeva vizeSApekSayA Adirantazca saMbhavatIti matipUrva- 35 1 pUrvoktavAkyameva vivRNvannAha yata iti / 2 tato shr0| 3 tato prA0, ba0, 20, mu.| 4 zrutaM bha-prA0, ba0, mu0| 5 daNDAdivat / 6 -di iti mU-prA0, ba0, 20, mu0| 7ghaTe pinndd-m0|8-yaa upala-tA, da0, prA0 / -yAna upl-m0| 6 nirAkriyante -10 Ti0 / ghaTapiNDazivakAdayaH pRthak paryAyA na syurityarthaH, sarve mRtpiNDAtmakA eva bhaveyuH-sampA0 / 10 -sare bhaprA0, 20,40, mu0, taa0| 11 -kasyaiva zra0, tA0, d0| 12-bakasyaiva zra -pA0, 20, ba0, mu0 / 13 upatameva zru-pA0, 20, 20, mu0, tA0, 0 / 14 -ttikiyA- ma0, prA0, sa0, da0 / 15-siddhiH prA0, 20, 20, m0|| Page #95 -------------------------------------------------------------------------- ________________ tattvArthavArtike [2020 mityucyate / yathA aGakuro 'bIjapUrvaH, sa ca santAnApekSayA anAdinidhana iti / 'na' cA'puruSakRtitvaM prAmANyakAraNam; cauryAdhupadezasyAsmaryamANakartR kasya prAmANyaprasaGagAt / anityasya ca pratyakSAdeH prAmANye ko virodhaH ? samyaktvotpattau yugapanmatizrutotpattamatipUrvakatvAbhAva iti cet, na; samyaktvasya tadapekSatvAt / 8 / syAnmatam-matyajJAnazrutAjJAnayoH prathamasamyaktvotpattau yugapajjJAnapariNAmAt matipUrvakatvaM zrutasya nopapadyata iti; tanna; kiM kAraNam ? samyaktvasya tadapekSatvAt / tayohi samyaktvaM samyagdarzanotpattau yugapadbhavati "AtmalAbhastu kramavAn, iti matipUrvakatvaM yuktaM pitAputravat / matipUrvakatvAvizeSAt zrutAvizeSa iti cet; na; kAraNabhedAttadbhedasiddheH / 9 / syAdetat10 sarveSAM prANinAM zrutamaviziSTaM prApnoti / kutaH ? kAraNAvizeSAt / matipUrvatvaM hi kAraNamiSTam, tacca sarveSAmaviziSTamiti / tanna; kiM kAraNam ? kAraNabhedAttadbhedasiddheH / pratipuruSaM hi matizrutAvaraNakSayopazamo bahudhA bhinnaH tadbhedAd bAhayanimittabhedAcca zrutasya prakarSAprakarSayogo bhavati matipUrvakatvAvizeSe'pi / / zrutAt zrutapratipattalakSaNAvyAptiriti cet, na; tasyopacArato matitvasiddhaH // 10 // syAnmatama-yadA zabdapariNatapUdagalaskandhAdAhitavarNapadavAkyAdibhAvAta cakSarAdiviSayAcca AdyazrutaviSayabhAvamApannAd avinAbhAvinaH kRtasaGagItirjano ghaTAjjaladhAraNAdikAryasaMbandhyantaraM pratipadyate dhUmAdervA'gnyAdidravyam, tadA zrutAt zrutapratipattiriti kRtvA "matipUrvalakSaNamavyApIti; tanna; kiM kAraNam ? tasyopacArato matitvasiddheH / matipUrva hi zrutaM kvacit 'matiH' ityupacaryate / athavA, vyavahite pUrvazabdo vartate, tadyathA 'pUrva mathurAyAH pATali20 putram' iti / tataH sAkSAnmatipUrva paramparayA vA matipUrvamapi matipUrvagrahaNena gRhayate / bhevazabdasya pratyeka parisamApti jivat / 11 // yathA 'devadattajinadattagurudattA bhojyantAm' iti bhujiH pratyeka parisamApyate tathehApi bhedazabdaH pratyekamabhisaMbadhyate-dvibhedamanekabhedaM dvAdazabhedaM ca iti / tatrAGagapraviSTamaGagabAhayaM ceti dvividham / aGagapraviSTamAcArAvidvAdazabhedaM buddhacatizaddhiyuktagaNadharAnusmRtagrantharacanam // 12 // 25 bhagavadarhatsarvajJahimavanirgatavAggaGagA'rthavimalasalilaprakSAlitAntaHkaraNaiH buddhayatizaddhiyu ktairgaNadharairanusmRtagrantharacanam AcArAdidvAdazavidhamaGagapraviSTamityucyate / tadyathA-AcAraH, sUtrakRtam, sthAnam, samavAyaH, vyAkhyAprajJaptiH, jJAtRdharmakathA, upAsakAdhyayanam, antakRddazA, anuttaraupapAdikadazA, praznavyAkaraNam, vipAkasUtram, dRSTivAda iti / AcAre caryA 1 bIjapUrvakaH mu0, taa0| 2 na vA puruSakRtitvamaprAmANyakA-pA0, 20, ba0, mu0 / tulanAsa0, si01|20| "tasmAdapauruSeyatve syaadnyopynraashryH| mlecchAdivyavahArANAM nAstikyavacasAmapi // pranAvitvA bhavedevaM....." -pramANavA0 3 / 245 / 3 samIcInatvam / 4 utpttiH| 5 matipUrvakatvaM zra0, d0| 6 'matipUrvakatvAvizeSepi' iti zra0 pratI 'zrutAccha.ta' ityAdi vArtika evaM smmilitH| 7 kRtasaMgati-prA0, ba0, 20, ma0, taa0| 8 matipUrva l-shr0|6 tathA coktammatipUrva' zrutaM vakSarupacArAt mtimtaa| matipUrva tataH sarva zrutaM jJeyaM vicakSaNariti / api ca, arthAdaryAntaraM jJAnaM matipUrva mataM bhavet / zAbvaM talliGgajaM cAtra dvacanekadvAdazabhedakam // 10 sAkSAnmati pUrvamiva paramparayA matipUrvamapi ityarthaH / vA zabda ivArthaH / Page #96 -------------------------------------------------------------------------- ________________ 73 1 / 20] prathamo'dhyAyaH vidhAnaM zuddhayaSTakapaJcasamititriguptivikalpaM kathyate / sUtrakRte jJAnavinayaprajJApanA kalpyAkalpyacchedopasthApanA vyavahAradharmakriyAH prarUpyante / sthAne anekAzrayANAmarthAnAM nirNayaH kriyte| . 'samavAye sarvapadArthAnAM samavAyazcintyate / sa caturvidhaH-dravyakSetrakAlabhAvavikalpaiH / tatra dharmA'dharmAstikAyalokAkAzaikajIvAnAM tulyA'saMkhyeyapradezatvAt ekena pramANena dravyANAM samavAyanAd dravyasamavAyaH / jambUdvIpasarvArthasiddhaya pratiSThAnanarakanandIzvaraikavApInAM 5 tulyayojanazatasahasraviSkambhapramANena kSetrasamavAyanAt kSetrasamavAyaH / utsarpiNyavasarpiNyostulyadazasAgaropamakoTikoTipramANAt kAlasamavAyanAt kAlasamavAyaH / kSAyikasamyaktvakevalajJAnakevaladarzanayathAkhyAtacAritrANAM yo bhAvaH20 tadanubhavasya tulyAnantapramANatvAt bhAvasamavAyanAd bhAvasamavAyaH / ____ vyAkhyAprajJaptaura SaSTivyAkaraNasahasrANi12 'kimasti jIvaH, nAsti' ityevamAdIni 10 nirUpyante / "jJAtRdharmakathAyAm AkhyAnopAkhyAnAnAM bahuprakArANAM kthnm| upAsakAdhyayanesa zrAvakadharmalakSaNam / saMsArasyAntaH kRto yaiste antakRtaH / namimataGgagasomilarAmaputrasudarzanayama"lIkavalIkakiSkambalapAlAmbaSThaputrA ityete daza vardhamAnatIrthaGakaratIrthe / evamRSabhAdInAM trayoviMzatestIrtheSvanye'nye ca daza dazAnagArA daza daza dAruNAnupasargAnijityaM kRtsnakarmakSayAdantakRtaH daza asyAM varNyante8 iti antkRddshaa| athavA, antakRtAM dazA 15 antakRddazA, tasyAm arhadAcAryavidhiH sidhyatAM ca / upapAdo janma prayojanaM yeSAM ta ime aupapAdikAH, vijayavaijayantajayantAparAjitasarvArthasiddhAkhyAni paJcAnuttarANi, anuttareSvaupapAdikA anuttaropapAdikAH-RSidAsa"-vAnya-sunakSatra-kArtika-nanda-nandana-zAlibhadra-abhayavAriSeNa-cilAtaputrA ityete daza vardhamAnatIrthakaratIrthe / evamRSabhAdInAM trayoviMzatestIrtheSvanye'nye ca daza dazAMnagArA daza daza dAruNAnupasargAnijitya vijayAdyanuttareSUtpannA ityevamanuttarau- 20 papAdikAH dazAsyAM varNyantadeg itynuttrauppaadikdshaa| athavA, anuttaraupapAdikAnAM dazA anuttaraupapAdikadazA tasyAmAyurvaM kriyikAnubandhavizeSaH / AkSepavikSepaihetunayAzritAnAM 1prAcAre aSTAdazasahastra (18000) pdaiH| 2 yogyAyogya / 3 SaTtriMzatsahasra (36000) parvaH / 4 tiSThantyasmina ekAgrekottarANi sthAnAnIti sthAnam / 5 sthAne dvAcatvAriMzatsahasa(42000) padaiH / 6 saM saMgrahaNa sAdRzyasAmAnyena aveyante zAyante jIvAvipadArthA dravyakSetrakAlabhAvAnAzritya, tasminniti / saMgrahanayana sa eka evAtmA, vyavahAranayana saMsArI muktazceti vivikalpaH utpAdavyayadhrauvya iti trilakSaNaH ityAdIni jiivsy| sAmAnyArpaNayA eka eva pugalaH, vizeSArpaNayA aNuskandhabhevAta dvitayaH ityAdIni pudgalAdInAJcakAcakottarasthAnAni prarUpyante / 7 samavAye ekalakSacatuHSaSTi (164000) padaiH / 8-vRddhyarthapra-prA0, ba0, mu0| sptmpthiviinrknaam| 9 athavA prathamapathivInArakabhAvanavyantarANAM jaghanyAya Si sadazAnIyatyAdi yojym| 10 paryAyaH / 11 prazna / 12 dvivakSASTAviMzatisahara (228000) padaiH kimasti jIvaH kiM nAsti jIvaH kimeko jIvaH kimaneko jIvaH ki nityo jIvaH kimanityo jIvaH ityAdIni SaSTisahastrasaMkhyAni bhagavadarhattIrthakarasannidhau gaNadharadevapraznavAkyAni niruupynte| 13 paJcalakSaSaTpaJcAzatsahasra (556000) prvH| 14 tIrthakaroktaM gaNadharapRSTAstitvAvisvarUpam cakravAdInAM dharmAnubandhikathopakathAnAJca kathanam / 15 kathopakathA / 16 ekAdazalakSasaptatisahala (117000) parvaH zrAvakAcArakriyAmantrANAM niruupnnm| 17 -ymvaalmiikvliiknissk-mu0| 18 prantakRtvazAyAM prayoviMzati lakSASTAvizatisahasa (2328000) pdaiH| 16 -sa dhanya-pA0, ba0, m0| 20 pranattaropapAdikavazAyAM vinavatilakSacatuzcatvAriMzatsahasa (9244000) pdaiH| 10 Page #97 -------------------------------------------------------------------------- ________________ 74 tattvArthavArtike [1120 praznAnAM vyAkaraNaM praznavyAkaraNam, tasmillaukikavaidikAnAmarthAnAM nirnnyH| vipAkasUtre sukRtaduHkRtAnAM vipaakshcintyte| dvAdazamaGagaM dRSTivAda iti / kautkalakANe viddhi-kauzika-harismazru-mAMchapika romaza-hArIta-muNDAzvalAyanAdInAM kriyAvAdadRSTInAmazItizatam, marIcikumAra-kapilolUka5 gArgya-vyAghrabhUti-vAdvali-mAThara-maudgalyAyanAdInAmakriyAvAdadRSTInAM caturazItiH, sAkalya valkala-kuthumi-sAtyamuni-nArAyaNa-kaTha-mAdhyandina-mauda-paippalAda - bAdarAya gAmbaSThi - kRdauvikAyana-vasu-jaiminyAdInAmajJAnikudRSTInAM saptaSaSTiH, vaziSTha-pArAzara-janukaNi-vAlmIki 'romaharSiNisatyadatta-nyAsailAputraupamanyavaindradattAyasthUNAdInAM vainayikadRSTInAM dvAtriMzat / eSAM dRSTizatAnAM trayANAM triSaSTayuttarANAM prarUpaNaM nigrahazca dRSTivAde kriyate / 10 "sa paJcavidhaH-parikarma sUtraM prathamAnuyogaH 'pUrvagataM cUlikA ceti / tatra pUrvagataM caturdazaprakAram-utpAdapUrvam agrAyaNaM vIryapravAdam astinAstipravAdaM jJAnapravAdaM satyapravAdam AtmapravAdaM karmapravAdaM pratyAkhyAtanAmadheyaM vidyAnuvAdaM kalyANanAmadheyaM prANAvAyaM kriyAvizAlaM lokabindusAramiti / kAlapudgalajIvAdInAM yadA yatra yathA ca paryAyeNotpAdo varNyate tadutpAdapUrvam / kriyAvAdAdInAM prakriyA agANIva aGagAdInAM svasamaya 1 praznavyAkaraNe trinavatilakSaSoDazasahasa (6316000) pdaiH| dUtapraznamuddizya naSTamuSTicintAdikaM ziSyapraznamuddizya prAkSepaNI-vikSepiNI saMvejanI-nijanI ceti caturNA kathAnAm / 2 vipAkasUtra ekakoTi-caturazItilakSa (18400000) pdaiH| eteSAM vizeSasvarUpaparijJAnAya draSTavyama-dha0 TI0 saM0 10 108-122 / jayadha0 pra0 pu0 63-64, 122-132 / 3 dRSTivAdasvarUnirdhAraNAya draSTavyam-10 TI0 saM0 pR0 108-122 / jayadha0 pR0 64-66, 132-148 / 4 -kANThevi- prA0, ba0, m0| kaannvevi-d0| 5 -gAmbarIzasviSTikRtikAyana- zra0 |-nnaambsstthikRdailikaayn tA0 |--nnaasvissttikyvNtikaayn-d0| 6-romaSisa- prA0, ba0 da0 m0| 7 dRssttivaadH| 8 tatra parikarma paJcaviSam-candraprajJaptiH, sUryaprajJaptiH jambUdvIpaprajJaptiH, dvIpasAgaraprajJaptiH, jyAkhyAprajJaptizceti / tatra candra prajJaptiHSatrizallakSapaJcasahasra (3605000) padaiH candrasya vimAnAyuHparivAraddhigamanavRddhihAnisAkAragrahaNAdIni varNayati / sUryaprajJaptiH paJcalakSatrisahasra (503000) padaiH sUryasyAyumaNDalaparivAraddhigamanapramANagrahaNAdIni varNayati / jambUdvIpaprajJaptiH trilakSapaJcaviMzatisahasra (325000) padaiH jambUdvIpagatamerukulazalahUdavarSavedikAvanaSaNDavyantarAvAsAdona varNayati / dvIpasAgaraprajJaptiH dvipaJcASallakSaSaTatriMzatsahastra (5236000) padaiH asaMkhyAtadvIpasAgarasvarUpaM varNayati / vyAkhyAprajJaptizcaturazItilakSaSatriMzatsahasra (84360000) padaiH rUpyarUpijIvAdidravyasvarUpaM kathayati / sUtram aSTAzItilakSapadaiH jIvaH prabandhakaH akartA nirguNaH prabhoktA svaprakAzakaH....."rutpAdavyayadhauvyalakSaNavasvAdoni varNayati / ......."culikA paJcavidhA- tatrajalagatA dvikoTinavalakSanavAzItisahasratizata (200689200) padaiH jalastambhanajalagamanAgnistambhanabhakSaNAzanapravezanAdikAraNamantratantratapazcaraNAdIni varNayati / sthalagatA tAvaddhiH (200689200) padaiH merukulazalabhUmyAdiSu pravezanazIdhagamanAdikAraNamantratantratapazcaraNAdIni varNayati / mAyAgatA tAvaddhiH padaiH mAyArUpendrajalavikriyA kAraNamantratapazcaraNAdIni varNayati / AkAzagatA tAvaddhiH parvaH AkAzagamanakAraNamatratantratapazcaraNAdIni varNayati / rUpagatA tAvaddhiH pavaiH siMhagajaturagataranarahaMsAdirUpaparAvartanakAraNamantratantratapazcaraNAdIni citrakASThalepyotkhAtanAvilakSaNadhAtavAdarasavAdakhAnyavAdAdIni ca varNayati iti zAstrAntare (dhavalAdiSu)kathitam / 6 pUrvakRtam tA0, 20 / 10-vaM ca pra-ba0, mu0, mU0, tA0, zra0, da0 / 11 ekakoTi (1000000) padam / 12 agrAyaNIcAGgAdInAM svasamavAya-pA0, ba0, da0, mu0| "agrasya dvAdazAGgaSu pradhAnamUlasya vastunaH ayanaM jJAnamaprAyaNaM tatprayojanamagrAyaNIyam / " -go0 jIva0 jI0 gA0 365 / jayadha0 10 140 tti| -sampA0 Page #98 -------------------------------------------------------------------------- ________________ 1220] prathamo'dhyAyaH 75 viSayazca yatra khyApitastadagrAyaNam / chamasthakevalinAM vIrya surendradaityAdhipAnAM Rddhayo narendracakradharabaladevAnAM ca vIryalAbho dravyANAM samyaktvalakSaNaM ca yatrAbhihitaM tdviiryprvaadm| paJcAnAmastikAyAnAmartho nayAnAM cAnekaparyAyaiH 'idamastIdaM nAsti' iti ca kAtnyena yatrAvabhAsitaM tadastinAstipravAdam / athavA, SaNNAmapi dravyA bhAvAbhAvaparyAyavidhinA svaparaparyAyAbhyAm ubhayanayavazIkRtAbhyAm arpitAnarpitasiddhAbhyAM yatra nirUpaNaM tadastinAsti- 5 pravAdam / paJcAnAmapi jJAnAnAM prAdurbhAvaviSayAyatanAnAM jJAninAm ajJAninAmindriyANAM ca prAdhAnyena yatra vibhAgo vibhAvitaH tjjnyaanprvaadm| vAgguptisaMskArakAraNaprayogo dvAdazadhA bhASA vaktArazcAnekaprakAramRSAbhidhAnaM dazaprakArazca satyasadbhAvo yatra prarUpitaH tat satyapravAdam / vaagguptirvkssymaannaa| vAksaMskArakAraNAni ziraHkaNThAdIni aSTau sthaanaani| vAkprayogaH zubhetaralakSaNo vkssyte| 1. abhyAkhyAnakalahapaizunyAsaMbaddhapralAparatyaratyupadhinikRtyapraNatimoSasamyaGamithyAdarzanAtmikA bhASA dvaadshdhaa| hiMsAdeH karmaNaH kartuviratasya viratAviratasya vA'yamasya kartetyabhidhAnam abhyAkhyAnam / kalahaH pratItaH / pRSThato doSAviSkaraNaM paizunyam / dharmArthakAmamokSA'saMbaddhA vAg asNbddhprlaapH| zabdAdiviSayadezAdiSu ratyutpAdikA rativAk / teSvevAratyutpAdikA arativAk / yAM vAcaM zrutvA parigrahArjanarakSaNAdiSvAsajyate sopadhivAk / vaNigvyavahAre 15 yAmavadhArya nikRtipravaNa AtmA bhavati sA nikRtivAk / yAM zrutvA tapovijJAnAdhikeSvapi na praNamati sA apraNativAk / yAM zrutvA staye vartate sA moSavAk / samyaGamArgasyopadeSTrI sA samyagdarzanavAk / tadviparItA mithyAdarzanavAk / vaktArazca AviSkRtavaktRtvaparyAyA dvIndriyAdayaH / dravyakSetrakAlabhAvAzrayamanekaprakAramanRtam / dazavivaH satyasadbhAva:- nAma-rUpa-sthApanA-pratItya-saMvRti-saMyojanA-janapada-deza-bhAva- 20 samayasatyabhedena / tatra sacetanetaradravyasyAsatyapyarthe yadvayavahArArtha saMjJAkaraNaM tannAmasatyam, indra ityAdi / yadarthAsannidhAne'pi rUpamAtreNocyate tadrUpasatyam, yathA citrapuruSAdiSu asatyapi caitanyopayAgAdAvarthe puruSa ityAdi / asatyapyarthe yatkAryArtha sthApitaM dyUtAkSanikSepAdiSu tat sthApanAsatyam / AdimadanAdimadaupazamikAdIn bhAvAn pratItya yadvacanaM tat pratItyasatyam / yalloke saMvRtyA nItaM vacastat saMvRtisatyaM yathA pRthivyAdyanekakAraNatve'pi sati 'paGake jAtaM 25 paGakajam' ityAdi / dhUpacUrNavAsAnulepanapravarSAdiSu padma-makara-haMsa-sarvatobhadra-krauJca-vyUhAdiSu vA sacetanetaradravyANAM yathA bhAgavidhisannivezAvirbhAvakaM yadvacastat saMyojanAsatyam / dvAtriMzajjanapadeSvAryAnAryabhedeSu dharmArthakAmamokSANAM prApakaM yadvacaH tat janapadasatyam / grAmanagararAjagaNapAkhaNDajAtikulAdidharmANAmupadeSTra yadvacaH tad dezasatyam / chadmasthajJAnasya dravyayAthAtmyAdarzane'pi saMyatasya saMyatAsaMyatasya vA svaguNaparipAlanArtha prAsukamidamaprAsukami- 30 tyAdi yadvacaH tat bhAvasatyam / pratiniyataSaTtayadravyaparyAyANAmAgamagamyAnAM yAthAtmyAviSkaraNaM yadvacaH tat samayasatyam / 1 agrAyaNIyapUrva SaNNavatilakSa (660000) padam / 2 saptatilakSa (7000000) padam / 3 SaSTilakSa (6000000) padam / 4 sthaan| 5 ekonakoTi (REEEEEE) padam / 6 SaDuttara koTi (10000006) padam / 7"aSTau sthAnAni varNAnAmaraH knntthHshirstthaa| jihvAmUlaJca batAzca nAsikauSThau ca tAlu ca // " -pANinizi0 shlo013| 8 -pyAbaddhapra-tA0, 20, muu0| vnycnaa| 10 dvAtriMzatsahasrajana- mA0, ba0, 20 / Page #99 -------------------------------------------------------------------------- ________________ tattvArthavArtike [1120 yatrAtmano'stitvanAstitvanityatvAnityatvakartRtvabhoktRtvAdayo dharmAH SaDjIvanikAyabhedAzca yuktito nirdiSTAH tdaatmprvaadm| bandhodayopazamanirjarAparyAyA anubhavapradezAdhikaraNAni sthitizca jaghanyamadhyamotkRSTA yatra nirdizyate tatkarmapravAdam / vrata-niyama-pratikramaNa-pratilekhana-tapaH-kalpopasargAcAra-pratimA - virA nArAdhanAvizuddhayupakramAH 5 zrAmaNyakAraNaM ca parimitAparimitadravyabhAvapratyAkhyAnaM ca yatrAkhyAtaM tatpratyAkhyAnanAmadheyam / samastA vidyA aSTau mahAtimittAni tadviSayo rajjurAzividhiH kSetraM zreNI lokapratiSThA saMsthAnaM samudghAtazca yatra 'kathyate tadvidyAnuvAdam / tatrAGaguSThaprasenAdInAmalpavidyAnAM saptazatAni' mahArohiNyAdInAM mahAvidyAnAM pnycshtaani| antarikSa-bhaumAGaga-svara svapna-lakSaNa-vyaJjana-chinnAni aSTau mahAnimittAni / teSAM viSayo lokaH / kSetramAkAzaM 10 paTasUtravaccarmAvayavavahA AnupUryeNa UrdhvAdhastiryagvyavasthitA asaMkhyAtA AkAzapradezapaGaktayaH zreNaya uktAH / alokAkAzasyAnantasya bahumadhye supratiSThakasaMsthAno lokaH, UrdhvamadhastiryaGamRdaGagavetrAsanajhallaryAkRtiH, tanuvAtavalayaparikSipta UrdhvAdhastiryakSu prataravRttazcaturdazarajjvAyAmaH / meru pratiSThavajravaiDUryapaTalAntara rucakara saMsthitA aSTAvAkAzapradezA lokamadhyam / lokamadhyAd yAva:5 dezAnAntaH tAvat ekA rajjurardha c| mAhendrAnte tisraH / brahmalokAnte'rdhacaturthAH / kApiSThAnte ctsrH| mahAzukrAnte'rdhapaJcamAH / sahasrArAnte paJca / prANatAnte'rdhaSaSThAH / acyutAnte SaT / AlokAntAt spt| tathA lokamadhyAdadho yAvaccharkarApRthivyantastAvadekA rajjuH / tato'dhaH pRthivInAM paJcAnAM pratyekamante'nte rajjurekaikA vRddhaa| tato'dhastamastamaHprabhAyA AlokAntAdekA rajjuH / evaM saptAdho rjjvH|| dhanodadhi-ghanAnila-tanuvAtavalayAni trINi, yairayaM parikSiptaH sarvaH samantAllokaH / trayANAmapyavolokadigvidikpArzvabhAvinAM pratyekaM vistAro viMzatiyojanasahasrANi / tata upari kramato hAnivazAttiryaglokabhAvidigvidikpArveSvaSTAsu pratyekaM trINyapi valayAni paJca catvAri trINi yojanavistIrNAni / punarupari vRddhivazAd brahmaloke digvidikpArveSvaSTAsu pratyekaM trINyapi valayAni saptapaJcacaturyojanavistIrNAni / punarhAnivazAllokAgre aSTAsvapi digvidikpArveSu pratyekaM trINyapi valayAni paJcacatustriyojanavistIrNAni / daNDavalayAni punarupari adhazca trINyapi / upari lokAgre ghanodadvigavyatI dhanAnilasya krozaH tanuvAtasya dezonaHkrozo vistAraH / adhaH kalaGakalapRthivIpayante ghanodadheH sapta dhanAnilasya paJca tanuvAtasya catvAri yojanAni vistAraH / / adhaH lokamUle digvidikSu viSkambhaH sapta rajjavaH / tiryagloke rjjurekaa| brahmaloke 30 paJca / punarlokAne rjjurekaa| lokamadhyAdadho rajjumavagAya zarkarAnte aSTAsvapi digvidikSu 1mAtmapravAdapa Sar3avizatikoTi (26000000) pdaiH| jIvo kattA ya vattA ya pANI bhottA ya pogglo| vedo viNhU sayaMbhU sarIro taha maannyo| satto jaMtU ya mANI yamAI jogI ya saMkuDo (aMga 50 gA0 86-87) ityAdyAtmanaH-zra0 Ti / 2 karmapravAdapUrve ekakoTacazItilakSa (18000000) padaH / 3 caturazItilakSa (8400000) parvaH / 4 samastavi- tha0 / 5 lokAdhArasaMsthAnam / 6 ekakoTi dazalakSa (1100000) pdaiH| 7-ni rohi- prA0, ba0, 80, m0|8-shbhmyH prA0. ba0, 20, mu0, taa0| 6vRtt| 10.cturstr| 11 paJcacatustriyo- grA0, ba0, 20, mu0| bhUloyatale pAse heTThAdo jAva rjjutti| joyaNavIsasahassaM bahalaM balayattayANa patteyaM // sattamakhivipaNaSimmi ya sagapaNacattAri pnncdukktiy| tirie bamhe uDDhe sattamatirie ca uttakamaM // kosANaM dugamekka desaNaM tacca loysihrmmi| UNadhaNaNapamANaM paNavIsaMjjhahiya cAri sayaM / Page #100 -------------------------------------------------------------------------- ________________ 77 220] prathamo'dhyAyaH viSkambhaH rajjurekA rajjvAzca ssttsptbhaagaaH| tato rajjumavagAhaya bAlukAnte dve rajjU rajjvAzca paJcasaptabhAgAH / tato rajjumavagAya paGakAnte tisro rajjavaH rajjvAzca catvAraH saptabhAgAH / tato rajjumavagAhaya dhUmAnta catasro rajjavaH rajjvAzca trayaH saptabhAgAH / tato rajjumavagAhaya tamaHprabhAnte paJca rajjavaH rajjvAzca dvau sptbhaagau| tato rajjumavagAhaya tamastamaHprabhAnta Sar3a rajjavaH rajjvAH saptabhAgazcakaH / tato rajjamavagAhaya kalaGakalAnte viSkambhaH sapta rjjvH| vajratalAdupari rajjumutkramya viSkambho dve rajjU rajjvAzcaikaH sptbhaagH| tato rajjumutkramya tisro rajjavaH rajjvAzca dvau sptbhaagau| tato rajjumutkramya catasro rajjavaH rajjvAzca trayaH saptabhAgAH / tato'rdharajjumutkramya rajjava: paJca / tato'rdharajjumutkramya catasro rajjavaH rajjvAzca trayaH saptabhAgAH / tato rajjumutkramya tisro rajjavaH, rajjvAzca dvau saptabhAgau / tato rajjumutkramya dve rajjU rajjvAzcaikaH sptbhaagH| 10 tato rajjumutkramya lokAnte rajjurekA viSkambhaH / eSa rajjuvidhiH / .. hantagamikriyAtvAt sabhyAtmapradaMzAnAM ca bahirudahanana' samarAtaH / sa saptavidhaHvedanAkaSAyamAraNAntikatejovikriyA''hArakakevaliviSayabhedAt / tatra vAtikAdirogaviSAdidravyasaMbandhasantApApAditavedanAkRto vednaasmudghaatH| dvitaya pratyayaprakarSotpAditakrodhAdikRtaH kaSAyasamudghAtaH / aupakramikAnupakramAyuHkSayAvirbhUtamaraNAntaprayojano mAra- 15 NAntikasamudghAtaH ! jIvAnugrahopaghAtapravaNatejaHzarIranirvartanArthastejassamudghAtaH / ekatvapRthaktvanAnAvidhavikriyazarIravAkpracArapraharaNAdivikriyAprayojano vaikriyikasamudghAtaH / athoktavidhinA alpasAvadyasUkSmArthagrahaNaprayojanAhArakazarIranirvRttyartha AhArakasamudghAtaH / vedanIyasma bahutvAd alpatvAccAyuSo'nAbhoga pUrvakamAyuHsamakaraNArtha dravyasvabhAvatvAt surAdravyasya phenavegabubudAvirbhAvopazamanavad dehasthAtmapradezAnAM bahiHsamudghAtanaM kevlismudghaatH| 20 ___AhArakamAraNAntikasamudghAtAvekadikkau / yata AhArakazarIramAtmA nivartayan zreNigatitvAt ekadikkAnAtmadezAnasaMkhyAtAnnirgamayya AhArakazarIramaratnimAtra nirvartayati / anyakSetrasamudghAtakAraNAbhAvAt yatrAnena narakAdAvutpattavyaM tatraiva mAraNAntikasamudghAtena AtmapradezA ekadikkAH samuddhanyante nAnyakSetre, atstaavekdivko| zeSAH paJca samudghAtAH ssdddikkaaH| yato vedanAdisamudghAtavazAd bahiniHsRtAnAmAtmapradezAnAM pUrvAparadakSiNotta- 25 rodhiodikSu gamanamiSTaM zreNigatitvAdAtmapradezAnAm / vedanA-kaSAya-mAraNAntika-tejovaikriyikA''hArakasamudghAtAH SaDasaMkhyeyasamayikAH / kevalisamuddhAtaH aSTasamayika:-daNDakavATaprataralokapUraNAni catuSu samayeSu punaH pratarakapATadaNDa"svazarIrAnupravezAzcatuSu iti / ravizazigrahanakSatratArAgaNAnAM cAropapAdagativiparyayaphalAni zakunavyAhRtam arhadbaladeva-vAsudeva-cakradharAdInAM garbhAvataraNAdimahAkalyANAni ca yatroktAni tat kalyANa- 30 nAmadheyam / kAyacikitsAdyaSTAGaga AyurvedaH bhUtikarma jAGagulikaprakramaH prANApAnavibhAgo'pi 'yatra vistAreNa varNitastat prANAvAyam / lekhAdikAH kalA dvAsaptatiH, guNAzcatuHSaSTi straNAH, zilpAni kAvyaguNadoSakriyAchandovicitikriyA-kriyAphalopabhoktArazca yatra vyAkhyAtA: 1-dgamana- prA0, ba0, da0, mu0 / 2 hetu| 3 manaHpUrvakarahitam, cittAbhogo manaskAraH ityamaraH / 4 -zamavad pa0 / 5 samudgamyante prA0, ba0, 20, mu0 / 6 SaTsaMkhyeya-prA0, ba0, 20, mu0, taa0| 7-daNDakasvaza- mU0, tA0, zra0 / 8 kalyANavAdapUrve TviMzatikoTi (260000000) prvH| 6 trayodazakoTi (13000000)prvH| 10 bhrtshaastraadi| 11 navakoTi (6000000) prvH| Page #101 -------------------------------------------------------------------------- ________________ 78 tattvArthavArtike [1220 takriyAvizAlam / 'yatrASTau vyavahArAzcatvAri bIjAni parikarma rAzikriyAvibhAgazca 'sarvazrutasaMpadupadiSTA tatkhalu lokabindusAram / ___ ArAtIyAcAryakRtAGagArthapratyAsannarUpamaDagabAhayam // 13 // yad gaNadharaziSyapraziSyarArAtIyairadhigatazrutArthatattvaiH kAladoSAdalpamedhAyurbalAnAM prANinAmanugrahArthamupanibaddhaM sNkssi| ptAGagArthavacanavinyAsaM tadaGagabAhayam / / tadanekavidha kAlikotkAlikAdivikalpAt / 14 / tadaGagabAhayamanekavidham-kAlikamutkAlikamityevamAdivikalpAt / svAdhyAyakAle niyatakAlaM kAlikam / aniyatakAlamutkAlikam / tadbhedA 'uttarAdhyayanAdayo'nekavidhAH / atrAha-anumAnAdInAM pRthaganupadezaH kimarthaH ? anumAnAdInAM pRthaganupadezaH zrutAvarodhAt / 15 / yasmAdetAnyanumAnAdIni zrute antarbhavanti tasmAtteSAM pRthagupadezo na kriyate / tadyathA-"pratyakSapUrvakaM trividhamanumAnaM pUrvavat zeSavata sAmAnyatodaSTaM ca" nyAyasa0 115] iti / tatra yenAgneniHsarana pUrvadhamo daSTa: sa prasiddhAgnivUmasaMbandhAhitasaMskAraH pazcAddhamadarzanAd 'astyatrAgniH' iti pUrvavadagniM gRhNAtIti pUrvavadanumAnam / tathA yena pUrva viSAgaviSANinoH saMbandha upalabdhaH tasya viSANarUpadarzanAdviSA15 NinyanumAnaM zeSavat / tathA devadattasya dezAntaraprApti gatipUrvikAM dRSTvA saMbandhyatare savitari dezAntaraprAptidarzanAd gateratyantaparokSAyA anumAna sAmAnyatodRSTam / tadetatritayamapi svapratipattikAle anakSarazrutaM 'parapratipAdanakAle akSarazrutam / 'yathA gaustathA gavayaH kevalaM sAsnArahitaH' ityupamAnamapi svaparapratipattiviSayatvAdakSarAnakSarazrute antarbhavati / tathA zAbda mapi pramANaM zratameva / aitihayasya ca 'ityAha sa bhagavAna RSabhaH' iti paraMparINapuruSAgamAda 20 gahayate iti zrute'ntarbhAvaH / prakRtipuSTo divA na bhaGakte atha ca jIvatItyarthAdApannaM rAtrau . bhuGakte ityarthApattiH / catvAraH prasthA ADhakam' iti sati jJAne ADhakaM dRSTvA saMbhavatyaDhikaM rakuDavo veti pratipattiH saMbhavaH / tRNagulmAdInAM snehaparNaphalAdyabhAvaM dRSTvA anumIyate nUnamatra na vRSTa: parjanya ityabhAvaH / eteSAmapyarthApattyAdInAm anuktAnAmanumAnasamAnamiti pUrvavat zrutAntarbhAvaH / 25. vyAkhyAtaM parokSam, pratyakSamidAnIM vaktavyam / tad dvedhA-dezapratyakSaM sarvapratyakSaM ca / deza pratyakSam-avadhimanaHparyayajJAne / sarvapratyakSaM kevalam / yadyevamidameva tAvadavadhijJAnaM triprakArapratyakSasyA''yaM vyAkriyatAmiti / atrocyate--vyAkhyAtamasya lakSaNam-AtmaprasAdavizeSa satyanvarthasaMjJAkaraNAdavadhIyate tadityavadhijJAnamiti / yadyevaM tasyedAnIM bhedo vaktavyaH ? ucyate-dvividho'vadhiH, bhava-guNapratyayabhedAt, dezasarvAvadhibhedAdvA / yadyevaM vaividhyaM nopapadyate 1 dvAdazakoTipaJcAzallakSa (12500000) pdaiH| 2 trilokAvayavasvarUpaM mokSasukhaJca / 3-vyaH prazi-pA0, ba0, mu0| 4 uttarANi pravIyante'sminniti uttarAdhyayanam, atra caturviSopasargANAM dvAviMzatiparoSasahanavidhAnam, asya praznasya ayamuttara iti vidhAnaJca kmyte| 5 sAmAyika caviMzatistavaH vandanA prtikrmnnmityaadyH| 6 puruSeNa / 7 pUrva dRSTadhUmavantam / 8 parapratipattikA-mA0, ba0, 20, mu0|6cetiih-mu0, ma0, ba0, da0, prA0, 10, taa0|10 svabhAvena prakRtyA, rAtribhojI ityartha:- sampA0 / prakRtipuruSo mu0, tA0, 10, 20, 20, ja0 / 11 kar3avo tA0, zra0, praa0,0|12 iti tasvArthavAttikAlaDakAre prathamAdhyAya sptmmaahikm-10| 13 -sAdAvizeSa- mU0, zra0 / Page #102 -------------------------------------------------------------------------- ________________ 79 1221] prathamo'dhyAyaH dezAvadhiH paramAvadhiH sarvAvadhizceti; naiSa doSaH; sarvazabdasya niravazeSavAcitvAt, sarvAvadhimapekSya paramAvadherdezAvadhitvameveti vakSyAmaH / tatra yo'sau bhavapratyayastatpratipAdanArthamAha--- bhavapratyayo'vadhidevanArakANAm // 21 // bhava ityucyate / ko bhavo nAma ? AyurnAmakarmodayavizeSApAditaparyAyo bhavaH // 1 // Atmano yaH paryAya AyuSo nAmnazcodayavizeSAccheSakAraNApekSAdAvirbhavati sAdhAraNalakSaNo bhava ityucyte| pratyayazabdasyAnekArthasaMbhave vivakSAto nimittArthagatiH / 2 / ayaM pratyayazabdo'nekArthaH / kvacijjJAne vartate, yathA 'arthAbhidhAnapratyayAH' iti / kvacicchapathe vartate, yathA paradravyaharaNAdiSu satyapAlambhe "pratyayo'nena kRtaH' iti / kvaciddhatau vartate, yathA avidyApratyayAH saMskArAH iti / 10 tatreha vivakSAto nimittArtho veditavyaH / bhavapratyayo bhavanimitta iti / kSayopazamAbhAva iti cetna; tasmin sati sadbhAvAt khe patattrigativat / 3 / syAdetatyadi tatra bhavanimitto'vadhiH karmaNaH kSayopazamo'narthakaH iti; tanna; kiM kAraNam ? tasmin sati sadbhAvAt khe patattrigativat / yathA AkAze sati pakSiNo gatirbhavati tathA avadhijJAnAvaraNakSayopazame antaraGage hetau satyavadherbhAvaH, bhavastu bAhayo hetuH / itarayA hayavizeSaprasaGagaH / 4 / yadi hi bhava eva hetuH syAt sarveSAM devanArakANAM tulya ityavadheravizeSaprasaGagaH syAt ? iSyate ca prakarSAprakarSabhAvena vRttiH / kathaM punarbhavo hetuH iti cet ? vrataniyamAdyabhAvAt / 5 / yayA tirazcAM manuSyANAM cA'hiMsAdivataniyamahetuko'vadhiH na tathA devAnAM nArakANAM cAhiMsAdivataniyamAbhisandhirasti / kutaH ? bhavaM pratItya karmodayasya 20 tathAbhAvAt, tasmAttatra bhava eva bAhyasAdhanaM pradhAnamityucyate / avizeSAt sarvaprasaGaga iti cet, na; samyagadhikArAt / 6 / syAdetat-devanArakANAmityavizeSavacanAt mithyAdRSTInAmapyavadhiprasaGaga iti; 'tanna; kiM kAraNam ? samyagadhikArAt / 'samyagdarzanaM smygjnyaanm| 'ityanuvartate, tatsaMbandhAt samyagdRSTInAmavadhiH mithyAdRSTInAM vibhaGago veditavyaH / athavA, vakSyamANAbhisaMbandhAna sarvaprasaGagaH / vakSyate hi etat-*"matizrutAvadhayo 25 viparyayazca / " [ta0 sU 01 // 35] iti / athavA, vyAkhyAnAdvizeSapratipattiH / Agame prasiddharnArakazabdasya pUrvanipAta iti cet na; ubhayalakSaNaprAptatvAt devshbdsy|7| syAdetat-nArakazabdasya pUrvanipAtena bhavitavyam / kutaH ? Agame prasiddhaH / Agame hi jIvasthAnAdau sadAdiSvanuyogadvAreNa Adezavacane nArakANAmevAdau sadAdiprarUpaNA kRtA, tato nAraka 1 atra dezAvadherjaghanyamiti jJAtavyam / sa gRhasthatIrthakarANAmapi bhavapratyayo bhavati / taduktaM nemicandrasiddhAntibhiH -bhavapaccaigo ohI desohI hoi prmsvvohii| guNapaccaigo NiyamA desohI vi ya guNo hodi / desohissa ya avaraM Naratiriye hodi saMjadamhi vrN| paramohI samvohI caramasarIrassa viradassa // iti| -zra0 tti| 2 ko nAma bhavaH prA0, ba0, 80, tA0, mu0| 3 pratyayo yena bh0| 4 tadbhAvAt prA0, 20, 20, mu0| 5 utpttiH| 6 yadi bhava-prA0, ba0, mu0| 7-sAdhanamityu-mA0, ba, mu0 / 8 cenna shr0|6 -iti vartate prA0, ba0, da0, mu0, tA0 / 10 SaTvaM saM0, pR. 201 / Page #103 -------------------------------------------------------------------------- ________________ tattvArthavArtike [1121 zabdasya pUrvanipAtena bhavitavyamiti; tannaH kiM kAraNam ? ubhayalakSaNaprAptatvAda devazabdasya / devazabdo hi alpAjabhyahitazceti vRttau pUrvaprayogArhaH / Agame vAkyaviSayo nirdeza iti nAsti niyamaH / Aha-uktaM bhavatA 'iSyate prakarSAprakarSabhAvena vRttiH' iti; tatkathamiti cet ? ucyate5 deveSu tAvad bhavanavAsinAM dazaprakArANAmapi jaghanyo'vadhiH paJcaviMzatiyojanAni / utkRSTa: asurANAM tiryagasaMkhyAtA yojanakoTikoTayo'dhaH, UrdhvamRtuvimAnasyopariparyantaH / nAgAdikumArANAM navavidhAnAmapyutkRSTo'vadhiH adho'saMkhyAtAni yojanasahasrANi, Urdhva mandira cUlikAyA upariparyantaH, tiryagasaMkhyAtAni yojanasahasrANi / vyantarANAmaSTavidhAnAM jaghanyo'vadhiH paJca viMzatiyojanAni / utkRSTo'pyasaMkhyAtAni yojanasahasrANi adhaH, Urdhva svavimAnasyopariparyantaH, 10 tiryagasaMkhyAtA yojanakoTikoTayaH / jyotiSAM jaghanyo'vadhiradhaH saMkhyeyAni yojanAni, utkR STazcA'saMkhyayAni yojanasahasrANi, UrdhvamAtmIyavimAnasyopariparyantaH, tiryagasaMkhyAtA yojanakoTikoTyaH / vaimAnikeSu saudharmezAnIyAnAM jaghanyo'vadhijyotiSAmutkRSTaH, ratnaprabhAyA adhazcarama utkRSTa: / sAnatkumAramAhendrANAM jaghanyo'vadhiH ratnaprabhAyA adhazcaramaH, utkRSTa: zarkarA15 prabhAyA adhazcaramaH / brahmabrahmottaralAntavakApiSThAnAM jaghanyo'vadhiH zarkarAprabhAyA adhazcaramaH, utkRSTo vAlukAprabhAyA adhazcaramaH / zukramahAzukrasatArasahasrArANAM jaghanyo'vadhiH vAlakAprabhAyA adhazcaramaH, utkRSTaH paGakaprabhAyA adhazcaramaH / AnataprANatA''raNA'cyutAnAM jaghanyo'vadhiH paGakaprabhAyA adhazcaramaH, utkRSTo dhUmaprabhAyA adhazcaramaH / navAnAM graiveyikAnAM jaghanyo'vadhiH dhUmaprabhAyA adhazcaramaH, utkRSTa: tamaHprabhAyA adhazcaramaH / navAnAmanudizAnAM paJcAnutaravimAnavAsinAJca loknaaliprynto'vdhiH| saudharmAdInAmanuttarAntAnAmUrdhva svavimAnasyopariparyantaH, tiryagasaMkhyAtA yojanakoTikoTayaH / athaiSAM kAladravyabhAveSu ko'vadhiriti ? atrocyate-yasya yAvatkSetrAvadhistasya tAvadAkAzapradezaparicchinne kAladravye 'bhavataH / tAvatsu samayeSvatIteSvanAgateSu ca jJAnaM vartate, tAvadasaMkhyAtabhedeSu 'anantapradezeSu pudgalaskandheSu jIveSu ca sakarmakeSu / bhAvataH svaviSayapudgalaskandhAnAM rUpAdivikalpeSu jIvapariNAmeSu caudayikaupazamikakSAyopazamikeSu vartate / kutaH ? paudgalikatvAdeSAm / nArakeSu ca 'yojanamardhagavyUtahInamAgavyUtAt / tadyathA-ratnaprabhAyAM yojanamavadhiH adhaH / dvitIyAyAmadhaH ardhacaturthAni gavyUtAni / tRtIyAyAmadhaH trINi gavyUtAni / caturthyAmadho'rdhatRtIyAni gavyUtAni / paJcamyAM dve gvyuute| SaSThyAmadho'rdhAdhikaM gavyUtam / saptamyAmadho gavyatam / sarvAsu pRthivISu nArakANAmavadhirupari AtmIyanarakAvAsAntaH, tiryagasaMkhyAtA yojanakoTIkoTyaH / kAladravyabhAvaparimANaM pUrvavadveditavyam / yadi bhavapratyayo'vadhidevanArakANAm, atha kSayopazamahetukaH keSAmiti ? ata Aha 20 25 1 samAse -smpaa0| 2 meruparvatacalikAyAH -sampA0 / 3 devasya / 4 kAlazca dravyaJca te / 5 prAkAzaparicchinnapradezarUpeSu / 6 dravyAvadhi vyAcaSTe / 7 teSu pratyeka dezeSu / 8 sattamakhidimbhi kosaM kosassaddhaM pavaDDhade tAva / jAvaya paDhame Nirae joyaNamekkaM have puNNaM // (go0 jIva0 gA0243) -10 tti0| Page #104 -------------------------------------------------------------------------- ________________ 1 / 22] mkhmiicaass kSayopazamanimittaH SaDvikalpaH zeSANAm // 22 // avadhijJAnAvaraNasya dezaghAtispardhakAnAmudaye sati sarvaghAtispardhakAnAmudayAbhAvaH kSayaH, teSAmevA'nudayaprAptAnAM sadavasthopazamaH, tau nimittamasyeti kSayopazamanimittaH / sa zeSANAM veditavyaH / ke punaH zeSAH ? manuSyAstiryaJcazca / zeSagrahaNAdavizeSaprasaGaga iti cet, na; tatsAmarthyavirahAt / / syAdetat-devanArakebhyo'nye zeSAH, tatasteSAmavizeSAt sarveSAM tirazcAM manuSyANAM vA'vadhiprasaGaga iti; tanna; kiM kAraNam ? tatsAmarthya virahAt / na harasaMjJinAmaparyAptakAnAM ca tatsAmarthyamasti, saMjJinAM paryAptakAnAM ca na sarveSAm / keSAM tahi ? / ___yathoktanimittasannidhAne sati zAntakSINakarmaNAM tadupalabdhaH / 2 / yathoktasamyagdarzanAdi- 10 nimittasagnidhAne sati zAntakSINakarmaNAM tsyoplvdhirbhvti| nanu sarvaH kSayopazamanimittaH tatra kimucyate-'kSayopazamanimittaH zeSANAm' iti ? / sarvasya kSayopazamanimittatve tadvacanaM niyamArtham abbhakSavat / 3 / yathA na kazcidapo na bhakSayati ityagrahaNaM niyamArtha kriyate apa evaM bhakSayati iti, tathA sarvasya kSayopazamanimittatve kSayopazamagrahaNaM niyamArtham 'kSayopazamanimitta eva na bhavanimittaH' iti / sa eSo'vadhiH SaDvikalpaH / kutaH ? anugAmyananugAmivardhamAnahIyamAnA'vasthitA'navasthitabhedAt SaDvidhaH / 4 / kazcidavadhiH bhAskaraprakAzavad gacchantamanugacchati / kazcinnAnugacchati tatraivAtipatati "unmukhapraznAdezikapuruSavacanavat / aparo'vadhiH araNinirmathanotpannazuSkapatropacIyamAnendhananicayasamiddhapAvakavat samyagdarzanAdiguNavizuddhipariNAmasannidhAnAd yatparimANa utpannastato vardhate A- 20 asaMkhyeyalokebhyaH / aparo'vadhiH 'paricchinnopAdAnasantatyagnizikhAvat samyagdarzanAdiguNahAnisaMklezapariNAmavivRddhiyogAt yatpramANa utpannastato hIyate A aGagulasyA'saMkhyeyabhAgAt iti / aparo'vadhiH samyagdarzanAdiguNAvasthAnAt yatparimANa utpannastatparimANa evAvatiSThate na hIyate nApi vardhate liGagavata', AbhavakSayAdAkevalajJAnotpattervA / anyo'vadhiH samyagdarzanAdi-gaNavaddhidAniyogAta yatparimANa utpannastato varvate yAvadanena vadhitavyaM hIyate aura ca yAvadanena hAtavyaM vAyuvegapreritajalomivat / evaM SaDvikalpo'vadhiH bhavati / ___ punarapare'vavestrayo bhedAH-dezAvadhiH paramAvadhiH sarvAvadhizceti / tatra dezAvadhistredhAjaghanya utkRSTa: ajaghanyotkRSTazceti / tathA paramAvadhirapi tridhaa| sarvAvadhiravikalpatvAdeka eva / 'utsedhAGagulAsaMkhyeyabhAgakSetro dezAvadhirjaghanyaH / utkRSTa: kRtsnalokaH / tayorantarAle asaMkhyeyavikalpaH ajaghanyotkRSTaH / paramAvadhirjaghanyaH ekapradezAdhikalokakSetraH / utkRSTo'saMkhyeyalokakSetraH / ajaghanyotkRSTo mdhymkssetrH| utkRSTaparamAvadhikSetrAd bahirasaMkhyAtakSetraH sarvAvadhiH / 1kSayopazama / 2 sarvasya prA0, ba0 da0, m0| 3 sarvakSayo- prA0, ba0, da0, mu0 / 4 abhimukh| 5 uddhRta / 6 kaasstth| 7 svstikaadivt| zrIvRkSazabakhapadmavajasvastikasaSakalazAdizubhacihnAni yayA na hIyante nApi vardhante tathA prakRtamapi / 8 vyavahArAagulamatra grAhyam / suhumaNigodaprapajjattayassa jAvassa tadiyasamayamhi / avarogAhaNamANaM jahaeNayaM prohikhettaM tu| ityuktasvAta-10 tti| Page #105 -------------------------------------------------------------------------- ________________ 82 tatsvArthavArtike [ 122 __ 'vardhamAno hIyamAnaH avasthitaH anavasthitaH anugAmI ananugAmI apratipAtI pratipAtI' ityete'STau bhedA dezAvadherbhavanti / hIyamAnapratipAtibhedavarjA itare SaD bhedA bhavanti prmaavdheH| 'avasthito'nugA'myananugAmyapratipAtI' ityete catvAro bhedAH sarvAvadheH / tatra SaDAdyA uktalakSaNAH / pratipAtIti vinAzI vidyutprakAzavat / tdvipriito'prtipaatii| tatra dezAvadheH sarvajaghanyasya kSetram utsevAGagulasyA'saMkhyeyabhAgaH, AvalikAyA asaMkhyeyabhAgaH kAlaH, aDagulasyA'saMkhyeyabhAgakSetrapradezapramANaM dravyam, tatpramANaparicchinneSvasaMkhyayeSu skandheSvanantapradezeSu jJAnaM vartate, svaviSayaskandhagatAnantavarNAdivikalpo bhAvaH / / tasya vRddhirucyate-pradezottarA kSetravRddhirnAstyekajIvasya, nAnAjIvAnAM tu pradezottarakSetravRddhirbhavati AsarvalokAt / ekajIvasya tvaGagulAsaMkhyeyabhAgAdUrdhva vizuddhivazAt maNDUkaplutyA aguGalAsaMkhyeyabhAgakSetravRddhirbhavati AsarvalokAt / nAnAjIvA api pradezottaravRddhyA tAvadvardhayante yaavdnggulsyaasNkhyeybhaagH| kAlavRddhirekajIvasya nAnAjIvAnAM vA maulAdAvalikA saMkhyeyabhAgAt kvacidekasamayottarA kvacid dvisamayottarA kvacit saMkhyeyasamayottarA kvacidasaMkhyeyasamayottarA yAvadAvalikAyA asaMkhyeyabhAgaH / seyaM kSetrakAlavRddhiH / kayA vRddhayA ? caturvidhayA saMkhyeyabhAgavRddhayA asaMkhyeyabhAgavRddhayA saMkhyeyaguNavRddhayA asaMkhyeyaguNavRddhayA vaa| 15 evaM dravyamapi varSamAnaM caturvidhayA vRddhayA vardhate / bhAvavRddhiH SoDhA-anantabhAgavRddhiH asaMkhyeya bhAgavRddhiH saMkhyeyabhAgavRddhiH saMkhyeyaguNavRddhirasaMkhyeyaguNavRddhiranantaguNavRddhiriti / anayA kSetrakAladravyabhAvavRddhayoktayA AsarvalokAt vRddhirvseyaa| hAnirapi tathaiva / yo'GagulasaMkhyeyabhAgakSetro'vadhiH tasyAvalikAyAH saMkhyeyabhAgaH kAla:, aGagulasaMkhyeyabhAgakSetrAkAzapradezapramANaM dravyam, bhAvaH pUrvavadananto vA syAdasaMkhyeyo vA syAtsaMkhyeyo vA syAt / yo'GagulamAtrakSetro'vadhiH tasyeSadUnA AvalikA kAlaH, dravyabhAvau pUrvavat / yo'Gagula pRthaktvakSetro'vadhiH tasya AvalikA kAla: dravyabhAvau pUrvavat / yo hastapramANakSetro'vadhiH tasya AvalikApRthaktvaM kAla:, dravyabhAvau pUrvavat / yo gavyUtimAtrakSetro'vadhiH tasya sAdhikocchvAsaH kAlaH, dravyabhAvau pUrvavat / yo yojanamAtrakSetro'vadhiH tasya bhinnamuhartaH kAlaH, dravyabhAvau pUrvavat / yaH paJcaviMzatiyojanapramANakSetro'vadhiH tasyeSadUno divasaH kAlaH, dravyabhAvau pUrvavat / yo bharatakSetramAtro'vadhiH tasya ardhamAsaH kAlaH, dravyabhAvau pUrvavat / yo jambUdvIpamAtrakSetro'vadhiH tasya sAdhiko mAsa: kAlaH, dravyabhAvau pUrvavat / yo manuSyalokamAtrakSetro'vadhiH tasya saMvatsaraH kAlaH, dravyabhAvau pUrvavat / yo rucakAntapramANakSetro'vadhiH tasya saMvatsarapRthaktvaM kAlaH, dravyabhAvau pUrvavat / yaH saMkhyeyadvIpasamudrakSetro'vadhiH tasya saMkhyeyAH saMvatsarAH kAlaH, dravyabhAvI pUrvavat / yo'saMkhyeyadvIpasamudrakSetro'vadhiH tasyA'saMkhyeyAH saMvatsarAH kAlaH, dravyabhAvau pUrvavat / evaM ja(evamaja)ghanyotkRSTastiryaGanarANAM dezAvadhiruktaH / - atha tirazcAmutkRSTadezAvadhirucyate--kSetramasaMkhyeyA dviipsmudraaH| kAlo'pyasaMkhyeyAH sNvtsraaH| tejazzarIrapramANaM dravyam / kiyacca tat ? asaMkhyeyadvIpasamudrAkAzapradezaparicchinnAbhiH asaMkhyeyAbhistejaHzarIradravyavargaNAbhinirvatitaM tAvadasaMkhyeya skandhAnanantapradezAn jAnAtItyarthaH / bhAvaH pUrvavat / tirazcAM manuSyANAM ca jaghanyo dezAvadhirbhavati / tirazcAM tu dezAvavadhireva na paramAvadhirnApi sarvAvadhiH / 1-gAmIvarSamAnApra- bhA0 2 / 2 srvjghnysy| 3 -kSetre vRddhi - prA0, ba0, da0, mu0 / 4-kAlAsaM-prA0, ba0, 20, m0| 5 -li- zra0, taa0| 6-skandhAnanta- bh0| Page #106 -------------------------------------------------------------------------- ________________ 1 // 23] prathamo'dhyAyaH 83 atha manuSyANAmutkRSTo dezAvadhirucyate-kSetramasaMkhyeyA dvIpasamudrAH / kAlo'pyasaMkhyeyAH saMvatsarAH / dravyaM kArmaNadravyam / kiyacca tat? asaMkhyeyadvIpasamudrAkAzapradezaparicchinnA asaMkhyeyA jJAnAvaraNAdikArmaNadravyavargaNAH / bhAvaH pUrvavat / eSa dezAvadhirutkRSTo manuSyANAM saMyatAnAM bhavati / paramAvadhirucyate-jacanyasya paramAvadheH kSetra pradezAdhiko lokaH / kAla: pradezAdhika- 5 lokAkAzapradezAvadhRtapramANA avibhAginaH samayAH, te cA'saMkhyAtAH saMvatsarAH / dravyaM pradezAdhikalokAkAzapradezAvadhRtapramANam / bhAvaH pUrvavat / ataH paraM kSetravRddhi:-nAnAjIvaikajIvAnAmavizeSeNa vizuddhivazAdasaMkhyeyA lokAH, evaM tAvadasaMkhyeyA lokA vRddhiryAvadutkRSTaparamAvadhikSetram / kiyantazca te asaMkhyeyAH ? AvalikAyA asaMkhyayabhAgapramANAH / kAladravyabhAvAH pUrvavat / utkRSTaparamAvadheH kSetraM salokAlokapramANA' asaMkhyeyA lokAH / kiyantaste? 10 agnijIvatulyAH / kAladravyabhAvAH pUrvavat / sa eSaH trividho'pi paramAvadhiH utkRSTacAritrayuktasyaiva bhavati nAnyasya / varSamAno bhavati na hIyamAnaH / apratipAtI na prtipaatii| yasya yAvatiH ca loke lokapramANAsaMkhyeyalokakSetre jAtastasya tAvatyavasthAnAdavasthito bhavati, anavasthitazca vRddhi prati na hAnim / aihalaukikadezAntaragamanAdanugAmI paarlaukikdeshaantraanugmnaabhaavaadnnugaamii| sarvAvadhirucyate-asaMkhyeyAnAmasaMkhyeyabhedatvAd utkRSTaparamAvadhikSetramasaMkhyeyalokaguNitamasya kSetram, kAladravyabhAvAH pUrvavat / sa eSa na vardhamAno na hIyamAno nAnavasthito na pratipAtI, prAksayatabhavakSayAt avasthito'pratipAtI, bhavAntaraM pratyananugAmI dezAntaraM prtynugaamii| sarvazabdasya sAkalyavAcitvAt dravyakSetrakAlabhAvaiH sarvAvadherantaHpAtI paramAvadhiH, ataH paramA- . vadhirapi dezAvadhireveti dvividha evAvadhiH-sarvAvadhirdezAvadhizca / uktAyAM vRddhau yadA kAlavRddhistadA caturNAmapi vRddhiniyatA / kSetravRddhau kAlavRddhirbhAjyAsyAtkAlavRddhiH syAnneti, dravyabhAvayostu vRddhiniytaa| dravyavRddhau bhAvavRddhiniyatA, kSetrakAlavRddhiH punarbhAjyA-syAdvA na veti / bhAvavRddhAvapi dravyavRddhiniyatA, kSetrakAlavRddhirbhAjyA-syAdvA na veti / sa eSo'vadhijJAnopayogo dvidhA bhavati ekakSetro'nekakSetrazca / 'zrIvRkSasvastikanandyA- 25 vartAdyanyatamopayogopakaraNa ekkssetrH| tadanekopakaraNopayogo'nekakSetraH / yadyevaM parAyattatvAt parokSatvaprasaGagaH ? na; indriyeSu paratvarUDhaH / *"indriyANi parANyAhurindriyebhyaH paraM manaH / manasastu parA buddhirbuddheH parataro hi saH // " [bhaga0 gI0 3 / 42] iti / evaM bahudhA vyAkhyAtamavadhijJAnam, manaHparyayasyedAnImavasaraH prAptaH, tasya bhedapurassaraM 30 lakSaNaM vyAcikhyAsuridamAha RjuvipulamatI manaHparyayaH // 23 // 'RjvI nirvatitA praguNA ca / kasma.t ? nirvatitavAkkAyamanaskRtArthasya parakIyamanogatasya vijJAnAt / RjvI matiryasya so'ymRjumtiH| 'anirvatitA kuTilA ca "vipulaa| kasmAt? 1 lokapradezapramANa / 2 -t eSa mu0|3-ti sa loke prA0, ba0, da0, mu0,10, tA0, ja0, bhA0 1, bhA0 2 / 4 zrIvRSabhasva-prA0, ba0, 20, m0| 5 anya / 6 prAtmA / 7-basaraprAptasya prA0, ba0, mu0| -saraprAptastasya ba0,0,0, tA0 / prastutaH kaalH| 8 sA RjvI ityucyate / 9 asmpuurnnaa| 10 yA saa| 20 Page #107 -------------------------------------------------------------------------- ________________ tattvArthavArtike [1223 anirvatitavAkkAyamanaskRtArthasya parakIyamanogatasya vijJAnAt / vipulA matirasya sa vipulamatiH / Rjamatizca vipulamatizca Rjuvipulmtii| ekasya matizabdasya 'gtaarthtvaadpryogH| athavA, Rjuzca vipulA ca Rjuvipule, Rjuvipule matI yayostau RjuvipulamatI iti" / sa eSa manaHparyayo dvidhA Rjumativipulamatiriti / atrokto bhedaH / lakSaNamasyedAnIM vaktavyamiti ? atrocyate-- manaHsaMbandhena labdhavRttirmanaHparyayaH / / vIryAntarAyamanaHparyayajJAnAvaraNakSayopazamAGgopAGganAmalAbhopaSTambhAd AtmIyaparakIyamanaHsaMbandhena labdhavRttirupayogo manaHparyayaH / matijJAnaprasaGaga iti cet, na; anyadIyamano'pekSAmAtratvAd abha candravyapadezavat / 2 / syAnmatam-yathA manazcakSurAdisaMbandhAccakSurAdijJAnamAvirbhavati tanmatijJAnam tathA manaHparya10 yo'pi manaHsaMbandhAllabdhavRttiriti matijJAnaM prApnotIti; tanna; kiM kAraNam ? anyadIya mano'pekSAmAtratvAt / katham ? abha candravyapadezavat / yathA 'abha candramasaM pazya'iti abhamapekSAkAraNamAtraM bhavati, na ca cakSurAdivanirvartakaM candrajJAnasya, tathA anyadIyamano'pi apekSAkAraNamAtraM bhavati 'parakIyamanasi vyavasthitamartha jAnAti manaHparyayaH' iti / tato nAsya tadAyattaH 'prabhava iti na mtijnyaanprsnggH| svamanodeze vA tadAvaraNakarmakSayopazamavyapadezAt cakSuSyavadhijJAnanirdezavat / 3 / athavA, cakSurdezasthAnAmAtmapradezAnAm avadhyAvaraNakSayopazamAt yathA cakSuSyavadhijJAnavyapadeza iSTaH, nacA'vadhiH matirbhavati, tathA manaHparyayajJAnAvaraNakSayopazamAt svamanodezasthAnAmAtmapradezAnAM manaHparyayavyapadezaH, na cAsya matitvam / "manaHpratibandhajJAnAdanumAnaprasaGaga iti cet, na; pratyakSalakSaNA'virodhAt / 4 / syAnmatam-yathA dhUmapratibandhAdbhUmasaMpRkte'gnAvanumAnaM tathA anyadIyamanaHpratibandhAt 'tanmanaHsaMpRktAnarthAn jAnan manaHparyayo'numAnamitiH tannaH kiM kAraNam ? pratyakSalakSaNA'virodhAt / yatpratyakSalakSaNamuktam 'indriyAnindriyanirapekSamatItavyabhicAraM sAkAragrahaNaM pratyakSam' iti, tenA'virodhaH (dhAt), na manaHparyayo'numAnam / anumAnaM hi tena virudhyate / upadezapUrvakatvAccakSurAdikaraNanimittatvAdvA'numAnasya / 5 / upadezAddhi 'ayamagnirayaM 25 dhUmaH' ityupalabhya pazcAddhUmadarzanAdagnAvanumAnaM karoti, cakSurAdikaraNasaMbandhAcca, tato'syoktaM pratyakSalakSaNaM virudhyate / na ca tathA manaHparyaya upadezaM cakSurAdikaraNasaMbandhaM cApekSate / sa dvedhA sUtroktavikalpAt / 6 / sa manaHparyayo dvedhA / kutaH ? sUtroktavikalpAt / Rjumativipulamatiriti / AdyastredhA RjumanovAkkAyaviSayabhedAt 7 / Adya RjumatimanaHparyayastredhA / kutaH ? RjumanovAkkAyaviSayabhedAt-RjumanaskRtArthajJaH RjuvAkkRtArthajJaH RjukAyakRtArthajJazceti / tadyathA, manasA'rtha vyaktaM saJcitya vAcaM vA dharmAdiyuktAmasaMkIrNAmuccArya kAyaprayogaM cobhayalokaphalaniSpAdanArthamaGgopAGgapratyaGganipAtanAkuJcanaprasAraNAdilakSaNaM kRtvA punaranantare samaye kAlAntare vA tamevArtha cintita muktaM kRtaM vA vismRtatvAnna zaknoti cintayitum, 1jnyaataarthtvaat| 2 dvandvAnte zrayamANazabdaH pratyeka parisamApyata iti nyAyAt / 3 manaHparpaya bhedyoH| 4 vigrahaH kAryaH, anena bhedakathanaM kRtm| 5 utpttiH| 6 mnsH| pratiniyato bandhaH sambandhaH prtibndhH| 8 tasya prsy| 6 ca dhrmaa-shr0| 10 asaMkarAm / Page #108 -------------------------------------------------------------------------- ________________ 10 1124] prathamo'dhyAyaH tamevaMvidhamartha RjumatimanaHparyayaH pRSTo'pRSTo vA jAnAti 'ayamasAvathoM 'nena vidhinA tvayA cintita uktaH kRto vA' iti / kathamayamarthoM labhyate ? AgamAvirodhAt / 'Agame hayuktam-*"manasA manaH 'paricchidya pareSAM saMjJAdIna jAnAti" [mahAbandha pR0 24] iti / manasAAtmanetyarthaH / paramanaH samantAdviditvA paricchidya manasA cintitasya sacetanetarasyA'rthasya manasyavasthAt manovyapadezaH maJcasthAnAM puruSANAM maJcavyapadezavat / 'tamAtmanA AtmA'vabudhya AtmanaH pareSAM ca cintAjIvitamaraNasukhaduHkhalAbhAlAbhAdIn vijAnAti / *""vyaktamanasAM jIvAnAmartha jAnAti nA'vyaklamanasAm / " [mahAbandha ] 'vyaktaH sphuTIkRto'rthazcintayA sunirvatito yaiste jIvA vyaktamanasastairartha cintitaM RjumatirjAnAti netaraiH / kAlato jaghanyena jIvAnAmAtmanazca dvitrANi, utkarSeNa saptASTAni bhavagrahaNAni gatyAgatyAdibhiH prarUpayati / kSetrato jaghanyena 'gavyUtipRthaktvasyAbhyantaraM na bahiH / dvitIyaH SoDhA RjuvakramanovAkkAyaviSayabhedAt / / dvitIyo vipulamatiH SoThA bhidyate / kutaH ? RjuvakramanovAkkAyaviSayabhedAt / RjuvikalpAH pUrvoktAH, vaRvikalpAzca tadviparItA yojyAH / tathA AtmanaH pareSAM ca cintAjIvitamaraNasukhaduHkhalAbhAlAbhAdIn avyaktamanobhirvyaktamanobhizca cintitAn acintitAn jAnAti vipulamatiH, kAlato jaghanyena saptASTAni bhavagrahaNAni, utkarSeNA'saMkhyeyAni gatyAgatibhiH prarUpayati / kSetrato 15 jaghanyena yojanapRthaktvam, utkarSeNa 'mAnuSottarazailAbhyantaraM na bahiH / evaM dvibhedo manaHparyayo varNitaH / tasya ki parasparato vizeSo'styuta nAsti? ata Aha vizuddhyapratipAtAbhyAM tadvizeSaH // 24 // tadAvaraNa karmakSayopazame sati AtmanaH prasAdo vizuddhiH / pratipatanaM pratipAtaH / upazAntakaSAyasya cAritramohodrekAt pracyutasaMyamazikharasya pratipAto bhavati / kSINakaSAyasya 20 pratipAtakAraNAbhAvAdapratipAtaH / vizuddhizcApratipAtazca vizuddhayapratipAtau tAbhyAM vizuddhayapratipAtAbhyAM tayovizeSastadvizeSaH / pUrvasUtra eva tayovizeSo nitiH kimarthaM punaridamucyate ? 1 "maNeNa mANasaM paDivivaittA paresi saNNA sadimadi citAdi vijANavi, jIvidamaraNa lAbhAlAbhaM sahadukkhaM jagaraviNAsaM vesaviNAsaM jaNapadaviNAsaM adiThi, praNAThi suvaTi duvaTAThi dumbhikkhaM khemAkhema bhayarogaM umbhamaM imbhamaM saMbhamaM vattamaNANaM jIvANaM No pravattamaNANaM jIvANaM jaanndi|" -mahAbaMdha010 24-251 2 parivadya zra0, tA0, muu0| 3 prathAsya vAkyasyAvayavArtha kathayati / 4 smudaayaarthmaah| 5 prAgame vAkyAntaramAha / 6 prasyArtha vivRNoti / 7 gAuyapudhattamavaraM ukkassaM hovi joyaNapradhattaM / viulamavissa ya pravaraM tassa pudhattaM varaM khu NaraloyaM // dugatigabhavA hu pravaraM sattaTubhavA havaMti ukkss| praDaNavabhavAha avaramasaMkhejjaM viulaukkassaM // pravaraM dasvamarAliyasarIraNijjiNasamayabaddhaM / cakviMdiyaNijjiNNaM ukkassaM ujumadissa have // maNavavyavaggaNANamaNaMtimabhAgeNa ujguksssN| khaMDidamettaM hodi hu viulamadissAvaraM ravvaM / / ahaM kammANaM samayapabaddha vivisssovcyN| dhuvahAreNigivAraM bhajide vidiyaM have davvaM // tagvidiyaM kappANamasaMkhajjANaM ca samayasaMkhasamaM / dhuvahAreNavaharide hodi tu ukkassayaM davvaM // (go0 jIva0) -50 Ti0 / 8prAznikapuruSo yadA mAnaSottarAbhyantare sthitvA prazna karoti tadA jAnAtIti bhAvaH, na tAvati kSetra sthitAnarthAn / 6 prcyvnmityrthH| 10 RjvipulmtyoH| tathA coktam- paDivAdI puNa paDhamA appaDivAdI hu hovi vivimA h| saddho paDhamo boho saddhataro vidiyaboho du|| iti -zra0 tti| Page #109 -------------------------------------------------------------------------- ________________ CG tattvArthavArtike [1 / 25 vizeSAntarapratipattyarthaM punarvacanam / 1 // yaH pUrvasUtre vizeSa uktaH tAvatAsya' na paritoSastato vizeSAntarapratipattyartha punaridamucyate / cazabdaprasaGaga iti cet, na; prAthamakalpikabhedAbhAvAt / 2 / yathA manaHparyayasya RjuvipulamatI bhedau tathA vizuddhayapratipAtAvapi tasyaiva yadi bhedau syAtAM yuktazcazabdaH syAt / 5 yatastu vizuddhayapratipAtau RjuvipulamatyovizeSau na bhedI, atshcshbdaaprsnggH| tatra vizuddhayA tAvadRjumatevipulamatirdravyakSetrakAlabhAvavizuddhataraH / katham ? iha yaH' kArmaNadravyAnantabhAgo''ntyaH sarvAvadhinA jJAtastasya punaranantabhAgIkRtasya "manaHparyayajJeyo'nantabhAgaH, anantasyA'nantabhedatvAt / RjumatikArmaNadravyA'nantabhAgAd dUraviprakRSTo'lpIyAnanantabhAgaH vipulamatedravyam / kssetrkaalvishuddhiruktaa| bhAvato vizuddhiH sUkSmataradravyaviSayatvAdeva vedivyA / prakRSTakSayopazamavizuddhibhAvayogAdapratipAtenApi vipulamativiziSTA, svAminAM pravardhamAnacAritrodayatvAt / RjumatiH punaH pratipAtI svAminAM kaSAyodrekAddhIyamAnacAritrodayatvAt / yadyasya manaHparyayasya pratyAtmamayaM vizeSaH athA'nayoravadhimanaHparyayayoH kuto vizeSa iti ? ata Aha vizuddhikSetrasvAmiviSayebhyo'vadhimanaHparyayayoH // 25 // vizuddhiH prasAdaH / kSetraM yatrasthAn bhAvAn pratipadyate / svAmI prayoktA / viSayo jJeyaH / avadhijJAnAnmanaHparyayasya vizuddhayabhAvo'lpadravyaviSayatvAditi cet, na; bhUyaHparyAyajJAnAt / / syAnmatam-avadhijJAnAnmanaHparyayo'vizuddhataraH / kutaH ? alpadravyaviSayatvAt / yataH sarvAvadhirUpidravyAnantabhAgo manaHparyayadravyamiti; tanna; kiM kAraNam ? bhUyaHparyAya jJAnAt / yathA kazcid bahUni zAstrANi vyAcaSTe ekadezena, na sAkalyena tadgatamartha zaknoti 2. vaktum, aparastvekaM zAstraM sAkalyena vyAcaSTe yAvantastasyAstiAn sarvAn zaknoti vaktuma, ayaM pUrvasmAdvizuddhataravijJAno bhavati / tathA avadhijJAnaviSayAnantabhAgajJo'pi manaHparyayo vizuddhataraH, yatastamanantabhAgaM rUpAdibhirbahubhiH paryAyaiH prarUpayati / kSetramuktam / viSayo vakSyate / svAmitvaM pratyucyate-- viziSTasaMyamaguNakArtha samavAyI manaHparyayaH / 2 / viziSTaH saMyamaguNo yatra vidyate tatrava 25 vartate manaHparyayaH / tathA coktam-- "manuSyeSu manaHparyaya AvirbhavatiH na devanArakataryagyoneSu / manuSyeSu cotpadyamAnaH paryAptakavRtpadyate na sammUrchanajeSu / garbhajeSu cotpadyamAnaH karmabhUmijeSUtpadyate nAkarmabhUmijeSu / karmabhUmijeSatpadyamAnaH paryAptakeyU~tpadyate nAparyAptakeSu / paryAptakeSUpajAyamAnaH samyagdRSTidhU pajAyate na mithyAdRSTisAsAdanasamyagdRSTisamyaDamithyAdRSTiSu / samyagdRSTikhUpajAyamAnaH saMyate3. khUpajAyate nA'saMyatasamyagdRSTisaMyatAsaMyateSu / saMyateSUpajAyamAnaH pramattAviSu kSINakaSAyAnte khUpajAyate nottareSu / tatra copajAyamAnaH pravardhamAnacAritreSajAyate na hIyamAnacAritreSu / pravardhamAnacAritreSUpajAyamAnaH saptavidhAnyataddhiprApteSUpajAyate10 netareSu / RddhiprApteSu ca keSucinna sarveSu' [ ] iti / 1 manaHparyayasya / 2 dravyatastAvadAha / 3 anantAnantaparamAvAtmakaH pudgalaskandhaH / 4Rjmtiruup| 5-yo'ntyabhA-10 / 6 so'pi skandho na paramANuH / 7 ruupiddvvdherityaadinaa| 8 smaanaadhikrnn| saMprava-pA0 ba0, da0, m0|10-bu jAyate mA0, ba0, 20, ma0, taa0| Page #110 -------------------------------------------------------------------------- ________________ 87 1 / 26] prathamo'dhyAyaH viziSTasaMyamagrahaNaM vAkyera kRtam / avadhiH punaH cAturgatikeSviti svaamibhedaadpynyovishessH| idAnIM kevalajJAnalakSaNAbhidhAnaM prAptakAlaM tadullaGaghya jJAnAnAM viSayanibandhaH priikssyte| kutaH ? tasya *"mohakSayAjjJAnadarzanAvaraNAntarAyakSayAcca kevalam" [ta0 sU0 10 / 1] ityatra vakSyamANatvAt / yadyevamAdyayoreva tAvanmatizrutayoviSayanibandha ucyatA- 5 miti ? Aha-- matizrutayonibandho dravyeSvasarvaparyAyeSu // 26 // nibandhanaM nibandhaH / kasya ? matizrutaviSayasya / tahi viSayagrahaNaM kartavyam ? na kartavyam / pratyAsatteH prakRtaviSayagrahaNAbhisaMbandhaH / 1 / prakRtaM vissygrhnnmsti| kva prakRtam ? 10 'vizuddhikSetrasvAmiviSayebhyaH' iti| tatra pratyAsatteviSayagrahaNamihAbhisaMbadhyate / nanu ca sa vibhaktyantaranirdiSTo na zakyate iha saMbaddham ? arthavazAdvibhaktipariNAmaH // 2 // yathA 'uccAni devadattasya gRhANi Amantrayasvainam' 'devadattam' iti gamyate, 'devadatasya gAvo'zvA hiraNyam, ADhayo vaidhaveyaH' 'devadattaH' iti gamyate, evamihApi / nibandhaH kasya ? vissysy'itybhisNbdhyte| atha dravyeSviti ba hutvanirdezaH kimarthaH? 15 dravyeSviti bahutvanirdezaH 'sarvadravyasaMgrahArthaH // 3 / jIvadharmA'dharmAkAzakAlapudgalAbhidhAnAni SaDatra dravyANi, teSAM sarveSAM saMgrahArthaH dravyeSviti bahutvanirdezaH kriyate / tadvizeSaNArthamasarvaparyAyagrahaNam / 4 / teSAM dravyANAmavizeSeNa matizrutayoviSayabhAvaprasaGge tadvizeSaNArtham asarvaparyAyagrahaNaM kiyo / tAni dravyANi matizrutayoviSayabhAvamApadyamAnAni katipayaireva paryAyaviSayabhAvamAskandanti na sarvaparyAyairanantairapIpi / tatkatham ? 20 iha matiH cakSurAdikaraNa nimittA rUpAdyAlambanA, sA yasmin dravye rUpAdayo vartante na tatra sarvAn 'paryAyAneva (sarvAneva paryAyAn ) gRhNAti, cakSurAdiviSayAnevA''lambate / zrutamapi zabdaliGgam,' zabdAzca sarve saMkhyeyA eva, dravyaparyAyA: "punaH saMkhyeyA'saMkhyeyAnantabhedAH, na te sarve vizeSAkAreNa' teviSayIkriyante / uktaJca-- "paNNavaNijjA bhAvA aNaMtabhAgo du aNabhilappANaM / paNNavaNijjANaM puNa aNaMtabhAgo sudnnibddho||" [sanmati0 gA0 2 / 16] iti / atIndriyeSu materabhAvAt sarvadravyAsaMpratyaya iti cet, na; noindriyaviSayatvAt 5 / syAnmatam-dharmAstikAyAdiSu materabhAvo'tIndriyatvAt, tato 'matiH sarvadravyaviSayanibandhA' iti lakSaNamayuktamiti; tanna; kiM kAraNam ? noindriyaviSayatvAt / noindriyAvaraNakSayopazamalabdhya 25 1 vAtike / 2 --dravyaparyAyasaM- prA0, ba0, mu0 / 3 paryAyAnayagR- prA0, ba0, 80, mu, tA0 / 4 sAdhanam / 5 punaH saMkhyayAnanta-mU0, d0| punarasaMkhyayAnanta-prA0, ba0, mu0| 6 sarvaparyAyAH zabdena viSayokriyanta ityakte kathaM hi anantabhedA ityucyate svavacanavirodhAta ityAzaDakAyAM vizeSAkAreNeti vizeSaNamAi / zabdaH sAmAnyena viSayIkriyanta iti bhAvaH / 7 prajJApanIyA bhAvA anantabhAgastu anabhilApyAnAm / prajJApanIyAnAM punaH anantabhAgaH shrtnivddhH|| sarvajana prajJApanIyA bhAvAH / 8 anabhilApyAnAm / Page #111 -------------------------------------------------------------------------- ________________ 88 tattvArthavArtike [1 / 27-26 pekSaM noindriyaM teSu vyApriyate / atha hi tatra na varteta avadhinA saha nidizyeta rUpiSveva vRttaH / / atha matizrutayoranantaranirdezArhasyAvadheH ko viSayanibandha iti ? ata Aha rUpiSvavadheH // 27 // rUpazabdasyA'nekArthatve sAmarthyAcchuklAdigrahaNam // 1 // ayaM rUpazabdo'nekArthaH kvaci5 ccAkSuSe vartate yathA-'rUparasagandhasparzA:' iti / kvacitsvabhAve vartate yathA 'anantarUpamananta svabhAvam' iti / tatreha sAmarthyAccakSurviSaye zuklAdau vartamAno gRhyate / yadi svabhAvavAcino grahaNaM syAt anarthakaM syAt / na hi kasyacit svabhAvo nAstIti / __bhUmAdyanekArthasaMbhave nityayogo'bhivAnavazAt / 2 / yadyapi matvarthIyasya bhUmAdayo'rthAH bahavaH saMbhavanti, ihAbhidhAnavazAt 'nityayogo veditavyaH / nityaM hi pudgalA yuktA rUpeNeti, 10 yathA kSIriNo vRkSA iti / yadyevamavadhijJAnasya pudgalA rUpamukhenaiva viSayabhAvaM pratipadyeran na rasAdimukhena ? naiSa doSaH; tadupalakSaNArthatvAt tadavinAbhAvirasAdigrahaNam / 3 // tadrUpaM dravyasyopalakSaNatvenopAdIyate atastadavinAbhAvido rasAdayo'pi gRhyante / 15 yadyevaM tadgateSu sarveSvananteSu paryAyeSu avadheviSayanibandhaH prApnotIti ? ata Aha asarvaparyAyagrahaNAnuvRtterna sarvagatiH / 4 / 'asarvaparyAyeSu' ityetdgrhnnmnuvrtte| yathA 'devadattAya gaurdIyatAM jinadattAya kambalaH' iti 'dIyatAm' ityabhisabadhyate, evamihApi 'asarvaparyAyeSu' ityabhisaMbandhAnna sarvagatirbhavati / tato rUpiSu pudgaleSu prAguktadravyAdi parimANeSu jIvaparyAyeSu audayikaupazamikakSAyopazamikeSutpadyate'vadhijJAnam rUpidravyasaMbandhAt, na kSAyika20 pAriNAmikeSu nApi dharmAstikAyAdiSu tatsaMbandhAbhAvAt / atha manaHparyayasyadeg ko viSayanibandha iti ? ata Aha tadanantabhAge mnHpryysy|| // 28 // yadrUpidravyaM sarvAvadhijJAnasya viSayatvena samarthitaM tasyAnantabhAgIkRtasyaikasmin bhAge manaHparyayaH pravartate / 13"athAnte yanirdiSTaM kevalajJAnaM tasya ko viSayanibandha iti ? ata Aha __ sarvadravyaparyAyeSu kevalasya // 26 // atrAha- kiM dravyam ? svaparyAyAn dravati drUyate vA tairiti dravyam // 1 // AtmanaH paryAyAn dravati gacchatIti dravyam / bahulApekSayA kartari sAdhutvam / drUyate vA tairiti dravyam / 30 kaJcidbhedasiddhau tatkata karmavyapadezasiddhiH / 2 / dravyasya paryAyANAM ca kayaJcidbhade sati uktaH kartRkarmavyapadezaH siddhayati / 1 tahi / 2 nirdezyata shr0| 3 avadheH / 4 cakSurgrahaNayogye / 5 gamyate / 6 prAgamavacanAt / 7 -dhvananta paryAyeSu prA0, bA0, mu0,| 8-pariNAmeSu mU0 / avAntaraviSayApekSayA bhuvcnnirdeshH| 10 manaHparyAyasya mU0, 10, tA0 / 11 manaHparyAyasya mU0, tA0 / 12 manaHparyAyaH tA0 / 13 tathA'nte shr0| Page #112 -------------------------------------------------------------------------- ________________ 1229] prathamo'dhyAyaH itarathA hi tadaprasiddhiratyantAvyatirekAt / 3 / yadyekAntena ekatvamavadhAyeMta tasya kartRkarmavyapadezAprasiddhiH syAt / kutaH ? atyantAvyatirekAt / na hi tadeva nivizeSamekaM zaktyantarApekSayA vinA kartR karma ca bhvitumrhti| atha kaH paryAyaH ? . tasya mithobhavanaM prati virodhyavirodhinAM dharmANAmupAttAnupAttahetukAnAM zabdAntarAmalAbhanimittatvAd apitavyavahAraviSayo'vasthAvizeSaH paryAyaH / 4 / mithobhavanaM prati keciddha- 5 rmA virodhinaH, kecidavirodhinaH / tatra jIvasya tAvadanAdipAriNAmikacaitanyajIvadravyabhavyAbhavyordhvagatisvabhAvAstitvAdibhiraudayikAdayo bhAvA yathAsaMbhavaM yugapadbhAvAd avirodhinaH / virodhinazca nArakatairyagyonadevamanuSya-strIpunapuMsakaikadvitricatuHpaJcendriya-bAlyakaumAra-kopaprasAdAdayaH sahAnavasthAnAt / tathA paudgalikA anAdipAriNAmikAH rUparasagandhasparzazabdasAmAnyAstitvAdayaH zuklAdipaJcakatiktAdipaJcakagandhadvayasparzASTakazabdaSaTkaparyAyaH 10 pratyekamekadvitricatuHpaJcAdisaMkhyeyAsaMkhyeyAnantaguNapariNAmibhiryathAsaMbhavaM yugapadbhAvAd avirodhinaH / virodhinazca zuklakRSNanIlatiktakaTukasurabhItaragandhAdayaH prAyogikA vaizrasikAzca paramANuSu skandheSu ca, sahAnavasthAnAt / evaM dharmAstikAyAdiSvapi amUrtatvA'cetanatvA'saMkhyeyapradezatvagatikAraNasvabhAvA'stitvAdayo'nantabhedAgurulaghuguNahAnivRddhivikAraiH svapratyayaiH parapratyayazca gatikAraNatvavizeSAdibhiH avirodhinaH parasparavirodhinazca vijJeyAH / teSu keci- 15 dupAttahetukA dravyakSetrakAlabhAvanimittA audayikAdayaH / anupAttahetukAzca triSu kAleSvavikAriNaH pAriNAmikAzcaitanyAdayaH / teSAM virodhyavirodhinAM dharmANAmupAttAnupAttahetukAnAM zabdAntarAtmalAbhasya nimittatvAt 'cetano nArako 'bAla:' iti arpitavyavahAraviSayaH iti 'vyavahAra-RjusUtra trividhazabdanayAtmakaH, dravyAthikAnarpaNAt paryAyAthikenApitaH tasya viSayaH, tasya dravyasya avasthAvizeSaH paryAya ityucyate / / tayoritaratarayogalakSaNo dvandvaH 5 / tayoritaretarayogalakSaNo dvandvo veditavyaH / dravyANi ca paryAyAzca dravyaparyAyA iti / dvandve'nyatvaM plakSanyagrodhavaditi cet, na; tasya kathaJcidbhede'pi darzanAd gotvagopiNDavat / / syAnmatam-yadi dvandvaH plakSanyagrodhavadanyatvaM dravyaparyAyANAM prApnotIti; tanna; kAraNam ? tasya kathaJcidbhede'pi darzanAt gotvagopiNDavat / yayA 'gotvaM ca gopiNDazca gotvagopiNDau' 25 ityananyatve'pi dvandvo bhavati tathA dravyaparyAyeSviti / nanu sAmAnyavizeSayoranyatvAt sAdhyasamametaditi; naiSa doSaH; uktametat--ananyatvaM sAmAnyavizeSayoH / dravyagrahaNaM paryAyavizeSaNaM ceta; na, AnarthakyAt / 7 / syAdetat-'dravyANAM paryAyA dravyaparyAyAH' iti dravyagrahaNaM paryAyavizeSaNamiti; tanna; kiM kAraNam ? aanrthkyaat| evaM sati dravyagrahaNamanarthakaM syAt / na hayadravyasya paryAyAH santIti / dravyAjJAnaprasaGagAcca / 8 / kevalena paryAyA eva jJAyante na dravyANIti dravyAjJAnaM prApnoti, uttarapadArthapradhAnatvAt / atha matametat-sarveSu paryAyaSu jJAteSu na kiJcadajJAtamasti tato vyatiriktasya dravyasyAbhAvAt, yadyevaM 'dravyagrahaNamanarthakam' ityuktaM purastAt / tasmAt 30 1-prasiddhara-prA0, ba0, 80, mu0 / 2 svAbhAvikAH / 3 uudhvdhistirygaadi| 4 -3ca jJeyAH prA0, 40,40, tA0, mu0| 5 bAlaka iti prA0, ba0, 20, mu0, taa0| 6 ko'yaH vyavaharaNaM ! 7 shvsmmivmbhuutshbdnysvruupH| 8 vyavahArasya / 12 Page #113 -------------------------------------------------------------------------- ________________ tattvArthavArtike [1130 sAdhUktam-'dvandvo'yam' iti / nanu ca dvandve'pi dravyagrahaNamanarthakaM paryAyavyatirekeNA'nupalabdheriti; naiSa doSaH; saMjJAsvAlakSaNyAdibhedAr3hedopapatteH / atha sarvagrahaNaM kimartha nanu bahuvacananirdezAdeva bahutvasaMpratyayasiddheH ? sarvagrahaNaM niravazeSapratipattyartham / 9 / ye lokAlokabhedabhinnAstrikAlaviSayA dravyaparyAyA / anantAH, teSu niravazeSeSu kevalajJAnasya' viSayanibandha iti pratipattyartha sarvagrahaNam / yAvA llokAlokasvabhAvo'nantaH tAvanto'nantAnantA' yadyapi syuH, tAnapi jJAtumasya sAmarthyamastItyaparimitamAhAtmyaM tat kevalajJAnaM veditavyam / Aha-viSayanibandho'vadhRto matyAdInAm, idaM tu na nitimekasminnAtmani svanimittasannidhAnopajanitavRttIni jJAnAni yaugapadyena kati bhavantIti ? ata' ucyate ekAdIni bhAjyAni yugapadekasminnAcaturthyaH // 30 // eka iti ko'yaM zabdaH ? anekArthasaMbhave vivakSAtaH prAthamyavacana ekazabdaH / 1 / ayamekazabdo'neka sminnarthe dRSTaprayogaH / kvacitsaMkhyAyAM vartate, 'eko dvau bahavaH' iti / kvacidanyatve, 'eke AcAryA:-anye AcAryAH' iti / kvacidasahAye, "ekAkinaste vicaranti vIrAH' iti / kvacitprAthamye, 15 'ekamAgamanam-prathamamAgamanam' iti / kvacitprAdhAnye, 'ekahatAM senAM karomi-pradhAnahatAM senAM karomi' ityarthaH / tatreha vivakSAtaH prAthamyavacana ekazabdo veditavyaH / AdizabdazcAvayavavacanaH / 2 / Adizabdazca / kim ? anekArthasaMbhave vivakSAta ihAvayavavacanA vaditavyaH / kvacidvayavasthAyAM vartate, 'brAhmaNAdayazcatvAro varNA:-brAhmaNavyavasthAH brAhmaNakSatriyaviTazadrAH' ityarthaH / kvacitprakAre. 'bhajaGgAdayaH parihartavyA:-bhajaGaprakArA: viSavantaH' ityarthaH / kvacitsAmIpye, 'nadyAdIni kSetrANi-nadIsamIpAni' ityarthaH / kvacidavayave. "RgAdimadhIte-RgavayavamadhIte' ityarthaH / tenaitaduktaM bhavati-ekasyAdirekAdiH prathamAvayava iti / kasya ? prathamasya parokSasya / kaH punaravayavaH ? matijJAnam / / sAmIpyavacano vA / 3 / athavA, ayamAdizabdaH sAmIpyavacano draSTavyaH / tena prathamasya matijJAnasya zrutaM samIpamityuktaM bhavati / materbahirbhAvaprasaGaga iti cet, na; anayoH sadA'vyabhicArAt / 4 / syAdetat-evaM sati * materbahirbhAvaH prApnotIti; tannaH kiM kAraNam ? anayoH sadA'vyabhicArAt / ete hi matizrute sarvakAlamavyabhicAriNI nAradaparvatavat / tasmAdanayoranyataragrahaNe itarasya grahaNaM sannihitaM bhavati / tato'nyapadArthe vRttAvekasyAdizabdasya nivRttiruSTamukhavat / 5 / yathA, 'uSTrasya mukhamuSTamukham, uSTramukhavanmukhamasya' iti 'vRttau ekasya mukhazabdasya nivRttiH, evamihApi 'ekAdirAdiryeSAM tAnImAnyekAdIni' ityekasyAdizabdasya nivRttiH / / 1-jJAnaviSaya-prA0, ba0, da0, mu0, tA0 / 2-to'nantA ya-0, tA0, mU0, j0| 3 -tamyaM ke- prA0, ba0, mu0| 4 prata prAha mu0| 5-3cAyamanakA- prA0, ba0, 20, m0| 6 varNAH syuH brAhmaNAdaya itymrH| 7Rc prAdiravayavaH RgaadiH| 8 anyapadArthapradhAnasamAse -bahuvrIhisamAse ityrthH| 6 samAse -sampA0 / Page #114 -------------------------------------------------------------------------- ________________ 1 / 31] prathamo'dhyAyaH avayavena vigrahaH samudAyo vRttyarthaH / 6 / avayavena vigrahaH kriyate, vRttyarthaH samudAyo bhavati / tenaikA'dInyabhyantarIkRtya bhAjyAni arpayitavyAnItyarthaH / kiM sarvANi ? na, ityAha 'A caturvyaH' / kuta etat ? kevalasyA'sahAyatvAditareSAM ca kssyopshmnimitttvaadyogpdyaabhaavH|7| yataH kevalajJAnaM kSAyikaM tadasahAyam, itarANi ca jJAnAni kSayopazamanimittAni, ato virodhAyugapadasaMbhavaH, tasmAducyate 'A caturvyaH' iti / nAbhAvo'bhibhUtatvAdahani nakSatravaditi cet na; kSAyikatvAt / 8 / syAdetat-nAbhAvaH kSAyopazamikAnAM jJAnAnAM kevalini, kintu kevalajJAnena mahatA'bhibhUtAni svaprayojane na vyApriyante bhAskara'prabhAbhibhUtanakSatravaditi; tanna; kiM kAraNam ? kSAyikatvAt / saMkSINasakalajJAnAvaraNe bhagavatyarhati kathaM kSAyopazamikAnAM jJAnAnAM saMbhavaH / na hi pariprAptasarva- 10 zuddhau pade prdeshaa'shuddhirsti| indriyavattvAditi cet, na; ArthAinavabodhAt / / syAdetat-evamAgamaH' pravRttaH "paJcendriyA asaMjJipaJcendriyAdArabhya A ayogikevalinaH" [SaTkhaM0] iti / ata indriyavattvAttatkAryeNApi jJAnena bhavitavyamiti; tanna; kiM kAraNam ? ArthAinavabodhAt / ArSe hi sayogyayogikevalinoH paJcendriyatvaM dravyendriyaM prati uktaM na bhAvendriyaM prati / yadi hi 15 bhAvendriyamabhaviSyat, 'api tu tahi asaMkSINasakalAvaraNatvAt sarvajJataivAsya nyatiSyata / tasmAdetaduktaM bhavati-ekasminnAtmani dve matizrute, kvacit trINi matizrutAvadhijJAnAni, matizrutamanaHparyayajJAnAni vA, kvaciccatvAri matizrutAvadhimanaHparya yajJAnAni, na paJcaikasmin yugapat sNbhvnti| ___ saMkhyAvacano vaikazabdaH / 10 / athavA, saMkhyAvacano'yamekazabdaH / ekamAdiryeSAM tAnI- 20 mAnyekAdIni / katham ? matijJAnamekasminnAtmani ekam, yadakSarazrutaM dvayanekadvAdazabhedamupadezapUrvakaM tadbhajanIyam-syAdvA na veti / itarat pUrvavat / / ___ apara Aha-saMkhyA'sahAyaprAdhAnyavacane ekazabde sati ekAdIni kevlaadiiniityrthH| ekasminnAtmanyekaM kevalajJAnaM kSAyikatvAt / dve matizrute ityAdi pUrvavat / athoktAni matyAdIni jJAnavyapadezameva labhanta utA'nyathApIti ? ata Aha 25 matizrutAvadhayo viparyayazca // 31 // viparyayo mithyetyarthaH / kutaH ? samyagadhikArAt / cazabda: samuccayArthaH / viparyayazca samyak ceti / kutaH punareSAM viparyayaH ? mithyAdarzanaparigrahAnmatyAdiviparyayaH // 1 // yo'sau darzanamohanIyodaye sati mithyAdarzana- 10 pariNAmaH tena sahakArthasamavAyAt matyAdInAM viparyayo bhavati / nanu ca maNikanakAdInAM va!gRhagatAnAmapi svabhAvavinAzo na bhavati tadvanmatyAdInAmapi syAt; naiSa doSaH; 1 matijJAnam / 2 kevalena sahetareSAM yugapadasaMbhavaH / 3 -prakAzAbhibhU-10, mU0 / 4 indriyatvAbhA0, ba0, mu0| 5 "pacidiyA asaNNipaMcidiyappahuDi jAva ajogikevali ti" -paTkhaM0 saM0 sU0 37 / 6 mapiratra sNbhaavnaayaam| 7 -ha asaMkhyA- prA0, ba0, 20, mu0| 8 -yojyayAkRtaH mA0, 0, mu0|| Page #115 -------------------------------------------------------------------------- ________________ tattvArthavArtike [1 // 32 sarajasakaTukAlAbUgatadugdhavat svgunnvinaashH|2| yathA sarajasakaTukAlAbUbhAjane nihitaM dugdhaM svaguNaM parityajati tathA matyAdInyapi mithyAdRSTibhAjanagatAni duSyantIti / AdhArasya doSAddhi 'Adheyasya doSo jaayte| ___ nanu ca nAyamekAntaH, uktametat-'maNikanakAdayo varcAgRhagatA api svabhAvaM na tyajanti' 5 iti; tatra kathametadadhyavasIyate-alAbUdugdhavad duSyanti matyAdIni na punarmaNyAdivanna duSyantIti ? pariNAmakazaktivizeSAt / 3 / pariNAmakasya hi vastunaH zaktivizeSAdanyathAbhAvo bhavati / yathA alAbUdravyaM dugdha vipariNAmayituM zaknoti tathA mithyAdarzanamapi matyAdInAmanya thAtvaM kartu malaM tadudaye anyathAnirUpaNadarzanAt / va!gRhaM tu maNyAdInAM vikAraM notpAdayitu10 malam, vipariNAmakadravyasannidhAne teSAmapi bhavatyevAnyathAtvam, yadA tu samyagdarzanaM prAdurbhUtaM tadA mithyApariNAmadarzanAbhAvAt (mithyAdarzanapariNAmAbhAvAt) teSAM matyAdInAM samyaktvam, ataH samyagdarzana mithyAdarzanodayavizeSAtteSAM trayANAM dvidhA klaptirbhavati-matijJAnaM matyajJAnaM zrutajJAnaM zrutA'jJAnam avadhijJAnaM vibhaGgajJAnamiti / / atrAha-rUpAdiviSayopalabdhivyabhicArAbhAvAdviparyayAbhAvaH / yathaiva matijJAnena samya15 gdRSTayo rUpAdInupalabhante tathA mithyAdRSTayo'pi matyajJAnena / yathaiva ghaTAdiSu rUpAdIn zrutena -nizcanvantyupadizanti ca parebhyaH tathA zrutAjJAnenApi / yathaivAvadhinA rUpiNo'rthAnavayanti tathA vibhnggenaapiiti| tasmAnnAsti viparyaya iti / ata Aha sadasatoravizeSAdyadRcchopalabdharunmattavat // 32 // sacchabdasyAnekArthasaMbhave vivakSAtaH prazaMsArthagrahaNam / / 'ayaM sacchado'nekArthaH' iti 20 vyAkhyAtaH / tasyeha vivakSAtaH prazaMsArthasya grahaNaM veditavyam-prazastaM tattvajJAnamityarthaH / / asadajJAnam / tayoH sadasatoH / avizeSeNa yadRcchayopalabdheviparyayo bhavati / katham ? unmattavat / yathA unmatto doSodayAdupahatendriyamatiH viparItagrAhI bhavati, saH azvaM 'gauH' ityadhyavasyati, gAM vA 'azvaH' iti, loSTaM "suvarNam' iti, suvarNa ca loSTamiti, loSTaM loSTamiti, suvarNa suvarNamiti, tasyaivamavizeSeNAdhyavasyato'jJAnameva bhavati, tadvat mithyAdarzanopahatendriyamatematizrutAvadhayo'pyajJAnameva bhavantIti / bhavatyarthagrahaNaM vA / 2 / athavA, sacchabdo'yaM bhavatyarthe veditavyaH / sadvidyamAnamityarthaH, asadavidyamAnam, tayoravizeSeNa yadRcchopalabdheH viparyayo bhavati-kadAcidrUpAdi sadapyasaditi pratipadyate asadapi sditi| kadAcittu satsadeva asadapyasadeveti / kutaH ? pravAdiparikalpanAbhedAdviparyayagrahaH / 3 / pravAdinAM kalpanAbhedAt viparyayagraho bhavati / tadyathA 'kecittAvadAhuH-'dravyameva.na rUpAdayaH' iti / "apara AhuH-'rUpAdaya eva na dravyam' iti / 'apareSAM darzanam-'anyad dravyamanye ca rUpAdayaH' iti / kathameSAM viparyayagrahaH ? ucyateyadi dravyameva na rUpAdayaH; lakSaNAbhAvAllakSyAnavadhAraNaprasaGgaH / kiJca, indriyeNa sannikRSyamANaM dravyaM rUpAdyabhAve sarvAtmanA sannikRSyeta,deg tataH sarvAtmanA grahaNaprasaGgaH, karaNa 1 prAdheye bhA0 / 2 -davasIyate, prA0, ba0, 80, mu0 / 3 pAriNAmika-prA0, ba0, mu0 / 4 pariNAmaM karotIti prinnaamkH| 5 savarNa savarNa loSTamiti prA0, ba0, 20, mu0| 6 saaNkhyaavyH| 7baudAH-sampA0 / vaizeSikANAma-sampA0 / harasAdyAtmanA svarUpeNa / 10 sakSAkriyeta / 25 30 Page #116 -------------------------------------------------------------------------- ________________ 63 2132 prathamo'dhyAyaH bhedAbhAvaprasaGgazca / na cAsau dRSTa iSTo vA / atha rUpAdaya eva na dravyam; evamapi niraadhaartvaadbhaavprsnggH| ___ kiJca, parasparavilakSaNAnAM rUpAdInAM samudaye'pi sati ekAnAntarabhAvAt samudayasya sarvAbhAvaH parasparato'rthA (to'narthA)ntarabhUtatvAt / atha hayanyad dravyaM anye rUpAdayaH; evamapi teSAM lakSyalakSaNabhAvAbhAvaH parasparato'rthAntarabhUtatvAt / daNDidaNDavat lakSyalakSaNabhAva 5 iti cet; na; vaiSamyAt / pRthaksatorlakSyalakSaNabhAvo yukto nAsatoriti / / kiJca, rUpAdiSu guNeSvamUrteSu dravyAdarthAntarabhUteSu nendriyasannikarSoM yuktaH, tatazca jnyaanaabhaavH| na cArthAntarabhUtaM dravyaM kAraNaM bhavitumarhati / kiJca, ___ mUlakAraNavipratipatteH / 4 / eSAM ghaTarUpAdInAM mUlakAraNe pravAdinAM vipratipattiH / tadyathA, 'kecidAhuH- avyaktAnmahadahaGkAra tanmAtrendriyamahAbhUtamRtpiNDAdi vivRttikramaNa ghaTAde- 10 vizvarUpasya jagata utpAdaH' iti; tadayuktam; na hi pradhAnasya amUrtatvaniravayavatvaniSkriyatvApratIndriyatvAnantyanityatvAparaprayojyatvAdivizeSopetasya tadvilakSaNo ghaTAdiH kAryo bhavitumarhati, adRSTatvAt / na vA aparaprayojyasya pradhAnasya svayamabhiprAya rahitasya abhiprAyapUrvakaprasavakramo yuktaH / puruSastAvanniSkriyatvAnna mahadAdisargArtha pradhAnaM prayuGakteH svayaM niSkriyatvAt pradhAna nAtmAnaM mahadAdisargArtha prayoktumarhati / na hi svayaM gativikala: paGagurAtmAnamevAvaSTabhyo- 15 tthAya gacchan dRSTaH / kiJca, aprayojanasya pradhAnasya mahadAdisargo na yuktimAn / puruSabhogaH prayojanamiti cet; na; svArthAbhAvAt, nityasya vibhorAtmanaH bhogapariNAmAbhAvAcca / kiJca, acetanatvAt / iha loke cetanazcaitra odanArthI kriyAphalasAdhanajJaH tadartheSvagnisandhukSaNAdiSu pravartamAno dRSTaH, na ca tathA pradhAnaM cetanam, ato'sya mahadAdikriyAprasavakramAbhAvaH / na ca puruSastasya kramasya prayojakaH; niSkriyatvAt / __ apara' AhuH-'paramANubhyaH pratiniyatapArthivAdijAtiviziSTebhyo'dRSTAdi hetusannidhAne sati saMhatebhyo'rthAntarabhUtaghaTAdikAryAtmalAbhaH' iti; tadapyayuktam nityatvAdaNUnAM kaaryaarmbhshktybhaavaat| sati cArambhe nityatvahAneH / nacArthAntarabhUtasya kAryasyArambhora yuktaH; vyatirekAnupalabdheH, upalabdhau cANumahattvAbhAvaH23 / na ca "jAtipratiniyamo'sti; bhinna-15 jAtIyAnAmapyArambhadarzanAt / bhinnajAtIyeSu samudAyamAtramiti cet, tulyajAtIyeSvapi 25 "tatprasaGagaH / na cAtmano ghaTAdyArambhe kartRtvamupapannam niSkriyatvAnnityatvAcca / nApyAtmaguNasyAdRSTAdeH nisskriytvaadev| na ca niSkriyo'rthAntare "kriyAheturdRSTaH / ____ anye manyante-'varNAdiparamANusamudayAtmakA rUpaparamANavo'tIndriyAH samuditAH santaH indriyagrAhyatvamanubhUya ghaTAdikAryAtmalAbhahetutvaM pratipadyante' iti; "tadapyayuktam pratyeka rUpaparamANUnAmatIndriyatvAttato'nanyasya kAryasyApyatIndriyatvaprasaGagAt, tatazca dRzyaviSaya- 30 1-thAntaratvAt prA0, ba0, da0, mu0, tA0 / 2 dravyaM guNotpAdakamiti cet / 3 sAMkhyAH / 4pradhAnAt / 5 gandharasasparzarUpazabdAH paJca tanmAtrAH / 6-nivRttikra-prA0, ba0, 20, mu0| vivrtn| 7 acetanatvAt / 8 svasya pryojnaabhaavaat| yaugaaH| 10 -disa- prA0, ba0, 20, ma0, taa0| 11 -hAniH prA0, 50, mu0| 12 utpAda / 13 tatve aNupramANo'yaM mahatpramANo'yamiti jJAtuna pAryate / 14 mRtpiNDAdereva ghaTAdirutpadyate iti / 15 candrakAntasUryakAntazilAdevatpadyamAnajalAgnyAdidarzanAt / 16 bhinnAnAM tulyajAtIyAnAM smudyprsnggH| 17 vRkSAvicalane vAyavata prerkhetuH| 18 bauddhaaH| 16 jlaahrnnaadi| 20 tadayu-prA0, ba0, 80, mu0| Page #117 -------------------------------------------------------------------------- ________________ 94 tattvArthavArtike [1133 pramANapramANAbhAsavikalpAbhAvaH / kAryAbhAvAcca talliGagasya kAraNasyApyabhAvaH / kiJca, kSaNikatvAniSkriyatvAcca' kAryArambhAbhAvaH, viviktazaktInAM parasparAbhisaMbandhAbhAvazca / na cAnyo'rthazcetanasteSAM saMbandhasya kartAsti, tadabhAvAtsaMbandhAbhAvaH / evamanyeSvapi pravAdiSu satyasaditi asatyapi saditi viparyayo mithyAdarzanodayavazAdveditavyaH pittodayAkulitarasane5 ndriyaviparyayavat / tato yaduktam-'rUpAdiviSayopalabdhivyabhicArAbhAvAnna mithyAdRSTAnatrayamajJAnam' iti tadasamyak / vyAkhyAtaM jJAnaM lakSaNAdibhiH / idAnIM cAritraM nirdeSTavyaM tadullaGabhya nayA ucyante / kasmAt ? mokSavidhAne tasya vakSyamANatvAt / kutaH punastanmokSavidhau vakSyate iti cet ? ' mokSaM prati pradhAnakAraNatvAt / kiMkRtaM prAdhAnyam ? kRtsnakarmendhananirdahanakRtam / yata AtmA vyuparatakriyAdhyAnAvirbhUtAtmabala: kRtsnakarmendhananirdahanasamartho bhavati, natu kSAyikasamyaktvakevalajJAnopeto'pi / yadi syAt; kSAyikasamyaktvakevalajJAnotpattyanantarameva kRtsnakarmakSayaH syAt, vyuparatakriyAdhyAnotpattyanantarameva bhavati / taccottamaM cAritram, *"karmAdAnahetukriyAvyuparatizcAritram' [ ] iti vacanAt / yadIha taducyeta mokSavidhAne'pi tadvaktavyamiti gauravaM syAt / evamapi jIvAdayo nirdeSTavyA ucyante / pramANaM vyAkhyAtam / pramANaikadezA nayAH ."pramANanayairadhigamaH" [ta. sU0 116 ] iti vacanAt, tadanantaravacanArdA nayAH / yadyevaM ke te nayA iti ? ata Aha naigamasaMgrahavyavahArarjusUtrazabdasamabhirUdvaivambhUtA nayAH // 33 // zabdApekSayakAdisaMkhyeyavikalpA nayAH / tatrAtisaMkSepAdapratipattiH, ativistare cAlpa- . prajJAnAmananugraha iti madhyayayA pratipattyA sapta nayA atrocyante / teSAM sAmAnyavizeSalakSaNaM 20 vaktavyam / tatra sAmAnyalakSaNamucyate pramANaprakAzitA'rthavizeSaprarUpako nyH|1prkrssnn mAnaM pramANaM sakalAdezi ityarthaH, tena prakAzitAnAM na pramANAbhAsaparigRhItAnAmityarthaH, teSAmarthAnAm astitvanAstitva'nityatvAnityatvAdyanantAtmanAM jIvAdInAM ye vizeSAH paryAyAsteSAM prakarSeNa rUpakaH prarUpakaH niruddhadoSAnuSaGgadvAreNetyarthaH / evaMlakSaNo nayaH / / tasya dvau mUlabhedau dravyAstikaH paryAyAstika iti / dravyamastIti matirasya dravyabhavanameva nAto'nye bhAvavikArAH, nApyabhAvaH tadvayatirekeNAnupalabdheriti dravyAstikaH / talliDakA- prA0, 10, 20, m0| 2 hi bhavanmate niSkriya dharmAdi dravyaM jIvAdInAM gatyAve. kathaM heturiti ceta? teSAM dharmAdinimittaheturityanamananAnna dossH| tathA coktamArSe- gatisthitimatAvato gatisyityorupagrahe / dharmAdhamau pravartete na svayaM prerako mtau| yathA matsyasya gamanaM vinA naivAmbhasA bhavet / na cAmbhaH prerayatyenaM tayA dhrmostynugrhH|| 3 nanu prA0, ba0, 20 / 4 "saMsArakAraNavinivRtti pratyAgUrNasya jJAnavataH karmAvAnanimittakriyoparamaH cAritrama" -sa0, si0 111 // 5 taducyate mA0, ba0, 10, m0| 6 sarve zabdAH saMkhyeyA iti vacanAt / katham? trayastriMzat vyaJjanAni saptaviMzatiH svarAH caturyogavAhAH iti ctuHssssttiH| (tAni pRthak pRthak sthApa) yitvA dvikaM datvA parasparaM saMguNya tasmin spona kute rUponaekaTAThimAtra vastu (1)apunaruktAkSarANi bhavanti-19446744073709551615 tatsvarUpa dvAdazAGga zrutam / 7 madhyatayA prA0, ba0, da0, m0| madhyamayA m0|8 -deza i-mA0, ba,0, ma0, taa0| 4-nityatvAdyAntAtmanAM prA0,0, 20, mu0| 10 paryaya / Page #118 -------------------------------------------------------------------------- ________________ 1 // 33] prathamo'dhyAyaH paryAya evAsti iti matirasya janmAdibhAvavikAramAtrameva bhavanaM na tato'nyad dravyamasti tadvayatirekeNAnupalabdheriti paryAyAstikaH / athavA, dravyamevArtho'sya na guNakarmaNI tadavasthArUpatvAditi' dravyAthikaH / paryAya evArtho'sya rUpAdyutkSepaNAdilakSaNo na tato'nyad dravyamiti paryAyAthikaH / athavA aryate gamyate niSpAdyata ityarthaH kAryam / dravati gacchatIti dravyaM kAraNam / dravyamevArtho'sya kAraNameva kArya nArthAntaram, na ca kAryakAraNayoH kazcidrUpabhedaH tadubhayamekAkArameva parvAGagulidravyavaditi dravyArthikaH / pari samantAdAyaHparyAyaH / paryAya evArthaH kAryamasya na dravyam atItAnAgatayovinaSTAnutpannatvena vyavahArAbhAvAt, sa evaikaH kAryakAraNavyapadezabhAgiti paryAyAthikaH / athavA, arthanamarthaH prayojanam, dravyamevArtho'sya pratyayAbhidhAnAnupravRttiliGgadarzanasya nihnotumazakyatvAditi dravyAthikaH / paryAyo'rthaH prayojanamasya 'vAgvijJAtavyAvRttinibandhanavyavahAraprasiddheriti paryAyAthikaH / tadbhedA naigamAdayaH / eSAM vizeSalakSaNamucyate arthasaMkalpamAtragrAhI naigamaH / 2 / nigacchanti tasminniti nigamanamAtra vA nigamaH, nigame kuzalo bhavo vA naigamaH / tasya loke vyApAraH arthasaMkalpamAtragrahaNaM prasthendragRhagamyAdiSu / tadyathA-kazcit pragRhya parazu puruSaM gacchantamabhisamIkSyAha 'kimartha gacchati bhavAn' iti ? sa tasmai 'AcaSTe prasthArthamiti / evmindrgRhaadaavpi| tathA "kataro'tra gamI' ityukte AcaSTe'ahaM gamI' iti, saMpratyagacchatyapi gamIti vyavahAraH / evaM prakAro'nyo'pi naigamanayasya viSayaH / bhAvisaMjJAvyavahAra iti cet, na; bhUtadravyAsannidhAnAt / 3 / syAdetat-nAyaM naigamanayaviSayaH bhAvisaMjJAvyavahAra iti; tanna; kiM kAraNam ? bhUtadravyAsannidhAnAt / bhUtaM hiM kumAra- * taNDulAdidravyamAzritya rAjaudanAdikA bhAvinI saMjJA pravartate, na ca tathA naigamanayaviSaye 'kiJcid bhUtaM dravyamasti yadAzrayA bhAvinI saMjJA vijJAyeta / "upakArAnupalambhAt saMvyavahArAnupapattiriti cet na, apratijJAnAt / 4 / syAdetatnaigamanayavaktavye upakAro nopalabhyate, bhAvisaMjJAviSaye tu rAjAdAvupalabhyate, tato nAyaM yukta iti; tatna; kiM kAraNam ? apratijJAnAt / naitadasmAbhiH pratijJAtam-'upakAre sati bhavitavyam' iti / kiM tarhi ? asya nayasya viSayaH pradarzyate / api ca, upakAraM pratyabhimukhatvAdupakAravAneva / svajAtyavirodhenaikatvopanayAt samastagrahaNaM saMgrahaH / 5 / buddha yabhidhAnAnupravRtti liGgaM sAdRzyaM svarUpAnugamo vA jAtiH, sA cetanAcetanAdyAtmikA zabdapravRttinimittatvena pratiniyamAt svArthavyapadezabhAk / svA jAtiH svajAti:, apracyavanamavirodhaH, svajAteravirodhaH svajAtyavirodhastena svajAtyavirodhena ekatvopanayAt / keSAm ? bhedAnAm / samastagrahaNaM saMgraho yathA sad dravyaM ghaTa ityAdi / 'sat' ityukte sattAsaMbandhArhANAM dravyaparyAyatadbhadaprabhedAnAM tadavyatirekAt tenaikatvena saMgrahaH / 'dravyam' iti cokte jIvAjIvatadbhedaprabhedAnAM dravyatvAvirodhAttenaikatvena saMgrahaH / 'ghaTaH' iti cokte nAmAdibhadAt mRtsuvarNAdikAraNavizeSAd varNasaMsthAnAdivi 1 prAvizamdena astivikAravatihAnikSayAH gRhyante / 2-rUpAditi prA0, ba0, da0, ma, pa0, taa0| 20 pratI rUpAt ityasya TippaNe rUpatvAt' iti likhitmsti.| 3 -tve vya-tA0, zra0, da0, mU0, ja0, bhA0 1,2 / 4 shbdbuddhi| 5 nigacchantyasmi-pA0, ba0, 20, m0| 6 saMkalpamAtra vaa| 7 vyAcaSTa mu0| 8 'gamerin' ityayaM tyo bhavaMti gamiSyati yAsyatIti gaminyartha evaM / 6 kiJcittadbhUtaM mu0, prA0, 20 / 10 upakArAnupapatti- bhA0 2 / 20 Page #119 -------------------------------------------------------------------------- ________________ tattvArthavArtike [ 12133 kArAcca bhinnAnAM ghaTazabdavAcyAnAM tadavyatirekAdekatvena saMgrahaH / evamitareSvapIti 1 tatrAbhidhAnapratyayo sAmAnyaM nirAkRtavizeSabhAvAt / 'Aha- sattAdyarthAntarabhUtamasti, tadabhisaMbandhAt sadAdivyapadeza' iti; tanna; ubhayathA'nupapatteH / idamiha saMpradhAryam - sattAsaMbandhAtprAg dravyAdiSu sadityabhidhAnaM pratyayazca syAdvA 5 na veti ? yadi syAt; sattAsaMbandhavaiyarthyaM prakAzita prakAzanavaiyarthyavat, sattAdvayaprasaGgazca - ekA AbhyantarI aparA bAhayeti / atazca samayavirodhaH - # "salliGgAvizeSAdvizeSaliGagAbhAvAccaiko bhAvaH " [vai0 sU0 1 / 2 / 17] iti / atha nAsti; kharaviSANAdiSvatiprasaGgaH / vAkRto'yaM vizeSa iti cet; na; tasya pratiSiddhatvAt / kiJca, sattAyAH saditi vyapadezasya sattAnta rahetukatvAhe tukatvayoH anavasthApratijJAhAni10 doSaprasaGgaH / atha padArthazaktipratiniyamAd dravyAdiSu saditi vyapadezo "nimittAntarahetukaH, sattAyAM svata eveti cet; saMsargavAdatyAgaH, icchAmAtra kalpanAprasaGgazca / kiJca, sattAdeH padArthAntarasya dravyAdiSu vRttiH so'syeti vA syAt, so'yamiti vA ? yadi so'syeti vRttiH;' mattvarthIyena bhavitavyam 'sattAvaddravyam' iti, yathA gomAn yavamAniti, ato mattvarthasya ( vatormattvarthasya) bhAvArthasya ca nivRttirvaktavyA' / atha so'yamityabhisaMbandhena 15 vRttiH; 'sattA dravyam' iti prApnoti yathA ' yaSTiH puruSaH' iti, na ' saddravyam' iti, tatra bhAvArthasya nivRttirvaktavyA / 20 96 ato vidhipUrvakamavaharaNaM vyavahAraH / 6 / etasmAd ataH / kutaH / saMgrahAt saMgrahanayAkSiptAnAmarthAnAM vidhipUrvakamavaharaNaM vyavahAraH / ko vidhi: ? saMgrahagRhIto'rthastadAnupUrvyeNaiva vyavahAraH " pravartate ityayaM vidhiH / tadyathA - sarvasaMgraheNa sat saMgRhItam, taccAnapekSitavizeSaM saMvyavahArAyeti vyavahAranaya AzrIyate - yatsattad 'dravyaM guNo vA' iti / dravyeNApi ca saMgrahAkSiptena jIvAjIvA vizeSAnapekSeNa na zakyaH saMvyavahAra iti 'jIvadravyamajIvadravyam' iti vA 25 vyavahAra AzrIyate / jIvAjIvAvapi ca saMgrahAkSiptau nAlaM saMvyavahArAyeti pratyekaM devanArakAdirghaTAdizca vyavahAreNAzrIyate / 'kaSAyo bhaiSajyam' ityukte ca sAmAnyasya vizeSAtmakatvAt maiyagrodhAdivizeSasAmarthyam ( vizeSasya sAmarthyena grahaNam ) / nahi zakyaH prabhuNApi cakrabhRtA sarvaH kaSAyasamAhAraH kartum / nAmasthApanAdravyANi ca saMgrahopAttAni nAlaM vyavahArAyeti bhAva eva gRhyate / evamayaM nayastAvadvartate yAvatpunarnAsti vibhAgaH / 30 kiJca dRSTAntAbhAvAt / na hayekaM kiJcidanekasaMbandhi dRSTaM yadabhisamIkSya satkA anekasaMbandhinI gamyeta / nIlIdravyavaditi cet; na; na tasyAnekatvAt / nIlItvavaditi cet; na; tasyAsiddhatvAt / " sUtrapAtavadRjutvAt RjusUtraH // 7 // yathA RjuHsUtrapAtastathA Rju praguNaM sUtrayati tantrayati RjusUtraH / " pUrvA strikAla " viSayAnatizayya vartamAnakAlaviSayamAdatte / atItAnAgatayorvinaSTAnutpannatvena vyavahArAbhAvAt / "samayamAtramasya nirdidhikSitam / 1 sattAyAm, saMgraha ityarthaH / 2 naiyAyikaH - sampA0 / 3 vastunaH / 4 devaraktA hi kiMzukAH kena rajyante nAma 1 5 sattAsambandha iti / 6 parArthAbhidhAnam / 7 talaH / tatpratyayasyetyarthaH / 8 saddravyamityAdyudAharaNe / 6 nIlitva- A0, ba0, da0, mu0 | 10 bhedakalpanA / 11 niyamaH / 12 naiyagrodhAdivizeSasya sAmarthyena grahaNamityarthaH - sampA0 / 13 sUtrapAtavavRjusUtraH zrA0, ba0, da0, mu0 / 14 sarvA - zra0, ba0, 60, mu0 / 15 nayAn / 16 samavAyamA A0, ba0, va0, mu0 / Page #120 -------------------------------------------------------------------------- ________________ 1 // 33] prathamo'dhyAyaH 'kaSAyo bhaiSajyam' ityatra ca saMjAtarasaH kaSAyo bhaiSajyaM na prAthamikakaSAyo'lpo'nabhivyaktarasatvAdasya viSayaH / pacyamAnaH pakvaH / pakvastu syAtpacyamAnaH syAduparatapAka iti / asadetat virodhAt / 'pacyamAnaH' iti vartamAnaH 'pakvaH' ityatItaH tayorekasminnavarodho virodhIti; naiSa doSaH; pacanasyAdAvavibhAgasamaye kazcidaMzo nirvatto vA, na vA ? yadi na nivRttaH; tadvitIyAdi- 5 SvapyanirvRtteH pAkAbhAvaH syAt / tato'bhinirvRttaH tadapekSayA 'pacyamAnaH pakvaH,' itarathA hi samayasya traividhyprsnggH| sa evaudanaH pacyamAnaH pakvaH, syAtpacyamAna ityucyate pakturabhiprAyasyAnivRtteH, pakturhi suvizadasusvinnaudane pakvAbhiprAyaH, syAduparatapAka iti cocyate "kasyacit paktustAvataiva kRtArthatvAt / evaM kriyamANakRta-bhujyamAnabhukta-badhyamAnabaddha-sidhyatsiddhAdayo yojyAH / tathA pratiSThante'sminniti prasthaH, yadaiva' mimIte, atItAnAgatadhAnyamAnAsaMbhavAt / kumbhakArAbhAvaH zivikAdiparyAyakaraNe tadabhidhAnAbhAvAta / kumbhaparyAyasamaye ca svAvayavebhya eva nirvRtteH / sthitaprazne ca 'kuto'dyAgacchasi' iti ? na 'kutazcit' ityayaM manyate, tatkAlakriyApariNAmAbhAvAt / yamevAkAzadezamavagADhu samartha AtmapariNAmaM vA tatraivAsya vasatiH / na kRSNaH kAkaH, ubhayorapi svAtmakatvAt-kRSNaH kRSNAtmako na kAkAtmakaH / yadi kAkAtmakaH syAt, bhramarAdInAmapi kAkatvaprasaGgaH / kAkazca kAkAtmako na kRSNAtmakaH / yadi kRSNAtmakaH; zuklakAkAbhAvaH syAt / paJcavarNatvAcca, pittAsthirudhirAdInAM pItazuklaraktAdivarNatvAt, tadvyatirekeNa kAkAbhAvAcca / na sAmAnAdhikaraNyam-ekasya paryAyebhyo- 20 'nanyatvAtparyAyA eva viviktazaktayo dravyaM nAma na kiJcidastIti / kRSNaguNaprAdhAnyAditi cet, na; "AstarakAdiSvatiprasaGgAt, kaSAyamadhure ca madhuni virodhAt / apratyakSe cAkhyAyamAne saMzayadarzanAt / kRSNakAkavizeSajJena kenacid dvIpAntaranivAsinyanupalabdhakRSNakAkavizeSe puruSe pratipAdyamAne saMzayo jAyate 'kimayaM kAkasya kASrNya guNaprAdhAnyAdAcaSTe, dravyasyaiva vA tathA pariNAmAt' iti ? ataH palAlAdidAhAbhAvaH prativiziSTakAlaparigrahAt / asya hi nayasyAvibhAgo vartamAnasamayo viSayaH / agnisaMbandhanadIpanajvalana dahanAni asaMkhyeyasamayAntarAlAni yato'sya dahanAbhAvaH / kiJca, yasmin samaye dAhaH na tasmin palAlam, bhasmatAbhinivRtteH, yasmizca palAlaM na tasmin dAha iti / yatpalAlaM taddahatIti cet, na; sAvazeSAt" / samudAyAbhidhAyinAM zabdAnAmavayaveSu vRttidarzanAdadoSa iti cetH naH tadavasthatvAt,' ekdeshdaahaabhaavsyokttvaat| 30 1pakSastu prA0, ba0, da0, m0| 2 prathamasamaye ityrthH| 3-bhinivattesta -prA0, ba0, 80, mu0| 4 prAdAvevaM pacyamAna ityatra pakvatAbuddhaH susvinne'nne pakvatAbuddhayA ki phalamityAzaGakAyAm yasya kasyacidatyantapakvatAyAmeva baddhirbhavedityAha kasyaciditi / 5 RjustrH| 6 kAkasya / 7 kambalAdiSu-tA0 Ti0 / kambalAdau -zra0 Ti0 / -nnAsthiraktAdi- prA0, ba0, mu0 |-naasti rktaad0| 8 kRSNakAke / anggaar| 10 bhasma / 11 tataH / 12 bhsmiibhaavH| 13 plaalstRnnsnycyH| palAlo'strI nissphlbiihyaaditnnH| 14 avazeSasaddhAvAta / 15 avayave'pi sAvazeSasadbhAvAt / Page #121 -------------------------------------------------------------------------- ________________ tattvArthavArtike [1 // 33 niravazeSadAhAsaMbhavAditi cet; na; vacanavirodhAt tadavasthatvAcca / vacanavirodhastAvatyadi niravazeSasya palAlasya dAhasyAsaMbhava ityekadezadAhAt palAladAho nAdAhaH; nanu bhavadvacanasya niravazeSaparapakSadUSakatvAbhAvAt parapakSakadezasya dUSakatvam, ataH ekadezadUSakatvAt kRtsnamapIdaM dUSakamevetyasya sAdhakatvasAmarthyAbhAva iti / tadavasthatvamapi 'ekasamaye dAhAbhAvaH' 5 ityuktatvAt / avayavAnekatve yadyavayavadAhAt sarvatra dAho'vayavAntarA'dAhAt nanu sarvadAhAbhAvaH / atha dAhaH sarvatra ; kasmAnA'dAhaH ? ato na daahH| evaM pAnabhojanAdivyavahArAbhAvaH / ___na zuklaH kRSNIbhavati; ubhayobhinnakAlAvasthatvAt, pratyutpannaviSaye 'nivRttaparyAyAnabhisaMbandhAt / sarvasaMvyavahAralopa iti cet na; viSayamAtrapradarzanAt, pUrvanayavaktavyAt sNvyvhaarsiddhirbhvti| zapatyarthamAha vayati pratyAyayatIti zabdaH / 8 / uccaritaH zabdaH kRtasaMgIteH puruSa sya svAbhidheye 'pratyayamAdadhAti iti zabda ityucyate / sa ca liGagasaMkhyAsAdhanAdivyabhicAranivRttiparaH / 9 / liGga strItvapuMstvanapusakatvAni / saMkhyA ekatva dvitvabahutvAni / sAdhanamasmadAdi / evamAdInAM vyabhicAro na nyAyya iti tannivRttiparo'yaM nayaH / tadyathA, liGgavyabhicArastAvat-strIliGge pulliGgAbhidhAnaM tArakA svAtiriti / pulliGge stryabhidhAnam avagamo vidyeti / strItve napu sakAbhidhAnam vINA Atodyamiti / napusake stryabhidhAnam AyudhaM zaktiriti / pulliGge napuMsakAbhidhAnaM paTo vastramiti / nasake pulliGgAbhidhAnaM dravyaM parazuriti / saMkhyAvyabhicAra:-ekatve dvitvam, nakSatraM punarvasU iti / ekatve bahutvam-nakSatraM zatabhiSaja iti / dvitve ekatvam-godau grAma iti / dvitve bahutvam-punarvasU paJcatArakA iti / bahutve ekatvam-AmAH vanamiti / bahutve dvitvam-deva2. manuSyA ubhau rAzI iti / sAdhanavyabhicAraH-ehi, "manye rathena yAsyasi, nahi yAsyasi yAtaste piteti / Adizabdena kAlAdivyabhicArogahayate / vizvadazvA'sya putro janitA, bhAvi kRtyamAsIditi kAlavyabhicAraH / saMtiSThate pratiSThate viramatyuparamatIti degupagra havyabhicAraH / evamAdayo vyabhicArA ayuktAH / kutaH ? anyArthasyA'nyArthena saMbandhAbhAvAt / yadi syAt; ghaTaH paTo bhavatu paTo vA prAsAda iti / tasmAdyathAliGgaM yathAsaMkhyaM yathAsAdhanAdi ca nyAyya25 mabhidhAnam / lokasamayavirodha iti cet, virudhyatAm, tattvaM mImAMsyate, suhRtsUpacAraH / nAnArthasamabhirohaNAt samabhirUDhaH / 10 / yato nAnArthAn samatItyaikamarthamAbhimukhyena rUDhastataH samabhirUDhaH / kutaH ? vastvantarAsaMkramaNa tanniSThatvAt / katham ? avitarkadhyAnavat / yathA tRtIyaM zuklaM sUkSmakriyamavitarkamavIcAraM13 dhyAnam "arthavyaJjanayogasaGakrAntyabhAvAt sUkSmakAyayoganiSThatvAt, tathA gaurityayaM zabdo vAgAdiSu vartamAno gvydhiruuddhH| evaM zeSe30 Svapi rUDhizabdo'sya viSayaH / athavA, 'arthagatyarthaH zabdaprayogaH' iti tatraikasyArthasyaikena gatasvAt paryAyazabdaprayogo'narthakaH / zabdabhedazcedasti arthabhedenApyavazyaM bhavitavyamiti nAnArtha 1 patra vacanavirodhastu niravazeSetyAdivacanasyaiveti na mantavyam, kintu bhavaduknanIti bhavaduktavacanAntare yojayitu' zakyatvena prakRtavacanasya virodha iti mntvym| 2 vacanam / 3 vacanasya / 4 vrtmaane| 5 kRtasaMgataH prA0, ba0, da0, mu0| 6 jJAnam / 7 uttaraveze goda iti kazcid grAmavizeSaH tasya dvivcnmiti| 8 rathena yAsyasIti gamanAbhidhAnAt prahAsagatiH, anekasminnapi pratyekameva parihAsa ityabhidhAnavazAt manye ityekavacanameva / -ramatyapagraha -mA0,0, da0, mu0, taa0| 10 upasarga -tA0 tti0| 11 bicaaryte| 12 upacAraH sahRtta bhavatItyarthaH- smpaa0| 13 vitarkaH zratam / 14 zabdamanovAkkAya / Page #122 -------------------------------------------------------------------------- ________________ 99 1 / 33 ] prathamo'dhyAyaH samabhirohaNAt samabhirUDhaH - indanAdindraH zakanAcchakraH pUrdAraNAtpurandara iti / evaM sarvatra / athavA, yo 'yatrAdhirUDhaH sa tatra sametyAbhimukhyenArohaNAt samabhirUDhaH / yathA kva bhavAnAste ? svAtmanIti / kutaH ? vastvantare vRttyabhAvAt / yadyanyasyAnyatra vRttiH syAt; jJAnAdInAM rUpAdInAM cAkAze vRttiH syAt / yenAtmanA bhUtastenaivA'dhyavasAyayatItyevaMbhUtaH | 11 | yenAtmanA yenAbhidheyena bhUtaH zabda - 5 stenaivA'dhyavasAyayati / yathA indrazabdaH paramezvaratvAbhidheyaH, sa pariNAmo yatra yadA vartate tatra tadaiva yukto na nAmasthApanAdravyeSu tatpariNAmAbhAvAt iti / evamitareSvapi zabdeSu svAbhipariNatikSaNa va yuktinanyideti / athavA, yenAtmanA yena svarUpeNa bhUto'rthastenaivAdhyavasAyayati, yathA gacchatIti gauriti yadaiva gacchati tadaiva gauriti na sthito na zayita iti, pUrvottarakAlayostadarthAbhAvAddaNDavat / evamitareSvapi / athavA, yenAtmanA yena jJAnena bhUtaH 10 pariNatastenaivAdhyavasAyayati yathA indrAgnijJAnapariNata Atmaivendro'gnizceti evaMbhUtArthapratyAyanAcchabda evaMbhUtaH tatkAryAttAcchabdha siddheH / dAhakatvAdyatiprasaGga iti cet, tadavyatirekAdaprasaGga iti / 12 // syAdetat-agnyAdivyapadezo yadyAtmani kriyate dAhakatvAdyatiprasajyate iti ucyate - tadavyatirekAdaprasaGgaH / tAni nAmAdIni yena rUpeNa vyapadizyante tatasteSAmavyatirekaH pratiniyatArthaM vRttitvAddharmANAm / tato 15 AgamabhAvAgnau vartamAnaM dAhakatvaM kathamAgamabhAvAgnau varteta ? uktA naigamAdayo nayAH / uttarottarasUkSmaviSayatvAdeSAM kramaH pUrvapUrvahetukatvAcca / evamete nayAH pUrvapUrvavirudamahAviSayA uttarottarAnukUlAlpaviSayA dravyasyAnantazakteH pratizakti bhidyamAnA bahuvikalpA jAyante' / ta ete guNapradhAnatayA parasparatantrAH samyagdarzanahetavaH puruSArthakriyAsAdhanasAmarthyAt, tatvAdaya iva yathopAyaM vinivezyamAnAH paTAdisaMjJAH svatantrAzcA'samarthAH / tantvAdivadeva viSama 20 upanyAsaH, tantvAdayo nirapekSA api kAJcidarthamAtrAM janayanti / bhavati hi kazcit pratyekaM tantustvaktrANe samartha ekazca valkalo' bandhane samarthaH / ime punarnayA nirapekSAH santaH na kAJcidapi samyagdarzanamAtrAM prAdurbhAvayantIti / naiSa doSaH abhi hitAnavabodhAt / abhihitamarthamanavabudhya pareNedamupAlabhyate / etaduktaM 'nirapekSeSu tantvAdiSu paTAdikArya nAstIti / yattu tenopadarzitaM na tat paTAdikAryam / kiM tarhi ? tantvAdikAryam / tantvAdikAryamapi tantvAdyavayavaMSu 25 nirapekSeSu nAstyevetyasmatpakSasiddhireva / atha 'tantvAdiSu paTAdikArya' zaktyapekSayA astItyucyate nayeSvapi nirapekSeSu buddhayabhidhAnarUpeSu kAraNavazAt samyagdarzanahetutvavipariNatisadbhAvAt zaktyAtmanA'stitvamiti sAmyamevopanyAsasya / jJAnadarzanayostattvaM nayAnAM caiva lakSaNam / jJAnasya ca pramANatvamadhyAye'sminnirUpitam // iti / iti tattvArthavArtikavyAkhyAnAlaGakAre prathamo'dhyAyaH // 1 // jIyAcciramakalaGkabrahmA laghuhavva nRpativaratanayaH / anavaratanikhila vidvajjananutavidyaH prazastajanahRdyaH " // 1 yatrAbhirU- mu0 / 2 te e-A0, ba0, 60, mu0 / 3 valkajo mu0, zra0, tA0, mU0 / valkaM valkalamastriyAm zra0 Ti0 / 4 nirapekSaSu prA0, ba0, 60, mu0 / 5 tantvAdikAryaM zrA0, ba0, ba0, su0 / 6 - kevyA - zrA0, ba0, da0, mu0, tA0, zra0 / 7-habba- tA0 8 zloko'yaM nAsti ma0 bha0 / 30 Page #123 -------------------------------------------------------------------------- ________________ dvitIyo'dhyAyaH atrAha-mokSamArgavyAkhyAprasaGgena samyagdarzanAdInyupadizyante / teSAM ca lakSaNotpattiviSayanibandhAdIni vyAkhyAtAni / tatra tattvArthazraddhAnaM samyagdarzana'mupadiSTam / tattvArthAzca jIvAdayaH / tatrAdAvu'padiSTasya jIvasya kiM zraddhAtavyaM yadavadhAraNapratipattyupAsanAdibhyastanni Spadyata iti ? ucyate-tattvamAtmanaH svabhAvaH zraddheyaH / 5 yadyevamucyatAM tadIyaM kiM tattvamiti ? ata uttaraM paThatiaupazamikakSAyikau bhAvau mizrazca jIvasya svatattvamaudayikapAriNAmikau ca // 1 // ___ athavA, pramANanayA anantaraM vinirdiSTAH / te ca prmeyaadhigmruupaaH| prameyAzca jIvAdayaH padArthA idAnIM nirdessttvyaaH| yadyevamasyaiva tAvadAdAvupadiSTajIvasya kiM tattvamiti ? ata Aha-aupazamikAdIti / karmaNo'nudbha tasvadIryavRttitopazamo'dhaHprApitapaDakavat // 1 // yathA sakaluSasyAmbhasaH katakAdidravyasaMparkAd adhaHprApitamaladravyasya tatkRtakAluSyAbhAvAt prasAda upalabhyate, tathA karmaNaH kAraNavazAdanudbha tasvavIryavRttitA Atmano vizuddhirupazamaH / kSayo nivRttirAtyantiko / 2 / yathA tasyaivAmbhaso'dhaHprApitapaGakasya zucibhAjanAntarasaMkrAntasya prasAda AtyantikaH, tathA Atmano'pi karmaNo'tyantavinivRttau vizuddhirAtyantikI 15 kSaya ityucyte| __ubhayAtmako mizraH kSoNAkSINamadazaktikodravavat // 3 // yathA prakSAlanavizeSAt kSINAkSINamadazaktikasya kodravasya dvidhA vRttiH, tathA yathoktakSayahetusannidhAne sati karmaNa ekadezasya kSayAdekadezasya ca vIryopazamAdAtmano bhAva ubhayAtmako mizra iti vyapadizyate / dravyAdinimittavazAt karmaNaH phalaprAptisvayaH / / / dravyAdinimittaM pratItya karmaNo 20 vipacyamAnasya phalopanipAta udaya itImAmAkhyAM lbhte| dravyAtmalAbhamAnahetukaH pariNAmaH // 5 // yasya bhAvasya dravyAtmalAbhamAtrameva heturbhavati nAnyannimittamasti sa pariNAma iti paribhASyate / tatprayojanatvAdattivacanam / 6 / te upazamAdayaH prayojanamasyeti vRttiH kriyate / sa upazamaH prayojanamasyetyaupazamikaH, kSayaHprayojanamasyeti kSAyikaH, udayaH prayojanamasyetyaudayika:, 25 pariNAmaH prayojanamasyeti pAriNAmikaH / te bhAvA jIvasya svatattvam-svaM tattvaM svatattvam, svo bhAvo'sAdhAraNo dhrmH| vyApteraudayikapAriNAmikagrahaNamAdAviti cet; na; bhavyajIvadharmavizeSalyApanArthatvAt AdAvopazamikAdibhAvavacanam / 7 / syAdetat-sarvajIvasAdhAraNatvAd vyApteH audayikapAriNA mikagrahaNamAdau nyAyyamiti; tannaH kiM kAraNam ? bhavyajIvadharmavizeSakhyApanArthatvAt / bhavyasya 30 mokSapratipAdanArtho hayayaM prayAsaH / ato'sya dharmavizeSa aupazamikAdibhAva AdAvucyate / 'atra cAdAvIpazamikavacanaM tadAditvAt samyagdarzanasya / 8 / samyagdarzanasya hi Adiropa 1-namudiSTa -pA0, 'ba0, 20, mu0| 2-buda diSTa -prA0, ba0, 20, mu0| 3gtaadhikaare| 4-dIni prA0, ba0, mu0, d0| 5 bsH| 6-dhaH zamita -prA0, ba0, mu0 / 7-dravadravyasya prA0, ba0, 80, mu0, tA0, muu0| 8 na tu pUrvottarAkArahAnopAdAnarUpaH - sampA0 / 9 tatra prA0 ba0, 20, ma0, mU / Page #124 -------------------------------------------------------------------------- ________________ 21] dvitIyo'dhyAyaH 101 zamiko bhAvastataH kSAyopazamikastataH kSAyika iti, ata aupazamikasyAdau grahaNaM kriyate / alpatvAcca / 9 / alpazcaupazamiko bhAvaH kSAyikAt kssaayopshmikaacc| kuto'lpatvam ? saMcayakAlasyAlpatvAt / tadyathA-upazamasamyagdarzanasya kAlo'ntarmuhUrtaH, so'ntarmuhUrto'saMkhyeyAH smyaaH| tatra samaye samaye nairantaryeNa saMcIyamAnA upazamasamyagdRSTaya A antarmuhUrtasamAptaH palyopamA'saMkhyeyabhAgapramANA iti sarvebhyo'lpe / tato vizuddhiprakarSayuktatvAt kssaayikH|10| aupazamikAddhi kSAyikaH prakRSTazuddhayupato mithyAtvasamyaGamithyAtvasamyaktvAnAM sAkalyena saMkSayAta, tata aupazamikAta paraM kSAyikavacanam / bahutvAcca / 11 / bahavo hi kSAyikasamyagdRSTaya aupazamikasamyaktvebhyaH' / kutaH ? guNakAravizeSAt / ko guNakAraH ? AvalikAyA asaMkhyeyabhAgaH, so'saMkhyeyAH samayAH / 10 kutaH ? asaMkhyeyasya rAzerasaMkhyeyA eva bhedA iti / tata AvalikAyA asaMkhyeyabhAgena guNitA upazamasamyagdRSTayaH kSAyikasamyagdRSTIn prApnuvanti / kutaH ? saMcayakAlasya mahattvAt / iha kSAyikasamyagdRSTestrayastrizatsAgaropamANi sAtirekANi kAlaH, tasya prAthamikasamayAdArabhya samaye samaye saMcIyamAnA A tatkAlaparisamApterbahavo bhavanti / tavasaMkhyeyaguNatvAttadanantaraM mizravacanam // 12 // kSAyikAdasaMkhyeyaguNaH kSAyopazamikaH, 15 dravyato na bhAvataH / kSAyopazamikAddhi kSAyiko bhAvato'nantaguNaH, vizuddhiprakarSayogAn, tasmAd dravyato'saMkhyeyaguNaH kSAyikAt kSAyopazamikaH / kutaH ? guNakAravizeSAt / ko guNakAra: ? AvalikAyA asaMkhyeyabhAgaH / kutaH ? saMcayakAlasya mahattvAt / iha kSAyopazamika samyagdRSTaH SaTkSaSTisAgaropamANi pUrNAni kAlaH, tasya prathamasamayAdArabhya samaye samaye saMcIyamAnAH kSAyopazamikasamyagdRSTaya A tatkAlaparisamAptabhU yAMso bhavanti / 20 tadanantaguNatvAdante dvayavacanam / 13 / teSAM sarveSAmevAnantaguNA audayikAH pAriNAmikAzca, tato'nte teSAM vacanaM kriyate / / taireva cAtmanaH samadhigamAt / 14 / atIndriyatvAdAtmano manuSyatairyagyonAdibhiraudayikaiH pAriNAmikaizca caitanyajIvatvAdibhiH samadhigamo bhavati / / sarvajIvatulyatvAcca / 15 / sarveSAM hi jIvAnAM tulyA audayikAH pAriNAmikAzca 25 tatasteSAmante vacanaM nyAyyam / / tattvamiti bahuvacanaprasaGaga iti cet, na; bhAvasyakatvAt / 16 / syAdetat-aupazamikAdipaJcatayabhAvasAmAnAdhikaraNyAttattvasya bahuvacanaM prApnotIti; tanna; kiM kAraNam ? bhAvasyaikatvAt, 'tattvam' ityeSa eko bhAvaH / . 1 basaH / bahubrIhisamAsaH / 2 tathAhi-pUrvakoTyAyumanuSyo garbhAdhaSTavarSAdupari prathamopazamasamAgdRSTibhUtvA antamahUtaM sthitvA pazcAt vedakasamyAdRSTiH san manuSyAyuSyamanubhUya lAntavakalpe uparimamanuSyAyuSyapUrvakoTihonatrayodazasAgarANyanUbhUya pUrvakoTacAyumanuSyo bhUtvA garbhAdyaSTamavarSAdupari saMyama svIkRtya pUrvakoTayante acyutakalpe uparimapUrvakoTaghAyuSyahInadvAviMzatisAgaropamANyanubhUya pUrvakoTacAyurmanuSyo bhUtvA aSTava dupari saMyama gRhItvA manuSyAyuSyamanubhUrA uparimaveyake uparimapUrvakoTacAyuhIna-ekatrizatsAgaropamANyanabhaya pUrvakoTacAyumaMtuSyo bhatvA aSTavarSAdupari darzanamohanIyakSapaNe caramasamaye / etaduktaM sarva SaTSaSTisAgaropamANi syH| uktaJca-lAMtavakappe terasa accu dakappe ya hoMti baabiisaa| uparimaekkatIsaM evaM savvANi chAvaTThI // iti -zra0 Ti0 / 3 prApnoti tanna zra0 / Page #125 -------------------------------------------------------------------------- ________________ tattvArthavArtike [21 - phalabhedAnnAnAtvamiti cet, na; svAtmabhAvabhedasyA'vivakSitatvAt 'gAvo dhanam' iti yathA / 17 / syAdetat-aupazamikAdipaJcaratayatattvaphalabhedAdbhAvanAnAtvamiti; tanna; kiM kAraNam ? svAtmabhAvabhedasyA'vivakSitatvAt, yathA gAvo dhanamiti / dhinoterdhanam, taccakatvena vivakSitaM tathA tattvamiti / pratyekamabhisaMbandhAcca / 18 / ekatvamupapadyate / aupazamiko bhAvaH svtttvmityaadi| dvandvanirdezo yukta iti cet naH ubhayadharmavyatirekeNA'nyabhAvaprasaGagAt / 19 / syAnmatamdvandvanirdezo'tra yuktaH-'aupazamikakSAyikamizraudayikapAriNAmikAH' iti / tatrAyamapyartho dvizcazabdo na kartavyo bhavatIti; tanna; kiM kAraNam ? ubhayadharmavyatirekeNAnyabhAvaprasaGgAt / 'ubhAbhyAM vyatirekeNAnyo bhAvaH prApnoti, cazabde punaH sati pUrvoktAnukarSaNArtho (rthe) yukto 10 bhavati / kSAyopazamikagrahaNamiti cet; na; gauravAt / 20 / yadyevaM kSAyopazamikagrahaNameva kartavyamanyabhAvanivRttyartham; tanna; kiM koraNam ? gauravAt / tathA sati sUtrasya gauravaM syAditi / __ madhye mizravacanaM pUrvottarApekSArtham / 213 madhye mizravacanaM kriyate pUrvottarApekSArtham / kimapekSAyAM prayojanam ? bhavyAnAmaupazamikakSAyikau bhAvau samyaktvacAritrAkhyau kSAyopaza15 mikAzca jJAnadarzanacAritrabhAvAH / audayikapAriNAmikA abhavyAnAmapi kSAyopazamikA zceti / tatra cAbhavyAnAM bhavyAnAM ca mithyAdRSTInAM cAritrAdRte kSAyopazamikA jJAnadarzanavikalpAH / 'jovasya' iti vacanam anyadravyanivRttyartham // 22 // jIvasyedaM svatattvaM nAnyasyeti / svabhAvaparityAgAparityAgayoH zUnyatA'nirmokSaprasaGaga iti cet, na; AdezavacanAt / 23 / 20 idamiha saMpradhAryam-AtmA aupazamikAdibhAvaparityAgI vA syAt, aparityAgI vA? kiJca, ato yadi tAvat parityajati; zUnyatA prApnoti AtmanaH, svabhAvAbhAvAd agneroSNyasvabhAvaparityAge'bhAvavat / athA'parityAgI; krodhAdisvabhAvAparityAgAdAtmano'nirmokSaH prApnotIti / tannaH kiM kAraNam ? AdezavacanAt / anAdipAriNAmikacaitanyadravyArthAdezAt syAt svabhAvA'parityAgI, AdimadaudayikAdiparyAyArthAdezAt syAt svabhAvaparityAgI 25 ityAdi saptabhaGgI pUrvavat / yasyaikAntena svabhAvaparityAgaH syAdaparityAgo vA; tasya yathoktadoSaH syAt, nAnekAntavAdinaH / apratijJAnAt / 24 / naitatpratijAnImahe-'svabhAvaparityAgAdaparityAgAdvA mokSaH' iti / kiM tahi ? aSTatayakarmapariNAmavazIkRtasyAtmanaH dravyAdibAhyanimittasannidhAne satyAbhyantara samyagdarzanAdimokSamArgaprakarSAvAptI kRtsnakarmasaMkSayAt mokSo vivakSitastato na doSaH / na 30 cAgneruSNasvabhAvaparityAga'pyabhAvaH / kasmAt ? dravyArthAvasthAnAt / pudgaladravyasya hi paryAya uSNabhAvaH, tasyAbhAve'pi sadacetanatvAdibhiravasthAnam / kiJca, karmasannidhAne tadabhAve cobhayabhAvavizeSopalabdhernetravat / 25 / yathA netraM rUpopalabdhisvabhAvakaM yadA rUpaM nopalabhate tadA rUpopalabdhisvabhAvaparityAgAt na nAsti, yathA vA kSAyopa 1-tayatvapha-pA0, ba0, 20, mu0 / 2 aupazamikakSAyikAbhyAm -smpaa0| 3 -t gau-pA0, ba0, 80, mu0| 4 -naM kriyate pU-grA0, ba0, 80, mu0| 5-svabhAvaM ya -prA0, ba0, 80, mu0| 6-gAnnAstyabhAvo yathA prA0, ba0 m0| Page #126 -------------------------------------------------------------------------- ________________ rAra 1 dvitIyo'dhyAyaH zamikatve rUpopalabdhisvabhAvasya netrasya saMkSINasakalAvaraNe kevalini matijJAnAbhAvAnnetrAtmakasya rUpopalabdhisvabhAvasya parityAge'pi dravyanetrAvasthAnAnna netrAbhAvaH tathA karmanimittAnAmaudayikAdInAmabhAve'pi kSAyikabhAvasannidhAnAdAtmano nAbhAvo vizeSopalabdheriti / atrAha - tasyAtmano ye bhAvA aupazamikAdayaste kiM bhedavanta utA'bhedA iti ? atrocyate - bhedavantaH / yadyevaM te ucyatAM kati bhedA iti ? ata uttaraM paThati dvinavASTAdazaikaviMzatitribhedA yathAkramam // 2 // 103 ko'yaM nirdeza: ? dvayAdInAM kRtadvandvAnAM bhedazabdena vRttiH | 1| dvau ca nava cASTAdaza caikaviMzatizca trayazca dvinavASTAdazaikaviMzatitraya iti dvandve kRte pazcAdbhedazabdena vRttiriyaM veditavyA / nanu cetare - tarayoge dvandvaH / sa ca tulyayoge bhavati / na cAtra tulyayogo'sti / katham ? dvayAdayaH zabdAH 10 saMkhyeyapradhAnA ekaviMzatizabdaH saMkhyAnapradhAna iti / naiSa doSaH; saMkhyAzabdAnAmamISAM saMkhyeyapradhAnatve'pi nimittAnuvidhAnAt saMkhyAne'pi vRttirbhavati / pradhAnaM hi kiJcinnimittamapekSya 'guNamanuvidhatte / yathA pradhAnabhUto'pi rAjA mantriNaM guNamAzrayate, tatprayuktakriyAphalArthitvAt tasya prAdhAnyamapyanujAnAtIti / astyayaM tarkAzrayaH samAdhiH ` lakSaNazAstreNa tu virudhyate, evaM tatroktam - *" ekAdayaH prAvizateH saMkhyeyapradhAnAH, viMzatyAdayastu kadAcit saMkhyAnapradhAnAH 15 kadAcitsaMkhyeyapradhAnAH" ] iti / yadi ca dvayAdayaH saMkhyAne'pi varteran viMzatyAdibhistulyAH syuH / tatra ko doSaH ? saMbandhini' vyatirekanimittavibhaktizravaNaM syAt" "svatazca saMkhyAnasyaikatvAdekavacanaM zrUyeta 'viMzatirgavAm' iti yathA / nanu ca ' tatraiva saMkhyAne vRttirupalabhyate * ''dvayekayo: " [pA0 sU0 1/4/22 ] iti; nAsau saMkhyAne prayogaH, kiM tarhi upasarjanAvayave samudAye" prayogaH yathA 'bahuzaktikiTakam " iti / saMkhyApradhAnatve'pi tadviSayatvameva 'antare - 20 NApi bhAvapratyayaM guNapradhAno bhavati nirdezaH / " [ pAta0 mahA0 1 / 4 / 21] iti / evaM tahi dvayAdayaH zabdAH saMkhyeyapradhAnA eva, ekaviMzatizabdo'pi saMkhyeyavRttiH parigRhayata iti tulyayogopapatteryukto dvandvaH / bhedazabdena kiM svapadArthA vRttiH, AhosvidanyapadArthA ? svapadArthapradhAnA / katham ? *"vizeSaNaM vizeSyeNa " [pA0 sU0 2 / 1 / 57 ] iti / dvinavASTAdazaikaviMzatitraya eva bhedA dvinavASTAda- 25 tribhedA iti / nanu ca 'dviyamunam' ityevamAdiSu pUrvapadArthapradhAnA vRttiriti dvayAdInAM vizeSyatvamuktaM tena bhedazabdasya vizeSaNatve sati pUrvanipAtaH prApnoti ? naiSa doSaH; sAmAnyopakrame vizeSAbhidhAne taduktam / ke ? 'dve yamune' iti / 'yamune' iti hayukte dvizabdaprayoga evAnarthaka iti / iha tu bahutvAt sandehaH - 'bhedAH' ityukte 'kati' iti / dvinavASTAdazaikavi'zatitrayaH' iti cokte 'ke te' iti / ata ubhayavyabhicArAdvizeSaNavizeSyayoryatheSTatvAt 30 dvayAdInAM guNazabdatvAcca vizeSaNatvaM vivakSitam / athavA, punarastvanyapadArthA vRttiH - dvina 1 pradhAnam / 2 parihAraH / 3 sambandhinAM vya- A0, ba0, da0, mu0 / 4 kutaH ? 5 svabhAvataH / 6 saMkhyeyapradhAnadvayAdiSveva / lakSaNazAstre eva - sampA0 / 7 samudaye zra0, tA0 / 8 kiTi vRndam, bahujJaktayaH kiTayo varAhA yasmin vane tattayoktam, daMSTrI: ghoNI stabdharomA koDo bhUdAra ityapi / barAhaH zUkaro vRSTiH kolaH potrI kiriH kiTiH // ityamaraH / - ktiH koTa - prA0, ba0, da0 ma0 / & saMkhyeya / 10 atha puna -prA0, ba0, da0 mu0 / 5 Page #127 -------------------------------------------------------------------------- ________________ [223 104 tattvArthavArtike vASTAdazaikaviMzatitrayo bhedA yeSAM ta ime dvinavASTAdazaikaviMzatitribhedAH iti / atra hi saMkhyAzabdasya vizeSyatve'pi *"sarvanAmasaMkhyayorupasaMkhyAnam" [pA0 sU0 vA0 2 / 2 / 35] iti saMkhyAyAH pUrvanipAtaH / pUrvasmin arthavazAdvibhaktipariNAma ityaupazamikAdInAmityabhisaMbandhaH, uttaratra paThitakramaNaiva / bhedazabdasya pratyeka parisamApti jivat / 2 / yathA devadattajinadattagurudattA bhojyantAmiti pratyekaM bhujiH parisamApyate, evaM bhedazabdasyApi pratyeka parisamAptirveditavyA dvibheda navabheda ityaadi| yathAnirdiSTaupazamikAdibhAvAbhisaMbandhArtha dvacAdikramavacanam / 3 / kramaH AnupUrvyam, yo yaH kramo yathAkramam / yathA aupazamikAdayo bhAvA nirdiSTAstathaiva dvayAdibhirabhisaMbandhaH 10 kathaM syAditi 'yathAkramam' ityucyate / / ___ tatrAnirdhAritasaMkhyeyAnAM dvayAdInAM saMkhyAzabdAnAM prativiziSTAbhidheyanirdeze prAptakAle sati yaugapadyAsaMbhavAt yo'sAvAdAvupadiSTa aupazamiko bhAvastadbhedapradarzanArthamAha samyaktvacAritre // 3 // 15 vyAkhyAtalakSaNe samyaktvacAritre / aupazamikatvaM kathamiti cet ? ucyate saptaprakRtyupazamAdaupazamikaM samyaktvam / 1 / anantAnubandhinaH kaSAyAH krodhamAnamAyAlobhAzcatvAraH cAritramohasya, mithyAtvasamyaGamithyAtvasamyaktvAni trINi drshnmohniiysy| AsAM saptAnAM prakRtInAmupazamAdaupazamikaM samyaktvamiti / anAdimithyAdRSTe vyasya kamoM dayApAdite kAluSye sati kutastadupazamaH ? kAlalabdhyAdyapekSayA tadupazamaH / 2 / kAlalabdhyAdIn pratyayAnapekSya tAsAM prakRtInAmupazamo bhavati / tatra kAlalabdhistAvat-karmAviSTa AtmA bhavyaH kAle'rdhapudgalaparivartanAkhye'vaziSTa prathamasamyaktvagrahaNasya yogyo bhavati nAdhika itIyaM kAlalabdhirekA / aparA karmasthitikA kAlalabdhi:-utkRSTasthitikeSu karmasu jaghanyasthitikeSu ca prathamasamyaktvalAbho na bhavati / kva tarhi bhavati ? antaHkoTikoTisAgaropamasthitikeSu karmasu bandhamApadyamAneSu, 'vizuddhipariNAmavazAt satkarmasu ca tataH saMkhyeyasAgaropamasahasronAyAmantaHkoTikoTisAga25 ropamasthitau sthApiteSu prathamasamyaktvayogyo bhavati / tathA'parA kAlalabdhirbhavApekSA, sA vakSyate / Adizabdena jAtismaraNAdayaH parigRhayante / sa punarbhavyaH paJcendriyaH saMjJI mithyAdRSTi: paryAptakaH sarvavizuddhaH 'prathamasamyaktvamutpAdayati / utpAdayannasau antarmuhUrtamapadegvartayati, apavartya ca mithyAtvakarma tridhA vibhajate-samyaktvaM mithyAtvaM samyaGamithyAtvaM ceti / 1-mohasya prA0, ba0, 20, mu0| 2 kinycinyuun| 3 vizuddha- mu0| 4 vidyamAneSu, prArabaddhakarmasthitiriti yAvat / 5 bhAvA-prA0, ba0, 20, mu, m0| 6 shikssaakriyaalaapopdeshmaahii| 7 smpuurnnaahaarshriirndriyocchvaasbhaassaamnHpryaaptiH| prathamaM sa -prA0, ba0, da0, 6 atropayogyAryoktA-mithyAvRSTirbhavyo dvividhaH saMjJI smaaptpryaaptH| lbdhictussttyyuktoddyntvishuddhshcturgtijH|| jAgradavasthAvasthaH sAkArAtmopayogasaMyuktaH / yogyasthityanubhavabhAk sallezyAvRddhiyuktazca // trikaraNazuddhi kRtvaapyntrmutpaattittridlmohH| .."spAcaM varzanamanantasaMsArabicchevI // 10-meva vartayati prA0, ba0, 20, mu0| -mavavartayati avavarya ca ma0 / Page #128 -------------------------------------------------------------------------- ________________ 24 dvitIyo'dhyAyaH darzanamohanIyaM karmopazamayan kvopazamayati ? catasRSu gatiSu / tatra nArakAH prathamasamyaktvamutpAdayantaH paryAptakA utpAdayanti naapryaaptkaaH| paryAptakAzcAntamuhUrtasyopari utpAdayanti nAdhastAt / evaM saptasu pRthivISu / tatropari tisRSu pRthivISu nArakAstribhiH kAraNaiH samyaktvamupajanayanti-kecijjAti smRtvA keciddharma zrutvA kecidvedanAbhibhUtAH / adhastAt catasRSu pRthivISu dvAbhyAM kAraNAbhyAm-kecijjAti smRtvA apare vednaabhibhuutaaH| tiryaJcazco- 5 tpAdayantaH paryAptakA utpAdayanti nAparyAptakAH / paryAptakAzca divasapRthaktvasyopari nAdhastAt / evaM sarveSu dvIpasamudreSu / tirazcAM tribhiH kAraNaiH samyaktvasyotpattiH-kecijjAti smRtvA apare dharma zrutvA anye jinabimbaM dRSTvA / manuSyA utpAdayantaH paryAptakA utpAdayanti naapryaaptkaaH| paryAptakAzcA'STavarSasthiteruparyutpAdayanti nAdhastAt / evamardhatRtIyadvIpasamudreSu / teSAM tribhiH kAraNaiH samyaktvasyotpattiH-keSAJcijjAtismaraNAd apareSAM dharma- 10 zravaNAd anyeSAM jinabimbadarzanAt / devAH samyaktvamutpAdayantaH paryAptakA utpAdayanti nAparyAptakAH / paryAptakAzcAntarmuhUrtasyopari nAdhastAt / evamA 'uparimapraiveyakebhyaH / devA bhavanavAsyAdaya AsahasrArakalpAccatubhiH kAraNaiH prathamasamyaktvaM labhante-kecijjAtismaraNena itare dharmazravaNena apare jinamahimAvekSaNena anye devadhinirIkSaNena / AnataprANatAraNAcyuteSu taireva devadhivirahitaH / navasu graiveyakeSu dvAbhyAM kAraNAbhyAm-jAtismaraNAddharmazravaNAcca / 15 upari devA niyamana samyagdaSTayaH / aSTAviMzatimohavikalpopazamAdaupazamikaM cAritram / 3 / anantAnubandhyapratyAkhyAnapratyAkhyAnasaMjvalanavikalpAH SoDaza kaSAyAH, hAsyaratyaratizokabhayajugupsAstrIpunapusakavedabhedA nava nokaSAyA iti, evaM cAritramohaH paJcaviMzativikalpaH / mithyAtvasamyamithyAtvasamyaktvabhedAt tritayo darzanamohaH / eSAmaSTAviMzatimohavikalpAnAmupazamAdaupazamikaM caaritrm| 20 samyaktvasyAdau vacanaM tatpUrvakatvAccAritrasya / 4 / pUrva hi samyaktvaparyAyeNAvirbhAva AtmanastataH kramAccAritraparyAya AvirbhavatIti samyaktvasyAdau grahaNaM kriyate / yaH kSAyiko bhAvo navavidha uddiSTaH 'tasya bhedasvarUpapratipAdanArthamAha jJAnadarzanadAnalAbhabhogopabhogavIryANi ca // 4 // cazabdena samyaktvacAritre samuccIyate / jJAnadarzanAvaraNakSayAt kevale kSAyike // 1 // jJAnAvaraNasya karmaNaH darzanAvaraNasya ca kRtsnasya kSayAt kevale jJAnadarzane kSAyike bhavataH / anantaprANigaNAnugrahakara sakaladAnAndrarAya saMkSayAdabhayadAnam / 2 / dAnAntarAyasya karmaNo'tyantasaMkSayAdAvirbhUtaM trikAlagocarAnantaprANigaNAnugrahakaraM kSAyikamabhayadAnam / azeSalAbhAntarAyanirAsAt paramazubhapudgalAnAmAdAnaM lAbhaH / 3 / lAbhAntarAyasyAzeSa- 30 nirAsAt parityaktakavalAhArakriyANAM kevalinAM yataH zarIrabalAdhAnahetavo'nyamanujAsAdhAraNAH paramazubhAH sUkSmA anantAH pratisamayaM pudgalAH saMbandhamupayAnti sa kSAyiko lAbhaH / 1 pRthvISu tA0, zra0 / 2 mukhyavRtyA bhogbhuumijaapekssyaa| 3 samyaktvotpattiH zra0 / 4 uparipre50, muu0|5-vedaa nava prA0, ba0, 20, mu0, tA0 / 6 tadbhavasva-prA0, ba0, mu0| 7-sya ca kSaprA0, ba0, mu0, 20, taa0| 8 tathA coktam- kevaladarzanabodhau samastavastuprakAzinau yugapat / dinakRtaprakAzatApavAvaraNAbhAvato nityam // iti / 9-yakSayA-pA0, ba0, 20, mu0, tA0 / 25 nAvaraNasya Page #129 -------------------------------------------------------------------------- ________________ 106 tattvArthavArtike [ 25 tasmAt *"audArikazarIrasya kiJcinnyUnapUrvakoTivarSasthitiH kavalAhAramantareNa kathaM saMbhavati " ] iti yadvacanaM tadazikSitakRtaM vijJAyate / [ kRtsnabhogAntarAyatirobhAvAt paramaprakRSTo bhogaH // 4 // kRtsnasya bhogAntarAyasya tirobhAvAdAvirbhUto'tizayavAnananto bhogaH kSAyikaH / yatkRtAH paJcavarNasurabhikusumavRSTi-vividha5 divyagandha-caraNanikSepasthAnasaptapadmapaGakti-sugandhidhUpa- sukhazItamArutAdayo bhAvAH / niravazaSopabhogAntarAyapralayAdanantopabhogaH kSAyikaH | 5 | niravazeSasyopabhogAntarAyakarmaNaH pralayAt prAdurbhUto'nanta upabhogaH kSAyikaH / yatkRtAH siMhAsana vAlavyajanAzokapAdapachatratraya-prabhAmaNDala-gambhIrasnigdhasvarapariNAma- devadundubhiprabhRtayo bhAvAH / vIryAntarAyAtyantasaMkSayAdanantavIryam | 6| AtmanaH sAmarthyasya pratibandhino vIyAntarAya10 karmaNo'tyantasaMkSayAdudbhUtavRtti kSAyikamanantavIryam / 15 pUrvoktamohaprakRtiniravazeSakSayAt samyaktvacAritre |7| pUrvoktasya darzanamohatrikasya cAritramohasya ca paJcaviMzativikalpasya niravazeSakSayAt kSAyike samyaktvacAritre bhavataH / yadyanantadAnalabdhyAdaya uktA abhayadAnAdihetavo dAnAntarAyAdisaMkSayAdbhavanti' siddheSvapi tatprasaGgaH; naiSa doSaH; zarIra nAmatIrthakaranAmakarmodayAdyapekSatvAtteSAM tadabhAve tadaprasaGgaH, 'paramAnandAvyAbAdharUpeNaiva teSAM tatra vRttiH, kevalajJAnarUpeNa anantavIrya vRttivat / siddhatvamapi kSAyikamAgamopadiSTamasti tasyopasaMkhyAnamiha kartavyam ? na kartavyam; vizeSeSu nirdiSTeSu tadviSayaM sAmAnyamanuktasiddhameva parvAdinirdeze aGgulisiddhivat / siddhatvaM hi sarveSAM kSAyikANAM bhAvAnAM sAdhAraNamiti / ya uktaH kSAyopazamiko bhAvo'STAdazavikalpastadbhedanirUpaNArthamAha 20 jJAnAjJAnadarzanalabdhayazcatustritripaJcabhedAH samyaktvacAritrasaMyamAsaMyamAzca | 5 | caturAdInAM kRtadvandvAnAM bhedazabdena vRttiH // 1 // catvArazca trayazca trayazca paJca ca catustritripaJca te bhedAH yAsAM tAzcatustritripaJcabhedA iti dvandvagarbhA vRttiH / trizabdasya dvandvApavAda ekazeSaH kasmAnna bhavati ? "saMkhyayA arthAsaMpratyayAd anyapadArthatvAccAnekazeSaH, pRthagabhidhAne prayojanasadbhAvAcca / 25 yathAkramavacanaM jJAnAdibhirAnupUrvyasaMbandhArtham |2| iha yathAkramamiti vaktavyam / prayojanam ? caturbhedaM jJAnamityevamAdyabhisaMbandhArthaM tattarhi vaktavyam; na vaktavyam; yathAkramamityanuvartate / kva prakRtam ? * dvinavASTAdazaikaviMzatitribhedA yathAkramam" [ta0 sU0 2 2] iti / kasya kSayAt kasya copazamAt kSAyopazamiko bhAvo bhavatIti ? ucyate-sarvaghAtispardhakAnAmudayakSayAtteSAmeva 'sadupazamAddezaghAti spardhakAnAmudaye kSAyopazamiko 30 bhAvaH // 3 // dvividhaM spardhakam - dezavAtispardhakaM sarvadhAtispardhakaM ceti / tatra yadA sarvavAtispakasyodaya bhavati tadeSadapyAtmaguNasyAbhivyaktirnAsti tasmAttadudayasyAbhAvaH 1 tahi / 2 zarIranAmakarmo - zrA0, ba0, mu0 / 3 paramAnantAvyA- A0, ba0, ba0, ma0, mU0 / 4 teSAM ca tatra A0, ba0, da0, mu0 / prabhayadAnAdInAm / 5 saMkhyAyA zrarthAsaMpratyayAvasthApa- tA0, zra0, mU0, ja0 / 6 saMzcAsau upazamazca tasmAt / 7 ghAtikarmANi sarvaghAtIni dezaghAtInIti dvividhAni bhavanti, tatra sarvaghAtIni kevalaNANAvaraNaM daMsaNachakkaM kasAyavA rasayaM / micchaM ca savvaghAdI sammAmiccha prabaMdhudaye // NANAvaraNaca unake tivaMsaNaM sammagaM ca saMjalaNaM / Nava NokasAyavigdhaM chabbIsA besadhAdIo // kSaya Page #130 -------------------------------------------------------------------------- ________________ 25] 107 icyucyate / tasyaiva sarvaghAtispardhakasyAnudayaprAptasya sadavasthA upazama ityucyate anudbhUtasvavIryavRttitvAt, AtmasAdbhAvitasarvaghAtispardhakasyodayakSaye dezaghAtispardhakasya codaye sati 'sarvaghAtAbhAvAdupalabhyamAno bhAvaH kSAyopazamika ityucyate / kimidaM spardhakaM nAma ? ucyate dvitIyo'dhyAyaH " avibhAgaparicchinnakarmapradezarasa 'bhAgapracaya'paGakteH kramavRddhiH kramahAniH spardhakam |4| udayaprAptasya karmaNaH pradezA abhavyAnAmanantaguNAH siddhAnAmanantabhAgapramANAH / tatra sarvajaghanyaguNaH pradezaH parigRhItaH, tasyAnubhAgaH prajJAchedena 'tAvaddhA paricchinnaH yAvatpunarvibhAgo na bhavati / te avibhAgaparicchedAH sarvajIvAnAmanantaguNAH, eko rAziH kRtaH / evaM tatpramANAH sarve tathaiva paricchinnAH paGktIkRtA vargAH vargaNA / apara ekAvibhAgaparicchedAdhikaH pradezaH parigRhItaH tathaiva tasyAvibhAgaparicchedAH kRtAH / sa eko 'rAzirvargaH / tathaiva samaguNAH paGktIkRtAH 10 varga vargaNA / evaM paktayaH kRtA yAvadekAvibhAgaparicchedAdhikalA bham / tadalAbhe antaraM bhavati / evametAsAM paktInAM' vizeSahInAnAM kramavRddhikramahAniyuktAnAM samudayaH spardhakamityucyate / tata upari dvitricatuH saMkhye yA saMkhyeyaguNarasA na labhyante anantaguNarasA eva / tatraikapradezo jaghanyaguNaH parigRhItaH, tasya cAnubhAgAvibhAgaparicchedAH pUrvavatkRtAH / evaM samaguNA vargAH samuditA vargaNA bhavati / ekAvibhAgaparicchedAdhikAH pUrvavadviralIkRtA vargA vargaNAzca 15 bhavanti yAvadantaraM bhavati tAvadekaM spardhakaM bhavati / evamanena krameNa vibhAge kriyamANe'bhavyAnAmanantaguNAni siddhAnAmanantabhAgapramANAni spardhakAni bhavanti / tadetatsamuditamekamusthAnaM bhavati / tatra jJAnaM catuvidhaM kSAyopazamikamAbhinibodhikajJAnaM zrutajJAnamavadhijJAnaM mana:paryayajJAnaM ceti |5| vIryAntarAyamatizrutajJAnAvaraNAnAM sarvaghAtispardhakAnAmudayakSayAt sadupazamAcca 20 dezaghAtispardhakAnAmudaye" matijJAnaM zrutajJAnaM ca bhavati / dezaghAtispardhakAnAM rasasya prakarSA - prakarSayogAd guNaghAtasyAtizayAnatizayavattvAt tajjJAnabhedo bhavati / evamavadhimana:paryayajJAnayorapi svAvaraNakSayopazamabhedAt kSAyopazamikatvaM veditavyam / ajJAnaM trividhaM matyajJAnaM zrutAjJAnaM vibhaGgaM ceti / 6 / teSAM kSAyopazamikatvaM pUrvavat / jJAnAjJAna vibhAgastu mithyAtva karmodayAnudayApekSaH / darzanaM trividhaM kSAyopazamikaM "cakSurdarzanamacakSurdarzana mavadhidarzanaM ceti // 7 // etattritayamapi pUrvavat svAvaraNakSayopazamApekSaM draSTavyam / labdhayaH paJca kSAyopazamikyaH " dAnalabdhirlAbhalabdhirbhogalabdhirupabhogalabdhirvoyalabdhizceti // 7 // dAnAntarAyAdisarva ghAtispardhakakSayopazame dezaghAtispardha kodayasadbhAve tAH 1 sarvaghAtyabhA- zrA0, ba0, 60, mu0 / 2 vIrya / 3 - paMktikrama - zrA0, ba0, 60, mu0, ma0, tA0 / 4 vIryam / 5 tAvadvArapari- prA0, ba0, da0, mu0 6 te kiMpramANA ityAha / 7 - grupa- da0 / 8 rAziH ta- tA0, zra0 / C vargaNAnAm - mU0 Ti0, zra0 Ti0 / 10 akarmakarmano karmajAtibhedeSu vargaNA / 11 bhavanti tA0 zra0, mU0 / 12 - ye sati mati- mu0 / 13 uktaJcArAdhanAsAre tallakSaNam - cakSurjJAnAtpUrva prakAzarUpeNa viSayasandazi / yaccaitanyaM prasarati taccakSurdarzanaM nAma / / zeSendriyAvabodhAt pUrvaM tadviSayadaza yajjyotiH / nirgacchati tadacakSurdarzanasaMjJaM svacaitanyam // jJAnAtpUrva rUpapadArthAvabhAsi yajjyotiH / praviniryAti svasmAnnAmAvadhidarzanaM tatsyAt // 14 - zamikAH dA - A0, ba0, 60, mu0 / zravadhiiti / 5 25 Page #131 -------------------------------------------------------------------------- ________________ [za6 108 tattvArthavArtike paJca labdhayo bhavanti / samyaktvagrahaNena vedakasamyaktvamiha parigRhayate / anantAnubandhikaSAyacatuSTayasya mithyAtvasamyaGamithyAtvayozcodayakSayAt sadupazamAcca samyaktvasya dezaghAtispardhakasyodaye sati tattvArthazraddhAnaM kSAyopazamikaM samyaktvam / anantAnubandhyapratyAkhyAnapratyAkhyAnadvAdazakaSAyodayakSayAt sadupazamAcca saMjvalanakaSAyacatuSTayAnyatamadezaghAtispardhakodaye sati nokaSAyanavakasya yathAsaMbhavodaye ca nivRttipariNAma AtmanaH kSAyopazamikaM cAritram / anantAnubandhyapratyAkhyAnakaSAyASTakodayakSayAt sadupazamAcca pratyAkhyAnakaSAyodaye 'saMjvalanakaSAyasya dezaghAtispardhakodaye nokaSAyanavakasya yathAsaMbhavodaye ca viratAviratapariNAmaH kSAyopazamikaH sNymaasNymH| saMjJitvasamyaGamithyAtvayogopasaMkhyAnamiti cet, na; jJAnasamyaktvalabdhigrahaNena gRhI10 tatvAt / 9 / syAdetat-saMjJitvasamyaGamithyAtvayogopasaMkhyAnaM kartavyam, te'pi hi kSAyopazamikA iti; tanna; kiM kAraNam ? jJAnasamyaktvalabdhigrahaNena gRhItatvAt / saMjJitvaM hi matijJAnena gRhItaM samyaGamithyAtvaM samyaktvagrahaNena, noindriyAvaraNakSayopazamApekSatvAt, ubhayAtmakasya ekAtmaparigrahAcca udakavyati'mizrakSIravyapadezavat / yogazca vIryalabdhigrahaNena gRhIta iti / athavA, cazabdena samuccayo veditavyaH / atha paJcendriyatve samAne noindriyAvaraNakSayopazama: 15 'kasyacidbhavati kasyacinneti kuto'yaM vikalpaH ? ucyate-saMjJijAtinAmakarmavizeSodayabalalAbhe sati noindriyAvaraNakSayopazamo bhavati, tadabhAve na bhavatItyayaM vizeSaH, ekendriyajAtinAmA"dhudayavizeSApekSayA "ekendriyAdikSayopazamabhedavat / ya ekaviMzativikalpa audayiko bhAva uddiSTa: tasya bhedasaMjJAkIrtanArthamidamArabhyategatikaSAyaliGgamithyAdarzanAjJAnAsaMyatAsiddhalezyAzcatuzcatu syekaikaikaikaSaDbhedAH // 6 // gatyAdInAmitaretarayoge dvandvaH, caturAdInAM ca dvandvagarbhA anyapadArthapradhAnA vRttiH / puurvvdekshessaabhaavH| __ gatinAmakarmodayAdAtmanastaddhAvapariNAmAd gtiraudyiko|1| yena karmaNA Atmano nArakAdibhAvAvAptirbhavati tad gatinAma caturvidham-narakagatinAma tiryaggatinAma manuSyagatinAma 25 devagatinAma ceti / tatra narakagatinAmakarmodayAnArako bhAvo bhavatIti audyikH| evaM tiryaggatinAmakarmodayAttiryagbhAva audayikaH / manuSyagatinAmakarmodayAt manuSyabhAva audAyakaH / devagatinAmakarmodayAd devabhAva audayikaH / 'cAritramohavizeSodayAt kaluSabhAvaH kaSAya audayikaH / 2 / cAritramohasya kaSAyavedanIyasyodayAdAtmanaH kAluSyaM krodhAdirUpamutpadyamAnaM 'kaSatyAtmAnaM hinasti' iti kaSAya ityu30 cyate / sa audayikazcaturvidhaH-krodho mAno mAyA lobhazceti / tadbhedA anantAnubandhyapratyA khyAnapratyAkhyAnasaMjvalanavikalpAH / 1 samudAyarUpasyAsya avayavarUpaM sparddhakam / 2-dhyAmi-- prA0, ba0, 80, mu0| 3 kasyacidbhave bha- prA0, 20, 80, mu0| 4 prAdizabdena dvIndriyajAtinAmAdikaM gRhyte| 5 sprshnendriyaavrnnaadi| 6 cAritramohodayAt A0, ba0, da0, mu0| Page #132 -------------------------------------------------------------------------- ________________ za6] dvitIyo'dhyAyaH vedodayApAdito'bhilASavizeSo liGagam / 3 / liGgaM dvividham-dravyaliGga bhAvaliGgaM ca / tatra yad dravyaliGga nAmakarmodayApAditaM tadiha nAdhikRtam AtmapariNAmaprakaraNAt / bhAvaliGgamAtmapariNAmaH strIpunapusakAnyonyAbhilASalakSaNaH / sa punazcAritramohavikalpasya nokaSAyasya strIvedapuvedanapuMsakavedasyodayAdbhavatItyaudayikaH / darzanamohodayAttattvArthAzraddhAnapariNAmo mithyAdarzanam / 4 / tattvArtharucisvabhAvasyAtmanaH 5 tatpratibandhakAraNasya darzanamohasyodayAta tattvArtheSu nirUpyamANeSvapina zraddhAnamutpadyate tanmithyAdarzanamaudayikamityAkhyAyate / jJAnAvaraNodayAdajJAnam / 5 / jJasvabhAvasyAtmanaH tadAvaraNakarmodaye sati nAvabodho bhavati tadajJAnamaudayikam, ghanasamUhasthagitadinakaratejo'nabhivyaktivat / tadyathA-ekendriyasya rasanavANazrotracakSuSAmindriyANAM pratiniyatAbhi nibodhikajJAnAvaraNasya sarvaghAtispardhakasyo- 10 dayAt rasagandhazabdarUpAjJAnaM yattadaudayikam / evaM dvitricaturindriyeSu zeSendriyaviSayAjJAnaM vAcyam / paJcendriyatiryakSu zukasArikAdivajiteSu manuSyeSu ca skeSucid akSarazrutAvaraNasya sarvaghAtispardhakasyodayAd akSarazrutanirvRttyabhAvAdakSarazrutAjJAnamaudayikam / noindriyAvaraNasya sarvadhAtispardhakasyodayAddhitAhitaparIkSAM pratyasAmarthyam asaMjJitvamaudayikam, tadapyatraivAntarbhavati / evamavadhimanaHparyayakevalajJAnAvaraNodayAt pratyekamajJAnamaudayikaM vAcyamiti / 15 cAritramohodayAdanivRttipariNAmo'saMyataH / / cAritramohasya sarvaghAtispardhakasyodayAt prANyupadhAtendriyaviSaye dveSAbhilASanivRttipariNAmarahito'saMyata audyikH|| karmodayasAmAnyApekSo'siddhaH / 7 / anAdi karmabandhasantAnaparatantrasyAtmanaH karmodayasAmAnye sati asiddhatvaparyAyo bhavatItyaudayikaH / sa punamithyAdRSTyAdiSu sUkSmasAmparAyikAnteSu kaSTikodayApekSaH, 'zAntakSINakaSAyayoH saptakarmodayApekSaH, sayogikevalyayogikeva- 20 linorghaatikrmodyaapekssH| ___kaSAyodayaraJjitA yogprvRttirleshyaa|8| dvividhA lezyA-dravyalezyA bhAvalezyA ceti / tatra dravyalezyA pudgalavipAkikarmodayApAditeti sA neha parigRhayata Atmano bhAvaprakaraNAt / bhAvalezyA kaSAyodayaraJjitA yogapravRttiriti kRtvA audayikItyucyate / nanu ca yogapravRttirAtmapradezaparispanda kriyA, sA vIryalabdhiriti kSAyopazamikI vyAkhyAtA, kaSAyazcaudAyiko 25 vyAkhyAtaH, tato lezyA'nantarabhUteti ; naiSa doSaH, kaSAyodayatIvamandAvasthApekSAbhedAd arthAntaratvam / sA SaDvidhA-kRSNalezyA nIlalezyA kapotalezyA tejolezyA padmalezyA zuklalezyA ceti / tasyAtmapariNAmasyA'zuddhiprakarSAprakarSApekSayA kRSNAdizabdopacAraH kriyate / nanu ca 'upazAntakaSAye kSINakaSAye sayogakevalini ca zuklA lezyAsti' ityAgamaH', tatra kaSAyAnuraJjanAbhAvAdaudayikItvaM nopapadyateH neSa doSaH; pUrvabhAvaprajJApananayApekSayA 30 yAsau yogapravRttiH kaSAyAnuraJjitA 'saMveyam' ityupcaaraadaudyikiityucyte| tadabhAvAdayogikevalyalezya iti ca nizcIyate / atra 'codyate-yathA ajJAnamaudayikam evamadarzanamapi darzanAvaraNodayAdbhavatItyaudayikama, nidrAnidrAdayazcaudayikAH, vedanIyodayAt sukhaduHkhamaudayikam, nokaSAyAzca hAsyaratyAdayaH 1 mUke / 2 prjnyaane| 3-karmasaMbandhasa-pA0, ba0, mu0| 4 mohanIyakarmAbhAvAt / 5"sukkalessiyA saNimicchAiTippahuDi jAva sajogikevalitti" -SaTkhaM0 saM0 sU0 139|6-dyiktvN prA0, ba0, 40, mu0| 7 yogavattiH tA0, zra0, mU0, d0| 8 yogAbhAvAt / coyaM prazne ca vismye| Page #133 -------------------------------------------------------------------------- ________________ 110 tattvArthavArtike [227 SaDaudayikAH, AyurudayAdbhavadhAraNaM bhavatyaudayikam, uccairnIcargotrakarmodayAduccanIcagotrapariNAmo bhavatItyaudayikaH, nAmakarmaNi ca jAtyAdaya audayikAH, eteSAmaparigrahAnnyUna lakSaNamiti / atha matam-AtmapariNAmasyAdhikRtatvAccharIrAdInAmaudayikatve'pi pudgalavipAkitvAt teSAmasaMgraha iti; evamapi ye jIvavipAkinasteSAM grahaNaM kartavyaM jAtyAdInAm ? ata 5 uttaraM paThati mithyaadrshne'drshnaavrodhH|9| mithyAdarzane adarzanasyAvarodho bhavati / nidrAnidrAdInAmapi darzanasAmAnyAvaraNatvAttatraivAntarbhAvaH / nanu ca tattvArthAzraddhAnaM mithyAdarzanamityuktam satyamuktam ; sAmAnyanirdeze vizeSAntarbhAvAt, so'pyeko vizeSaH / ayamaparo vizeSa:-adarzanamapratipattimithyAdarzanamiti / liGagagrahaNe hAsyaratyAdyantarbhAvaH sahacAritvAt / 10 / liGgagrahaNe hAsyaratyAdInAmantarbhAvo bhavati / kutaH ? sahacAritvAt, parvatagrahaNena nAradagrahaNavat / gatigrahaNamaghAtyupalakSaNam // 11 // aghAtikarmodayApAditA ye bhAvAH teSAM gatigrahaNamupalakSaNaM yathA 'kAkebhyo rakSatAM sarpiH' iti kAkagrahaNamupaghAtakopalakSaNam / tena jAtyAdayo bhAvA nAmakarmavizeSodayApAditA vedanIyAyurgotrodayakRtAzca gRhayante / 15 iha yathAkramamiti vaktavyaM gatizcaturvidhetyevamAdyAnupUrvyasaMpratyayArtham, na vaktavyam, 'yathAkramam' ityanuvartate / / yaH pAriNAmiko bhAvastribheda uktaH, tadvikalpasvarUpapratipAnAdarthamAha jIvabhavyA'bhavyatvAni ca // 7 // anyadravyAsAdhAraNAstrayaH pAriNAmikAH / / jIvatvaM bhavyatvamabhavyatvamityete pAriNA20 mikA Atmanastrayo bhAvA anyadravyAsAdhAraNA veditavyAH / kutaH punareSAM pAriNAmikatvam ? karmodaya'kSayopazamakSayopazamAnapekSatvAt / / na hayevaMvidhaM karmAsti yasyodayAt kSayAt upazamAt kSayopazamAdvA jIvo bhavyo'bhavya' iti cocyeta / tadabhAvAdanAdidravyabhavanasaMbandhapariNAmanimittatvAt pAriNAmikA iti vypdishynte|| AyurdravyApekSaM jIvatvaM na pAriNAmikamiti cet, na; pudgaladravyasaMbandhe satyanyadravya25 sAmarthyAbhAvAt / / syAdetat-AyurdravyodayAjjIvatIti jIvo nAnAdipAriNAmikatvAditi; 'tannaH kiM kAraNam ? pudgaladravyasaMbandhe satyanyadravyasAmarthyAbhAvAt / Ayahi paudgalikaM dravyam / yadi ca tatsaMbandhAjjIvasya jIvatvaM syAt, nanvevamanyadravyasyApi dharmAderAyuHsaMbandhAjjIvatvaM syAt / kiJca, siddhasyAjIvatvaprasaGagAt / 4 / yadyAyuHsaMbandhApekSaM jIvatvaM nanu siddhasyAyurabhAvAda30 jIvatvaM prasajyeta / tatastadanapekSatvAjjIvatvaM pAriNAmikameva / jIve trikAlaviSayavigrahadarzanAditi cet na rUDhizabdasya niSpatyarthatvAt / / syAnmatam-'jIvati ajIvIt jIviSyati' iti trikAlaviSayo vigraho dRzyate tataH prANadhAraNArtha 1pariNAmaH svabhAvaHprayojanamasya / 2-yakSayakSayo- zra0, tA0, mU0, 0 / 3 kSayAt kSayomA0, ba0, 20, zra0, tA0, muu0| 4 -vyo veti cocyate prA0, ba0, mu0| 5 cocyate d0| 6 cenna mu0| 7-dhAjjIvatvaM prA0, ba0, 20, mu0| Page #134 -------------------------------------------------------------------------- ________________ 111 27] dvitIyo'dhyAyaH tvAt karmApekSatve na pAriNAmikatvamiti; tacca na; kasmAt ? rUDhizabdasya niSpattyarthatvAt / rUDhizabdeSu hi kriyopAttakAlA vyutpattyarthaMva na tantram,' yathA gacchatIti gauriti / caitanyameva vA jiivshbdaarthH|| athavA, caitanyaM jIvazabdenAbhidhIyate, taccAnAdidravyabhavananimittatvAt paarinnaamikm| samyagdarzanajJAnacAritrapariNAmena bhaviSyatIti bhvyH|7| bhavyAdInAM prAyeNa bhaviSyatkAla- 5 viSayatvAt 'samyagdarzanAdiparyAyeNa ya AtmA bhaviSyati sa bhavyaH' itImaM vyapadezamAskandati / tadviparIto'bhavyaH / 8 / yo na tathA bhaviSyatyasAvabhavya ityucyate / kiM kRto'yaM vizeSaH ? dravyasvabhAvakRtaH, ataH pAriNAmikatvamanayoH / yo'nantenApi kAlena na setsyatyasAvabhavya eveti cet na; bhavyarAzyantarbhAvAt / 9 / syAdetat-anantakAlenApi yona setsyatyasau abhavyatulyatvAdabhavya eva / atha setsyati sarvo. bhavyaH; tata uttarakAlaM bhavyazUnyaM jagat syAditi ? tanna; kiM kAraNam ? bhavyarAzyantarbhAvAt / yathA 'yo'nantakAlenApi kanakapASANo na kanakIbhaviSyati na tasyAndhapASANatvaM kanakapASANazaktiyogAt, yathA vA AgAmikAlo yo'nantenApi kAlena nAgamiSyati na tasyAgAmitvaM hIyate, tathA bhavyasyApi svazaktiyogAd asatyAmapi vyaktau na bhavyatvahAniH / bhAvasyaikatvanirdezo yukta iti cet, na; drvybhedaadbhaavbhedsiddhH|10| syAdetat-'jIvazca 15 bhavyazcA'bhavyazca jIvabhavyAbhavyAH' iti dvandve kRte teSAM bhAve vivakSite ekatvanirdezo yukto jIvabhavyAbhavyAnAM bhAvo jIvabhavyAbhavyatvamiti ? tanna; kiM kAraNam? dravyabhedAdbhAvabhedasiddheH / nahi 'bhAva ekatvena vaktavyaH' iti niyamo'sti, tato dravyabhedAi~de sati bahutvanirdezo yukto jIvabhavyAbhavyAnAM bhAvA jIvabhavyAbhavyatvAnIti / punaH pratyekamabhisaMbandho bhavati-jIvatvaM bhavyatvamabhavyatvamiti / dvitIyaguNagrahaNamA!ktatvAditi cet, na; tasya nayApekSatvAt / 11 // atha matam-dvitIyaguNagrahaNamiha kartavyam / ko'sau "dvitIyo guNaH ? sAsAdanasamyagdRSTi: / so'pi jIvasyAsAdhAraNaH pAriNAmikaH / evaM hayArSe uktam-*"sAsAdanasamyagdRSTiriti ko bhAvaH ? pAriNAmiko bhAvaH" [SaTakhaM0] iti| na kartavyama , kataH ? tasya nayApekSatvAta / mithyAtvakarmaNa udayaM kSayamupazama" kSayopazamaM vA nApekSata ityAce pAriNAmikaH, iha punarasAvaudayika ityevaM 25 gRhayate anantAnubandhikaSAyodayAttasya nivRtteH / cazabdaH kimarthaH ? astitvAnyatva-kartRtva-bhoktRtva-paryAyavattvA'sarvagatatvA'nAdisantatibandhanabaddhatva-pradeza vattvArUpatva-nityatvAdisamuccayArthazcazabdaH / 12 / astitvAdayo'pi pAriNAmikA bhAvAH santi teSAM samuccayArthazcazabdaH / yadi te'pi pAriNAmikAH sUtre teSAM grahaNaM kasmAnna kRtam ? anydrvysaadhaarnntvaadsuutritaaH|13| astitvAdayo hi dharmA anyeSAmapi dravyANAM sAdhAraNAstataste na sUtritAH / tadyathA-astitvaM tAvatsAdhAraNaM SaDdravyaviSayatvAt / tat 'karmodayakSayakSayopazamAnapekSatvAt pAriNAmikam / 1 pradhAnam / 2-zavasyArthaH mA0, ba0, 80, mu0, tA0 / 3 bhvyH| 4 yo'nantenApi kAlena ka-prA0, ba0, m0| 5 dvitIyaguNaH prA0, ba0, 20, mu0| 6 "sAsaNasammAdiThitti ko bhAvo pAriNAmino bhaavo|" -SaTkhaM0 bhA0 3 / 7-maM vA nA-mA0, 20, da0, ma0, mH| 8 karmodayakSayopa- zra0, tA0, mU0 / 20 Page #135 -------------------------------------------------------------------------- ________________ taravArthavArtike [27 anyatvamapi sAdhAraNaM sarvadravyANAM parasparato'nyatvAt / karmodayAdyapekSAbhAvAt tadapi pAriNAmikam / kartRtvamapi sAdhAraNaM kriyAniSpattau sarveSAM svAtantryAt / nanu ca jIvapudgalAnAM kriyApariNAmayuktAnAM kartRtvaM yuktam, dharmAdInAM katham ? teSAmapi astyAdikriyA viSayamasti 5 kartRtvam / karmodayAdyapekSAbhAvAt tadapi pAriNAmikam / nanu cAtmapradezaparispandasya yogasaMjJakasya yatkartRtvaM na tatsAdhAraNamiti asAdhAraNeSupasaMkhyeyam: na; tasya kSayopazamanimittatvAt / yadasya puNyapApayoH kartRtvaM tadanya dravyANAmasAdhAraNamapi sanna pAriNAmikam / kasmAt ? udayakSayopazamanimittatvAt / mithyAdarzanaM hi darzanamohodayanimittam, aviratipramAda- . kaSAyAH cAritramohodayanimittAH, yogAzca kSAyopazamikA iti / anyadravyAsAdhAraNAnAdi10 pAriNAmikacaitanyasannidhAne puNyapApayoH kartRtvamiti pAriNAmikamiti cet, na; sArva kAlikakartRtvaprasaGgAt / muktAnAmapi caitanyamastIti puNyapApayo: kartRtvaM syAt, saMsAriNAMra cAviziSTa' syAt caitanyakAraNasyAjhedAt / bhoktRtvamapi sAdhAraNam / kutaH ? tllkssnnopptteH| vIryaprakarSAt paradravyavIryAdAnasAmarthya bhoktRtvalakSaNam / yathA AtmA AhArAdeH paradravyasyApi vIryAtmasAtkaraNAdbhoktA, 15 tathA viSasyAcetanasya vIryaprakarSAt kodravadravyAdisArasaMgrahAdbhoktRtvam / lavaNAdInAM ca vIryaprakarSAt kASThAdidravyalavaNakaraNAdbhoktRtvam / karmodayApekSAbhAvAttadapi pAriNAmikam / yattu AtmanaH zubhAzubhakarmaphalasyopabhoktRtvaM na tatsAdhAraNaM na ca pAriNAmikam; tasya kSayopazamanimittatvAta, vIryAntarAyakSayopazamAGgopAGganAmalAbhAvaSTambhAd AtmanaH zubhA zubhakarmaphalopabhoge sAmarthyamAvirbhavati / AhArAdivIryAtmasAtkaraNalakSaNopabhogazca 20 bhogAntarAyakSayopazamAt, upAttasya ca jaraNaM viiryaantraaykssyopshmaat| karma antareNa viSAdInAM kathaM bhoktRtvamiti cet ? pratiniyatazaktitvAd dravyANAM bhAskarapratApavat / paryAyavattvamapi sAdhAraNaM sarvadravyANAM pratiniyataparyAyopapatteH / karmodayAdyapekSAbhAvAttadapi pAriNAmikam / / ___asarvagatatvamapi sAdhAraNaM paramANvAdInAmavibhutvAt, dharmAdInAM ca parimitAsaMkhyAta25 pradezatvAt / karmodayAdyapekSAbhAvAttadapi pAriNAmikam / yadasya karmopAttazarIrapramANAnuvidhAyitvaM tadasAdhAraNamapi sanna pAriNAmikama; karmanimittatvAt / anAdisantatibandhanabaddhatvamapi sAdhAraNam / kasmAt ? sarvadravyANAM svAtmIyasantAnabandhanabaddhatvaM pratyanAditvAt / sarvANi hi dravyANi jIvadharmAdharmAkAzakAlapudgalAkhyAni pratiniyatAni pAriNAmikacaitanyopayoga-gati-sthityavakAzadAna-vartanApariNAma-varNagandharasa30 sprshaadipryaaysntaanbndhnbddhaani| karmodayAdyapekSAbhAvAttadapi pAriNAmikam / yadasyAnAdi karmasantatibandhanabaddhatvaM tadasAdhAraNamapi sanna pAriNAmikam; karmodayanimittatvAt / vakSyate hi "anAdisaMbandhe ca / sarvasya' [ta.sU0 2 / 41,42] iti / 1-yAvizeSaviSayakama-prA0, ba0, m0| 2 jIvabhavyAbhavyatveSu / 3 parasparam / 4 ayaM puNyavAnayaM pApa iti, athavA yatpuNyavAn sa tadvAneva yaH pApI sa tadvAneveti / 5 -nAM vI- zra0 / 6 yathA bhAskarapratApaH pASANavAlukAdIn tapati na tathA tasya tApakaM dravyamasti api tu svayameva / 7 karmovayApe-ba0, mU0, tA0, shr0| 8-baddhAnikarmodayatvaM bhA0 / Page #136 -------------------------------------------------------------------------- ________________ 113 27] dvitIyo'dhyAyaH pradezavattvamapi sAdhAraNaM saMkhyeyA'saMkhyeyAnantapradezopetatvAt sarvadravyANAm / tadapi karmodayAdyapekSAbhAvAt pAriNAmikam / arUpatvamapi sAdhAraNaM jIvadharmAdharmakAlAkAzAnAM rUpayogAbhAvAt / tadapi karmodayAdyapekSAbhAvAt pAriNAmikam / nityatvamapi sAdhAraNaM dravyArthAdezAt sarvadrayANAM vyayodayayogAbhAvAt / tacca karmo- 5 dayAdyapekSAbhAvAt pAriNAmikam / Urdhvagatitvamapi sAdhAraNam agnyAdInAmUrdhvagatipAriNAmikatvAt / tacca karmodayAdyapekSAbhAvAt pAriNAmikam / evamanye cAtmanaH sAdhAraNAH pAriNAmikA yojyaaH| anantarasUtranirdiSTopasaMgrahArthazcazabda iti cet, na; aniSTatvAt / 14 / syAnmatamanantarasUtre nirdiSTAnAM gatyAdInAmupasaMgrahArthazcazabdo na astitvAdisamuccayArtha iti; tanna; 10 kiM kAraNam ? aniSTatvAt / nahi gatyAdInAM pAriNAmikatvamiSyate tallakSaNAbhAvAt / tribhedapAriNAmikabhAvapratijJAnAcca / 15 / yatazcaupazamikAdibhAvasaMkhyAvidhAyini sUtre tribhedaH pAriNAmika iti pratijJAtam, ato na gatyAdisamuccayArthazcazabdaH / - gatyAdInAmubhayavattvaM kSAyopazamikabhAvavaditi cet, na; anvarthasaMjJAkaraNAt / 16 / atha matametat-yathA kSAyopazamikabhAvasya kSayopazamAtmakatvA'dubhayavattvaM tathA gatyAdInAmubhayavattvA- 5 daudayikapAriNAmikatvamiti 'audayika ekaviMzatibhedaH, pAriNAmikazca tribhedaH' iti siddhamiti; tanna; kiM kAraNam ? anvarthasaMjJAkaraNAt / 'pariNAmaH svabhAvaH prayojanamasyeti pAriNAmikaH' ityanvarthasaMjJA / na cAsau svabhAvo gatyAdiSu vidyate karmodayanimittatvAt / kiJca, tathAnabhidhAnAt / 17 / yathA ubhayavattvAjjJAnAdayaH 'kSAyopazamikAH' ityabhidhIyante tathA gatyAdayaH 'audayikapAriNAmikAH ityabhidhIyeran, na cAbhidhIyante / tathAnabhidhAnAt 20 kSAyopazamikavad gatyAdayo nobhyvntH| kiJca, anirmokSaprasaGagAta 18 gatyAdInAmabhayavattvAt pAriNAmikatve satyanirmokSaprasaGgaH sAtatyAvasthAnAt / tasmAtsthitametat-'astitvAdisamuccayArtha eva cazabdaH' iti / AdigrahaNamatra nyAyyamiti cet, na; trividhapAriNAmikabhAvapratijJAhAneH / 19 / syAdetat-'jIvabhavyAbhavyatvAni' ityatra AdigrahaNaM nyAyyam, astitvAdInAmapISTatvAditiH tannaH .. , 25 ki kAraNam ? trividhapAriNAmikabhAvapratijJAhAneH / AdigrahaNe hi kriyamANe jIvabhavyAbhavyatvAstitvAdInAM pAriNAmikabhAvatvAt 'trividhaH' iti yatpurastAt pratijJAtaM tasya hAniH syAt / ___samuccayArthe'pi cazabde tulyamiti cet na pradhAnApekSatvAt / 20 / syAnmatam-samuccayArthe'pi cazabde astitvAdInAM pAriNAmikatvena samuccayAtribhedapratijJAhAnistulyeti; tannaH kiM kAraNam ? pradhAnApekSatvAt / kaNThoktAni trINi pradhAnAni, tadapekSA vibhedapratijJeti nAsti virodhH| astitvAdIni tu sAdhAraNatvAt cazabdena dyotitAnIti teSAM guNabhAvaH / Adizabde hi kriyamANe astitvAdInAM prAdhAnyaM syAt, jIvatvAdInAm upalakSaNArthatvAd aprAdhAnyam / tadguNasaMvijJAne cobhayeSAM prAdhAnyaM prasajyeta / 1 -tvAttadubha- tA0, zra0 / 2 jIvabhavyatvAbhavyatvAstitvAdInAmupalakSaNArthastatasteSAM prAdhAnya syaadityrthH| 3 bahuvrIheranyapadArthatvAdastitvAdInAM prAdhAnyaM syAdityarthaH / tadguNasaMvijJAnabahavIhyaGgIkAre jIvatvAvonAmaprAdhAnyaM na syAditi vadantaM pratyAha / sarvAdIni sarvanAmAnItyAdikaM tadguNasaMvijJAnasyodAharaNam, parvatAdIni kSetrAdInItyAdikamatadaguNasaMvijJAnasyodAharaNam / Page #137 -------------------------------------------------------------------------- ________________ 114 tattvArthavArtike [27 sAnnipAtikabhAvopasaMkhyAnamiti cet, na; abhAvAt / 21 / syAdetat-'ArSe sAnnipAtikabhAva uktaH, sa ihopasaMkhyAtavya iti; tanna; kiM kAraNam ? abhAvAt / nahi SaSTho bhaavo'sti| mizrazabdenAkSiptatvAcca / 22 / yadyapyasau vidyate mizrazabdenAsAvAkSiptaH / nanu ca 5 mizrazabdaH kSAyopazamikasaMgrahArtho na sAnnipAtikagrahaNArtha iti ? ucyate-cazabdavacanAt / 'aupazamikakSAyiko bhAvau mizro jIvasya svatattvamaudayikapAriNAmikau ca' iti siddhe yanmizrazabdasamIpe cazabdakaraNaM tena jJAyate mizrazabdenobhayamucyate iti / mizrazca kaH ? kSAyopazamiko bhAvaH sAnnipAtikazceti / idamayuktaM vrtte| kimatrAyuktam ? yadyasti sAnnipAtiko bhAvaH 'abhAvAt' iti virudhyate / atha nAsti; kathamA sAnnipAtiko bhAva uvataH ? kasya 10 vA mizrazabdenAkSepaH ? naiSa doSaH, sAnnipAtika eko bhAvo nAstIti 'abhAvAt' ityucyate, saMyogabhaGgApekSayA astItyArSa vacanam / tatrAbhAvapakSe AdisUtre pUrvoktAnukarSaNArthazcazabda uktaH, bhAvapakSe sAnnipAtikapratipAdanArthazcazabdaH / pUrvoktAnukarSastura apekSayA veditavyaH / ___ athASoM ktaH sAnnipAtikabhAvaH katividha iti ? atrocyate-SaDviMzatividhaH SaDvizadvidha ekacatvAriMzadvidha ityevamAdirAgame uktH| tatra *"duga tiga cadu paMceva ya saMyogA ho ti sannivAdesu / dasa dasa paMca ya ekka ya bhAvA chavvIsa piMDeNa // " [ ] dvibhAvasaMyogena daza-audayikaM parigRhyaupazamikAdicatuSTayasya caikaikatyAgena prathame 'dvibhedabhAvasaMyoge catvAro bhnggaaH| tatraika audayikaupazamikasAnnipAtikajIvabhAvo nAma manuSya upshaantkrodhH| dvitIya audayikakSAyikasAnnipAtikajIvabhAvo nAma manuSyaH kSINa20 kaSAyaH / tRtIya audayikakSAyopazamikasAnnipAtikajIvabhAvo nAma manuSyaH paJcendriyaH / caturtha audayikapAriNAmikasAnnipAtikajIvabhAvo nAma lobhI jIvaH / dvitIyadvibhAvasaMyoge audayikaM parityajyaupazamikaparigrahAt kSAyikAdibhAvatrayasyaikaikatyAgena trayo bhaGgAH / tatraika aupazamikakSAyikasAnnipAtikajIvabhAvo nAma upazAntalobhaH kSINadarzanamohatvAt kSAyikasamyagdRSTiH / dvitIya aupazamikakSAyopazamikasAnnipAtikajIvabhAvo nAma upazAntamAna aabhinibodhikjnyaanii| tRtIya aupazamikapAriNAmikasAnnipAtikajIvabhAvo nAma upazAntamAyo bhavyaH / tRtIyadvibhAvasaMyoge aupazamikaM parityajya kSAyikaMparigrahAt kSAyopazamikapAriNAmikayorekaikatyAgAd dvau bhaGgo / tatraika: kSAyikakSAyopazamikasAnnipAtikajIvabhAvo nAma kSAyikasamyagdRSTiH zrutajJAnI / dvitIyaH kSAyikapAriNAmikasAnnipAtikajIvabhAvo nAma kSINakaSAyo bhavyaH / caturthadvibhAvasaMyoge kSAyikaparityAgAdekaH kSAyopazamikapAriNAmikasAnnipAtikajIvabhAvo nAma avadhijJAnI jIvaH / ta ete dvibhAvasaMyogabhaGgA samuditAH dsh| prathamatribhAvasaMyoge audayikaupazamiko parigRhya kSAyikAdibhAvatrayasyaikaikabhAvaparigrahAt trayo bhaGgAH / tatraika audayikaupazamikakSAyikasAnnipAtikajIvabhAvo nAma manuSya upa "pradhabA saNNivAdiyaM paDacca chttiisbhNgaa| saNNivAdietti kA saNNA ? ekkamhi guNaTThANe jIvasamAse vA bahavo bhAvA jamhi saNNivadaMti tesi bhAvANaM saNNivAdaetti snnnnaa|"-dh0 TI0 bhAvA0 pa0 193 / 2 cshbden| 3-rSaNApekSa-pra0, ba0, 80, mu0| 4 dvitricatuHpaJcaiva ca saMyogA bhavanti sannipAteSu / daza daza paJca ca ekazca bhAvAH SatriMzat piNDena // 5 dvibhevasaM-pA0, ba0, 20, mu0, muu0| 6 -ma manuSyo jIvaH pA0, ba0, 20, mu0| Page #138 -------------------------------------------------------------------------- ________________ 27] dvitIyo'dhyAyaH 115 zAntamohaH kSAyikasamyagdRSTi: / dvitIya audayikaupazamikakSAyopazamikasAnnipAtikajIvabhAvo nAma manuSya upazAntakrodho vAgyogI / tRtIya audayikaupazamikapAriNAmikasAnnipAtikajIvabhAvo nAma manuSya upazAntamAno jIvaH / dvitIyatribhAvasaMyoge aupazamikaM parityajyaudayikakSAyikau parigRhya kSAyopazamikapAriNAmikayorekaikasya parigrahAd dvau bhaGagau / tatraikaH audayikakSAyikakSAyopazamikasAnnipAtikajIvabhAvo nAma manuSyaH kSINakaSAyaH zruta- 5 jnyaanii| dvitIya audayikakSAyikapAriNAmikasAnnipAtikajIvabhAvo nAma manuSyaH kSINadarzanamoho' jIvaH / tRtIyatribhAvasaMyoge audayikaparigrahAdaupazamikakSAyikatyAgAdekaH audayikakSAyopazamikapAriNAmikasAnnipAtikajIvabhAvo nAma manuSyaH manoyogI jiivH| caturthatribhAvasaMyoge audayikaM parityajyaupazamikAdibhAvacatuSTayasyaikaika tyAgAccatvAro bhnggaaH| tatraika aupazamikakSAyikakSAyopazamikasAnnipAtikajIvabhAvo nAma upazAntamAnaH kSINadarzana- 10 mohaH kaayyogii| dvitIya aupazamikakSAyikapAriNAmikasAnnipAtikajIvabhAvo nAma upazAntavedaH kSAyikasamyagdRSTivyaH / tRtIya auSazamikakSAyopazamikapAriNAmikasAnnipAtikajIvabhAvo nAma upazAntamAno matijJAnI jIvaH / caturthaH kSAyikakSAyopazamikapAriNAmikasAnnipAtikajIvabhAvo nAma kSINamohaH paJcendriyaH bhvyH| ta ete tribhAvasaMyogabhaGgAH samuditA dsh| ___caturbhAvasaMyogena paJca bhaGgA audayikAdInAmekaikatyAgAt / tatraika aupazamikSAyikakSAyopazamikapAriNAmikasAnnipAtikajIvabhAvo nAma upazAntalobhaH kSINadarzanamohaH paJcendriyo jIvaH / dvitIya audayikakSAyikakSAyopazamikapAriNAmikasAnnipAtikajIvabhAvo nAma manuSyaH kSINakaSAyo matijJAnI bhavyaH / tRtIya audayikaupazamikakSAyopazamikapAriNAmikasAnnipAtikajIvabhAvo nAma manuSya upazAntavedaH zrutajJAnI jIvaH / caturtha audayikau- 20 pazamikakSAyikapAriNAmikasAnnipAtikajIvabhAvo nAma manuSya upazAntarAgaH kSINadarzanamoho jIvaH / paJcama audayikaupazamikakSAyikakSAyopazamikasAnnipAtikajIvabhAvo nAma manuSya upazAntamohaH kssaayiksmygdRssttirvdhijnyaanii| paJcabhAvasaMyogenaikaH audayikaupazamikakSAyikakSAyopazamikapAriNAmikasAnnipAtikajIvabhAvo nAma manuSya upazAntamohaH kSAyikasamyagdRSTi: paJcendriyo jIvaH / 25 evaM SaDviMzatividhaH sAnnipAtikabhAvaH / Sadizadvidha ucyate-dvayoraudayikayoH sannipAtAdaudayikasyau'pazamikAdibhiH catubhirekazaH sannipAtAt paJca bhnggaaH| tatra prathama audayikaudayikasAnnipAtikajIvabhAvo nAma manuSyaH krodhii| dvitIya audayikaupazamikasAnnipAtikajIvabhAvo nAma manuSyaH upazAntakrodhaH / tRtIya audayikakSAyikasAnnipAtikajIvabhAvo nAma manuSyaH kSINakaSAyaH / caturtha audayika- 30 kSAyopazamikasAnnipAtikajIvabhAvo nAma krodhI matijJAnI / paJcama audayikapAriNAmikasAnnipAtikajIvabhAvo nAma manuSyo bhvyH| dvayoraupazamikayoH sannipAtAdaupazamikasyaudayikAdibhizcatubhirekazaH sannipAtAt paJca bhaGgAH / tatraika aupazamikaupazamikasAnnipAtikajIvabhAvo nAma upazamasamyagdRSTirupazAntakaSAyaH / dvitIya aupazamikaudayikasAnnipAti 1sAyikasamyagRSTiriti yAvat / 2-tyAge ca-pA0, ba0, 20, mu0, tA0 / 3 -pazamAvibhi- tA0, zra0, muu0| Page #139 -------------------------------------------------------------------------- ________________ 116 tattvArthavArtike [27 kajIvabhAvo nAma upazAntakaSAyo manuSyaH / tRtIya aupazAmikakSAyikasAnnipAtikajIvabhAvo nAma upazAntakrodhaH kSAyikasamyagdRSTi: / caturtha aupazamikakSAyopazamikasAnnipAtikajIvabhAvo nAma upazAntakaSAyaH avdhijnyaanii| paJcama aupazamikapAriNAmikasAnnipAtikajIva bhAvo nAma upazAntadarzanamoho jIvaH / dvayoH kSAyikayoH sannipAtAt kSAyikasya caudayikA5 dibhiH catubhirekazaH sannipAtAt paJca bhaGgAH / tatraika: kSAyikakSAyikasAnnipAtikajIvabhAvo nAma kSAyikasamyagdRSTi: kssiinnkssaayH| dvitIyaH kSAyikaudayikasAnnipAtikajIvabhAvo nAma kSINakaSAyo mnussyH| tRtIyaH kSAyikaupazamikasAnnipAtikajIvabhAvo nAma kSAyikasamyagdRSTirupazAntavedaH / caturthaH kSAyikakSAyopazamikasAnnipAtikajIvabhAvo nAma kSINa kaSAyo mtijnyaanii| paJcamaH kSAyikapAriNAmikasAnnipAtikajIvabhAvo nAma kSINamoho 10 bhavyaH / dvayoH kSAyopazamikayoH sannipAtAt kSAyopazamikasya caudayikAdibhizcaturbhi rekazaH sannipAtAt paJca bhaGagAH / tatraika: kSAyopazamikakSAyopazamikasAnnipAtikajIvabhAvo nAma saMyataH avdhijnyaanii| dvitIyaH kSAyopazamikaudayikasAnnipAtikajIvabhAvo nAma saMyato manuSyaH / tRtIyaH kSAyopazamikaupazamikasAnnipAtikajIvabhAvo nAma saMyata upazAnta kssaayH| caturthaH kSAyopazamikakSAyikasAnnipAtikajIvabhAvo nAma saMyatAsaMyataH kSAyika15 samyagdRSTiH / paJcamaH kSAyopazamikapAriNAmikasAnnipAtikajIvabhAvo nAma aprama tasaMyato jiivH| dvayoH pAriNAmikayoH sannipAtAt pAriNAmikasya caudayikAdibhiH caturbhirekazaH sannipAtAt paJca bhnggaaH| tatraikaH pAriNAmikapAriNAmikasAnnipAtika jIvabhAvo nAma jIvo bhavyaH / dvitIyaH pAriNAmikaudayikasAnnipAtikajIvabhAvo nAma jIvaH krodhii| tRtIyaH pAriNAmikaupazamikasAnnipAtikajIvabhAvo nAma bhavya upazAntakaSAyaH / 20 caturthaH pAriNAmikakSAyikasAnnipAtikajIvabhAvo nAma bhavyaH kSINakaSAyaH / paJcamaH pAriNAmikakSAyopazamikasAnnipAtikajIvabhAvo nAma saMyato bhavyaH (bhavyaH sNytH)| ete dvibhAvasaMyogAH paJcaviMzatistribhAvasaMyogabhaGagA daza pUrvoktAH paJcabhAvasaMyogena caikaH / ete sapiNDitAH SaTtriMzat / / 'pUrvoktacaturbhAvasaMyogotpanna'paJcabhaGagakSepAd eta eva SaDviMzadekacatvAriMzadbhaGagA 25 bhavanti / evamAdayo'nye ca vikalpA netavyA AgamAvirodhena / __ aupazamikAdyAtmatattvAnupapattiH, atadbhAvAditi cet na tatpariNAmAt / 23 / syAnmatam-ya eta aupazamikAdayo bhAvA eteSAmAtmatattvavyapadezo nopapadyate / kutaH ? atadbhAvAt / sarve hi te paudgalikAH karmabandhodayanirjarApekSatvAditi; tanna; kiM kAraNam ? tatpariNAmAt / pudgaladravyazaktivizeSa vazIkRta AtmA tadraJjanaH saMstannimittaM yaM yaM pariNAmamAskandati yadA 30 tadA tanmayatvAttallakSaNa eva bhvti| uktaM ca *"pariNamadi jeNa davvaM takAlaM tammayaMti paNNattaM / tamhA dhammapariNado AdA dhammo "muNayanvo // " [pravacanasA0 118] iti / sa pariNAmo'nyadravyAsAdhAraNatvAd aatmtttvmityaakhyaayte| 1tatasta ete prA0, ba0, 20, mu0| 2 pUrvotpanna ca- prA0, ba0, da0, mu0, muu0| 3 -gAtpaJcapaJcabhaGgasaMkSepA-mA0, ba0, 80, mu014 pariNamati yena dravyaM tatkAlaM tanmayamiti prajJaptam / tasmAt dharmapariNata prAtmA dharmo mntvyH|| Page #140 -------------------------------------------------------------------------- ________________ 27] dvitIyo'dhyAyaH 'amUtitvAdabhibhavAnupapattiriti cet na tadvadvizeSasAmopalabdhezcaitanyavat / 24 / atha matametat-amUrtirAtmA karmapudgala bhibhUyate tatastatpariNAmAbhAva iti ? tanna; kiM kAraNam ? tadvadvizeSasAmopalabdheH / so'sya anAdikarmabandhasantAno'stIti tadvAn, tadvato vizeSasAmarthya tadvadvizeSasAmarthyam / katham ? caitanyavat / yathA anAdipAriNAmikacaitanyavazIkRta AtmA tadvAn, tasya tadvatazcaitanyavataH nArakAdimatyAdiparyAyavizeSavRttirapi cetanA, tathA anA- 5 dikArmaNazarIrAktatvAt karmavat Atmano mUrtimattvAt gatyAdi matyAdiparyAyavizeSasAmopalabdhirapi mUrtimatIti / evaM sati nAmUrtirAtmA / kiJca, anekAntAt / 25 / anAdikarmabandhasantAnaparatantrasyAtmanaH "amUrtatvaM pratyanekAnta:-bandhaparyAyaM pratyekatvAt syAnmUttiH, tathApi jJAnAdisvalakSaNAparityAgAt syAdamUttiH, ityAdi pUrvavat / yasyaikAntenA'mUttirevAtmA bhvet| tasyAyaM doSo nAhatasya / kiJca, 10 surAbhibhavadarzanAt / 26 / madamohavibhramakarI surAM pItvA naSTasmRtirjanaH kASThavadaparispanda upalabhyate, tathA 'karmodayAbhibhavAdAtmA anAvirbhUtasvalakSaNo mUrta iti nizcIyate / karaNamohakaraM madyamiti cet; na; tadvividhakalpanAyAM doSopapatteH / 27 / syAdAkUtamcakSurAdInAM karaNAnAM vyAmohakAraNaM madyaM pRthivyAdibhUtaprasAdAtmakatvAt indriyANAM nAtmagaNasya atitvAditi. tanna: ki kAraNama ? tada dvividhakalpanAyAM doSopapatteH / idamiha 15 saMpradhAryam-tAni karaNAni cetanAni vA syuH, acetanAni vA ? yadyacetanAni; acetanatvAteSAM na madakaraM madyam / yadi syAta, prAgeva svabhAjanAnAM madakaraM syAt / atha cetanAni; pRthaganupalabdhacaitanyasvabhAvAnAM pRthivyAdInAM cetanAdravyasaMbandhatvAdeva caitanyavyapadeza ityAtmaguNasyaiva mohakaratvaM siddham / __atha matametat-pRthivyAdInAmeva saMyogavizeSe sati piSTakiNvodakAdi samAhAre mada- 20 zaktivyaktivat sukhaduHkhAdyabhivyaktiriti; naitdyuktm| rUpAdivaidhAt / rUpAdayo hi pRthivyAdiguNAH santo vibhakteSvavibhakteSu ca krameNaiva hAnimAskandanti / na ca tathA zarIrAvayaveSu vibhakteSvavibhakteSu ca sukhAdInAM krameNaiva hAniH, yugapaccopalabhyate, tasmAnna pRthivyaadigunnaaH| kiJca, yadi pRthivyAdiguNAH sukhAdayo 'nanu zavazarIrAvasthAyAmapyupalabhyaren rUpAdi- 25 vat / sUkSmabhUtApagamAnnopalabdhiriti cet ; bhUyasAM sthUlAnAM saMbhavAt tadupalabdhiH syAt / kiJca, tadapAye tadanupalabdhesteSAmevara te12 guNA iti; samudAyadharmatvAbhAvAt madyadRSTAntAyuktiH / kiJca, bhUtasUkSmAstitva (sUkSmabhUtAstitva) siddhivad Atmasiddhirapi syAt / athavA, tAnyantaHkaraNAni vA syuH, bahiHkaraNAni vA ? yadi bahiHkaraNAni; teSA- 30 macetanatvAt vyAmohAbhAvaH / athAntaHkaraNAni; teSAmapi cetanatvam, acetanatvaM vA syAt? 1 amUrtatvA- prA0, 20, 20, mu0zra0, tA0 / 2 -rAtmakatvAt shr0| -rAtmatvAt tA0 / -rAzaktatvAt mu0, ba0 |-prshkttvaat prA0 / 3 -dipa- prA0, ba0, 80, mu0| 4 pramUrti prati mu0| amUrtitvaM prati prA0, ba0, 20, muu0| 5 karmendriyAbhi-prA0, ba0, 80, mu0| 6kataH / 7 surAbIjagugadi / 8 latAdAviSu / 6 mavazava-prA0, ba0, 20, mu0, muu0|10shriiraavyvaanaam / 11 sUkmabhUtAnAm / 12 sukhaadyH| 13 cet / Page #141 -------------------------------------------------------------------------- ________________ 118 tattvArthavArtike [28 acetanatve pUrvavanmohAbhAvaH / cetanatve vijJAnarUpatvAd vyAmoho yuktaH, na yuktam-'amUrtatvAdabhibhavAbhAvaH' iti / yadyevaM karmodayamadyAvezavazIkRtasya tasyAstitvaM durupalakSyam ? naiSa doSaH; tadAveze'pi svalakSaNatvenopalabdhirbhavati / uktaJca-- *"baMdhaM paDi eyattaM lakkhANado hodi tassa NANataM / tamhA amuttibhAvo yaMto hodi jIvassa' // ' [ ] yadyevaM tadeva tAvaducyatAM lakSaNaM yatsannidhAnAd bandhapariNAmaM pratyaviveke'pi sati vibhAgo'vagRhyate jIvasyeti ? ata Aha-- upayogo lakSaNam // 8 // upayoga ityucyate / ka upayogo nAma ? bAhayAbhyantarahetudvayasannidhAne yathAsaMbhavamupalabdhuzcaitanyAnuvidhAyI pariNAma upayogaH / 1 / dvividho heturbAhaya Abhyantarazca / dvAvavayavau yasya sa dvayaH' / nanu ca svarUpanirdezAdeva dvitvapratIteyavacanamanarthakam; nAnarthakam, pratyeka dvaividhyasaMpratyayArtham-vAyo hetuIya Abhyantarazceti / tatra bAyo hetudvividhaH-AtmabhUto'nAtmabhUtazceti / tatrAtmanA' saMbandha15 mApannaviziSTanAmakarmopAttaparicchinnasthAnaparimANanirmANazcakSurAdikaraNagrAma AtmabhUtaH / pradIpAdiranAtmabhUtaH / Abhyantarazca dvividha:-anAtmabhUta AtmabhUtazceti / tatra manovAkkAyavargaNAlakSaNo dravyayogaH cintAdyAlambanabhUtaH antarabhiniviSTatvAdAbhyantara / iti vyapadizyamAna Atmano'nyatvAdanAtmabhUta ityabhidhIyate / tannimitto bhAvayogo vIryAntarAyajJAna darzanAvaraNakSayakSayopazamanimitta AtmanaH prasAdazcAtmabhUta ityAkhyAmarhati / tasyaitasya hetu21 vikalpasya yathAsaMbhavamupalabdhuH sannidhAnaM bhvti| tadyathA-pradIpAdestAvat keSAJcit sanni dhAnaM tena vinA cakSurAdivijJAnApravRttaH, keSAJcittu dvIpimArjArAdInAM tamantareNApyupalabdheraniyamaH / cakSurAdInAmapi paJcendriyavikalendriyaikendriyaviSayatvena "sannidhAnA'sannidhAnaM prtyniymH| antaH karaNamapi' asaMjJinAM manovajitam, saMjJinAM tritayam, ekendriyANAM vigraha gatimupagatAnAM samudghAtagatAnAM ca sayogakevalinAmeka eva kAyayogaH, bhAvayogazca tatkRtaH, 25 tatra tatra niyataH kSayopazamazca AkSINakaSAyAt / ata Urdhva kSaya iti / evaM yathAsaMbhavaM sannidhAne sati / caitanyamAtmanaH svabhAvo'nAdiH tamanuvidadhAtItyevaMzIlazcaitanyAnuvidhAyI "suvarNasvabhAvAnuvidhAyI (yi) kaTakAGagadakuNDalAdivikAravat / sa evaM prakAra AtmanaH pariNAma upayoga ityupadizyate / ___atra "kazcidAha-caitanyaM sukhaduHkhamoharUpaM tadanuvidhAyinA pariNAmena sukhaduHkhakrodhAdinA 30 bhavitavyam, uttaratra ca upayogaprakArA jJAnadarzanavikArA vakSyante, tadidaM pUrvAparaviruddhamAla 1karmodayAveze'pi / 2 svalakSaNe copa- zra0, tA0, mU0, d0| svalakSaNenopa- prA0, ba0 / 3bandhaM pratyekatvaM lakSaNato bhavati tasya nAnAtvam / tasmAdamUrtibhAvo nakAnto bhavati jIvasya / / uddhateyaM sa0 si0 2 / 7 / 4 dvitribhyAM lagveti yuTo luk| 5 sh| 6 akarmakarmanokarnajAtibhedeSu vargaNA / 7 zrutajJAna / sannidhAnaM pratya- prA0, ba0, 20, mu0| 6 apizabdena bAhyakaraNaM cakSurAdikaM yayAyogyaM yojyam / 10 jovAnAm / 11 suvarNAbhAvAna-pA0 ba0, 20, mu0| 12 sAMkhyaH -sampA0 / Page #142 -------------------------------------------------------------------------- ________________ rA] dvitIyo'dhyAyaH 116 kSyata iti; naiSa doSaH; caitanyaM nAmAtmadharmaH sAmAnyabhUtaH, yasyA'sannidhAnAditareSu dravyeSu jIvavyapadezo nAsti, yadbhedAzcaite jJAnadarzanAdayaH, teSAM samudAye vartamAnazcaitanyazabdaH kvacidavayave'pi sukhAdau vartate-*"samudAyeSu hi pravRttAH zabdA' avayaveSvapi vartante" [pAta0 mahA0 paspazA 0] iti / iha punaH samudAya eva vartamAnaH parigRhItaH, uttaratra ca tadbhedA jJAnadarzanavikArA vakSyante iti nAsti virodhH| atha kiM lakSaNam ? parasparavyatikare sati yenAnyatvaM lakSyate tallakSaNam / 2 / bandhapariNAmAnuvidhAnAt parasparapradezAnupravezAd vyatikIrNasvabhAvatve'pi satyanyatvapratipattikAraNaM lakSaNamiti samAkhyAyate / yathA suvarNarajatayoH satyapi bandhaM pratyekatve varNapramANAdirasAdhAraNo dharmaH ajahadupalabhyate uttarakAlaM sati viveke taddarzanAt, tathA pudgaladravyeNa bandhaM pratyavibhAge'pi vibhAgahetuH jJAnAdirupayogo lakSaNaM bhavati / tallakSaNaM dvividham-AtmabhUtA'nAtmabhUtabhedAt uSNadaNDavat / 3 / tadetallakSaNaM dvividhamAtmabhUtamanAtmabhUtaJceti / tatra AtmabhUtamagneroSNyam, anAtmabhUtaM devadattasya daNDaH / iha AtmabhUtaM lkssnnmupyogH| guNaguNinoramyatvamiti cet, na; uktatvAt / 4 / syAdetata-auSNyaM guNo'gnirguNI tathA ca AtmA guNI jJAnAdirguNa iti / tayozca lakSaNabhedAdanyatvamiti; tanna; kiM kAraNam ? 15 uktatvAt / uktematat'-'atatsvAbhAvye'navadhAraNaprasaGgo'gnivat' ityAdi / lakSyalakSaNabhedAditi cet, na; anavasthAnAt 5 // atha matametat-lakSyo guNI guNo lakSaNam, lakSyAcca lakSaNenArthAntarabhUtena bhavitavyamityato'nayoranyatvamitiH tanna; kiM kAraNam ? anavasthAnAt / yena lakSaNena lakSyaM lakSyate 'tat salakSaNam, alakSaNaM vA ? yadi tadalakSaNam; maNDUkazikhaNDavadabhAvamApadyeta / asati ca tasmin lakSyAnavadhAraNam / atha sala- 20 kSaNam tadapi tato'nyat, tadapi tato'nyadityanavasthA syAt / kiJca, __ AdezavacanAt / / "lakSyalakSaNayoravyatirekAt syAdekatvam, saMjJAdibhedatvAcca syAnnAnAtvam' ityAdezavacanAt ekAntadoSAnuSaGgAbhAvaH / kazcidAha-- na upayogalakSaNo jIvastadAtmakatvAt / 7 / iha loke yadyadAtmakaM na tattenopayujyate yathA kSIraM kSIrAtmakaM na tatenaivAtmanopayujyate / evamAtmano'pi jJAnAdyAtmakatvAnna tenaivopayoga 25 iti jiivsyopyogaabhaavH| kutazca (itazca), viparyayaprasaGagAt / 8 / sati cAnanyatve upayogamiccha'to'nicchatazca kasyacidviparyayaH prApnoti / katham ? aviparyayavat / tadyathA-'jIva eva jJAnAdananyatve sati jJAnAtmanopayujyate' iti manyase na kSIrAdayaH kSIrAdyAtmabhiH; evaM kSIrAdaya eva kSIrAdyAtmabhiH pariNameyuH, "na tu jIvo jJAnAtmanopayujyate / aniSTaM caitat / na; avastatsiddheH / 9 / netadyuktam / kutaH ? atastatsiddheH / yata evAnanyatvamata evopayogaH siddhaH / nayatyantamanyatve upayogaH siddhayati AkAzasya rUpAdhupayogAbhAvavat / nanu coktam 1 aGgaM prati ko'vayava ityAdayaH / 2 parasparapravezA-pA0, ba0, da0, mu0| 3 -dharmaH alakSaNamupayogo guNa-mA0, 20, 20, mu0| 4 pR0 5 / 5 tatsallakSa-mu0 / 6 lakSyaptalakSaNAnapapasilakSyAbhAvAt bhA0 1 / 7prinnmnm| aatmnH| 9 kSIrasya / 10 viparyayAbhAvavata / 11 nanu jIvo jJAnAtmanA nopa- mA0, ba0, 20, mu0| 12 -bhAvAt nana prA0,0, 20, m0| Page #143 -------------------------------------------------------------------------- ________________ 130 tattvArthavArtike [ zaTa 'yathA kSIraM kSIrAtmakaM na tattenAtmanopayujyate iti naH atastatsiddherityeva / yathA tRNajalAdikAraNavazAt kSIrabhAvAvApti pratyabhimukhaM kSIraM kSIravyapadezabhAk tacchaktyavyatirekAt 'kSIrAtmanA pariNamati' ityucyate, tathA AtmApi jJAnAdisvabhAvazaktipratyaya vazAt ghaTapaTAdyAkArAvagraharUpeNa pariNamatItyupayogaH siddhaH / itarathA hayatadbhAve tadbhAvA'bhAvAdupayogAbhAvaH syAt / kiJca, ubhayathApi tvadvacanAsiddheH | 10 | anekAntavAdapravaNa mArhantyanyAyamavijJAya yadupAdikSat bhavAn -' yadyadAtmakaM na tasya tenaiva pariNAmaH' iti nanvevamubhayathApi tvadIyasya vacaso'siddhiH / tadyathA - tadAtmakAnupayogavAdinaH svavacasaH svaparapakSasAdhanadUpaNAtmakasya svapakSaparapakSayoH sAdhakatvadUSakatvApariNAmAt yatropadiSTaH tatrAsAcakaste'yaM hetuH / yathA kSIrasya dadhitvena 10 pariNAma iSyate na kSIratvenaiva tathaiva tvadvacasaH svapakSasAdhanAtmakasya tenaivApariNAmAd dUSakatvena pariNAma eSitavyo na sAdhakatvena / asyaiva ca parapakSa dUSakAtmakasya tenaivApariNAmAt sAdhakatvena pariNAma eSitavyo na dUSakatvena / ataH 'tadAtmakatve'nupayogAt' iti tvadvacanAsiddhiH / atha tvadvacanaM svaparapakSa sAdhe kadUSakAtmakamapi sat svaparapakSayoH sAdhaka dUSakaparyAyAbhyAM pariNamati; nanvevamapi yadavocadbhavAn - 'tadAtmakatve'nupayogAnna tasya tenaiva pariNAmaH' iti; 15 tadasat / kiJca, 5 20 svasamayavirodhAt / 11 / yadi ' yadyadAtmakaM na tattenaiva pariNamati' itISTaM vaH nanu pRthivyaptejovAyu mahAbhUtAnAM rUpAdyAtmakatvAt rUpAdyAtmanA avipariNAmaH syAt / iSyate ca zuklAdirUpAdivizeSapariNAmaH / ataH svasamayavirodhaH / kiJca, cidvijJAnAtmakatvAt // 12 // yasyaikAntena jJAnAtmaka AtmA syAt, masya jJAnAtmanA pariNAmAbhAvaH pariNatatvAt / Arhatasya tu kenacidvijJAnAtmakaH tatparyAyAdezAt, kenacidanyAtmaka itaraparyAyAdezAditi kathaJcittadAtmakatvAt kenacidatadAtmakatvAt pariNAmasiddhiH / yadi caikAntena jJAnAtmaka eva syAditarAtmaka eva vA; tadbhAvAvirAmaH syAt / virAme cAtmano'pi virAmaH prasaktaH / kiJca, tadAtmakasya tenaiva pariNAmadarzanAt kSIravat | 13 | yathA kSIraM dravamadhurAdikSIrasvabhA25 vamajahad guDAdidravyasaMbandhAd guDakSIrAdipariNAmAntaramAskandati, gavAde: stanAntaranirgatamAtraM coSNaM punaH zItaM bhavati, punazcAgnidravyasaMbandhAduSNaM ghanaM ca bhavati, tadabhAve ca zItamiti kSIrajAtimajahaduSNakSIrAdivyapadezabhAgiti kSIraM kSIrAtmanaiva pariNatam / yadi kSIraM kSIrAtmanA na pariNamet; tatra tatra kSIravyapadezAbhAvaH syAt / tathopayogAtmaka AtmA upayogasvabhAvamajahajjJAnAdyAtmanA ' pariNAmamiyartIti nAsti virodhaH / atazcaitadevaM yadi hi na syAt ; 30 niHpariNAmatvaprasaGgo'rthasvabhAvasaMkaro vA / 14 / yadi yadyadAtmakaM tasya tenApariNAmaH syAt; bhAvAnAM niSpariNAmatvaprasaGgaH / tatazca sarvathA nityatve kriyAkArakavyavahAralopaH syAt / 'pariNAmavattve ca 'parAtmanA pariNAmAt sarvapadArtha svabhAva saMkaraprasaGgaH syAt / athaitadubhayaM neSyateH siddhaH svenAtmanA pariNAmaH / kazcidAha- 1 uttaram / 2 dravyam / 3 dravyakSIramityarthaH / 4 tava / 5 zraparyavasAnaH / 6 jJAnAtmanA zrA0, zrAdizabdena sukhAdi / 7 jIvAdidravyaM jJAnAdipariNAmarUpam / 8 pariNAmatve tA0 / 0 mu0 / 6 ghaTApiTAdisvarUpeNa / 10 prapariNAmaH pararUpapariNAmazceti dvayama | Page #144 -------------------------------------------------------------------------- ________________ 28] dvitIyo'dhyAyaH 221 'upayogasya lakSaNatvAnupapattilakSyAbhAvAt / 15 / iha loke sato lakSyasya lakSaNaM bhavati yathA sato devadattasya daNDAdiH / na cAsataH zazaviSANAdeH kiJcillakSaNamasti / tathA sa evAtmA lakSyo durupapAda: / tadabhAvAt kuta upayogasya lakSaNatvamiti ? tatkathamiti cet ? ucyate tdbhaavshcaakaarnntvaadibhiH|16| tasya lakSyasyAtmano'bhAvaH / kutaH ? akAraNatvAdeH maNDUkazikhaNDavat / satyapi lakSaNatvAnupapattiranavasthAnAt / / 17 / satyapyAtmani lakSye upayogasya lakSaNatvaM nopapadyate / kutaH?anavasthAnAt / upayogo hi jJAnadarzanasvabhAvaH, sa cAnavasthitaH kSaNikatvAt / na cAnavasthitaM lakSaNaM bhavati / tadapAye tadanupalabdheH, yathA 'kataraddevadattasya gRham ? adho yatrAsau kAkaH' ityutpatite kAke 'naSTaM tadgRhaM bhavati tathA jJAnAdilakSaNasyAtmanastadabhAve abhAvaH prApnoti iti / 10 atrocyate-- Atmanihnavo na yuktaH sAdhanadoSadarzanAt / 18 / ihAtmano nihnavo na yuktaH / kutaH ? sAdhanadoSadarzanAt / ___yattAvaduktam--'nAstyAtmA akAraNatvAt maNDUkazikhaNDavat' iti; heturayamasiddho viruddho'nai kAntikazca / kAraNavAnevAtmA iti nizcayo naH', narakAdibhavavyatiriktadravyArthAbhAvAt, tasya ca mithyAdarzanAdikAraNatvAdasiddhatA / ata eva dravyArthAbhAvAt 15 paryAyasya ca paryAyAntarAnAzrayatvAd AzrayAbhAvAdapyasiddhatA' / akAraNameva hayasti sarva ghaTAdi, tenAyaM dravyArthikasya viruddha eva / sato'kAraNatvAt , yadasti tanniyamenaivAkAraNam, na hi kiJcidasti ca kAraNavacca / yadi tadastyeva kimasya kAraNena nityanirvRttatvAt ? kAraNavattvaM cAsata eva kAryArthatvAt kAraNasyeti viruddhArthatA / maNDUkazikhaNDakAdInAm "asatpratyayahetutvena paricchinnasattvAnAmabhyupagamAtteSAM ca kAraNAbhAvAt "ubhayapakSavRttera- 20 naikAntikatvam / dRSTAnto'pi sAdhyasAdhanobhayadharmavikala: / "karmAvezavazAt nAnAjAtisaMbandhamApannavato jIvato jIvasya maNDUkabhavAvAptI tadvyapadezabhAjaH punaryuvatijanmanyavApte 'yaH shikhnnddkH|| sa evAyam' ityekajIvasaMbandhitvAt" maNDUkazikhaNDa ityasti / pudgaladravyasyApyanAdyanantapariNAmasya yuvatibhuktAhArAdikezabhAvapariNAmAcchikhaNDaniSpatteH kAraNatvamiti nAstitvAkAraNa- 25 tvadharmAbhAvAt / evaM vandhyAputra-zazaviSANAdiSvapi yojyam / AkAzakusume kayam ? tatrApi yathA vanaspatinAmakarmodayApAditavizeSasya vRkSasya jIvapudgalasamudAyasya 'papuSpamiti vyapadizyate, anyadapi pudgaladravyaM puSpabhAvena pariNataM tena vyAptatvAt, evamAkAzenApi vyAptatvaM samAnamiti tattasyApIti vyapadezo yuktaH / atha tatkRtopakArApekSayA tasyetyucyate; AkAzakRtAvagAhanopakArApekSayA kathaM tasya na syAt ? 30 vRkSAt pracyutamapyAkAzAnna pracyavate iti nityaM tatsaMbandhi / 'atha arthAntarabhAvAttasya na 1 upayogalakSaNAnapa-prA0, ba0, 20, m0|2 ashkysmrthnH| 3na dRSTam / 4 syAdvAdinAm / 5mAtmAbhAvAdityarthaH / 6 pAzrayAsiddhateti yAvat / 7hetuH| 8 niSpannAvasthAyAM kulAlAdhabhAvAt / 6anutpannasyaiva kAraNavattvam / 10nAstIti jJAnasya / 11 astitvanAstitveti / 12 karmodreka / 13 bsH| 14-sambandhatvAt prA0, ba0, 20, m0| 15 svasvAmisambandhe / 16 arthA- prA0,ba0, 10, mu0 / Page #145 -------------------------------------------------------------------------- ________________ 122 tattvArthavArtike [rAra syAditi matam; vRkSasyApi na syAt / sarvatraivAtra nAmAdyapekSayA saMbandho yojayitavyaH / bahiraGgAkArapariNatavijJAnaviSayatvApekSayA vA doSodbhAvanamUhitavyam / yadapyucyate-nAstyAtmA apratyakSatvAcchazazRGgavaditi; ayamapi na hetuH asiddhaviruddhAnakAntikatvApracyuteH / sakalaviSayakevalajJAnapratyakSatvAcchuddhAtmA pratyakSaH, karmanokarmabandhapara5 tantrapiNDAtmA ca avadhimanaHparyayajJAnayorapi pratyakSa iti 'apratyakSatvAt' ityasiddho hetuH / indriyapratyakSatvAbhAvAdapratyakSa iti cet naH tasya parokSatvAbhyupagamAt / apratyakSA ghaTAdayo'grAhakanimittagrAhayatvAd dhUmAdyanumitAgnivat / agrAhakamindriyaM tadvigame'pi gRhItasmaraNAta gavAkSavat / kiJca, pratyakSAdanyo'pratyakSa iti paryudAso vA syAt, pratyakSo na bhavatItyapratyakSa iti prasajyapratiSedho vA ? yadi paryudAsaH; anyatvasya dviSThatvAdvastutvasiddheH nAstitvaviro10 dhyastitvasAdhanAdviruddhaH / atha prasajyapratiSedhaH; sati pratiSedhya pratiSedha siddheH vidhiviSaya siddhiriti kathaJcit pratyakSatvopapatteH punarapyasiddhatA / asati ca zazazRGgAdau sati ca vijJAnAdau apratyakSatvasya vRtteranaikAntikatA / atha vijJAnAdeH svasaMvedyatvAt yogipratyakSatvAcca hetorabhAva iti cet, Atmani ko'paritoSaH ? dRSTAnto'pi sAdhyasAdhanobhayadharmavikala: pUrvoktena vidhinA apratyakSatvasya nAstitvasya cAsiddheH / kiJca, sarvasya vAgarthasya vidhipratiSedhAtmakatvAt, na hi kiJcidvastu sarvaniSedhagamyamasti / asti tvetata' ubhayAtmakama, yathA kUravakA raktazvetavyadAse'pi nA'varNA bhavanti nApi raktA eva zvetA eva vA pratiSiddhatvAt / evaM vastvapi parAtmanA nAstIti pratiSedhe'pi svAtmanA astIti siddhama / tathA coktama "astitvamupalabdhizca kathaJcidasataH smRteH / nAstitAnupalabdhizca kathaJcitsata eva te // 1 // sarvathaiva sato nemo dhamauM srvaatmdosstH| sarvathaivA'sato nemau vAcA gocaratA'tyayAt // 2 // " [ ] iti / nAstitvApratyakSatvAbhyAmapi rahitaM tadavastviti dharmAsiddhizca / evamanye'pi hetava ekAntavAdibhirupanItA doSavattayotprekSyAH / tadastitvaM ca sAdhyate grahaNavijJAnAsaMbhaviphaladarzanAd gRhItRsiddhiH / 19 / yAnyamUni grahaNAni pUrvakRtakarmanititAni hirukkRtasvabhAvasAmarthyajanitabhedAni rUparasagandhasparzazabdagrAhakANi carrasanaghANatvakzrotrANi / 'yAni ca jJAnAni tatsannikarSajAni tAni", teSvasaMbhaviphalamupalabhyate / kiM punastat ? AtmasvabhAvasthAnajJAnaviSayasampratipattiH / tadetad grahaNAnAM tAvanna saMbhavatiH acetanatvAt, kSaNikatvAcca / vijJAnAnAM ca na saMbhavati, ekArthagrAhitvAdutpattyanantaraniro1. dhAcca / dRzyate cedam / akasmAcca na bhavatIti tatprattipattipatinA tato vyatiriktena kenacidbhavitavyamiti gRhItRsiddhiH / kiJca, 1 -katApra-prA0, ba0, 80, mu0, taa0| 2 aniytkaarnn| 3 vstuni| 4 vastu / 5 anubhavAt / 6dharmAbhyAm / 7 atha parapakSaM dUSayitvA svapakSaM sAdhayati tdityaadinaa| 8 pRthkkt| hiraka nAnA ca varjane ityabhidhAnAt / hirukakRtapRthakkRtasvabhAva-ba0, tA0, mU0, da0 / nAnAsvabhAvatA, tti| hirukasahakRtapRthakkRtasva- prA0 / 6 etAni ca prA0, ba0, da0, mu0| 10-paMja'nitAni prA0, ba0, da0, mu0| 11 indriyANAm / 12 -ttipaTunA prA0, ba0, da0, mu, muu0| paTunA iti vA paatthH-shr0| Page #146 -------------------------------------------------------------------------- ________________ 15 29] dvitIyo'dhyAyaH 123 asmadAtmAstitvapratyayasya sarvavikalpeSviSTasiddhaH / 20 / yo'yamasmAkam 'AtmA'sti' iti pratyayaH sa saMzayAnadhyavasAyaviparyayasamyakpratyayeSu yaH kazcit syAta, sarveSu ca vikalpeviSTaM sidhyati / na tAvatsaMzayaH; nirNayAtmakatvAt / satyapi saMzaye tadAlambanAtmasiddhiH / na hi avastuviSayaH saMzayo bhvti| nApyanadhyavasAyo jAtyandhabadhirarUpazabdavat; anAdisaMpratipatteH / syAdviparyayaH; evamapyAtmAstitvasiddhiH puruSe sthANapratipattau sthANusiddhivat / 5 syAtsamyakpratyayaH; avivAdametat-AtmAstitvamiti siddho na pakSaH / ___ santAnAditi cet, na; tasya saMvRtisattvAt, dravyasattve vA saMjJAbhedamAtram // 21 // syAnmatamsantAno nAma kazcidartho'sti eko'nekakSaNavRttiH, tadAzrayaM grahaNavijJAnAtmasvabhAvasthAnAdisaMpratipAdanamiti'; tanna; kiM kAraNam ? tasya saMvRtisattvAt / sa hi santAnaH saMvRtisan, tasminnasati kalpitAtmani' kathaM 'syAttadvizeSapratyayaH ? atha dravyasattvamasyAvasIyate; saMjJA- 10 bhedamAtram-AtmA santAna iti nArthavipratipattiH / yadapyuktam-'satyapi lakSaNatvAnupapattiranavasthAnAt' iti, kathaJcidavasthAnAdupayogasya lakSaNatvopapattiH / na hi sarvathA vinAzo'vasthAnaM vopayogasyAbhyupagamyate / kiM tahi ? kathaJcidvinAzaH kathaJcidavasthAnaM ca / paryAyArthAdezAt sato'rthasyAnupalabdhevinAzo dravyArthAdezAdavasthAnamiti asakRtparIkSitametat / tasmAdupayogasya lakSaNatvamupapadyate / taduparamAbhAvAcca / 22 / kasyacidupayogasyotpAdaH kasyacidvinAza ityupayogaparamparA noparamatIti tasya lakSaNatvamavase ym| sarvathA vinAze punaranusmaraNAbhAvaH / 23 / yadi sarvathopayogasya vinAzaH syAt; anusmaraNaM na syAt / anusmaraNaM hIdaM svayamanubhUtasyArthasya dRSTaM nAnanubhUtasya nAnyenAnubhUtasya / tadabhAvAttanmUlaH sarvalokasaMvyavahAro vinAzamupagacchet / upayogasaMbandho lakSaNamiti cet, na; anyatve saMbandhAbhAvAt / 23 / syAnmatam-upayogo lakSaNamAtmano noppdyte| kutaH ? anyatvAt / kiM tarhi ? tatsaMbandho lakSaNam / yathA devadattasya na daNDo lakSaNam, kiM tahi? sNbndhH| yadi hi daNDo lakSaNam "asaMsakto'pi lakSaNaM syAt, evaM ca kRtvoktam-*"kriyAvadguNavatsamavAyikAraNaM dravyalakSaNam" [vaze0 111115] iti; tanna, ki kAraNam ? anyatve sNbndhaabhaavaat| dravyAd guNo'rthAntarabhUto yadi syaat| tasya saMbandhAbhAva 25 ityuktaM purastAt / tasmAdAtmabhUta upayogo lakSaNamiti na kazciddoSaH / ya ukta upayogastadbhedadarzanArthamAha sa dvividho'STacaturbhedaH // 6 // kathaM dvividhaH ? sAkArAnAkArabhedAd dvividhaH / 1 // sAkAra upayogo'nAkAra upayogazceti dvividhaH / sAkAraM jJAnam, anAkAraM darzanam / 20 - 1-siddhaHpA0, ba0, da0, m0| 2 jnyaanvissysmprtipttiH| 3 saM upacAraH vRtisan praa0| miNyArUpeNa san vidymaanH| 4 svruupe| 5 syAdvize-pA0, ba0, 20, mu0| 6 yaduktaM prA0 ba0, 10, mu0, taa0| 7-taM ta-pA0, 20, 20, mu0, taa0| 8 asakto'pi prA0, ba0, 20, mu0| Page #147 -------------------------------------------------------------------------- ________________ saMkhyAvizeSanirdezAttanizcayaH // 3 // yataH saMkhyAvizeSanirdezaH kriyate- 'aSTabhedazcaturbhedaH' 5. iti, tatastasya nizcayo veditavyaH / nanu ca catuHzabdasya pUrvanipAtena bhavitavyam *"saMkhyAyA alpIyasyA: " [pA0 vA0 2 / 2 / 34] iti vacanAt yathA caturdazeti; naiSa doSaH uktametat'ardhyAhatatvAt pUrvanipAtaH' iti / 15 tatra jJAnopayogo'STavidhaH - matijJAnaM zrutajJAnamavadhijJAnaM mana:paryayajJAnaM kevalajJAnaM matyajJAnaM zrutA'jJAnaM vibhaGgajJAnaM ceti / darzanopayogazcaturvidhaH - cakSurdarzanam acakSurdarzanamavadhi10 darzanaM kevaladarzanaM ceti / eSAM ca lakSaNAdIni vyAkhyAtAni / avagrahAnnAnyat darzanamiti cet; vyAkhyAtamanyatvam / chadmastheSu tayoH krameNa vRttiH, nirAvaraNeSu yugapat / yathoktenAnenAhitapariNAmena' sarvAtmasAdhAraNenopayogena' ye upalakSitA upayoginaH te dvividhA: 20 tattvArthavArtike [ 210 ardhyAhatatvAjjJAnagrahaNamAdau |2| jJAnaM hayabhyarhitam arthAnAM 'vibhAvakatvAt, darzanamAlocanamAtram, atastasmAt pUrvakAlabhAvino'pi darzanAjjJAnaM prAggRhayate / kathaM punarjJAyate jJAnagrahaNa mAdI kriyata iti ? 25 124 30 saMsAriNo muktAzca // 10 // AtmopacitakarmavazAdAtmano bhavAntarAvAptiH saMsAraH / 1 / 'AtmanopacitaM karmASTaviSaM prakRtisthityanubhAgapradezabandha bhedabhinnam, tadvazAdAtmano bhavAntarAvAptiH saMsAra iti / ucyate - dvirAtmagrahaNaM kimartham ? 'Atmaiva karmaNa: kartA, tatphalasya ca Atmaiva bhoktA' ityetasya pradarzanArtham / 'anye tu 'guNyaM kartR, param AtmA bhoktA' iti manyante; tadayuktam; acetanasya puNyapApaviSayakartR tAnupapatterghaTAdivat / parakRtaphalabhoge "cAnirmokSaprasaGgaH syAt "kRtapraNAzazceti / tasmAdyaH kartA sa eva bhokteti yuktam / saMsAraH paJcavidhaH dravyataH kSetrataH kAlato bhAvato bhavatazceti, sa yeSAmasti te saMsAriNaH / nirastadravyabhAvabandhA muktAH |2| bandho dvividho dravyabandho bhAvabandhazceti / tatra dravyabandhaH karma nokarmapariNataH pudgaladravyaviSayaH / tatkRtaH krodhAdipariNAmavazIkRto bhAvabandhaH / sa ubhayospi nirasto yaiH te muktAH / dvandvanirdezo laghutvAditi cet; naH arthAntarapratIteH / 3 / syAnmatam - dvandvanirdezo'tra yuktaH / kutaH ? laghutvAt, dvandve hi sati uktArthatvAccazabdAprayoge lAghavaM bhavati iti; tanna; ki kAraNam ? arthAntarapratIteH / saMsAriNazca muktAzceti dvandve sati alpActaratvAdabhyarhitatvAcca muktazabdasya pUrvanipAte sati muktasaMsAriNa iti prApnoti, tathA ca satyarthAntaraM pratIyetamuktaH saMsAro yena bhAvena sa muktasaMsArastadvantaH muktasaMsAriNa iti / tathA sati muktAnAmevopayogitvamuktaM " syAnna saMsAriNAm, ato vAkyameva kriyate / 1 nizcAyakatvAt / 2 -yasaH bha0, mU0 / 3 - namiti zra0, mU0 / 4 bhevena / 5 nopalakSitA upa- A0, ba0, 40, mu0 6 zrAtmopaci- prA0, ba0, 60, mu0, tA0 / 7 vArtike / sAMkhyAH - sampA0 / 9 pradhAnam / 10 vAnima- prA0, ba0, 60, mu0 / 11 prakRteH / 12 tatkRtako bhU0 / 13 alpAkSara - mu0 / 14 - yogatvamuktaM - prA0, ba0, da0, mu0 Page #148 -------------------------------------------------------------------------- ________________ 211] dvitIyo'dhyAyaH samuccayAbhivyaktyarthaM cazabdo'narthaka iti cet; na; upayogasya guNabhAvapradarzanArthatvAt // 4 // syAnmatam- cazabdo'narthakaH / kutaH ? arthabhedAt samuccayasiddheH / bhinnA hi saMsAriNo muktAzca tato vizeSaNavizeSyatvAnupapatteH samuccayaH siddhaH yathA * " pRthivyApastejovAyuH " [ ] iti; tannaH kiM kAraNam ? upayogasya guNabhAvapradarzanArthatvAt / nAyaM cazabdaH samuccaye, kva tarhi ' ? anvAcaye' / tatra hayekaH pradhAnabhUtaH 'itaro guNabhUtaH yathA 'bhaikSaM cara devadattaM cAnaya' 5 iti pradhAnaziSTaM bhaikSacaraNaM devadattAnayanamapradhAnaziSTam / tathA saMsAriNaH prAdhAnyenopayogino muktA guNabhAvenetyetasya pradarzanArthaH / kathaM saMsAriSu mukhya upayogaH kathaM vA mukteSu gauNaH ? 125 pariNAmAntarasaMkramAbhAvAd dhyAnavat // 5 // yathA ekAgra cintAnirodho dhyAnamiti chadmasthe dhyAnazabdArthoM mukhyazcintA vikSepavataH tannirodhopapatteH, tadabhAvAt kevalinyupacaritaH phaladarzanAt, tathA upayogazabdArtho'pi saMsAriSu mukhyaH pariNAmAntarasaMkramAt, mukteSu tadabhAvAd gauNaH 10 kalpyate 'upalabdhisAmAnyAt / saMsArigrahaNamAdI bahuvikalpatvAt tatpUrvakatvAt svasaMvedyatvAcca / 6 / saMsArigrahaNamAdI kriyate bahuvikalpatvAt, bahavo hi saMsAriNAM vikalpA gatyAdayaH / kiJca tatpUrvakatvAt / saMsArapUrvakA hi muktAH, na muktapUrvAH saMsAriNa iti / svasaMvedyatvAcca / svasaMvedyA hi saMsAriNo gatyAdipariNAmAnAmanubhUtatvAt, muktAH punaratyantaparokSAH, tadanubhavasyAprAptatvAt / tatra ya ete zubhAzubhakarma phalAnubhavanasaMbandhavazI kRtasvabhAvA apracyutasaMsaraNAH pUrvakRtanAmakarmanimittajanita' karaNavizeSAH prANinaH te khalu 15 samanaskA'manaskAH // 11 // manaHsannidhAnAsannidhAnApekSayA dvividhAH saMsAriNaH | 1 | mano dvividham- dravyamano bhAvamanazceti / tatra pudgalavipAkikarmodayApekSaM dravyamanaH / vIryAntarAyanoindriyAvaraNakSayopazamA- 20 pekSA Atmano vizuddhirbhAvamanaH / tena manasA saha vartanta iti samanaskAH / na vidyate mano yeSAM te amanaskA iti dvividhAH saMsAriNo bhavanti / atrAha dvividhajIvaprakaraNAdyathAsaMkhyaprasaGgaH |2| dvividhA hi jIvAH prakRtAH saMsAriNo muktAzca / tatra saMsAriNaH samanaskAH muktAzcA'manaskA iti yathAsaMkhyaM prApnoti / iSTamiti cet; na; sarvasaMsAriNAM samanaskatvaprasaGgAt / 3 / syAdetat - iSTamevedaM saMsA- 25 riNaH samanaskA muktAzcAmanaskA iti; tanna; kiM kAraNam ? sarva saMsAriNA samanaskatvaprasaGgAt / ekadvitricaturindriyANAM paJcendriyeSu ca keSAJcit manoviSaya vizeSavyavahArAbhAvAt amanaskateSTA tadvyAghAto'taH syAt / atrocyate pRthagyo praklRpteH saMsArasaMpratyayaH // 4 // yadidaM pRthagyogakaraNaM tena jJAyate saMsAriNo'tra saMbandhyanta iti / itarathA hi eka eva yogaH kriyate - saMsAriNo muktAzca samanaskAmanaskAH' 30 iti / 1 pRthivyaptejo- prA0, ba0, ba0, mu0 / "pRthivyApastejovAyuriti tastvAni tatsamudAye zarIrendriyaviSaya sajJAH / " -tattvopa0 pR0 1 / 2 kiM tarhi A0, ba0, 60, 60, mu0 / 3 pradhAnApradhAnavivakSAyAmanvAcayaH / 4 itare guNabhUtAH prA0, ba0, ba0, mu0, tA0 / 5 - nArtham bha0 / jJAna / 7 -tvAcca sva- prA0, ba0, ba0, mu0 8 -janitavi- prA0, ba0, ba0, mu0 / 6 kevala Page #149 -------------------------------------------------------------------------- ________________ 126 [2212 tattvArthavArtike aupariSTasaMsArivacanapratyAsattazca 5 / aupariSTamasti saMsArivacanam, tasya pratyAsaterabhisaMbandhAcca saMsArisaMpratyayo bhvti| atrAha tadabhisaMbandhe ythaasNkhyprsnggH|6| yadi tadabhisaMbandhaH kriyate tattatra trasasthAvaragrahaNamasti tena yathAsaMkhyaM prApnoti 'samanaskAstrasA amanaskAH sthAvarAH' iti / 5 iSTameveti cet, na; sarvatrasAnAM samanaskatvaprasaGagAt 7 / syAdetat-iSTamevedaM trasAH samanaskAH sthAvarA amanaskA iti; tanna; kiM kAraNam ? sarvatrasAnAM samanaskatvaprasaGgAt, dvitricaturindriyANAmasaMjJipaJcendriyANAmapi samanaskatvaM prasajyeta / aniSTaM caitat / atrocyate nAnabhisaMbandhAt / saMsArigrahaNamAtramatrAbhisaMbadhyate na trasasthAvaragrahaNam / icchAvazena hi saMbandho bhavati / ekayogAkaraNAt / 9 / yadi trasasthAvaragrahaNenApi saMbandha iSTaH syAt eka eva yogaH kriyeta-'samanaskAmanaskAH saMsAriNastrasasthAvarAH' iti / natvevaM kRtaH / tena jJAyate trasasthAvaragrahaNaM na saMbadhyata iti / athavA, ekayogAkaraNAt manyAmahe-atItasya saMsArimuktagrahaNasya vakSyamANasya ca trasasthAvaragrahaNasya samanaskAmanaskagrahaNenAbhisaMbandho na bhavatIti / itarathA anyataratra saMsArigrahaNe satISTArthasvAdupari saMsArigrahaNamanarthakam / 10 / itareNa 15 prkaarennetrthaa| katham ? yadi saMsArimuktagrahaNena trasasthAvaragrahaNena cAsyAbhisaMbandhaHsyAt eka eva yogaH kriyeta-'saMsArimuktAH samanaskAmanaskAstrasasthAvarAzca' iti / tathA satyanyataratra saMsArigrahaNaM kartavyaM syAt / kvAnyataratra ? samanaskAmanaskasUtrasyAdAvante vA / evaM satISTArthasya siddhatvAt 'saMsAriNaH trasasthAvarAH' ityatra saMsArigrahaNamanarthakaM syAt / Adau samanaskagrahaNamabhyahitatvAt // 11 // Adau samanaskagrahaNaM kriyate / kutaH ? ahi| 20 tatvAt / kathamabhyahitatvam ? tatra hi samagrANi karaNAnIti / ya ete svakRtakarmaphalApekSaparipUrNAparipUrNakaraNagrAmAhitadvaividhyaviziSTAH kArmaNazarIrapraNAlikApAditaniyatAvasthAvizeSAH, te khalu saMsAriNastrasasthAvarAH // 12 // atrAha-ke trasAH, ke sthAvarA iti ? ucyante asanAmakarmodayApAditavRttayastrasAH // 1 // trasanAmakarmaNo jIvavivAkina udayApAditavRttivizeSAH nasA iti vypdishynte| aserudvejanakriyasya asA iti ceta; na; garbhAdiSu tadabhAvAd atrasatvaprasaGagAt / / syAnmatam-traserudvejanakriyasya trasyantIti vasA iti ? tanna; kiM kAraNam ? garbhAdiSu tada bhAvAd atrasatvaprasaGgAt / garbhANDajamUcchitasuSuptAdInAM trasAnAM bAhyabhayanimittopanipAte 3. sati calanAbhAvAdatrasatvaM syAt / kathaM taryasya niSpattiH 'trasyantIti trasAH' iti ? vyutpattimAtrameva nArthaH prAdhAnyenAzriyate gozabda pravRttivat / sthAvaranAmakarmodayopajanitavizeSAH syAvarAH / 3 / sthAvaranAmakarmaNo jIvavipAkina udayenopajanitavizeSAH sthAvarA ityaakhyaaynte| 1-tatra zra0, mU0, tA0 / 2 kriyate a0, mU0 / 3 bAhyobhaya- mu0, shu0| 4-zamravRtti10, muu0| 25 Page #150 -------------------------------------------------------------------------- ________________ 2 / 13] dvitIyo'dhyAyaH sthAnazIlAH sthAvarA iti cet; na; vAyvAdInAmasthAvaratvaprasaGagAt / 4 / syAdetattiSThantItyevaM zIlA: sthAvarA iti ? tanna; kiM kAraNam ? vAyvAdInAmasthAvaratvaprasaGgAt / vAyutejo'mbhasAM hi dezAntaraprAptidarzanAdasthAvaratvaM syAt / kathaM taharyasya niSpatti:-'sthAnazIlAH sthAvarAH' iti ? evaM rUDhivizeSa balalAbhAt' kvacideva vartate / ___iSTameveti cet, na; samayArthAnavabodhAt / / atha matametat-iSTameva vAyvAdInAmasthAva- 5 ratvamiti ; tanna; kiM kAraNam ? samayArthAnavabodhAt / evaM hi samayo'vasthitaH satprarUpaNAyAM kAyAnuvAde *"trasA nAma dvIndriyAdArabhya A ayogikavalinaH " [SaTkhaM0] iti| tasmAnna calanAcalanApekSaM trasasthAvaratvaM karmodayApekSameveti sthitam / trasagrahaNamAdau alpAntaratvAdahitatvAcca / 6 / trasagrahaNamAdau kriyte| kutaH ? alpAcataratvAd abhyahitatvAcca / sarvopayogasaMbhavAdabhyahitatvam / sAmAnyavizeSasaMjJAhitabhedamAtravijJAne sati vizeSeNA'nirjAtAnAM trasasthAvarANAM nirjJAne kartavye ekendriyANAmatibahuvaktavyAbhAvAd vibhajyAnupUrvI sthAvarabhedapratipattyarthamAha pRthivyaptejovAyuvanaspatayaH sthAvarAH // 13 // nAmakarmodayAnimittAH pRthivyAdayaH saMjJAH / / sthAvaranAmakarmabhedAH pRthivIkAyAdayaH santi, 'tadubhayanimittA jIveSu pRthivyAdayaH saMjJA veditavyAH / prathanAdiprakRtiniSpannA 20 . api rUDhivazAt prathanAdyanapekSA vartante / ____eSAM pRthivyAdInAmArSe cAturvidhyamuktaM pratyekam / tatkathamiti cet ? ucyate-pRthivI pRthivIkAyaH pRthivIkAyikaH pRthivIjIva ityAdi / tatra acetanA'vaizrasikapariNAmanirvRttA kAThinyAdiguNAtmikA pRthivI / acetanatvAdasatyapi pRthivIkAyikanAmakarmodaye prathanakriyopalakSitaveyam / athavA, pRthivI sAmAnyam ; uttaratraye saMbhavAt / kAyaH zarIram, pRthivI- 25 kAyikajIvaparityaktaH pRthivIkAyaH, mRtamanuSyAdikAyavat / pRthivI kAyo'syAstIti pRthivIkAyikaH tatkAyasaMbandhavazIkRta aatmaa| samavAptapRthivIkAyikanAmakarmodayaH kArmaNakAyayogasthaH, yo na tAvat pRthivIM kAyatvena gRhNAti sa pRthivIjIvaH / evamApaH, apkAyaH, apkAyikaH, apjiivH| tejaH, tejaskAyaH, tejaskAyikaH, tejo jiivH| vAyurvAyukAyo vAyukAyiko vaayujiivH| vanaspatirvanaspatikAyo vanaspatikAyiko vanaspatijIva iti yojym| 30 __sukhagrahaNahetutvAt sthUlamUrtitvAdupakArabhUyastvAccAdau pRthivIgrahaNam / 2 / pRthivyAM hi satyAmapAM kumbhAdibhiH agnezca zarAvAdibhiH vAyozca carmaghaTAdibhiH sukhena grahaNaM kriyate / 1-lAbhAttu kva- zra0, muu0| 2 vartante tA0, 10,mu0, 20, prA0, ba0, mu0|3 "tasakAiyA bIiMbiyappahuDi jAva ajogikevali tti |"-sstt khN0sN0suu044|4 asanAma zra0 sAnAM dvI--prA0 ba0, va0, mu0|5baahyaabhyntr / 6 pRthutva dhAraNAdi / 7"uktaJca-puDhavI puDhavIkAyo puDhavIkAiya puDhavijIyo y| sAhAraNopamakko sarIragahivo bhvNtrido|" -s0si02|13| prAvizabdena abAvInAM cAtaviSya yojyam / 6 svabhAvajAta / 10 -nAmodayaH prA0, ba0, da0, mu0, mU0, tA0 / 11 caturNAmapi pRthivIzamdavAcyatve'pi zuddhapudgalapathivyA jIvaparityaktapathavIkAyasya ca neha grahaNam, tayoracetanatvena tatkarmodayAsaMbhavAt tatkRtapathivIvyapadezAsiddheH / tasmAjjIvAdhikArAt pRthivIM kAyatvena gRhItavataH pRthivIkA. yikasya vigrahagatyApannasya ca pRthivIjIvasya ca grahaNam, tayoreva pRthivIsthAvaranAmakarmodayasaMbhavAt / Page #151 -------------------------------------------------------------------------- ________________ 128 tattvArthavArtike [2114 sthUlamUrtizca pRthivI vimAnabhavanaprastArAdibhAvapariNAmAt / snAnapAnAdyupakArAMdapAM pAkazoSaprakAzanAdyupakArAccAgneH svedakhedApanodAdyupakArAcca vAyobhU yAnupakAraH pRthivyA azanAcchAdanavasanAdibhAvo vnspteH| abAdInAM yazcokta upakAraH pratiniyata iti sa satyAM pRthivyAM saMbhavati, itarathA hi kvAvasthitAnAM sa upakAraH syAt, ataH pRthivyA grahaNamAdau 5 kriyte| tadanantaramapA vacanaM bhUmitejasovirodhAdAdheyatvAcca / 3 / tadanantaramapAM vacanaM kriyate / kutaH ? bhUmitejasovirodhAdAdheyatvAcca / bhUmehi tejo virodhi vinAzakatvAt, ato'dbhivyavadhAnaM kriyate / bhUrapAmAdhAraH AdheyA Apa iti ca / __ tatastejograhaNaM tatpariyAkahetutvAt / / pRthivyA apAM ca paripAkahetustejaH, tadanantaraM 1. tasya grahaNaM kriyate / __tejo'nantaraM vAyugrahaNaM tadupakArakatvAt 5 / vAyuhi tiryakplavanakarmA tejasaH preraNena upakarotIti tadanantaraM gRhyte| __ante vanaspatigrahaNaM sarveSAM tatprAdurbhAva nimittatvAdanantaguNatvAcca / 6 / vanaspati prAdurbhAve hi pRthivyAdayaH sarve nimittatAmupatrajanti / sarveSAM teSAM vanaspatikAyikA ananta15 guNAstato'nte vanaspatigrahaNaM kriyate / ete paJcavidhAH prANinaH sthAvarAH / kati punareSAM prANAH ? catvAraH-sparzanendriyaprANa: kAyabalaprANa ucchvAsanizvAsaprANa AyuHprANazceti / atha ke vasA iti ? atrocyate - hIndriyAdayastrasAH // 14 // __ AdizabdasyAnekArthatve vivakSAto vyavasthA saMpratyayaH 11 // ayamAdizabdo'nekArthaHvyavasthAprakArasAmIpyAdivacanatvAt, tatra vivakSAta iha vyavasthAyAM gRhayate / Agame hi te vyavasthitAdvIndriyastrIndriyazcaturindriyaH pnycendriyshceti| ko'sya vigrahaH ? dve indriye yasya so'yaM dvIndriyaH sa AdiyeSAM te dvIndriyAdaya iti / yadyevam anyapadArthanirdezAd dvIndriyAgrahaNam / 2 / anyapadArtho'tra praadhaanyenaashritH| dvIndriyagrahaNa25 mupalakSaNam, atastrasagrahaNe dvIndriyasya grahaNaM na prApnoti yathA 'parvatAdIni kSetrANi' iti na parvataH kSetragrahaNena gRhayate / na vA tadguNasaMvijJAnAt / 3 / na vaiSa doSaH; kiM kAraNam ? tadguNasaMvijJAnAt / yathA zuklavAsasamAnayeti tadguNa AnIyate tathehApi dvIndriyasyApyantarbhAvo bhavati / __avayavena vigrahe sati samudAyasya vRttyrthtvaadvaa||| athavA "avayavena vigrahaH samudAyo 30 vRttyarthaH" [pAta0 mahA0 2 / 2 / 24] iti dvIndriyasyopalakSaNasyApi trasatve'ntarbhAvaH, yathA "sarvAdiH sarvanAma" [jainendra0 111135] iti / kathaM tahi parvatAdIni kSetrANIti parvatasya bahirbhAvaH ? parvatasya kSetratvasaMbhavAbhAvAd vyudAsaH / te ete caturvidhAH prANinastrasAH / 1 snapanAyu- tA0, prA0, ba0 / snApanAdhu-sU0 / sthaapnaadhu-v0| 2 tatpAka-zra0, mU0 / 3 tirvapacana- prA0, da0, mu0| tiryapatana-ba0 tiryakapracalana- saa0| 4 ityucyate pa0 / 5-sthArthagatiHbhA0 116 dvIndriyagra- zra0 / 7 avayavana vigrahaH samudAyaH smaasaarthH|-paat0 mahAbhA0 / Page #152 -------------------------------------------------------------------------- ________________ 2 / 15] dvitIyo'dhyAyaH kati punareSAM prANAH? dvIndriyasya tAvat SaTprANA:-sparzanarasanendriyaprANau vAkkAyabalaprANo ucchavAsanizvAsaprANaH aayuHpraannshceti| trIndriyasya sapta-ta eva prANAH ghANAdhikAH / caturindriyasyASTau-ta eva cakSuradhikAH / paJcendriyasya tirazco'saMjJino nava prANAH ta eva zrotrAdhikAH / saMjJipaJcendriyatiyaMGamanuSyadevanArakANAM daza prANA manobalAdhikAsta eva / Adizabdena nirdiSTAnAmindriyANAmanitisaMkhyAnAmiyattAvadhAraNArthamAha paJcendriyANi // 15 // athavA svAM prakriyAm AcikhyAsavaH kecit paJca SaDekAdaza cendriyANi ityadhyavasyanti tatrAniSTanivRttyarthaM niyamayannAha-paJcendriyANi nAdhikAnIti / / indrasyAtmano liGagamindriyam / / upabhokturAtmano'nivRttakarmabandhasyApi paramezvaratva- 10 zaktiyogAd indra'vyapadezamarhataH svayamarthAn gRhItumasamarthasyopayogopakaraNaM liGgamindriyamityucyate / indreNa karmaNA sRSTamiti vA // 2 // athavA svakRtakarmavipAkavazAdAtmA devendrAdiSu tiryagAdiSu ceSTAniSTamanubhavatIti karmaiva tatrendraH, tena sRSTamindriyamityAkhyAyate / tadbhedAH sparzanAdayaH paJca vkssymaannaaH| mano'pondriyamiti cet, na; anavasthAnAt / 3 / syAnmatam-mano'pIndriyamityupasaMkhyeyam, karmamalImasasyAtmano'sahAyasya svayamevArthacintanaM pratyasahiSNorbalAdhAnaM bhavati manaH karmakRtaM ceti ? tanna; kiM kAraNam ? anavasthAnAt / yathA cakSurAdIni pratiniyatadezAvasthAnAni na tathA mana ityanindriyaM tat / indriyapariNAmAcca prAk tadvyApArAt / 4 / cakSurAdInAM rUpAdiviSayopayogapariNA- 20 mAt prAk manaso vyApAraH / katham ? zuklAdirUpaM didRkSuH prathamaM manasopayogaM karoti 'evaMviSaM rUpaM pazyAmi rasamAsvAdayAmi' iti, tatastadvalAdhAnIkRtya cakSurAdIni viSayeSu vyApriyante / tatazcAsyA'nindriyatvam / ___karmendriyopasaMkhyAnamiti cet, na; upayogaprakaraNAt 5 / syAdetat-karmendriyANi 'vAgAdIni vacanAdikriyAnimittAni santi teSAmihopasaMkhyAnaM kartavyamiti ? tanna; kiM kAraNam ? 25 upayogaprakaraNAt / upayogo'tra prakRtaH, tadupakaraNAni iha indriyANi gRhyante, tena krmendriyaannaamprsnggH| anindriyatvaM vA teSAmanavasthAnAt / / na vAgAdInAmindriyatvamasti, upayogasAdhaneSu hIndriyavyapadezo yukto na kriyAsAdhaneSu / yadi ca kriyAsAdhaneSvapi syAd anavasthA prasajyeta, sarvANi hayaGgopAGgAdIni mUrdhAdIni kriyAsAdhanAnIti / 'iSTAniSTaviSayopalabdhAryAni bhokturAtmano yAnyamnIndriyANi teSAmuktasAmarthyavizeSAdupa'nipatitabhedAnAM pratyeka bhedapratipattyarthamAha 1 saaNkhyaaH| 2 iMdu paramaizvarya iti dhAtoraryaH zaktyA sNbhvtiityrthH| 3 aniyatavRttitvAt / 4 vAkpANipAdapAyapasthAni karmendriyaM pAravAdi ityabhidhAnAt / pAyurnAma maladvAram gudaM tvapAnaM pAyarnAma, bhagamehanAdikam upsthH| 5 iSTAniSTaviSayeSu labdho'rtho yastAni / 6 -pniytbhe-mu0| 17 Page #153 -------------------------------------------------------------------------- ________________ .30 tattvArthavArtike [2016-18 dvividhAni // 16 // vidhazabdasya prakAravAcino grahaNam / / ayaM vidhazabdaH prakAravAcI gRhayate, vidhayuktagataprakArAH samAnArthA iti / dvau vidhau yeSAM tAni dvividhAni dvi prakArANItyarthaH / kau ca dvau prakArau ? dravyendriyaM bhAvendriyamiti / tatra dravyendriyasvarUpani nArtha mAha nirvRttyupakaraNe dravyendriyam // 17 // nirvartyata iti nirvRttiH / / karmaNA yA nirvaya'ta niSpAdyate sA nirvRttirityupdishyte| sA dvadhA bAhyAbhyantarabhedAt / / sA nirvRttirdvadhA / kutaH ? bAhyAbhyantarabhedAt / tatra vishuddhaatmprdeshvRttiraabhyntraa|3| utsedhAGagulasyA'saMkhyeyabhAgapramitAnAM vizuddhAnA10 mAtmapradezAnAM pratiniyatacakSurAdIndriyasaMsthAnamAnAvamAnAvasithitAnAM vRttirAbhyantarA nirvRttiH / tatra nAmakarmodayApAditAvasthAvizeSaH pudgalapracayo bAyA / 4 / teSvAtmapradezeSvindriyavyapadezabhAk yaH pratiniyatasaMsthAno nAmakarmodayApAditAvasthAvizeSaH pudgalapracayaH sa bAhyA nirvRttiH| upakriyate'nenetyupakaraNam // 5 // yena nivRtterupakAraH kriyate tadupakaraNam / tad dvividhaM pUrvavat / 6 / tadupakaraNaM dvividha pUrvavat bAhyAbhyantarabhedAt / tatrAbhyantaraM zuklakRSNamaNDalam, baahymkssiptrpkssmdvyaadi| evaM zeSeSvapIndriyeSu jJeyam / bhAvendriyamucyate labdhyupayogau bhAvendriyam // 18 // labdhiriti ko'yaM zabdaH ? lAbho labdhiH / yadyevaM SitvAdaGa prApnoti ; *"anubandhakRtamanityam" [ ] iti na bhavati yathA *"varNAnupalabdhau cAtadarthagateH' [pAta0 mahA0 pratyAhA0 5] ityevamAdiSu / athavA *"striyAM ktiH, "labhAdibhyazca" [za0 ca0 2 / 3 / 80, 81] iti ktirbhavati, iSTAcAbAdaya iti / atha ko'syArthaH ? indriyanirvRttihetuH kSayopazamavizeSo lbdhiH|| yatsannidhAnAdAtmA dravyendriyaniti 25 prati vyApriyate sa jJAnAvaraNakSayopazamavizeSo labdhiriti vijJAyate / tanimittaH pariNAmavizeSa upayogaH // 2 // taduktaM nimittaM pratItya utpadyamAna AtmanaH pariNAma upayoga ityupadizyate / tadetadubhayaM 'bhAvendriyamiti / 'upayogasya phalatvAdindriyavyapadezAnupapattiriti cet, na; kAraNadharmasya kaarye'nuvRttH|| syAnmatam-indriyaphalamupayogaH sa 'kathamiva indriyavyapadezamApadyata iti ? tanna; kiM kAraNam? 1-t tatra vi-pA0, ba0, da0, mu0|2ssicicnti paji kathikambi caya'ntardhe'Ga (zA0 4 // 4 // 82) iti / DulabhaSa lAbhe iti SakArAntatvAt -sampA0 / 3 vA tada-prA0, ba0, da0, mu0, tA0 / 4 labhAdibhyazceti zAkaTAyanam / ravAdibhyazca tA0, zra0, muu0| 5 ko'rthH| 6 cetanAtmakatvAt / tatra bhAvendriyameva mukhyaM pramANaM svArthapramito sAdhakatamatvAt dravyendriyasya upacArata evaM prAmANyopagamAt / 7 kArye ca vRtteH mU0 / kAryAnuvatteH prA0, ba0, 80, mu0| 8 kathamihendriya-prA0, ba0, 20, mu0| Page #154 -------------------------------------------------------------------------- ________________ rA] dvitIyo'dhyAyaH kAraNadharmasya kArye'nuvRtteH / kAryaM hi loke kAraNamanuvartamAnaM dRSTaM yathA ghaTAkArapariNataM vijJAnaM ghaTa iti, tathendriyanimitta upayogo'pi indriyamiti vyapadizyate / zabdArtha saMbhavAcca // 4 // yaH zabdArthaH ' indrasya liGgamindreNa sRSTam' iti vA sa upayoge prAdhAnyena vidyata itIndriyavyapadezo yuktaH / uktAnAM paJcAnAmindriyANAM saMjJAnupUrvyavizeSa pratipAdanArthamAha- 131 sparzanarasanaghrANacakSuH zrotrANi // 16 // 'sparzanAdInAM karaNasAdhanatvaM pAratantryAt kartR sAdhanatvaM ca svAtantryAd bahulavacanAt // 1 // imAni 'sparzanAdIni karaNasAdhanAni / kutaH ? pAratantryAt / indriyANAM hi loke pAratantryeNa vivakSA vidyate, AtmanaH svAtantryavivakSAyAM yathA 'anenA'kSNA suSThu pazyAmi, anena karNena suSThu zRNomi' iti / tato vIryAntarAyapratiniyatendriyAvaraNakSayopazamAGgopAGganA- 10 lAbhAvaSTambhAt sparzatyanenAtmeti sparzanam, rasayatyanenAtmeti rasanam jighUtyanenAtmeti ghrANam, caSTeranekArthatvAddarzanArthavivakSAyAM caSTe'rthAn pazyatyanenAtmeti cakSuH zRNotyanenAtmeti zrotram | kartR sAdhanatvaM ca bhavati svAtantryavivakSAyAm / indriyANAM hi loke svAtantryeNa vivakSA, yathA 'idaM me'kSi suSThu pazyati, ayaM me karNaH suSThu zRNoti' iti / tataH pUrvoktahetusannidhAne sati spRzatyAtmaiveti sparzanam / katham ? kartari yuT bahulavacanAt / 15 rasayatIti rasanam, jighUtIti ghrANam, caSTe iti cakSuH zRNotIti zrotramiti / atra 'indriyANi' iti keSAJcit pAThaH / nAsau yuktaH / kutaH ? adhikRtatvAt 'indriyANi' ityavacanam |2| 'paJcendriyANi' ityata indriyagrahaNamanuvartate teneha 'indriyANi' iti vacanamanarthakam / sparzanagrahaNamAdau zarIravyApitvAt // 3 // yato vitatya zarIramavatiSThate sparzanamato'sya 20 grahaNamAdau kriyate / vanaspatyantAnAmekamiti ca sparzanasya tatra vyApArAt // 4 // vakSyate *" vanaspatyantAnAmekam " [ta0 sU0 2 / 21] iti tatra, sparzanasya grahaNArthaJcAdau vacanam / . sarvasaMsAriSUpalabdhezca // 5 // sarveSu saMsAriSu sparzanamastyato nAnAjIvApekSayA vyApitvAccAdau grahaNaM kriyate / 1 karmaNA / 2 sparzAvI - tA0, 50, mU0 / 30, 60, mU0 / 5- tyaneneti zra0 tA0, bhU0 / 8 pramANa- prA0, ba0, 60, mu0 / tato rasanaghANacakSuSAM kramavacanam uttarottarAlpatvAt / 6 / tataH pazcAdrasanAdInAM trayANAM kramavacanaM kriyate / kutaH ? uttarottarAlpatvAt / tadyathA - sarvataH stokAzcakSuH pradezAH, zrotrendriyapradezAH saMkhye yaguNAH, ghrANendriye vizeSAdhikAH, jihvAyAmasaMkhyeyaguNAH, sparzane'nantaguNA iti / yadyevaM cakSuSo'nte grahaNaM kartavyaM sarvebhyo'lpIyastvAt ? satyam, evametat; tathApi - zrotrasyAnte vacanaM bahupakAritvAt // 7 // yataH zrotra balAdhAnAdupadezaM zrutvA hitAhitaprApti- 30 parihArArthamAdriyante / ataH zrotraM bahUpakArIti ante gRhayate / sanamapi vaktRtvaneti cet; na; abhyupagamAt // 7 // syAdetat-rasanamapi bahUpakAri / katham ? vaktRtvena / yato rasanamabhyudayaniHzreyasArthoccAraNA'dhyayanAdiSu pravaNamato rasanamevAnte 5 3 sparzAdA- mU0 zra0 / 4 -tvAttadda- prA0, 6 tena pU- prA0, ba0, mu0 / 7 vyApya / 25 Page #155 -------------------------------------------------------------------------- ________________ 132 tasvArthavArtike [rAra vAcyamiti ? tanna; kiM kAraNam ? abhyupagamAt / abhyupagamya zrotrasya bahUpakAritvaM rasanasyApi bahUpakAritvaM varNayatA bhavatA tadabhyupagatamiti avasito'bhimatavAdaH / anabhyupagame vA prasaGganivRttiH 'rasanamapi bahUpakAri' iti| kiJca, zrotrapraNAlikApAditopadezAt / 9 / zrotrapraNAlikayopadezamupazrutya rasanaM vaktRtvaM prati. 5 vyApriyate ataH zrotrameva bhuupkaari| sarvajJe tadabhAva iti cet na; indriyAdhikArAt / 10 / syAnmatam-na hi sarvajJaH zrotrendriyabalAdhAnAt parata upazrutya vaktRtvamAskandatIti kintu sakalajJAnAvaraNa saMkSayAvibhUtAtIndriyakevalajJAnaH rasanopaSTambhamAtrAdeva vaktRtvena pariNataH sakalAn zrutaviSayAnarthAnupadizati, ato rasanameva bahUpakArIti ? tannaH kiM kAraNam ? indriyaadhikaaraat| indriyAdhikAro'yam, ato "yeSvindriyakRto hitAhitopadezaH sAkalyenAsti tAn pratyetaduktaM na sarvajJaM pratIti nAsti doSaH / ekakavRddhikramajJApanArtha ca sparzanAdivacanam / 11 / kRmipipIlikAbhUmaramanuSyAdInAmekaikavRddhAni' ti0 sU0 2 / 23] iti vakSyate, tatra vRddhikramajJApanArtha ca sparzanAdInAmAnupUrvya veditavyam / eSAM ca svatastadvatazcakatvapRthakatvaM pratyanekAntaH // 12 // eSAM ca sparzanAdInAmindriyANAM svatastadvatazcaikatvapRthaktvaM pratyanekAnto veditavyaH-syAdekatvaM syAt pRthaktvamityAdi / tadyathA svatastAvat-jJAnAvaraNakSayopazamazakterabhedavivakSAyAM sparzanAdInAM syAdekatvam, samudAyampatirekAbhAvAta samadAyinAM samadAyasyaikatvAdavayavAnAmapyekatvamiti vA syAdekatvam / pratiniyatakSayopazamalabdhivizeSApekSayA syAnnAnAtvam, avayavabhedavivakSAyAM vA syAnnAnAtvam / indriyabaddhabhidhAnAnavattivyAvatenApaNAbhadAdvA syAdakatva syAt pRthaktva c| tadvato'pi caitanyAparityAgenobhayapariNAmakAraNApekSasya indriyaparyAyAtmalAbhe sati 'niSTaptAyaHpiNDavat tathApariNAmAt tadvayatirekeNendriyasyAnupalibdhariti syAdindriyendriyavatorekatvam / itarathA ekAntAnyatve anindriya AtmA syAt ghaTavat / tathA anyatamendriyanivRttau tadvato'vasthAnAt syAnnAnAtvam, paryAyiparyAyabhedAcca syAnAnAtvam / 'saMjJAdibhedAbhedavivakSopapattezca syAdekatvaM 25 syAnnAnAtvaM vA'vaseyam / pUrvavaduttare ca bhaGagA netavyAH / teSAmindriyANAM viSayapradarzanArthamAha sparzarasagandhavarNazabdAstadarthAH // 20 // sparzAdInAM karmabhAvasApanatvaM bravyaparyAyavivakSopapatteH / / sparzAdInAM karmasAdhanatvaM bhAvasAdhanatvaM ca bhavati / kutaH ? dravyaparyAyavivakSopapatteH / yadA dravyaM prAdhAnyena vivakSitaM tade1. ndriyeNa dravyameva sannikRSyate tato na vyatiriktAH sparzAdayaH kecana santIti, etasyAM vivakSAyAM karmasAdhanatvaM sparzAdInAmavasIyate-spRzyata iti sparzaH, rasyata iti rasa:, gandhyata iti gandhaH, varNyata iti varNaH, zabdyata iti zabdaH / yadA tu paryAyaH prAdhAnyena vivakSitastadA bhedopapatteH audAsInyAvasthitabhAvakathanAd bhAvasAdhanatvaM sparzAdInAM yujyate / tataH sparzanaM 1 rasanenoccaritaM zabdam / 2 avasito vAdaH prA0, zra0, tA0, mU0 / avasito'bhimato vA-mA0, ba, 20 m0| 3 zrutivi-pA0, ba0,0, mu0| 4 jIveSu / 5 praatmnH| 6 niso nA sevAyAM / avasAnakriyAyAM STutvam / 7- tvena indri-shr0|8 saMjJAbhedAbhedA-prA0,0, 20, mu0|9 paryAyINAm / 20 Page #156 -------------------------------------------------------------------------- ________________ 133 2220] dvitIyo'dhyAyaH sparzaH, rasanaM rasaH, gandhanaM gandhaH, varNanaM varNaH, zabdanaM zabda iti / yadyevaM sUkSmeSu paramANvAdiSa sparzAdivyavahAro na prApnoti ? naiSa doSaH, sakSmeSvapi te sparzAdayaH santi tatkAryeSa sthUleSu darzanAdanumIyamAnAH, na yatyantamasatAM prAdurbhAvo'stIti, kintvandriyagrahaNayogyA na bhavanti, ayogyatve'pi teSu sparzAdivyavahAro rUDhivazAdbhavati / tadarthA iti ko'yaM zabdaH ? teSAmaryAstadaryA iti / teSAM keSAm ? indriyANAm / yadyevaM 5 tadarthA iti vRttyanupapattirasamarthatvAt / 2 / tadarthA iti vRttirnopapadyate / kutaH ? asamarthatvAt / samarthAyavayavAnAM hi vRttyA bhavitavyam / na cAtra sAmarthyamasti / kutaH ? *"sApekSamasamartha bhavati" [pAta0 mahAbhA0 2 / 1 / 1] iti / indriyANi hayatrApekSyante / na vA; gamakatvAnnityasApekSeSu saMbandhizabdavat / 3 / na vaiSa doSaH; kiM kAraNam ? gamakatvAdatra vRttirbhavati / gamakatvaM ca nityasApekSeSu / katham ? sNbndhishbdvt| yathA saMbandhi- 10 zabdeSu 'devadattasya gurukulaM devadattasya guruputraH' ityevamAdiSu vRttirbhavati, guruzabdo hi nityaM ziSyamapekSata iti, evamihApi tacchandaH sAmAnyavaca'no'vazyaM vizeSAkAGkSI san prakRtAnIndriyANyapekSamANo'pi vRtti labhate / sparzAdInAmAnupUryeNa nirdeza indriyakramAbhisaMbandhArthaH / 4 / 'sparzazca rasazca gandhazca varNazca zabdazca sparzarasagandhavarNazabdAH' ityAnupUryeNa nirdezaH sparzanAdibhirindriyaH krameNAbhi- 15 saMbandho yathA syAt iti / ete pudgaladravyasya guNA avizeSeNa veditavyAH / / atra kecidvizeSeNa etAn kalpayanti-*"rUparasagandhasparzavatI pRthivii| rUparasasparzavatya Apo dravAH snigdhAzca / tejo rUpasparzavat / vAyuH sparzavAn' [vaize0 sU0 2 / 1 / 2-4] iti; tadayuktam rUpAdimAn vAyuH sparzavattvAd ghaTavat / tejo'pi rasagandhavat, rUpavattvAd guDavat / Apo'pi gandhavatyaH rasavattvAt Amaphalavat / __ kiJca, abAdiSu gandhAdInAM sAkSAdupalabdhezca / pArthivaparamANusaMyogAttadupalabdhiriti cet naH vizeSahetvabhAvAt / nAtra vizeSaheturasti-pArthivaparamANUnAmete guNAH saMsargAttvanyatro palabhyante natvabAdInAmiti / vayaM tu brUmahe-tadguNatvAt tatropalabdhiriti / yadi hi saMyogAdupalabdhiH 'kalpyate rasAdhupalabdhirapi saMyogAdeva kalpyatAm / ___ naca pRthivyAdInAM jAtibhedo'sti, pudgalajAtimajahataH paramANuskandhavizeSA nimitta- 25 vazAdvizvarUpatAmApadyanta iti darzanAt / dRzyate hi pRthivyAH kAraNavazAd dravatA, dravANAM cApI karakAzmabhAvena dhanabhAvo dRSTaH, 'punazca dravabhAvaH / tejaso'pi mssiibhaavH| __vAyorapi adRSTA rUpAdayaH kathaM gamyanta iti cet ? paramANuSu teSAM rUpAdInAM kayaM gatiH ? tatkAryeSu darzanAdanumAnamiti cet| ihApi tata eva veditavyam / teSAM ca svatastadvatazca katvaM pRthaktvaM pratyanekAntaH / 5 / teSAM ca sparzAdInAM svatastadvata- 3. zcakatvapRthaktvaM pratyanekAnto veditavyaH-syAdekatvaM syAt pRthaktvamityAdi / 20 1-jo vizeSA-pA0, 40, 40, mu0 / 2-viziSya tAn mA0, ba0, 20, mu0 / vai kAH -s0| 3 jalAviSu / 4 vayaM brUmahe tadguNaH tatropalabdhariti prA0, ba0, ba0, mu0|| tadayuSatvaM tatropalamdheriti ma0, taa0| tadguNastatropalagdheriti vA pAThaH-10 tti0| 5 kathyate prA0,00 mu0| 6 ghanazca-pA0, mu010 ghnsycdr-b0| 7 vAyAvadRSTAH mU0, taa0| bAyopivRSAH pA0,10, 20, mu0|| drvytH| 9cArindriyamekamapi yataH zaklakRSNAcanakarUpANi khAnAtyato naanaatvoplbdhiH| Page #157 -------------------------------------------------------------------------- ________________ 134 tattvArthavArtike [2221-22 atrAnye ekatvaM pRthaktvaM caikAntenAdhyavasyanti; tadayuktam; katham ? yadyekAntenaikatvaM syAt; sparzanena sparzopalabdhau rasAdInAmapyupalabdhiH syAt / tadvato'pi teSAmapRthaktve tadeva vA syAt, ta eva veti ? 'tadeva cet, lakSaNAbhAvAllakSyAbhAvaH / atha 'ta eva; nirAdhAratvAtteSAmapyabhAvaH / athaikAntena pRthaktvam; ghaTarUpopalabdhau 'paTAdirUpAnupalabdhivat sparzopalabdhau rUpAdInAmanupalabdheH 'spRSTo ghaTo'yam' iti na jJAyeta sparzAdyanAtmakatvAt / tasya tadvato'pyatyantapRthaktve ubhayeSAmabhAvaH syAt / 'grahaNabhedAt sparzAdInAmanyatvamiti cet; na; grahaNAbhedepi nAnAtvopalabdhaH / zuklakRSNAdiSu saMkhyAparimANapRthaktvasaMyogavibhAgaparatvAparatvakarmasattAguNatvAnAM rUpisamavAyAccAkSuSANAM nAnAtvopalabdhezca / saMjJA 'svatattvamiti lakSaNabhedAnAnAtvamiti cet naH tadabhede'pi dravyaguNakarmaNAM nAnAtvopalabdheH / sparzAdInAM vyatirekeNAnupalabdheranAnAtvamiti cet, na; pratijJAtavirodhAt / yadi hayevaM syAt, mahadAdipariNatAnAM sattvarajastamasA vyatirekeNAnupalabhyamAnAnAmapi pratijJAtamanyatvaM hIyate / yadi hi tatrApyananyatvameva syaat| 1 vyaktAvyaktalakSaNabhedakalpanA'nathikA syAt / tasmAt syAdekatvaM syAtpRthaktvaM cAbhyupagantavyam-dravyArpaNAdekatvaM paryAyArpaNAnnAnAtvamiti / __atrAha-yanmano'navasthAnAdindriyaM na bhavatIti pratyAkhyAtaM tatkimupayogasyopakArakam, 15 uta neti ? tadapyupakAryeva; tena vinendriyANAM viSayeSu svaprayojanavRttyabhAvAt / kimasyaiSAM sahakAritvamAtrameva prayojanam, utAnyadapIti ? ata Aha-- zrutamanindriyasya // 2 // zrutajJAnaviSayo'rthaH zrutam, sa viSayo'nindriyasya / pariprAptazrutajJAnAvaraNakSayopazamasyAtmanaH zrutArthe'nindriyAlambanajJAnapravRtteH / athavA zrutajJAnaM zrutaM tadanindriyasyArthaH prayo20 janamiti yAvat, tatpUrvakatvAttasya iti / ayamanindriyasyendriyavyApAranirmukto'rthaH / zrutaM zrotrendriyasya viSaya iti cet, na; zrotrendriyagrahaNe zrutasya matijJAnavyapadezAt / / syAnmatam-na zrutamanindriyasya viSayaH / kasya tahi ? zrotrendriyasyeti; tannaH kiM kAraNam ? zrotrendriyagrahaNe zrutasya matijJAnamiti vyapadezAt / yadA hi zrotreNa gRhayate tadA tanmatijJAna mavagrahAdi vyAkhyAtam, tata uttarakAlaM yattatpUrvakaM jIvAdipadArthasvarUpaviSayaM tat zruta25 manindriyasyetyavaseyam / uktAnAmindriyANAM pratiniyataviSayANAM svAmitvanirdeze kartavye yatprathamaM gRhItaM sparzanaM tasya tAvatsvAmitvAvadhAraNArthamAha-- vanaspatyantAnAmekam // 22 // antazabdasyA'nekArthatve vivakSAto'vasAnagatiH / / ayamantazabdo'nekArthaH / kvacida30 vayave, yathA vastrAntaH vasanAntaH / kvacitsAmIpye, yathodakAntaM gataH-udakasamIpe gata iti / 1 atha sAMkhyamatamAzAkya prAcAryaH prAha / 2 vaiziSikA:-sampA0 / 3 dravyameva / 4 rUpAdayaH / 5 ghaTAnurUpAnupa- prA0, ba0, 80, mu0| 6 indriyabhedAt / 7 rUpasama- prA0, ba0, 20, mu0| 5 svarUpam / 9 pratyekam / pRthivyaptejovAyvAkAzakAladigAtmamanAMsIti nava dravyANi tatredamapi dravyam ivamapi dravyamiti lakSaNAbhede'pi pRthivyAdi dravyaM prati nAnAtvopalabdhiH, evaM gaNAdiSvapi yojyam / 10 mahadAdi vyaktaM kAryamityarthaH, pradhAnaJca avyaktaM kAraNamiti-sampA0 / 11 -NAta zrutasya matijJAnamiti vya-mA0,0, 20, mu0, tA0 / Page #158 -------------------------------------------------------------------------- ________________ 2 / 23] dvitIyo'dhyAyaH 135 kvacidavasAne vartate, yathA saMsArAntaM gataH-saMsArAvasAnaM gata iti / tatreha vivakSAto'vasAnagatirveditavyA / vanaspatyantAnAM vanaspatyavasAnAnAmiti / ___ sAmIpyavacane hi vAyutrasasaMpratyayaprasaGagaH / 2 / vanaspatyantAnAM vanaspatisamIpAnAmityarthe gRhayamANe vAyukAyikAnAM trasAnAM ca saMpratyayaH prasajyeta / ___ antazabdasya sNbndhishbdtvaadaadisNprtyyH|3| ayamantazabdaH saMbandhizabdatvAt kAMzcit 5 pUrvAnapekSya vartate, tato'rthAdAdisaMpratyayo bhavati / tasmAdayamartho gamyate-pRthivyAdInAM vnsptyntaanaamekmindriymiti| atrAha-- aviziSTa kendriyaprasaGago'vizeSAt / 4 / pRthivyAdInAM vanaspatyantAnAM sparzanAdiSu' aviziSTemakamindriyaM prApnoti / kutaH ? avizeSAt / na hi kazcidvizeSo'sti 'anenaivaikena bhavitavyam' iti / saMkhyAvAcI yayamekazabdaH / / ___na vA; prAthamyavacane sparzanasaMpratyayAt 5 / na vaiSa doSaH / kiM kAraNam ? prAthamyavacane sparzanasaMpratyayAt / ayamekazabdaH prAthamyavacanaH, sUtrapAThe ca prAthamyamAzritam, tataH sparzanasya saMpratyayo bhavati / asti ca loke prAthamyavacanaH, eko gotre-prathamo gotra iti / __tasyotpattikAraNamucyate-vIryAntarAyasparzanendriyAvaraNakSayopazame zeSendriyasarvaghAtispardhakodaye ca zarIrAGgopAGgalAbhopaSTambhe ekendriyajAtinAmodayavazavartitAyAM ca satyAM 15 sparzanamakamindriyamAvirbhavati / itareSAmindriyANAM svAmitvapradarzanAryamAha kRmipipIlikAbhramaramanuSyAdInAmekaikavRddhAni // 23 // ekaikamiti vIpsAnirdezaH / / ekakamitizabdo vIpsAyAM draSTavyaH / bahutvanirdezaH sarvendriyApekSaH / 2 / sarvANIndriyANyapekSya bahutvanirdezaH kRtaH / ekaikaM 20 vRddhameSAM tAnImAnyekaikavRddhAnIti / 'tatra kiM pUrvamuttaram' iti sandehaH ? __ asandigdhaM "sparzanamekaikena buddhamityAdivizeSaNAt / / 'sparzanam' ityanuvartate, tadArabhyakaikena' vRddhimityAdi vizeSaNAt nAsti sandehaH / tatkatham ? vAkyAntaropaplavAt / / asmAnibandhanasthAnAdvAkyAt vAkyAntarANyupaplavante / yathA-'akSaH' ityetasmAt 'akSo bhakSyatAm, akSo bhajyatAm, "akSo dIvyatAm' iti 25 vAkyAntaropaplavaH kriyate, evamihApi 'sparzanaM rasanavRddhaM kRmyAdInAm, sparzanarasane ghrANavRddhe pipIlikAdInAm, sparzanarasanaghANAni cakSurvRddhAni bhUmarAdInAm, tAni zrotravRddhAni manuSyAdInAm' iti vAkyAntarANyupaplavante / AdizabdaH prakAre vyavasthAyAM vA 5 / ayamAdizabdaH prakAre vyavasthAyAM vA veditavyaH / yadAgamo nApekSitastadA prakAre kRmiprakArAH kRmyAdaya iti / yadA tvAgamo'pekSyate tadA 30 vyavasthAyAm, Agame hi te 'vyavasthitA iti / teSAM niSpattiH sparzanotpattyA vyAkhyAtA uttarottarasarvaghAtispardhakodayena / 1-zabdaH kA- 50, mU0, bhaa0| 2-cAvi-mA0, ba0, 20, mu0, taa0| 3 tAnyakaprA0, ba0, da0, mu0, taa0| 4 sparzanamekena ba0, muu0|5-rbhyNken 10, m0, taa0| 6 vibhiitkH| 7 atra jUte / 8 vA veditavyaH prA0,0, 20, mu0| 9kRmipipIlimAdInAM krameNa vRddhAni ityarthaH / Page #159 -------------------------------------------------------------------------- ________________ 136 tattvArthavArtike [2224-25 evameteSu saMsAriSu dvi bhedeSu indriyabhedAt paJcavidheSu ye paJcendriyAstadbhedasyAnuktasya pratipattyarthamAha saMjJinaH samanaskAH // 24 // mano vyAkhyAtam, saha tena ye vartante te saMjJina / atra codyate samanaskavizeSaNamanarthakaM saMjJizabdena gatatvAt / / saMjJina ityanenaiva vizeSaNena gatatvAt 'samanaskAH ' iti vizeSaNamanarthakam / kathamiti cet ? ucyate-- hitAhitaprAptiparihArayorguNadoSavicAraNAtmikA saMjJA / 2 / 'idaM hitamidamahitam, asya prAptau parihAre cAyaM guNo'yaM doSaH' iti ca vicAraNAtmikA saMjJetyucyate / brohyAdipAThAdini siddheH / 3 / tasmAt saMjJAzabdAd brIhayAdipAThAdini sati 'saMjJinaH' 10 iti sidhyati / ___ na vA shbdaarthvybhicaaraat||4|| na vaiSa doSaH / kiM kAraNam ? zabdArthavyabhicArAt / saMjJA'zabdo'rtha hi vyabhicarati / tatra' ko doSaH ? saMjJA nAma iti cet; nivAbhAvaH / 5 / yadi saMjJA' rUDhirnAmetyucyate ; sA sarveSAM prANinAM pratiniyatA astItyasaMjJinAmabhAvAt nivAbhAvaH syAt / saMjJAnaM saMjJA jJAnamiti cet; tulyaH / 6 / kaH ? nivAbhAvaH ? sarveSAM prANinAM jJAnAtmakatvAt / AhArAdisaMjJeti cat, na; aniSTatvAt / 7 / syAdetat-AhAra-bhaya-maithuna-parigrahaviSayA saMjJeti ? tanna; kiM kAraNam ? aniSTatvAt / sarve hi saMsAriNa AhAra-bhaya-maithuna-parigraha saMjJAsannidhAnAt saMjJinaH syuH / aniSTaM caitat / tasmAt samanaskA iti vizeSaNamarthavat / evaM 20 ca kRtvA garbhANDa-mUcchita-suSuptAdyavasthAsu hitAhitaparIkSAbhAve'pi manaHsannidhAnAt saMjJitvamupapannaM bhavati / yadyasya saMsAriNo hitAhitaprAptinivRttihetuH parispando "manaskaraNasannidhAne sati bhavati, athAbhinavazarIraM pratyAgUNasya vizIrNapUrvamUrterAtmano nirmanaskasya yatkarma tatkutaH iti ? atrocyate-- vigrahatau karmayogaH // 25 // athavA, yadi saMpradhArya samanaskAH prANinaH kriyAH prArabhante bhinnadehasyA'sati manasi upapAdakSetra pratyAbhimukhyena yA pravRttivigrahArthA sA kuto bhavati ? ata Aha 'vigrahagatau karmayogaH' iti| vigraho dehastadarthA gativigrahagatiH / 1 / audArikAdizarIranAmodayAt tannirvRttisama20 rthAn vividhAn pudgalAn gRhNAti, vigRhyate vAsau saMsAriNeti vigraho dehaH, vigrahAya 1-siddhiH prA0, ba0, da0, mu0, taa0| 2-rAt saMjJA-pA0, ba0, da0, mu0| 3-zabdArthoM hi mu0, muu0| 4 tathA sati / 5 -rUDhitvami- prA0, ba0, 80, mu0| 6 prayojanAntaramapyAha evmityaadinaa| 7 manaHkAraNa mu0| 8 vyaapaarH| vicArya / 10 zarIrarahitasya / 11 utpattikSatram / 12 -- gR-prA0, ba0, da0, mu0 / Page #160 -------------------------------------------------------------------------- ________________ 2 / 26] dvitIyo'dhyAyaH 137 gativigrahagati: / nanu vikRtiprakRtyabhisaMbandhe sati 'tAdarthya vRttiH, iha vikRtiprakRtyabhisaMbandhAbhAvAd vRttina prApnoti; naiSa doSaH, azvaghAsAdivad vRttirveditavyA, tAdarthya tu caturthyA vAkye prdrshyte| viruddho graho vigraho vyAghAta iti vA / 2 // athavA viruddho graho vigraho vyAghAtaH3 nokarmapudgalAdAnanirodha ityarthaH / vigraheNa gativigrahagatiH / AdAnanirodhena gtirityrthH|| ____ karmeti sarvazarIraprarohaNasamartha kArmaNam / 3 / sarvANi zarIrANi yataH "prarohanti tat vIjabhUtaM kArmaNaM zarIraM karmatyucyate / yoga AtmapradezaparispandaH / 4 / kAyAdivargaNA nimitta Atmapradezaparispando yoga ityA khyaayte| ___karmanimitto yogaH karmayogaH / tasyAM vigrahagatau kArmaNazarIrakRto yogo bhavati yatkRtaM 10 karmAdAnam, 'yadupapAditA cA'manaskasyApi vigrahArthA gatiH / / athAkAzapradezeSu paramANapratiSThAsaMbandhenopacaritepvAdheyA jIvapudgalA dezAntaraprApti pratyabhimukhA kiM nirAkRtapradezakamA 'vrajyAbhinivartayanti, utAkrAntapradezakamAmiti vicAre sati tannirdhAraNArthamAha-- anuzreNi gatiH // 26 // __ AkAzapradezapaGaktiH zreNiH // 1 // lokamadhyAdArabhyordhvamadhastiryakramAkAzapredazAnAM kramasanniviSTAnAM paGaktiH zreNirityucyate / anorAnupUye vRttiH / 2 / anuzabdasyAnupUrye vRttirbhavati, zreNerAnuparyeNa anuzreNi iti / jIvAdhikArAt pudgalAsaMpratyaya iti cetna; gatigrahaNAt / 3 / syAdetat-jIvAdhikArAt pUdagalAnAmanazreNigatisaMpratyayo na bhavatItiH tannaH kiM kAraNama ? gatigrahaNAta / yadi hi 20 jIvasyaiva gatiriheSTA syAd 'gatyadhikAre punarganigrahaNamanaryakaM syAt, tato jJAyate sarveSAM gatimatAM gatirgayate' iti / kriyAntaranivRttyartha gatigrahaNamiti cet, na; avasthAnAdyasaMbhavAt / / syAnmatam-gatigrahaNaM kriyAntaranivRttyartha gatireva nAnyA kriyati ? tanna; kiM kAraNam ? avasthAnAdyasaMbhavAt / na vigrahagatimApannasya jantoravasthAnazayanAsanAdayaH kriyAH saMbhavanti / 25 uttarasUtre jIvagrahaNAcca / 5 / 'avigrahA jIvasya' ityuttaratra jIvagrahaNAcca manyAmahe ihobhayagatirAzriteti / vizreNigatidarzanAniyamAyuktiriti cet, na; kAladezaniyamAt / / syAdetat-vizreNigatirapi dRzyate cakrAdInAM jyotiSAM ca merupradakSiNagatInAM mANDalikavAyUnAM vidyAdharANAM ca mervAdipradakSiNakAle, tato'nuzreNi gatiriti niyamo nopapadyate; tanna; kiM kAraNam ? kAladeza- 30 1 kuNDalAya hiraNyamityAdivat prakRtiH pariNAmi dravyam / caturthI prakRtiH svArthAdibhiriti samAsaH- taa0tti0| 2 azvArtho ghAsaH iti / -rthya ca- A0, ba0, 80, mu0, tA0 / 3-taHpuprA0, ba0, 80, mu0, mU0 / 4 prAroha- shr0| 5 akarmakarmanokarmajAtibhadeSu vargaNA / 6 pUrvapAtanikApekSayA prymbhipraayH| 7 uttrpaatnikaapekssyaa|8gmnm / vigrhgtaavitytr| 10-te kiprA0, ba0, 20, mu0| 11 -sthAnazayanAdayaH prA0, ba0, da0, mu0, tA0 / Page #161 -------------------------------------------------------------------------- ________________ 10 138 tattvArthavArtike 227-28 niyamAt / kAlaniyamastAvajjIvAnAM maraNakAle bhavAntarasaMkrame, muktAnAM cordhvagamanakAle anuzreNyeva gatiH / dezaniyamo'pi' yA UrdhvalokAdadhogatiradholokAccordhvagatistiryaglokA'dvA adhogatirU; vA [sA] atrAnuzreNyeva / pudgalAnAmapi ca yA lokAntaprApaNI sA niyamAdanuzreNigatiH / yA tvanyA sA bhajanIyA / tato bhramaNarecanAdigatiH siddhaa| pUrvabhAvaprajJApakanayAvabhAsitaM vyavahAramantIya rUDhivazAdvA vinimuktakarmabandhanasyApi jIvatvamavadhRtyedamupAdikSat avigrahA jIvasya // 27 // vigraho vyAghAtaH kauTilyamityanarthAntaram, sa yasyAM na vidyate asAvavigrahA gatiH / kasya ? jIvasya / kIdRzasya ? muktsy| kathaM gamyate muktasyeti ? uttaratra saMsArigrahaNAdiha muktgtiH|1| uttarasUtre saMsArigrahaNAdiha muktgtivijnyaayte| kimarthamidamucyate ? nanu zreNyantara saMkramo vigrahaH tasyAbhAvaH anuzreNiH ityanenaiva siddha: "nArtho'nena ? idaM prayojanam- pUrvasUtre jIvapudgalAnAM kvacidvizreNirapi gatirbhavatItyetasya jJApanArtham / nanu tatraivoktaM kAladezaniyamAdanuzreNirbhavati na sarvatreti; na; 'atsttsiddheH| yadyasaGgasyAtmano'pratibandhena gatirAlokAntAdavadhRtakAlA pratijJAyate 'sadehasya punargatiH 15 kiM pratibandhinyuta muktAtmavat' iti pariprazne satIdamucyate-- vigrahavatI ca saMsAriNaH prAk caturvyaH // 28 // kAlaparicchedArtha prAk caturya iti vacanam // 1 // samayo vakSyate / catubhyaH samayebhyaH prAk vigrahavatI gatirbhavatIti kAlaparicchedArtha prAk caturya ityucyte| Urdhva kasmAnneti cet ? vigrahanimittAbhAvAt / sarvotkRSTavigrahanimittaniSkuTakSetre utpitsuH prANI niSkuTakSetrAnupUrvyarjuzreNyabhAvAt iSugatyabhAve niSkuTakSetraprApaNanimittAM trivigrahAM gatimArabhate novaM tathAvidhopapAdakSetrAbhAvAta, tenaiva ca kAlenopapAdakSetraprApteH SaSTikAdyAtmalAbhavat / yathA SaSTikAdInAM brIhINAM paricchinnakAlAvadhiH paripAko na nyUnena nAbhyadhikena, iha tathA'ntara13bhave'pi kAlaniyamo veditavyaH / cazabdaH samuccayArthaH // 2 // vigrahavatI ca avigrahA ceti samuccayArthaH cazabdaH / upapAda25 kSetraM prati RjvI gatiravigrahA, kuTilA vigrahavatI / AGagrahaNaM ladhvarthamiti cet ; na; abhividhiprasaGagAt / / syAdetat-AGagrahaNaM kartavyaM laghvarthamiti; tanna; kiM kAraNam ? abhividhiprasaGgAt / tena caturthasamayamabhivyApya vigrahaH 15pravartata, sa caanissttH| 20 1-pi cordhva-prA0, ba0, da0, mu0| 2-kAccodhogatirUvavAna-prA0, ba0, da0, mu0| 3 Rjugatiriti yAvat / 4 -te u-pA0, ba0, da0, mu0| 5 -ntarasaMgraho vi- prA0, ba0, 20, mu0 / 6 -Nigatiritya-prA0, ba0, da0, mu0| 7 pryojnm| 8 sUtreNa / 6 iti cet, asmAt sUtrAt / 10 kuttilaa| 11 lokAntakoNapradeze ityrthH| 12 gomuutrikaamityrthH| 13 -bhavekA- prA0, 20, da0, mu0| -ntarabhAve'pikA- mU0, tA0 / dehAd dehaantrsviikaarmdhysmye| 14 -rthaH ca-pA0,0, da0, mu0| 15 pravartate pA0, ba0, da0, mu0, tA0 / Page #162 -------------------------------------------------------------------------- ________________ 226-30] dvitIyo'dhyAyaH ubhayasaMbhave vyAkhyAnAt maryAdAsaMpratyaya iti cet, na; pratipattegauravAt / 4 / syAnmatammaryAdAbhividhyorAGa, tatra vyAkhyAnato vizeSapratipattiriti maryAdAsaMpratyaya ityAGayapi sati na doSa iti; tanna; kiM kAraNam ? pratipattegau ravAt / evaM sati pratipattegau ravaM syAt, tasmAdvispaSTArtha prAggrahaNaM kriyate / AsAM catasRNAM gatInAmArpoktA: saMjJA:-iSugatiH, pANimuktA, lAGgalikA, gomUtrikA 5 ceti / tatrAvigrahA' prAthamikI, zeSA vigrahavatyaH / iSugatiriveSugatiH / ka upamArthaH ? yatheSorgatirAlakSyadezAd RjvI tathA saMsAriNAM siddhayatAM ca jIvAnAM RjvI gtiraiksmyikii| pANimukteva paannimuktaa| ka upamArthaH ? yathA pANinA tiryaka prakSiptasya dravyasya gatirekavigrahA tathA saMsAriNAmekavigrahA gatiH pANimuktA dvaismyikii| lAGgalamiva laangglikaa| ka upamArthaH ? yathA lAGgalaM dvivakri tathA dvivigrahA gatirlAGgalikA' traismyikii| 10 gomUtrikeva gomuutrikaa| ka upamArthaH ? yathA gomUtrikA bahuvakA tathA trivigrahA gatirgomUtrikA caatuHsmyikii| ___ yadyamuSyA vigrahavatyA: kriyAyAzcAtuHsamayikyavasthA nizcIyate parityaktavyAbAdhA punargatiH kiyatkAlA bhavatIti ? ata Aha ekasamayA'vigrahA // 26 // adhikRtagatisAmAnAdhikaraNyAt strIliGaganirdezaH / / gatiradhikRtA, tatsAmAnAdhikaraNyAdatra strIliGganirdezo draSTavyaH / ekaH samayo'syA ekasamayA, na vidyate vigraho'syA avigraheti / gatimatAM hi jIvapudgalAnAmavyAghAtenaikasamayikI gatirAlokAntAdapIti / ___ Atmano'kriyAvattvasiddharayuktamiti cet, na; kriyApariNAmahetusadbhAvAlloSTavat / 2 / detata-sarvagatatvAniSkriyasyAtmana: kriyAvatvaM nAsti tato gatikalpanamayaktamiti 1 tannaH 20 kiM kAraNam ? kriyApariNAmahetusadbhAvAt / katham ? loSTavat / yathA loSTa: svayaM kriyApariNAmitvAda bAhayAbhyantarakAraNApekSo dezAntaraprAptisamarthA kriyAmArabhamANo daSTaH, tathA AtmA karmavazAccharIrapariNAmAnavidhAyI tadvidhayAM kriyAmAskandati, tadabhAve ca pradIpazikhAvat svAbhAvikImiti nAsti dossH| ___ sarvagatatve tu saMsArAbhAvaH / 3 / yadi ca sarvagata AtmA syAt kriyAbhAvAt saMsArAbhAvaH 25 syAt / ___ bandhasantati pratyanAdau karmopacayavRttisaMbandhena cAdimati paJcavidhe'pi dravyakSetrakAlabhavabhAveM saMsAre mithyAdarzanAdipratyayasannidhAne ca satyupayogAtmako'yamAtmA sAtatyena karmANyAdadhAno vigrahagatAvapyAhArakaH prasaktastato niyamArthamidamucyate eka hautrInvA'nAhArakaH // 30 // samayasaMpratyayaH pratyAsatteH / / 'ekasamayA'vigrahA' ityatra samayazabda uktasteneha pratyAsatterabhisaMbandho veditavyaH-eka samayaM dvau samayau trIn samayAn iti / nanu ca tatra samayazabda upasarjanIbhUtaH kathamihAbhisaMbadhyate ? anyasyAsaMbhavAt sAmarthyAt saMbandho draSTavyaH / 1 vkrrhitaa| 2 -liko - tA0, 10, mU0, 30 / 3 nidhriyate zra0, muu0| 4 -bhAve miprA0, ba0, 20, mu0| 5 anyapadArthatvAt / Page #163 -------------------------------------------------------------------------- ________________ tattvArthavArtike [ 231 vA zabdo vikalpArthaH ' |2| vAzabdo'tra vikalpArtho jJeya / vikalpazca yathecchAtisargaH, ekaM vA dvau vA trInveti / saptamaprasaGga iti cet; na; atyantasaMyogasya vivakSitatvAt // 3 // syAdetat-AharaNakriyAyA adhikaraNaM kAla iti saptamI prApnotIti; tannaH kiM kAraNam ? atyantasaMyogasya 5 vivakSitatvAt / atyantasaMyoge hi tadapavAdAt ' dvitIyA vidhIyate / 10 ityucyate / vigrahagatAvasaMbhavAdAhArakazarIranivRttiH / 5 / RddhiprAptAnAmRSINAmAhArakazarIramAvibhavati iti vigrahagatau tasyAsaMbhavAnnivRttiH / zeSAhArAbhAvo vyAghAtAt |6| vigrahagatau 'zeSasyAhArasyAbhAvaH / kutaH ? vyAghAtAt / aSTavidhakarmapudgalasUkSmapariNatopacitamUrti kArmaNazarIravazAt prAvRTkAlapariNatajaladharanirgatasalilagrahaNasamarthanikSiptataptAyasasAyaka vat pUrvadehanivRttisamudghAta 'duHkhoSNatvAd vrajanna15 hArakaH, vakragativazAdekaM dvau trInvA samayAnanAhArako bhavati / tatraikasamayikyA miSugatau uktamAhAramanubhavanneva gacchati / pANimuktAyAmekavigrahAyAM dvisamayAyAM prathame samayenAhArakaH / lAGgalikAyAM dvivigrahAyAM trisamayAyAM prathamadvitIyayoH samayayoranAhArakastRtIye AhArakaH / gomUtrikAyAM trivigrahAyAM catuHsamayAyAM caturthasamaye AhAraka itareSvanAhArakaH / 20 140 25 trayANAM zarIrANAM SaNNAM paryAptInAM yogyapudgalagrahaNamAhAraH // 4 // taijasakArmaNazarIre hi AsaMsArAntAnnityamupacIyamAnasvayogyapudgale' ataH zeSANAM trayANAM zarIrANAmaudArikakAhArakANAmAhArAdyabhilASakAraNAnAM SaNNAM paryAptInAM yogyapudgalagrahaNamAhAra tasya khalu saMsAriNaH zubhAzubhaphalapradakArmaNazarIrAnugRhIta kriyA vizeSasya anuzreNyAskandataH pUrvopAttAnubhavanaM prati karmabhirApUryamANasya avigrahavigrahavadgamanadvayAkSipta'dezAntarasya abhinavamUrtyantaranirvRttiprakArapratipAdanArthamidamAha- sammUrcchanagarbhopapAdA janma // 31 // samantato mUrcchanaM sammUrcchanam |1| triSu lokeSUrdhvamadhastiryak ca dehasya samantato mUrcchanaM sammUrcchanam-avayavaprakalpanam / zukrazoNitagaraNAd garbhaH // 2 // yatra zukrazoNitayoH striyA udaramupagatayorgaraNaM mizraNaM bhavati sa garbhaH / "mAtropayuktAhArAtmasAtkaraNAdvA |3| athavA "mAtropayuktasyAhArasyAtmasAtkaraNAd garaNAd garbhaH / upetyapadyate'sminnityupapAdraH // 4 / *" hala:" [jainendra0 2 / 3 / 102] ityadhikaraNasAdhano 30 ghaGa / devanArakotpattisthAnavizeSasya saMjJeti / ete trayaH saMsAriNAM jIvAnAM janmaprakArAH / 1 - jJeyaH vi- A0, ba0, da0, mu0 / 2 - dA dvi- A0, ba0, mu0, mU0 / kAlAdanorvyAptAviti sUtreNa pradhikaraNaM bAdhitvA dvitIyA / karmAdAnasya nairantarya sadbhAvAt, mAsamadhIte kozaM svapiti ityAdivat / 3 basaH / dvitIyAdvivacanAntam- sampA0 / 4 zrataH kAraNAt te varjayitvA / 5 zrAhArazarIrendriyocchvAsabhASAmanasAm / 6 kavalAdyAhArasya / 7 -ttiH kA- zra0 / 8 duHkhoSmatvA- mu0 C svIkRta / 10 - tayorgara- A0, ba0, da0 mu0 / 11 mAtropabhuktA- pra0, ba0, mu0 / jIvAnAmupapAdaprasaGge rUDhizabdo'yaM na tu vyutpattikriyApekSaH ityAha devetyAdi / 12 sarveSAM Page #164 -------------------------------------------------------------------------- ________________ 2232 dvitIyo'dhyAyaH 141 sAmUrchanagrahaNamAdau atisthUlatvAt / 5 / sammUrchanajaM hi zarIramaMtisthUlam, ato'sya grahaNamAdau kriyate / nanu garbhajazarIramapi vaikriyikazarIrAdatisthUlaM tayoH kasyAdau vacanaM nyAyyamiti ? ucyate-- alpakAlajIvitvAt 'sammUrchanam / 6 / garbha jaupapAdikajIvebhyaH samUrcchanajAH prANino'lakAlajIvinastataH sammaLunasyAdau nyAyyam / kiJca, 'tatkAryakAraNapratyakSatvAt / 7 / garbhopapAdajanmanoH kAryakAraNe apratyakSe, yatpunaH sammUrcchanajanmanaH kAraNaM mAMsAdi tatkArya ca zarIraM tadubhayaM loke pratyakSam, tatazcAsyAdau grahaNaM kriyte| tadanantaraM garbhagrahaNaM kAlaprakarSaniSpattaH / 8 / garbhajanma hi sammUrcchanajanmanaH kAlaprakarSaNa niSpadyate, tatastadanantaraM tasya grahaNaM nyAyyam / upapAdagrahaNamante dIrghajIvitvAt / 9 / sammUchenajebhyo garbhajebhyazcaupapAdikA dIrgha- 10 jIvina ityante grahaNaM kriyte| Aha- kiM kRto'yaM janmavikalpa' iti ? ucyate__adhyavasAyavizeSAt karmabhede tatkRto janmavikalpaH / 10 / adhyavasAyaH pariNAmaH so- .. 'saMkhyeyalokavikalpaH, tadbhedAttatkAryakarmabandhavikalpastatastatphalaM janmavikAro veditavyaH / kAraNAnurUpaM hi loke dRzyate kAryam / zubhAzubhalakSaNaM ca karma tadrUpameva janma prAdurbhAvayati / prakArabhedAjjanmabheda iti cet, na; tadviSayasAmAnyopAdAnAt / 11 / syAdetat-prakArA 15 bahavaH tatsAmAnAdhikaraNyAjjanmano'pi bahutvaM prApnoti, yathA 'jIvAdayaH padArthAH' itiH tanna; kiM kAraNama ? tadviSayasAmAnyopAdAnAt / tatprakAraviSayamiha sAmAnyaM "janmazabdenopadIyate, tata ekatvanirdezaH, yathA jIvAdayastattvamiti / athAdhikRtasya saMsAriviSayopabhogopalabdhyadhiSThAnapravaNasya janmano yonivikalpo vaktavya iti ? ata Aha-- sacittazItasaMvRtAH setarA mizrAzcaikazastadyonayaH // 32 // AtmanaH pariNAmavizeSazcittam / / Atmanazcaitanya pariNAmavizeSazcittaM tena saha vartanta iti scittaaH| zIta iti sprshvishessH|2| zIta ityanena sparzavizeSo gRhayate / zuklAdivadubhayavacanatvAttadyuktaM dravyamA-yAha / saMvRto duruplkssH|3| samyagvRtaH saMvRta iti durupalakSa : pradeza ucyate / setarAH sprtipkssaaH|4| saha itaraiH setarAH sapratipakSA ityarthaH / ke punaritare ? acitoSNavivRtAH / mizragrahaNamubhayAtmakasaMgrahArtham / 5 / mizragrahaNaM kriyate ubhayAtmakasaMgrahArtha sacittAcittazItoSNasaMvRtavivRtA iti / ___ cazabdaH pratyekasamuccayArthaH // 6 // mizrAzceti ca zabdaH kriyate pratyekasamuccayArthaH / itarathA hi pUrvoktAnAmeva vizeSaNaM syAt / tena sacitta-zIta-saMvRtAH setarA yadA mizrAstadA 1 mhaamtsyaadeH| 2 sammUrchanamiti nAsti bhA0 1 / 3 garbhopapAdi-prA0, ba0, da0, mu0, tA0 / 4 ttkaarnnkaarypr-10| 5 sakAzAt / 6 bhedaH / 7 smmurchnjnmtyaadi| 8-bhogala-pA0, ba0, da0, tA0, mu0| 6caitanyasyapari-pA0, ba0, 80, mu0| 10 gunngunni| 11 atrAcAryAbhiprAyAnabhijJaH kazcittaTastha paah| 12 cazabdAbhAve / Page #165 -------------------------------------------------------------------------- ________________ tattvArthavArtike [ rAphara yonayo bhavantItyayamoM 'labhyate / cazabde punaH sacittAdayaH pratyekaM ca yonayo bhavanti mizrAzcetyayamoM labdhaH / na vA antareNApi tatpratIteH / na vaitat prayojanamasti / kutaH ? antareNApi tatpratIteH / antareNApi hi cazabdaM samuccayArthaH pratIyate yathA *"pRthivyApastejo vAyaH'' [tattvopa0 pR0 1] iti / nanu coktam-itarathA hi pUrvoktAnAmeva vizeSaNaM syAditi; naipa doSaH; vizeSaNasya samuccayasya ca saMbhave samuccaya' iti vyAkhyAyate / / itryonibhedsmuccyaarthstu8| sUtre'nuktAnAM yonibhedAnAM samuccayArthastahi cshbdH| ke punaste ? uttaratra vkssynte| ekazo grahaNaM kramamizrapratipattyartham / 9 / ekaika: ekaza iti vIpsAyAM zas, tasya grahaNaM 10 kramamizrapratipattyartham / yathaivaM vijJAyata sacittazcA'cittazca zItazcoSNazca saMvRtazca vivRtazceti / maivaM vijJAyi scittshiitshcetyaadi| tadgrahaNaM prakRtApekSam / 10 / tadgrahaNaM kriyate prakRtApekSArtham / teSAM yonayastadyonayaH / kepAm ? sammaLunAdInAmiti / yUyata iti yoniH / sacittAdidvandve puMvadbhAvAbhAvo bhinnArthatvAt / 11 / yonizabdo'yaM strIliGgastadapekSAH 15 sacittAdayaH zabdA: strIliGgAH, teSAM dvandve puMvadbhAvo na prApnoti-sacittAzca zItAzca saMvRtAzca sacittazItasaMvRtA iti / kutaH ? bhinnArthatvAt / ekAzraye hi puvadbhAva uktaH / na vA; yonizabdasyobhayaliGagatvAt / 12 / na vaiSa doSaH / kiM kAraNam ? ubhayaliGgatvAdyonizabdasya / iha pulliGgo veditavyaH / yonijanmanovizeSa ititAna aadhaaraadheybhedaadvishessopptteH|13| syAnmatam-yoni20 janmanoravizeSaH, yata AtmaivavAdijanmaparyAyAdaupapAdika ityucyate, saiva ca yoniritiH; tanna; kiM kAraNam ? AdhArAyavizeSopapatteH / AdhAro hi yonirAdheyaM janma, yataH sacittAdiyonyadhiSThAna AtmA sammUrcchanAdijanmanA zarIrAhArendriyAdiyogyAn pudglaanaadtte| sacittagrahaNamAdau cetanAtmakatvAt / 14 / sacittagrahaNamAdau kriyate / kutaH ? cetanAtmakatvAt / cetanAtmako loke yarthaH pradhAnam / tadanantaraM zItAbhidhAnaM tadApyAyanahetutvAt / 15 / tadanantaraM zItAbhidhAnaM kriyate / kutaH ? tadApyAyanahetutvAt / sacetanasya hyarthasya zItamApyAyanakAraNaM bhavati / ___ante saMvRtagrahaNaM guptarUpatvAt / 16 / ante saMvRtagrahaNaM kriyate / kutaH ? guptarUpatvAt / guptarUpaM hi loke karmAgrAhayaM bhavati / eka eva yoniriti cet, na; pratyAtmaM sukhaduHkhAnubhavanahetusadbhAvAta / 17 / syAnmatam30 eka eva yonirastu sarveSAM jIvAnAmiti ? tanna, kiM kAraNam ? pratyAtma sukhaduHkhAna bhavanahetusadbhAvAt / zubhAzubhapariNAmA hi pratyAtma bhinnAstajjanitazca karmabandho vicitraH, atastena sukhaduHkhAnubhavanakAraNaM bahuvidhamArabhyate / 1 labhyeta prA0, ba0, 60, mu0, tA0 / 2 na cAntareNA- prA0, ba0, da0, mu0| 3 naitatpraprA0, ba0, 80, m0| 4 vizeSaNasamuccayayoH samaccaya eva balIyAniti nyAyena / bhavatAmabhiprAyaH ko'yamiti pRSTaH sannAha / 6 atrAha tttsthH| 7 mAnisThyekArthayoH stryanyato'naH (zAkaTA0 2 / 2 / 41) iti / / Page #166 -------------------------------------------------------------------------- ________________ 2133] dvitIyo'dhyAyaH 143 ____ tatrA'cittayonikA devnaarkaaH|18| devAzca nArakAzcA'cittayonikAH / teSAM hi yoniruppaadprdeshpudglprcyo'cittH| garbhajA mizrayonayaH / 19 / garbhajA ye jIvAste mizrayonayo veditavyAH / teSAM hi mAturudare zukrazoNitamacittaM tadAtmanA cittavatA mizraM yoniH / zeSAstrivikalpAH / 20 / zeSAH sammUrcchanajAstrivikalpA bhavanti-kecit sacittayo- 5 nayaH, anye acittayonayaH, apare mizrayonaya iti / tatra sacittayonayaH sAdhAraNazarIrAH / kutaH ? parasparAzrayatvAt / itare acittayonayo mizrayonayazca / zItoSNayonayo devanArakAH / 21 / devA nArakAzca zItayonayo bhavanti uSNayonayazca / teSAM hi upapAdasthAnAni kAnicicchItAni kAniciduSNAni iti / uSNayonistejaskAyikaH / 22 / agnikAyiko jIva uSNayonidraSTavyaH / itare triprakArAH / 23 / itare jIvAstriprakArayonayo bhavanti-kecicchItayonayaH, anye / uSNayonayaH, apare mithayonaya iti| devanArakaikendriyAH saMvRtayonayaH / 24 / devanArakA ekendriyAzca saMvRtayonayo bhavanti / vikalendriyA' vivRtayonayaH / 25 / vikalendriyA jIvA vivRtayonayo veditavyAH / mizrayonayo garbhajAH / 26 / garbhajA jIvA mishryonyo'vgntvyaaH| tadbhadAzcazabdasamuccitAH pratyakSajJAnidRSTA itressaamaagmgmyaashcturshiitishtshsrsNkhyaaH|27| teSAM navAnAM yonInAM bhedA: karmabhedajanitaviviktavRttayaH pratyakSajJAnibhidivyena cakSuSA dRSTAH, itareSAM chamasthAnAmAgamena zrutAkhyena gamyAzcaturazItizatasahasasaMkhyA AkhyAyante / tadyathA--nityanigotAnAM sapta zatasahasANi, anityanigotAnAM ca sapta zatasahasANi / ke punanityanigotAH, ke cA'nityanigotAH ? triSvapi kAleSu trasabhAvayogyA ye 20 na bhavanti te nityanigotAH / trasabhAvamavAptA avApsyanti ca ye te anityanigotAH / pRthivyaptejovAyUnAM sapta sapta zatasahasANi, vanasatikAyikAnAM daza zatasahasANi, vikalendriyANAM SaT zatasahasANi, devanArakapaJcendriyatirazcAM pratyeka catvAri zatasahasANi, manuSyANAM caturdaza zatasahasrANi / tAnyetAni samuditAni caturazItizatasahasrANi AkhyAyante / uktaM ca-- *"NiccidaradhAdusatta ya tarudasa viyalidiesu chccev| suraNirayatiriyacauro codasa maNuesu sadasahassA // " [bArasaaNu0 35] iti / evametasminnavayonibhedasaMkaTe trividha janmani sarvaprANibhRtAmaniyamena prasakte avadhAraNArthamAha-- jarAyujANDajapotAnAM garbhaH // 33 // jAlavatprANiparivaraNaM jarAyuH // 1 // yajjAlavat prANiparivaraNaM vitatamAMsazoNitaM 30 tajjarAyurityucyate / zukrazoNitaparivaraNamupAttakAThinyaM nakhatvaksadRzaM parimaNDalamaNDam / 2 / yatra khalu nakhatvaksadRzamupAttakAThinyaM zukrazoNitaparivaraNaM parimaNDalaM tadaNDamityAkhyAyate / 1 mizraM / ze-pA0, ba0, da0, mu0 / 2 -ni kAniciduSNAni kAni- prA0, ba0, da0, mu.| 3 -yA jIvA vivRtayonayo vedi- prA0, ba0, da0, mu0| 4 nityataradhAtu sapta ca tarudaza vikalendriyeSu SaT caiva / suranArakatiryaJcaH catvAraH caturdaza manuSyeSu zatasahastrANi // 5 sammUchanAdibhedena / 6-NaM ma-prA0, ba0, mu0| 25 Page #167 -------------------------------------------------------------------------- ________________ 144 tattvArthavArtike [2 // 33 saMpUrNAvayavaH parispandAdisAmopalakSitaH potH|3| kiJcit parivaraNamantareNa paripUrNAvayavo yoninirgatamAtra eva parispandAdisAmopetaH pota ityucyte| jarAyau jAtAH jarAyujAH, aNDe jAtA aNDajAH, jarAyujAzcA'NDajAzca potAzca jarAyujANDajapotAH / potajA ityayuktam; arthabhedAbhAvAt / 4 / kecit potajA iti paThanti; tdyuvtm| 5 kutaH ? arthabhedAbhAvAt / na hi pote kazcidanyo jAto'sti / AtmA potaja iti cet, na; tatpariNAmAt 5 / syAnmatam-AtmA pote jAtaH potaja ityarthabhedo'stIti ? tanna; kiM kAraNam ? tatpariNAmAt / Atmaiva potapariNAmena pariNataH pota ityucyate, na pRthagAtmanaH poto nAma kazcidasti jarAyuvat / poto'janiSTa potaja iti __ cet; arthavizeSo nAsti / 10 jarAyujagrahaNamAdAvahitatvAt / / jarAyujagrahaNamAdau kriyate / kutaH ? ahitatvAt / kathamabhyahitatvam ? kriyArambhazaktiyogAt / 7 / aNDajapotAsAdhAraNyo hi bhASAdhyayanAdayaH kriyA jarAyujeSu dRzyante / keSAJcinmahAprabhAvatvAt / 8 / tatra hi jAtAH kecana cakradharavAsudevAdayo mahAprabhAvA 15 bhavanti / kiJca, ___ mArgaphalAbhisaMbandhAt / 9 / samyagrdazanAdimArgaphalena mokSasukhena' cAbhisaMbandho nAnyeSAmityahitatvam / / tadanantaramaNDajagrahaNaM potebhyo'hitatvAt / 10 / tadanantaramaNDajagrahaNaM kriyate / kutaH? potebhyo'bhyahitatvAt / aNDajeSu hi keSucit zukasArikAdayo'kSaroccAraNAdiSu kriyAsu 20 kuzalA bhavantItyabhyahitAH potebhyaH / "uddezavanirdeza iti cet; na; gauravaprasaGagAt / 11 / syAnmatam-uddezavanirdezena bhavitavyamiti saMmUrcchanajAnAM prAggrahaNaM kartavyamiti; tanna; ki kAraNam ? gauravaprasaGgAt / yadi hi saMmUrcchanajanirdeza Adau kriyate zAstrasya gauravaM syAt-"ekadvitricaturindriyANAM paJce ndriyANAM tirazcAM manuSyANAM ca - keSAJcitsaMmUrchanamiti, ato garbhajaupapAdikAnuktvA 25 'zeSANAM saMmUchanam' iti laghunopAyena nirdekSyAmItyuddezakamo'tikrAntaH / siddhe vidhiravadhAraNArthaH // 12 // jarAyujAdInAM sAmAnyena siddhe garbhajanmasaMbandhe punavidhirArabhyamANo niyamArthaH, jarAyujANDa japotAnAmeva garbha iti / atha niyamArthe0 Arambhe sati jarAyujANDajapotAnAM garbha eveti niyamaH kasmAnna bhavati ? uttaratra zeSANAmiti vacanAt / yadyamISAM jarAyujANDajapotAnAM garbho'vadhriyate, athopapAdaH khalu keSAM bhavatIti ? 30 "ata Aha-- 1 "jarAyvaNDapotajAnAM garbhaH (sU0). potajAnAM zallakahastizvAvillApakazazazArikAnakulamUSikAnAM pakSiNAM ca carmapakSANAM jalakAvalAlIbhAraNDapakSivirAlAdInAM garbho garbhAjjanmeti', -ta0 bhA0 2 // 34 // 2 pote'jani- bhA0 1 // 3 abhyudyen| 4 -nAbhisa- prA0, ba0, 80, mu0, taa0| 5 sammUchainagarbhopapAdA janmeti sUtroktoddezavat / naammaatrkthnmddeshH| 6 zAstragau-pA0, ba0 da0, mu0| 7 tadeva vivRNoti sUtreNAnena bhvitvymiti| 8 suutrkRtaa| "siddhe vidhirArabhyamANo'ntareNApyevakAraM niymaarthH|" -pAta0 mahA0 2 / 2 / 20, 8 // 3 // 6 // 10 sammarchanagarbhopapAdA janmatyatra zukrazoNitagaraNAd garbha iti vyutpattimukhenaiva garbhajanmasambandhalakSaNaM siddhaM kimanena sUtraNetyAzaGkAyAM niyamasUtramidamityAha / 11 ityasmin sUtre / Page #168 -------------------------------------------------------------------------- ________________ 2 // 34--36] dvitIyo'dhyAyaH 145 devnaarkaannaamuppaadH||34|| devAdigatyudaya evAsya janmeti cet, na; zarIranirvartakapudgalAbhAvAt / / syAdetatmanuSyastairyagyono vA chinnAyuH kArmaNakAyayogastho devAdigatyudayAd devAdivyapadezabhAgiti kRtvA tadevAsya janmeti bhatamitiH tanna; ki kAraNam ? zarIranirvartakapudgalAbhAvAt / devAdizarIranirvRttau hi devAdijanmeSTam, tasyAM cAvasthAyAmanAhArakatvAnna devAdizarIrani- 5 vRttirasti tata 'upapAdo janma yuktam, tacca devanArakANAmiti / nirdiSTajanmabhedebhyo jarAyujAdibhyo'nyeSAM ki janma iti ? ata Aha--- zeSANAM sammUrcchanam // 35 // ubhayatra niyamaH pUrvavat / 1 / ubhayorapi yogayoH pUrvavaniyamo veditavyaH, devanArakANAmevopapAdaH, zeSANAmeva saMmUrcchanaM noktAnAmiti / kathaM punarjJAyate pUrvatra janmaniyamo na janmavanniyama iti ? zeSagrahaNAt pUrvatra janmaniyamaH / 2 / iha zeSagrahaNAjjJAyate pUrvatra janmaniyama iti / jarAyujANDajapotAnAmeva garbho devanArakANAmevopapAda ityavadhAraNe garbhopapAdajanmanI niyate, 'jarAyujAdayo na niyatAsteSAM sammUrchanamapi prAptamataH zeSagrahaNaM kriyate "zeSANAmeva saMmUrcchanaM noktAnAm' ityavadhAraNArthaH / yadi hi janmavatAM niyamaH syAt jarAyujANDajapotAnAM 15 garbha eva devanArakANAmupapAda eveti garbhopapAdayoranavadhAraNAt yatra sammUchenaM cAnyaccAsti / tatra sammachenameveti niyamAccheSagrahaNamanarthakaM syAt / Aha-idaM sUtramanarthakam / katham ? pUrvayoryogayorubhayato niyame sati jarAyujAdInAM garbhopapAdayozcA'sati vyabhicAre, zeSANAmeva sammUrcchanamutsargo'vatiSThate iti / ucyate-sa evobhayato niyamo durlabhaH, yattasyaikatvAt, ato'nyataraniyama evAzrayitavyaH,tasmizca sati sUtra- 20 midamArabdhavyam / ___ teSAM punaH saMsAriNAM trividhajanmanAmAhitabahuvikalpa'navayonibhedAnAM zubhAzubhanAmakarmanirvatitAni bandhaphalAnubhavanAdhiSThAnAni zarIrANi kAnIti ? ata Aha-- audArikavaikriyikAhArakataijasakArmaNAni zarIrANi // 36 // zIryanta iti zarIrANi / / ghaTAdyatiprasaGaga iti cet ; na; nAmakarmanimittatvAbhAvAt / 2 / yadi zIryanta iti zarIrANi / ghaTAdInAmapi vizaraNamastIti zarIratvamatiprasajyeta; tanna; kiM kAraNam ? nAmakarmanimittatdAbhAvAt / zarIranAmakarmodayAccharIram, na ca ghaTAdiSu so'stIti nAstyatiprasaGgaH / vigrahAbhAva iti cet ; na; rUDhizabdeSvapi vyutpattau kriyAzrayAt / 3 / syAnmatam-yadi zarIranAmakarmodayAccharIravyapadezaH 'zIryanta iti zarIrANi' iti vigraho nopapadyata iti; tanna; kiM kAraNam ? rUDhizabdeSvapi vyutpattau kriyAzrayAt / yathA 'gacchatIti gauH' iti vigRhayate, evaM 'zIryanta iti zarIrANi' iti vigraho bhavati / 1 syAnmatam prA0, ba0, 20, mu0, taa0| 2 upetya padyate utpadyate'smin upapAda iti / 3 jIvAH / 4 anuktAnAm / 5 durlkssyH| 6 caturazItizatasahasra / 25 19 Page #169 -------------------------------------------------------------------------- ________________ 146 tattvArthavArtike [2036 zarIratvAditi cet, na; tdbhaavaat|4| syAnmatam-zarIratvaM nAma sAmAnyavizeSo'sti, tadyogAccharIraM na nAmakarmodayAditi; tanna; kiM kAraNam ? tadabhAvAt / 'atatsvabhAve'nanavadhAraNaprasaGgo'gnivat' ityevamAdinA arthAntarabhUtajAtisaMbandhakalpanA prativihiteti nAsti zarIratvam / udArAt sthUlavAcino bhave prayojane vA ThaJ 5 / udAraM sthUlamiti yAvat, tato bhave prayojane vA ThaJi audArikamiti bhavati / vikriyAprayojanaM vaikriyikm|6| aSTaguNaizvaryayogAdekAnekANumahaccharIravividhakaraNaM vikriyA, sA prayojanamasyeti vaikriyikam / ____ Ahiyate tadityAhArakam / 7 / sUkSmapadArthanirjJAnArthamasaMyamaparijihIrSayA ca pramattasaMya10 tenAhiyate nirvaya'te tadityAhArakam / tejonimittatvAttaijasam / 7 / yatejonimitaM tataijasamidam, tejasi bhavaM vA taijasamityAkhyAyate / karmaNAmidaM karmaNAM samUha iti vA kArmagam / 9 / karmaNAmidaM kArya karmaNAM samUha iti vA kathaJcidbhedavivakSopapatteH kArmaNamiti vyapadizyate / sarveSAM kArmaNatvaprasaGaga iti cet, na pratiniyataudArikAdinimittatvAt / 10 / syAnmatamyadi karmaNAmidaM karmaNAM samUha iti vA kArmaNamityucyate sarveSAmapi tattulyamityaudArikAdInAmapi kArmaNatvaprasaGaga iti; tanna; kiM kAraNam ? pratiniyataudArikAdinimittatvAt / audArikazarIranAmAdIni hi pratiniyatAni karmANi santi tadudayabhedAr3hedo bhavati / tatkRtatve'pyanyatvadarzanAt ghaTAdivat / 1 // yathA mRtpiNDakAraNAvizeSe'pi ghaTazarAvAdInAM 20 saMjJAsvAlakSaNyAdibhedAr3hedaH tathA karmakRtatvAvizeSe'pi audArikAdInAM sNjnyaadibhedaaddh'edo'vseyH| tatpraNAlikayA cAbhiniSpatteH / 12 / kArmaNazarIrapraNAlikayA caudArikAdInAmabhiniSpattiH, ataH kAryakAraNabhedAnna sarveSAM kArmaNatvam / kiJca, visrasopacayena vyavasthAnAt klinnaguDareNuzleSavat / 13 // yathA vaisUsikapariNAmAt "klinne guDe reNUnAmupazliSTAnAmavasthAnaM tathA kArmaNe'pyaudArikAdInAM vaisasikopacayenA25 vasthAnamiti nAnAtvaM siddham / kAmaNamasat nimittAbhAvAditi cet, na; nimittanimittibhAvAttasyaiva pradIpavat / 14 / syAdetat-na kArmaNaM nAma zarIramasti / kutaH ? nimittAbhAvAt / yasya ca nimittaM nAsti tadasat yathA kharavivANamiti ; tannaH kiM kAraNam ? tasyaiva nimittanimittibhAvAt pradIpavat / yathA pradIpAtmaivAtmaprakAzanAt prakAzyaH prakAzakazca tathA kArmaNamevAtmano nimittaM nimitti 30 ceti siddham / mithyAdarzanAdinimittatvAcca / 15 / na kArmaNasya nimittaM nAsti / kiM tahi nimittam ? mithyAdarzanAdi / tato'siddhametat-'nimittAbhAvAt' iti / 1 sAmAnyaM sadvizeSaH prsaamaanymityrthH| 2 pu0|| 3 jIvAdoNaMtaguNA paDiparimANumhi visssobcyaa| jIveNa ya samavedA ekkekkaM paDi samANA h| vistrasA svabhAvenaiva prAtmapariNAmanirapekSatayaiva upabIyante tatkarmanokarmaparamANasnigdharUkSatvagaNena skandhatA prtipcnte| 4 klinaga-prA0, ba0, mu0| 5karmaNyapyo-prA0, ba0, da0, m0|6 ata eva karmaNAM samUhaH kArmaNam, sarveSAM tattulyamiti cocaM yuktam / Page #170 -------------------------------------------------------------------------- ________________ 2037-38] dvitIyo'dhyAyaH itarathA hayanirmokSaprasaGagaH / 16 / yadi kArmaNamanimittamiti gRhayeta; anirmokSaH syAt, ahetukasya vinAzahetutvAbhAvAt / azarIraM vizaraNAbhAvAditi cet, na; upacayApacayadharmatvAt / 17 / syAdetat-yathaudArikAdi zIryata iti zarIraM na tathA kArmaNaM zIryata ityazarIratvamasyeti; tanna; kiM kAraNam ? upacayApacayadharmatvAt / nimittavazAddhi karmAyavyayau satataM sta iti vizaraNamastyeva / 5 ___ tadgrahaNamAdAviti cet, na; tadanumeyatvAt / 18 / syAdetat-kArmaNagrahaNamAdau kartavyam / kutaH ? tadadhiSThAnatvAditareSAmiti ? tanna; kiM kAraNam ; tadanumeyatvAt / yathA ghaTAdikAryopalabdheH paramANvanumAna tathaudArikAdikAryopalabdhaH kArmaNAnumAnam *"kAryaliGaga hi kAraNam" [AptamI0 zlo0 68] iti / tata eva karmaNo mUtimattvaM siddham / 19 / yasmAt mUrtimadasya kArya tata eva karmaNaH kAra- 10 Nasya mUrtimattvaM siddham / na hayamUrtenAtmaguNena niSkriyeNA'dRSTena mUrtimataH kriyAvato dravyasyArambho yukta iti / audArikagrahaNamAdAvatisthUlatvAt / 20 / atisthUlamidamaudArikamindriyagrAhayatvAt, tato'sya grahaNamAdau kriyate / uttareSAM kramaH sUkSmakramapratipattyarthaH / 21 / uttareSAM vaikriyikAdInAM pAThakramaH sUkSmakrama-1, pratipattyartho veditavyaH / vakSyate hi 'paraM paraM sUkSmam' iti / yathaudArikasyendriyarupalabdhistathetareSAM kasmAna bhavatIti ? ata Aha paraM paraM sUkSmam // 37 // parazabdasyAnekArthatve vivakSAto vyavasthArthagatiH / / parazabdo'yamanekArthavacanaH / kvacidvayavasthAyAM vartate-yathA pUrvaH para iti / kvacidanyArthe vartate-yathA paraputraH parabhAryeti anya- . putro'nya bhAryeti gmyte| kvacitprAdhAnye vartate-yathA paramiyaM kanyA asmin kuTumbe pradhAnamiti gamyate / kvacidiSTArthe vartate-yathA paraM dhAma gata iSTaM dhAma gata ityarthaH / tatreha vivakSAto vyavasthArtho gRhayate / pRthagbhUtAnA zarIrANAM sUkSmaguNena bopsA nirdezaH / 2 / saMjJA-lakSaNa-prayojanAdibhiH pRthagbhUtAnAM zarIrANAM sUkSmaguNena vIpsAnirdeza kriyate 'paraM param' iti / yadi paraM paraM sUkSma pradezato'pi nUnaM paraM paraM hInamiti viparItapratipattinivRttyarthamAha pradezato'saMkhyeyaguNaM prAk taijasAt // 38 // pradezAH paramANavaH / pradizyante iti pradezAH paramANavaH, te hi ghaTAdiSvavayavatvena pradizyante / 'pradizyante ebhiriti vA pradezAH, taihi AkAzAdInAM kSetrAdivibhAgaH pradizyate / pradezebhyaH pradezataH *'apAdAnehIyaraho." [janendra0 4 / 2 / 50] iti tasiH / pradezairvA pradezataH tasi prakaraNe *"AdhAdibhya upasaMkhyAnam" [jainedra0 vA0 4 / 2 / 49] iti tasiH / / saMkhyAnAtIto'saMkhyeyaH / 2 / saMkhyAnaM gaNanamatIto yaH so'saMkhyeyaH, asaMkhyeyo guNo'sya tadidamasaMkhyeyaguNam / 1AkAzadivat / 2 paramANvAdhanu -pA0, 20, da0, mu0 / 3 avadhiniyamo vyvsthaa| 4 praaptumicchaa| vyAptumicchA vIpsA ityarthaH -smpaa0| 5 nirUpyante / 6 pradizyate zra0, m0| 30 Page #171 -------------------------------------------------------------------------- ________________ tatvArthavArtike [ 2239 paraM paramityanuvRtteH prAk taijasAditi vacanam | 3 | 'paraM param' ityanuvartate, tena AkArmaNAdasaMkhyeyaguNatve prApte maryAdAnirNayArtha prAk taijasAdityucyate / pradezata iti vizeSaNamavagAha kSetranivRttyartham |4| pradezataH paraM paramasaMkhyeyaguNaM nAvagA - kSetra ityetasya pratipattyartha' 'pradezataH' iti vizeSaNamupAdIyate / tenaitaduktaM bhavati - audA5 rikAdvaikriyikamasaMkhyeyaguNapradezaM vaikriyikAdAhA rakama saMkhyeyaguNapradezamiti / ko guNakAraH ? palyopamasyAsaMkhyeyabhAgaH / uttarottarasya mahattvaprasaGga iti cet; na; pracayavizeSAdayaH piNDatUlanicayavat |5| syAnmatam - yadyuttarottaramasaMkhyeyaguNapradezaM parimANa mahattvenApi bhavitavyamiti ? tanna; kiM kAraNam ? pracayavizeSAdayaH piNDatUlanicayavat / yathA ayaH piNDasya bahupradezatve'pi alpapari10 mANatvaM tUlanicayasya cAlpapradezatve'pi mahAparimANatvaM pracayavizeSAt, tathA uttarasya zarIrasyAsaMkhyeyaguNa pradezatve'pi alpaparimANatvaM bandhavizeSAdveditavyam / 15 20 148 30 uktaM prAk taijasAt paraM paramasaMkhyeyaguNamiti, athottarayoH kiM samapradezatvamutAsti kazcidvizeSaH ? astItyAha anantaguNe pare ||36| pradezata ityanuvartate / tenaivamabhisambandhaH kriyate AhArakAttaijasaM pradezato'nantaguNaM tejasAt kArmaNaM pradezato'nantaguNamiti ko guNakAraH ? abhavyAnAmanantaguNaH siddhAnAmanantabhAgaH / anantaguNatvAdubhayostulyatvamiti cet; na; anantasyAnantavikalpatvAt' |1| syAdetatanantaguNatvAdubhayostaijasakArmaNayostulyatvamiti; tanna; kiM kAraNam anantasyAnanta avikalpatvAt / ananto hyanantavikalpaH saMkhye yasya saMkhyeyavikalpavat / AhArakAdubhayoranantaguNatvamiti cet; na; paraM paramityabhisaMbandhAt // 2 // syAnmatam - AhAkAdubhayoranantaguNatvameva gamyate na taijasAt kArmaNasyAnantaguNatvam, atastayostulyapradezatvaM prApnotIti; tanna; kiM kAraNam ? paraM paramityabhisaMbandhAt paraM paramanantaguNamiti gamyate / parasmin satyArAtIyasyAparatvAt parApara iti nirdezaH | 3 | paraM kArmaNaM tasmin sati taijasamaparaM bhavatyataH parApare iti nirdezo nyAyyaH / 25 na vA buddhiviSayavyApArAt // 4 // na vaiSa doSaH / kiM kAraNam ? buddhiviSayavyApArAt / na zabdoccAraNakrameNa taijasakArmaNayoH paravyapadezaH / kiM tarhi ? tiryagvyavasthApya AhArakAt pare iti vyapadezaH / buddhyA taijasakArmaNe vyavahite vA parazabdaprayogAt / 51 athavA vyavahite parazabdaprayogo dRzyate yathA parA pATaliputrAt mathureti, tathA AhArakAttaijasasya paratvam taijasena vyavahitasyApi kArmaNasya paratvamiti 1 7 bahudravyopacitatvAttadupalabdhiprasaGga iti cet; na; uktatvAt | 6 | syAdetat- bahudravyopacitatvAt taijasakArmaNayorupalabdhiH prApnotIti ? tannaH kiM kAraNam ? uktatvAt / uktametat- pracayavizeSAt sUkSmapariNAma iti / 1 tassamayabaddha vaggaNazrogAho sUicaMgulAsaMkha / bhAga hi davada gulamuruvara teNa bhajidakamA / 2 zravagAhakSetrasya / 3 - vikalpAt zrA0, ba0, 60, mu0 / 4 saMbandhatvAt prA0, ba0, da0, mu0 / 6 samuccayena / 7 darzanamityarthaH / 5 samAna paGktyA / 8 kAraNamuktametat prA0, ba, da0, mu0 // Page #172 -------------------------------------------------------------------------- ________________ 2/40-41 ] dvitIyo'dhyAyaH tatraitat syAt - zalyakavanmUrtimaddravyopacitatvAt saMsAriNo jIvasyAbhipretagatinirodhaprasaGga iti; tanna ; kiM kAraNam ? yasmAdubhe apyete 149 apratIghAte ||40|| 'pratIghAto mUrtyantareNa vyAghAtaH |1| mUrtimato mUrtyantareNa vyAghAtaH pratIghAta ityucyate / 'tadabhAvaH sUkSmapariNAmAdayaH piNDe tejo'nupravezavat // 2 // yathA ayaHpiNDasyAntaH sUkSmapariNAmAttejo'nupraveza dRSTastathA taijasakArmaNayorapi nAsti vajrapaTalAdiSu vyAghAta ityapratIghAte ityucyate / vairyikAhArayorapyapratIghAta iti cet; na; sarvatra vivakSitatvAt / 3 / syAnmatam - vaikriyikAhArakayorapi pratIghAto nAsti sUkSmapariNAmAdeva, tatra kimucyate taijasakArmaNe 10 evApratIghAte iti ? tanna; kiM kAraNam ? sarvatra vivakSitatvAt / AlokAntAt sarvatra taijasakArmaNayornAsti pratIghAta ityayaM vizeSo vivakSitaH, vaikriyikAhArakayostu na tathA, asti pratIghAtaH / Aha kimetAvAneva vizeSa Ahosvit kazcidanyo'pyasti iti ? ata Aha-- anAdisambandhe ca // 41 // athavA, anAditvAdAtmanaH zarIrasyAdimatvAdvikaraNasya AdizarIrasambandha kiM kRtaH iti ? ata Aha--- anAdisambandhe ceti / cazabdaH kimartha : ? zabdo vikalpArthaH | 1| cazabdo vikalpArtho veditavyaH, anAdisaMbandhe sAdisaMbandhe ceti / kathamiti cet ? ucyate bandhasantatyapekSayA anAdiH sambandhaH sAdizca vizeSato bIjavRkSavat / 2 / yathA vRkSo 20 bIjAdutpannaH tacca bIjamaparasmAd vRkSAt sa cAparasmAdbIjAditi kAryakAraNasaMbandhasAmAnyApekSayA anAdisaMbandhaH, asmAda bIjAdayaM vRkSo'smAcca" vRkSAdidaM bIjamiti vizeSApekSayA sAdiH / evaM taijasakArmaNayorapi paunarbhavikanimittanaimittikasantatyapekSayA anAdisaMbandhaH, vizeSApekSayA sAdiriti / 5 25 ekAntenAdimattve abhinavazarIrasaMbandhAbhAvo nirnimittatvAt / 3 | yasyaikAntenAdimAn zarIrasaMbandhaH tasya prAgAtyantikIM zuddhimAdadhato jIvasyAbhinavazarIrasaMbandho na syAt / kutaH ? nirnimittatvAt / 1 pratidhA- prA0, ba0, da0 / 2 zra0 pratau nAstyetat vArtikacihnAGakitam - sampA0 / 3 tataH sarvatrApratIghAte iti vyAkhyeyam, sopaskArANi sUtrANItyabhidhAnAt / 4 tathAnAsti prA0, ba0, da0, zra0 / 5 trasanAla evAvasthAnAt / 6 zratIndriyasyAtmanaH / 7-smAd - zra0 / 8 yathA sAviza- zrA0 1 ba, ba0, mu0 / yathA zarIra- prA0, mU0, tA0 / 15. muktAtmAbhAvaprasaGgazca // 4 // yadyekAntena sAdisaMbandha: ; 'yathA AdizarIramakasmAt saMbadhyate evaM muktAtmano'pyAkasmika zarIrasaMbandhaH syAditi muktAtmAbhAvaprasaGagaH syAt / ekAntenAnAditve cAnirmokSaprasaGgaH / 5 / athaikAntenAnAditvaM kalpyate; evamapi yasyAnAditvaM tasyAnto'pi nAstItyAkAzavat kAryakAraNasaMbandhAbhAvAt, tatazcAnirmokSaH prasajati / 30 Page #173 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 150 tatvArthavArtike [ 2242-43 nanu cAnAderapi bIjavRkSa santAnasyAgnisambandhe satyanto dRSTaH ; na; tasyaikAntenA'nAditvAbhAvAt / bIjavRkSau hi vizeSApekSayA AdimantAviti / tasmAt sAdhUvataM kenacitprakAreNa anAdi: sabandhaH kenacitprakAreNAdimAniti / ta ete tejasakArmaNe kiM kasyacideva bhavataH utA'vizeSeNeti ? ata Aha- sarvasya // 42 // sarvazabdo niravazeSavAcI |1| niravazeSasya saMsAriNo jIvasya te dve api zarIre bhavata ityarthaH / saMsaraNadharma sAmAnyAdekavacananirdezaH |2| saMsaraNadharma sAmAnyayogAdekavacananirdezaH kriyate / yadi hi kasyacit saMsAriNaste na syAtAM saMsAritvamevAsya na syAt / avizeSAbhidhAnAttairaudArikAdibhiH sarvasya saMsAriNo yaugapadyena saMbandhaprasaGge saMbhavi zarIrapradarzanArthamidamucyate- tadAdIni bhAjyAni yugapadekasminnAcaturbhyaH ||43|| tadgrahaNaM prakRtazarIradvayapratinirdezArtham |1| prakRte dve zarIre tejasakArmaNe, tatpratinizArthaM tadityucyate / Adizabdena vyavasthAvAcinA zarIravizeSaNam |2| pUrvasUtre vyavasthitAnAM zarIrANAmAnupUrvyapratipAdanena Adizabdena vizeSaNaM kriyate, te AdiryeSAM tAnImAni tadAdInIti | pRthaktvAdeva teSAM bhAjyagrahaNamanarthakamiti cet; na; ekasya dvitricatuH zarIrasaMbandhavibhAgopapatteH // 3 // syAnmatam - bhAjyAni pRthak kartavyAnItyarthaH, tAnyaudArikAdIni parasparata Atmanazca pRthagbhUtAnyeva lakSaNabhedAdato bhAjyagrahaNamanarthakamiti; tanna; kiM kAraNam ? ekasya dvitricatuH zarIrasaMbandha vibhAgopapatteH / kasyacidAtmano dve taijasakArmaNe, aparasya trINi audAritaijasakArmaNAni vaikriyikatai jasakArmaNAni vA anyasya catvAri audArikA''hArakataijasakArmaNAnIti vibhAgaH kriyate / yugapaditi |4| 'yugapat' ityayaM nipAtaH kAlaikatve draSTavyaH, ekasmin kAle / kAlabhede tu paJcApi bhavantyeva / AGa bhividhyarthaH | 5| Ayamabhividhyartho draSTavyaH tena catvAryapi kasyacidbhavanti / maryAdAyAM satyAM catvAri na syuH / atha paJca yugapat kasmAnna bhavantIti ? vaikiAhArayoryugapadasaMbhavAt paJcAbhAvaH | 6| yasya saMyatasyAhArakaM na tasya vaikifast, yasya devasya nArakasya vA vaikriyikaM na tasyAhArakamiti yugapat paJcAnAmasaMbhavaH / punarapi teSAM zarIrANAM vizeSapratipattyarthamAha- 1 krama / 2 zradArikaM vaikriyikamityAdi zrathavA zrAtmanaH sakAzAt / 3 kazcid devo manuSyagatimavApya dIkSAmupAdAya pramattasaMyataH san zrAhArakazarIraM nirvartayati / tasya devacarasya saMyatasya apekSayA paJcApi bhavanti ghRtaghaTavat / pramattasaMyatasya zrAhArakavai kriyikazarIrodayatve'pi tayorekAle pravRttyabhAvAt ekataratyAgena yugapadaudArikatejasakArmaNAhArakANi catvAri, vaikriyikaM vA astitvamAzritya paJcApi bhavanti / taduktam - zrAhArayaveguvviya kiriyA Na samaM pamattaviradamma / jogovi ekkakAle ekkeva ya hodi niyameNa // iti 1 labdhipratyayavaM kriyikApekSayA yojyam / Page #174 -------------------------------------------------------------------------- ________________ mAgA rA44-47] dvitIyo'dhyAyaH nirupabhogamantyam // 44 // sUtrakramApekSayA ante bhavamantyaM kArmaNam, nirupabhogamiti vacanAt arthAdApannametaditarANi sopbhogaaniiti| karmAdAnanirjarAsukhaduHkhAnubhavanahetutvAt sopabhogamiti cet, na; vivakSitAparijJAnAt / / syAnmatam-kArmaNakAyayogena karmAdatte nirjarayati ca, sukhaduHkhaM cAnubhavati, tataH sopabhogameva na nirupabhogamiti ? tanna; kiM kAraNam ? vivakSitAparijJAnAt / vivakSitamupabhogamaparijJAya pareNedaM coditam / ko'sau vivakSita upabhogaH ? indriyanimittazabdAdyupalabdhirupabhogaH // 2 // indriyapraNAlikayA zabdAdInAmupalabdhirupabhoga ityucyate / vigrahagatau satyAmapIndriyopalabdhau dravyendriyanirvRttyarthAbhAvAt zabdAdiviSayAnubhavAbhAvAnnirupabhogaM kArmaNamiti kthyte| nanu taijasamapi nirupabhogaM tatra kimucyate nirupabhogamantyamiti ? ata Aha-- tejasasya yognimitttvaabhaavaadndhikaarH|| tejasaM zarIraM yoganimittamapi na bhavati tato'syopabhogavicAre'nadhikAraH / tato yoganimitteSu zarIreSvantyaM nirupabhogaM sopabhogAnItarANItyayamartho'tra vivakSitaH / ___ tatrAmnAtalakSaNeSu janmasvamUni zarIrANi prAdurbhAvamApadyamAnAni kimavizeSeNa 15 bhavanti uta kazcidasti prativizeSaH ? astItyAha-- garbhasammUrchanajamAdyam // 45 // sUtrakramApekSayA Adau bhavamAdyamaudArikamityarthaH / yad garbhajaM yacca saMmUrcchana tatsarvamaudArikaM draSTavyam / tadanantaraM yannirdiSTaM tatkasmin janmanIti ? ata Aha aupapAdikaM vaikriyikam // 46 // upapAde bhavamaupapAdikam, "adhyAtmAditvAt ikaH / yadIpapAdikaM tatsarva vaikriyika veditavyam / yadyaupapAdikaM vaikriyikamanaupapAdikasya vaikriyikatvAbhAva iti ? ata Aha labdhipratyayaM ca // 47 // vaikriyikamityabhisaMbadhyate / pratyayazabdasyAnekAryatve vivakSAtaH kAragagatiH / / ayaM pratyayazabdo'nekArthaH / kvacijjJAne vartate, yathA arthAbhidhAnapratyayA iti / kvacitsatyatAyAM vartate, pratyayaM kuru satyaM kurvityarthaH / kvacitkAraNe vartate mithyAdarzanAviratipramAdakaSAyayogAH pratyayA iti / tatraha vivakSAta: kAraNaparyAyavAcI veditavyaH / tapovizeSaddhiprAptirlabdhiH / 2 / tapovizeSAd RddhiprAptirlabdhirityucyate / labdhiH pratyayo yasya tallabdhipratyayam / atha labdhyupapAdayoH ko vizeSaH ? 1 codyate zra0 mU0 / 2 nisyabhA-prA0, ma0, 20, mu0, tA0 / 3 -yAnubhavanAbhA- mA0, 50, mu0| 4 "adhyAtmAdeH ThaziSyate" -pA0, sU0, vA0, 4 // 3 // 60 / Page #175 -------------------------------------------------------------------------- ________________ 152 tattvArthavArtike [2148-49 nizcayakAdAcitkakRto vizeSo labdhyupapAdayoH / 3 / upapAdo hi nizcayena bhavati janmanimittatvAt, labdhistu kAdAcitkI' jAtasya sata uttarakAlaM tapovizeSAdyapekSatvAditi, aymnyovishessH| sarvazarIrANAM vinAzitvAkriyikavizeSAnupapattiriti cet na; vivkssitaaprijnyaanaat|4| 5 syAnmatam-vikriyA vinAzaH, sA ca sarvazarIrANAM sAdhAraNI muhurmuhurupacayApacayadharmatvAdu cchedAcca', tato na vaikriyike kazcidvizeSo'stIti ? tanna; ki kAraNam ? vivakSitAparijJAnAt / nAtra vikriyeti vinAzo vivakSitaH / kiM tarhi ? vividhakaraNaM vikriyaa| sA dvedhAekatvavikriyA pRthaktvavikriyA ceti / tatraikatvavikriyA svazarIrAdapRthagbhAvena siMhavyAghahaMsaku rarAdibhAvena vikriyaa| pRthaktvavikriyA svazarIrAdanyatvena prAsAdamaNDapAdivikriyA / sA 10 ubhayI ca vidyate bhavanavAsivyantarajyotiSkakalpavAsinAm / vaimAnikAnAm AsarvArthasiddheH prazastarUpaikatvavikriyaiva / nArakANAM trizUlacakrAsimudgaraparazu bhiNDivAlAdyanekAyudhaikatvavikriyA na pRthaktvavikriyA A paSThyAH / saptamyAM mahAgokITakapramANalohitakunthurUpaikatvavikriyA, nAnekapraharaNavikriyA, na ca pRthaktvavikriyA / tirazcAM mayUrAdInAM kumArAdibhAvaM' prati viziSTaikatvavikriyA na pRthktvvikriyaa| manuSyANAM tapovidyAdiprAdhAnyAt 'prativiziSTakatva15 pRthktvvikriyaa| kimetadeva labdhyapekSamutAnyadapyasti iti ? ata Aha-- taijasamapi // 4 // nanu ca vaikriyikAnantaramAhArakaM vaktavyam, akAlaprAptaM taijasaM kimarthamihocyate ? labdhipratyayApekSArtha tejasagrahaNam // 1 // labdhipratyayamityanuvartate, tadabhisamIkSyeha taija20 sagrahaNaM kriyte| vaikriyikAnantaraM yadupadiSTaM tasya svarUpanirdhAraNArtha svAminidarzanArtha cAha-- zubhaM vizuddhamavyAghAti cAhArakaM pramattasaMyatasyaiva // 46 // zubhakAraNatvAcchubhavyapadezo'nnaprANavat // 1 // yathA 'prANa kAraNeSu anneSu prANa vyapadezaH 'annaM vai prANAH' iti, tathA zubhakarmaNa AhArakakAyayogasya kAraNatvAdAhArakaM zarIraM 25 zubhamityucyate / vizuddha kAryatvAdvizuddhAbhidhAnaM kArpAsatantuvat / 2 / yathA kAryAsakAryeSu tantuSu kAsivyapadezaH kArpAsAstantava iti / tathA vizuddhasya puNyakarmaNo'zabalasya niravadyasya kAryatvAdvizuddhamityAkhyAyate / ubhayato vyAghAtAbhAvAdavyAdhAti / 3 / na yAhArakazarIreNAnyasya vyAghAto nApyanye30 nAhArakasyetyabhayato vyAghAtAbhAvAdavyAghAtIti vyapadizyate / / __cazabdastatprayojanasamuccayArthaH / / / tasya prayojanasamuccayArthazcazabda: kriyate / tadyathA 1-kAdAcitkIkRto prA0, ba0, m0| 2-citkotijA- prA0, ba0, 20, mu0, tA0 / 3 -papatteriti shr0| 4 mrnnkaale| 5 kalpAtItAnAm / 6-bhiNDipAlA-ma0 / 7 yo vRddho mayUraH sa kamAratvena vikarotItyAdi yojyam / prativizeSaka- shr0| 9 basaH / annakAraNeSu prANeSu annavyapa- prA0, ba0, da0, ja0, tA0, zra0, muu0| 10 zubha vyApArasya / Page #176 -------------------------------------------------------------------------- ________________ . 4] dvitIyo'dhyAyaH 153 kadAcillabdhivizeSasadbhAvajJAnArtha kadAcitsUkSmapadArthanirdhAraNArtha saMyamaparipAlanArtha ca bharatarAvateSu kevalivirahe jAtasaMzayastannirNayArtha mahAvideheSu kevalisakAzaM jigamiSuraudArikeNa meM mahAnasaMyamo bhavatIti vidvAnAhAraka nivartayati / ___ AhArakamiti prAguktasya pratyAmnAyaH 5 / evaM prakAramAhArakamityetasya pratipAdanArtha punastasya pratyAmnAyaH kriyate / pramattasaMyatagrahaNaM svAmivizeSapratipattyartham / 6 / yadA AhArakazarIraM nivartayitumArabhate tadA pramatto bhavatIti pramattasaMyatasyetyucyate / iSTato'vadhAraNArthamevakAropAdAnam / 7 / yathaivaM vijJAyate (yeta) 'pramattasaMyatasyaivAhArakaM nAnyasya' iti, maivaM vijJAyi 'pramattasaMyatasyAhArakameva' iti, mAbhUdaudArikAdinivRttiriti / eSAM zarIrANAM parasparataH saMjJA-svAlakSaNya-svakAraNa-svAmitva-sAmarthya-pramANa-kSetra- 10 sparzana-kAlA-'ntara-saMkhyA-pradeza-bhAvA-'lpabahutvAdibhivizeSo'vaseyaH / / uktAnuktArthasaMgrahArthamidaM vAkyam / tatra saMjJAto'nyatvamaudArikAdInAM ghaTapaTAdivat / svAlakSaNyAnnAnAtvam-sthaulyalakSaNamaudArikam / vividdhiguNayukta vikaraNalakSaNaM vaikriyikam / duradhigamaMsUkSmapadArthatattvanirNayalakSaNamAhArakam / zaGkhadhavalaprabhAlakSaNaM taijasam / tadvividham-niHsaraNAtmakamitaracca / audArikavaikriyikAhArakadehAbhyantarasthaM dehasya dIpti- 15 heturaniHsaraNAtmakam / yaterugracAritrasyAtikaddhasya jIvapradezasaMyukta bahiniSkramya dAhyaM parivRtyAvatiSThamAnaM "niSpAvaharitaphalaparipUrNA sthAlImagniriva pacati, paktvA ca nivartate, atha ciramavatiSThate 'agnisAd dAhyo'rtho bhavati, tadetanniHsaraNAtmakam / sarvakarmazarIraprarohaNalakSaNaM kArmaNam / svakAraNato'nyatvam-audArikazarIranAmakAraNamaudArikam, vaikriyikazarIranAmakAraNaM .. vekriyikam / AhAraka zarIranAmakAraNamAhArakam, taijasazarIranAmakAraNaM taijasam, kArmaNazarIranAmakAraNaM svAmibhedAdanyatvam-audArika tiryaGamanuSyANAm, vaikriyika devanArakANAm, tejovAyukAyikapaJcendriyatiryaGamanuSyANAM ca keSAJcit / Aha codakaH-jIvasthAne yogabhaGge saptavidhakAyayogasvAmiprarUpaNAyAm - "audA- 15 rikakAyayogaH audArikamizrakAyayogazca tiryaDamanuSyANAma, vaikriyikakAyayogo vaikriyikamizrakAyayogazca devanArakANAm" [ SaT khaM0] "uktaH, iha tiryaGamanuSyANAmapItyucyate; tadidamArSaviruddhamiti; atrocyate-na, anyatropadezAt / vyAkhyAprajJaptidaNDakeSu zarIrabhaGge 1 jAnan / 2 purussaiH| -yaktavikaraNaM 4-prA0 ba0, da, mu0| 3-saMpRktaM prA0, ba0, da0, mu0, taa0| 4 niSpAvaharitaparipUrNA prA0, ba0, d0| niSpAvakaharitaparipUrNa mu0| niSpAvaH pravare- (karnATaka prAnte dhAnyavizeSa ruuddho'ym)| 5 bhasmIkRtadAhyArthaH / 6-hala- prA0, 20, 20, mu0|7"poraaliykaayjogo morAliyamissakAyajogo tirikkhamaNussANaM / veubviyakAyajogo veuvyiyamissakAyajogo devnneriyaannN|" -SaTakhaM0 saM0 sa0 57, 58 / 8 tulanA-"ubviyasarIrappayogabaMdhe NaM bhaMte, kativihe pannatte? goyamA, vihe pannate, taM jahA-egidiyaveubviyasarIrappayogabaMdhe ya pNcidiyveubviysriirppyogbNdhey| (sa0348) tatra egiviyaveugvie tyAdi vAyukAyikApekSamuktaM paMcidietyAdi tu paJcendriyatiryaDamanaSyadevanArakApekSamiti: "vaikriyakaraNalabdhi vA pratItya, etacca vAyupaJcendriyatiryabamanuSyAnapekSyoktam....."-vyAkhyAprajJa. prabha010773-1 20 Page #177 -------------------------------------------------------------------------- ________________ tatvArthavArtike [249 vAyoraudArikavaikriyikatajasakArmaNAni catvAri zarIrANyuktAni 'manuSyANAM paJca / evamapyArSayostayovirodhaH;na virodhaH; AbhiprAyakatvAt / jIvasthAne sarvadevanArakANAM sarvakAlaM vaikriyikadarzanAt tadyogavidhirityabhiprAyaH, naivaM tiryaGamanuSyANAM labdhipratyayaM vaikriyikaM sarveSAM sarvakAlamasti kaadaacitktvaat| vyAkhyAprajJaptidaNDakeSu tvastitvamAtramabhipretyoktam / AhArakaM pramattasaMyatasya / taijasakArmaNe sarvasaMsAriNAm / sAmarthyato'nyatvam-audArikasya sAmarthya dvadhA bhavaguNapratyayatvAt / tiryaGamanuSyANAM siNhaassttaapdckrdhrvaasudevaadiinaaNprkRssttaavkRssttviirydrshnaadbhvprtyym| prakRSTatapobalAnAmRSINAM yaccharIravikaraNasAmarthya tad guNapratyayam / tapaHsAmarthya taditi cet ; na; audArikazarIrAdRte tapasaH kevalasya zarIravikaraNasAmarthyAbhAvAt / vaikriyikasya sAmarthya meruprclnsklmhiimnnddlodvrtnaadi| AhArakasya saamrthymprtihtviirytaa| vaikriyikasyApyapratihatasAmarthya vajrapaTalAdiSvapratighAtadarzanAditi cet, na; indrasAmAnikAdInAM prakarSAprakarSadarzanAt, anantavIryayatinA cendravIryasya pratighAtazruteH sapratighAtasAmarthya vaikriyikam / sarvANi cAhArakazarIrANi tulyavIryatvAdapratihatatvAcca apratighAtavIryANi / tejasasya sAmarthya kopaprasAdApekSaM dAhAnugraharUpam / kArmaNasya sAmarthya sarvakarmAvakAzadAnam / pramANato'nyatvam-sarvajaghanyenAGagulAsaMkhyeyabhAgapramANaM sUkSmanigotaudArikam, utkarSaNa 15 sAdhikayojanasahasrapramANaM nandIzvaravApIpadmaudArikam / vaikriyika mUlazarIrato jaghanyenAranipramANaM sarvArthasiddhidevasya, utkarSeNa paJcadhanuHzatapramANaM tamastamaHprabhAyAM nArakasya / vikriyayotkarSeNa jambUdvIpapramANaM vaikriyikaM zarIraM vikaroti devaH / AhArakamaralipramANam / tejasakArmaNe javanyena yathopAttaudArikazarIrapramANe, utkaSaNa kevalisamudghAte srvlokprmaanne| kSetrato'nyatvam-audArikavaikriyikAhArakANi lokasyAsaMkhyeyabhAgakSetre / taijasakArmaNe lokasyAsaMkhyeyabhAge asaMkhyeyeSu vA bhAgeSu sarvaloke vA prataralokapUraNayoH / sparzanato'nyatvam-audArikAdAnIm ekajIvaM prati vakSyAmaH / audArikeNa tiryagbhiH' sarvalokaH spRSTaH / manuSyaH lokasyAsaMkhyeyabhAgaH / mUlavakriyikazarIreNa lokasyAsaMkhyeyabhAgA uttaravaikriyikeNA'STau caturdazabhAgA dezonAH / katham ? saudharmadevaH svaparaprAdhAnyAdAraNAcyutavihArAt SaDrajjUrgacchati / svaprAdhAnyAt adha AvAlukapRthivyA dve rajjU iti / AhArakeNa lokasyAsaMkhyeyabhAgaM spRzati / taijasakArmaNAbhyAM sarvalokam / kAlato'nyatvam-eka jIvaM prati vakSyAmaH / mizrakaM varjayitvaudArikasya tiryaGamanuSyANAM jaghanyenAntarmuhUrtaH, utkarpaNa trINi palyopamAnyantamuhUrtonAni / sa cAntarmuhUrto'paryAptakAlaH / vaikriyikasya devAn prati mUlavaikriyikadehasya jaghanyena dazavarSasahasrANi aparyAptakAlAntarmuhUrtonAni, utkarSeNa trayastriMzatsAgaropamANi aparyAptakAlAntarmuhUrtonAni / uttaravaikriyikasya jaghanya utkRSTazcA'ntarmuhUrtaH / tIrthakarajanmanandIzvarAhadAyatanAdipUjAsu kathamiti cet ? punaH punarvikaraNAt santatyavicchedaH / AhArakasya kAlo jaghanya utkRSTazcA'ntamuhUrtaH / tejasakArmaNayoH santatyAdezAd abhavyAn pratyanAdiraparyavasAnaH kAlaH, bhavyAMzca kAMzcit prati ye anantenApi kAlena na setsyanti / ye setsyanti tAn pratyanAdiH saparyavasAnaH / ekasamayika: 31 niSekaM prati / taijasasya SaTSaSTisAgaropamANi / kArmaNasya karmasthitiH saptatisAgaropamakoTikoTayaH / 1-NAM ca eva prA0,ba0,20, mu0| 2 jIvaH / Page #178 -------------------------------------------------------------------------- ________________ dvitIyo'dhyAyaH 'antarato'nyatvam - audArikAdInAmekajIvaM prati vakSyAmi / mizrakaM varjayitvaudArikasyAntarmuhUrto'ntaraM jaghanyam / kataro'ntarmuhUrtaH ? audArikamizrakAlo'ntarmuhUrtaH / katham ? iha cAturgatikaH tiryaGamanuSyeSUtpanno'ntarmuhUrtamaparyAptako bhUtvA paryAptakatvaM prApyA'ntarmuhUrta jIvitvA mRtaH, punastiryaGamanuSyayoranyataratrotsannaH aparyAptimAntarmuhUrtikImanubhUya paryAptako jAtaH, labdhamaudArikAntaram / utkarSeNa trayastrizatsAgaropamANi sAtirekANi / katham ? yo manuSyastrayastrazatsAgaropamAyuSkeSu deveSUtpadya sthitikSaye pracyutaH punarmanuSyeSUtpadyate tasya yoparyAptikAlastenAdhikAni trayastrizatsAgaropamANi / 2249 ] 155 freferrer jaghanyamantaramantarmuhUrtaH / katham ? manuSyastiryagvA mRtaH dazavarSasahasrAyuSkadeveSUtpadya cyutaH manuSyeSu tiryakSu cotpadya aparyAptakAlamanubhUya punardevAyurbaddhvA utpadyate, labdhamantaram / vaikriyikasyotkarSeNAntaramanantakAla: / katham ? devatvAccyuto'- 10 nantakAlaM tiryaGamanuSyeSvaTitvA devo jAtaH, aparyAptakAlamanubhUya vaikriyikazarIro dRSTaH, labdhamantaram / AhArakasyAntaraM jaghanyamantarmuhUrtaH / pramattasaMyata AhArakaM nirvatyAntarmuhUrtamAhArakeNa sthitaH 'kRtAhArakazarIrakAryaM upasaMhRtya punarlabdhisannidhAnAdantarmuhUrtamavasthAya nirvartayatIti labdhamantaram / utkarSeNArdhapudgalaparivartaH antarmahUrtonaH / katham ? yo'nAdi mithyAdRSTiH 15 darzanamohamupazamyopazamasamyaktvaM saMyamaM ca yugapatpratipanna upazamasamyaktvAccyuto vedakasamyaktvenotpadya antarmuhUrtaM sthitaH sannapramatta saMyatasthAne AhArakaM baddhvA tataH pramattasaMyato nirvartya mUlazarIraM pravizya mithyAtvaM gataH so'rdhapudgalaparivarta dezonamaTitvA manuSyeSUtpadya pUrvavidhinA samyaktvamutpAdyA'saMyatasamyagdRSTisaMyatAsaMyatayoranyataratra darzana mohaM kSapayitvA saMyamaM pratipadyApramatta AhArakasya bandhakaH pramatto nirvartayatIti labdhamantaram / atra' ye 20 prAthamikAzcatvAro'ntarmuhUrtAste katare ? prathamo darzanamohopazamasamyaktvasamAnakAlasaMyamAntamuhUrtaH / dvitIyo vedakasamyaktvAntarmuhUrtaH / tRtIya AhArakabandhAntarmuhUrtaH / caturthaM aahaarknirvRttyntrmuhuurtH| ete catvAra AdyA antarmuhUrtAH, uttarakAlamAhArakazarIra nirvRttyantarmuhUrtaH paJcamaH mUlazarIraM pravizya pramattApramattAbhyAM bahUn vArAnanubhavato bahavo'ntarmuhUrtA ato'dhaHpravRttakaraNavizuddhayA vizuddho vizrAntaH / apUrvakaraNAnivRtti sUkSmasAmparAyakSINakaSAyasayogya - 25 yoginAmekaiko'ntamuhUrtaH / iyatA kAlena hIno'rdhapudgalaparivartaH / tejasakArmaNornAstyantaraM sarvasaMsAriSu sarvakAlaM sannidhAnAt / saMkhyAto'nyatvam - audArikANyasaMkhyeyA lokAH / vaikriyikANyasaMkhyAtAH zreNayo 'lokapratarasyAsaMkhyeyabhAgaH / AhArakANi saMkhyeyAni catuHpaJcAzat / taijasakArmaNAnyanantAni ' anantAnantalokAH / pradezato'nyatvam - audArikasyAnantAH pradezAH " abhavyAnAmanantaguNAH siddhAnAmanantabhAgAH / evaM zeSANAM caturNAmapi zarIrANAm, anantasyAnantavikalpatvAt "uduttarottarANya 1 antare'nya- prA0, ba0, 50, mu0, tA0 / 2 vasaH / 3 prakRtA- prA0, ba0, 60, mu0 / 4 mithyAdarzana- prA0, ba0, pa0, mu0 / 5 zrAhArakazarIram / 6 antarakAle / 7 -hUrtAH - zra0, mU0 / 8 zraNirapi kataretyata zrAha / & ko'rthaH / 10 paramANavaH / anantaguNe pare ityuktam / kathameSAM samAnatvamityAzaGkAyAmAha / 11 pravezato'saMkhyeyaguNaM prAka taMjasAt 5 30 Page #179 -------------------------------------------------------------------------- ________________ tattvArthavArtike [2 / 50-51-52 dhikAni,' AdhikyaparimANaM praaguktm| bhAvato'nyatvam-audArikAdisvazarIranAmodayAt srvaannyaudyikbhaavaani'| alpabahutvato'nyatvam-sarvataH stokAnyAhArakANi, vaikriyikANyasaMkhyeyaguNAni / ko gaNAkAraH ? asaMkhyAtAH zreNayaH, lokapratarasyAsaMkhyeyabhAgAH / tata audArikANi asaMkhyeyaguNAni / ko guNakAra: ? asaMkhyeyA lokAH / taijasakArmaNAnyanantaguNAni / ko guNakAraH ? siddhAnAmanantaguNAH / AtmAdhizritakArmaNanimittavijRmbhitAni zarIrANi bibhratAM saMsAriNAM cAturvidhyavatAmindriyasaMbandhaM prati vikalpabhAjAM prati prANinaH kiM triliGgasannidhAnam uta liGganiyamaH kazcidastIti ? ata uttaraM paThati nArakasammUchino napuMsakAni // 50 // dharmArthakAmamokSakAryanaraNAnarAH // 1 // dharmArthakAmamokSalakSaNAni kAryANi nRNanti' nayantIti nraaH| narAn kAyantIti narakANi / 2 / zItoSNAsadvedyodayApAditavedanayA narAn phAyanti zabdAyanta iti nrkaanni| nRNantIti vA 3 // athavA pApakRtaH prANina AtyantikaM duHkhaM nRNanti nayantIti ' nrkaanni| auNAdikaH kartaryakaH / ___ narakeSu bhavA nArakAH / saMmUrcchanaM saMmUrcha:, sa eSAmastIti sNmuucchinH| nArakAzca saMmUcchinazca nArakasamUcchinaH / - napuMsakavedAzubhanAmodayAnapuMsakAni / 4 / cAritramohavikalpanokaSAyabhedasya napuMsaka2. vedasyAzubhanAmnazcodayAnna striyo na pumAMsa iti napuMsakAni bhavanti / nArakasaMmUcchino napuMsakAnyeveti niyamaH / tatra hi strIpusaviSayA manojJazabdagandharUparasasparzasaMbandhanimittA 'svalpApi sukhamAtrA naasti| yadyevamavadhriyate arthAdApannametaduktebhyo'nye ye saMsAriNaH teSAM triliGgatvamiti, yatrAtyantanapuMsakaliGgasyAbhAvastatpratipAdanArthamAha na devAH // 51 // strIsaviSayaniratizayasukhAnubhavanAd deveSu napusakAbhAvaH / / straNaM posnaM ca yaniratizayaM sukhaM zubhagatinAmodayApekSaM tadevAnubhavantIti na teSu napusakAni santi / taccopari 25 vkssyte| athetare kiyalliGgA iti ? ata Aha zeSAstrivedAH // 52 // trayo vedA yeSAM te trivedAH / ke punaste? strItvaM pustvaM napusakatvamiti / kathaM teSAM siddhiH? 1 evamapyanadhikAnIti nAzaDakanIyam, guNakArabhAgahArAyoH prakarSAprakarSabhAvayogAdevamuktam / 2-bhAvAH prA0, ba0, da0, mu0|3-khyeylo-taa0, shr0|4n naye RcAdiH, tasya pvAditvAt pvAMhasva iti hrsvH| 5 kai gai rai zabde aidhAdikaH / zabdAdeH kRDavA iti kyA / 6 -pralpApi prA0, ba0, da0, mu0 / Page #180 -------------------------------------------------------------------------- ________________ 2153] dvitIyo'dhyAyaH nAmakarmacAritramohanokaSAyodayAdvedatrayasiddhiH / / nAmakarmaNazcAritramohavikalpasya nokapAyasya codayAdvedatrayasya siddhirbhavati / vedyataH iti vedo liGgamityarthaH / talliGgaM dvividham-dravyaliGga bhAvaliGgaM ceti / nAmakarmodayAd yonimehanAdi dravyaliGgaM bhavati / nokapAyodayAdbhAvaliGgam / tatra strIvedodayAt 'styAyatyasyAM garbha iti strii| puvedodayAt sUte janayatyapatyamiti pumAn / napuMsakavedodayAt tadubhayazaktivikalaM napuMsakam / ruuddhishbdaashcaite| ruDhiSa ca kriyA vyatpattyathaiva, yathA gacchatIti gauriti / itarathA higarbhadhAraNAdikriyAprAdhAnye vAlavRddhAnAM tiryaGamanuSyANA devAnA kArmaNakAyayogasthAnAca tadabhAvAt strItvAdivyapadezo na syAta / tatra hi strIvedo dAruvahnivata, paMvedastuNAgnivata issttkaagnivnnpuskvedH| te ete trayo'pi vedAH zeSANA garbhajAnA bhavanti / ya ime janmayonizarIraliGgasaMbandhAhitavizeSAH prANino "nirdizyante devAdayo vici- 10 tradharmAdharmavazIkRtAzcatasRSu gatiSu zarIrANi dhArayantaH kiM yathAkAlamupabhuktAyuSo mUrtyantarANyAskandanti uta ayathAkAlamapIti ? ata uttaraM paThati auppaadikcrmottmdehaa'sNkhyeyvrssaayusso'npvaayussH||53|| aupapAdikA uktAH / / uktA vyAkhyAtA aupapAdikA devanArakA iti caramazabdasyAntavAcitvAttajjanmani nirvANAhagrahaNam / 2 / crmshbdo'ntpryaayvaacii| 15 caramo deho yeSAM ta ime caramadehA iti parItasaMsArAstajjanmani nirvANAhIM gRhyante / / uttamazabdasyotkRSTavAcitvAccakradharAdigrahaNam / / ayamuttamazabda utkRSTavAcI, uttamo deho yeSAM ta ime uttamadehA iti cakradharAdigrahaNaM veditavyam / upamApramANagamyAyuSo'saMkhyeyavarSAyuSaH / 4 / atItasaMkhyAnamupamApramANena palyAdinA gamyamAyuryeSA ta ime'saMkhyeyavarSAyuSastiryaGamanuSyA' uttarakurvAdiSu prasUtAH / / bAyapratyayavazAdAyuSo hrAso'pavartaH / 5 / bAhyasyopaghAtanimittasya 'viSazastrAdeH sati sannidhAne hrAso'pavarta ityucyate / apavartyamAyuyeSAM ta ime apavAyuSaH, nApavAyuSo'napavAyuSaH / ete aupapAdikAdaya uktA anapavAyuSAH, na hi teSAmAyuSo bAhyanimittavazAdapavarto'sti / antyacakradharavAsudevAdInAmAyuSo'pavartadarzanAdavyAptiH / 6 / uttamadehAzcakradharAdayo'na- 21 pavAyuSaH ityetallakSaNamavyApi / kutaH ? antasya cakradharasya brahmadattasya vAsudevasya ca kRSNasya anyeSAM ca tAdRzAnA bAhyanimittavazAdAyurapavartadarzanAt / ___ na vA; caramazabdasyottamavizeSaNatvAt / / na vaiSa doSaH / kiM kAraNam ? caramazabdasyottamavizeSaNatvAt / carama uttamo deho yeSAM te caramottamadehA iti / 20 1 anabhayate / 2 dhanIbhavati, stya saMghAte / 3 -do dAraGgAravat taa0| -do'GgAravat prA0, ba0, 20, mu0, mU0 / aGgAravaditi vA pAThaH-10 tti0|4nirvisnt iti yA pAThaH-50 Ti0 / niradizyanta prA0, ba0, da0, mu0|5-vyaannaamu-praa0, ba0, da0, mu0, taa0| 6 uktnyc-vissaastrghaatbhiirktkssysddkleshvednaaH| AhArocchvAsarodhAH syuH AyuSyacchedakAriNa iti| visaveyaNarattakkhayabhayasatyaggahaNasaMkilesehiM / AhArussAsANaM Nirohado chiddade paauu|| Page #181 -------------------------------------------------------------------------- ________________ 158 tasvArthavArtike [2253 uttamagrahaNameveti cet, na; tadanivRttaH / / syAdetat-uttamagrahaNamevAstu uttamadehA iti ? tanna; kiM kAraNam ? tadanivRttaH, yo doSa ukto'vyAptiriti sa tadavastha eva tessaampyuttmdehtvaat| - caramagrahaNameveti cet ; na; tasyottamatvapratipAdanArthatvAt / 9 / syAnmatam-caramagrahaNa5 mevAstu caramadehA iti, nArtha uttamagrahaNeneti; tanna; kiM kAraNam ? tasyottamatvapratipAda nArthatvAt / sa hi caramo dehaH saveSAmuttama ityarthaH pratipAdyate / caramadehA iti vA keSAJcita pAThaH / eteSAM niyamenAyuranapavartyamitareSAmaniyamaH / aprAptakAlasya maraNAnupalabdherapavartAbhAva iti cet, na; dRSTatvAdAmraphalAdivat // 10 // yathA avadhAritapAkakAlAt prAk sopAyopakrama satyAmraphalAdInAM dRSTa: pAkastathA paricchi10 nnamaraNakAlAt prAgudIraNApratyaya' AyuSo bhavatyapavartaH / aayurvedsaamryaanv|11|| yathA aSTAGgAyurvadavidbhiSak prayoge atinipuNo yathAkAlavAtAyudayAt prAk vamanavirecanAdinA anudIrNameva zleSmAdi nirAkaroti, akAlamRtyuvyudAsArtha rasAyanaM copadizati, anyathA rasAyanopadezasya vaiyarthyam / na'cAdo'sti ? ata AyurvedasAmarthyAdastyakAlamRtyuH / dukhaHpratIkArArtha iti cet, na; ubhayathA darzanAt / 12 / syAnmatam-duHkhapratIkAro'rtha Ayurvedasyeti ? tanna; kiM kAraNam ? ubhayathA darzanAt / utpannAnutpannavedanayohi cikitsAdarzanAt / kRtapraNAzaprasaGaga iti cet, na; datvava phalaM nivRttaH // 13 // syAnmatam-yadyakAlamRtyurasti kRtapraNAzaH prasajyeta iti; tanna; kiM kAraNam ? datvaiva phalaM nivRtteH,nAkRtasya 20 karmaNaH phalamupabhujyate, na ca kRtakarmaphalavinAzaH, anirmokSaprasaGagAt, dAnAdikriyArambhAbhA vaprasaGgAcca / kintu kRtaM karma karne phalaM datveva nivartate vitatArdrapaTazoSavat ayathAkAlanirvRttaH pAka ityayaM vizeSaH / iti tattvArthavAtike vyAkhyAnAlaDakAre dvitIyo'dhyAyaH samAptaH / 15 1"caramadehA iti vA pAThaH" -sa0, si0,2||53|| tulanA- 'proppaatikcrmvehottmpurussaasNkhyeyvaayusso'npvaayussH| (sU0) praupapAtikA caramadehA uttamapuruSA:.." -ta. bhA0, 2152 / 2 anunayaprAptAnAM karmaNAmabhidhAnodaya ubIraNam / 3 na vAdo-pA0, 20,0, mu0|4 purussyoH| 5 prasajyate mA0, 20, 20, mu0taa0| 6-nivRttaH 10, muu0| 7-yH| mA0,0, 20, ma0, taa0| Page #182 -------------------------------------------------------------------------- ________________ tRtIyo'dhyAyaH mozamArge trividhe'dhikRte AdAvupadiSTasya samyagdarzanasya viSayapradarzanArthe jIvAdipadArthopadeze kartavye jIvA nirdiSTAH / idAnIM tadadhiSThAnavyAkhyAnaprasaGagena lokavibhAgo vaktavyaH / sa punastrividhaH-adholokastiryagloka UrdhvalokaH / tatra kramaprAptasyA'dholokasya varNanArthamacyate / athavA saMvegahetatvAta tAH nArakI: zItoSNanimittAH satIvravedanAH zratvA'yaM kathaM saMvignaH syAditi prathamamadholoka ucyate / athavA, "bhavapratyayo'vadhidevanArakANAm"ta0 sU0 5 1 / 21] ityevamAdiSu nArakAH zrutAH, tataH pRcchati ke te nArakA iti ? tatpratipAdanArtha tadadhikaraNanirdezaH kriyateratnazarkarAvAlukApaGkadhUmatamomahAtamaHprabhAbhUmayo ghanAmbuvAtA kAzapratiSThAH saptAdho'dhaH // 1 // ratnAdInAmitaratarayoge' dvandvaH / / ratnaM ca zarkarA ca vAlukA ca paGkazca dhUmazca 10 tamazca mahAtamazca ratnazarkarAvAlukApaGkadhUmatamomahAtamAMsIti itaretarayoge dvandvo drssttvyH| prabhAzabdasya pratyeka parisamApti jivat / 2 / yathA devadattajinadattagurudattA bhojyantAmiti pratyeka bhujiH parisamApyate, evaM prabhAzabdasyApi pratyeka parisamAptirveditavyAratnaprabhA zarkarAprabhA vAlukAprabhA paGkaprabhA dhUmaprabhA tamaHprabhA mahAtamaHprabhA ceti / / sAhacaryAttAcchandyasiddhiyaSTivat / 3 / yathA yaSTisahacarito devadatto yaSTirityucyate 15 tathA citra-vajU-vaiDUrya-lohitAkSamasAra-galva-gomeda-pravAla-jyotI-rasAJjanamUlakAGka-'sphaTikacandana-barbaka-bakula-"zilAmayAkhyaSoDazadhAparikluptaratnaprabhAsahacaritatvAt ratnaprabhA bhUmiH / zarkarAprabhAsahacaritA zarkarAprabhA / vAlukAprabhAsahacaritA vAlukAprabhA / paGkaprabhAsahacaritA paGkaprabhA / dhUmaprabhAsahacaritA dhuumprbhaa| tamaHprabhAsahacaritA tmHprbhaa| mahAtamaHprabhAsahacaritA mhaatmHprbheti| 20 tamaHprabheti viruddhamiti cet, na; svAtmaprabhopapatteH / 4 / syAnmatam-tamo'ndhakAraH prabhA prakAza iti viruddhAvetAvauM -yadi tamo na prabhA, atha prabhA na tamaH, tamaHprabhetyabhidhAnamanupapannamiti; tanna; kiM kAraNam ? svaatmprbhopptteH| na dIptirUpaiva prbhaa| kiM tahi ? dravyANAM svAtmaiva "mujA prabhA 'yatsannidhAnAt manuSyAdInAmayaM saMvyavahAro bhavati * snigdhakRSNaprabhamidaM rUkSa kRSNaprabhamidamiti,' tatastamaso'pi svAtmaiva kRSNA prabhA astIti nAsti 25 virodhH| "bAhyaprakAzApekSA seti cet ; avizeSaprasaGgaH syAt / 1 sa nAra-mA0, ba0, 20, ma0, mU0, taa0| 2 bhAvibhUtAvayavabheda itaretaraH / 3 lohitakSetra-bhA0 1 // 3-sphATika prA0, tA0,0, muu0| 4-zilomayA-tA0, 10, muu0| 5 zuddhA, tA. tti0|6 tA0 pratI yatsannidhAnAt ityAdi bhavatItyanto bhAgaH vArtikacihana cihnito vartate / 7alkaadi| ajanAdi |6-bhmiti tatastamaHprabheti bhede hi-pA0,0,0, mu0|10 sA kRSNaprabhA bAhyabhUtasUryaprakAzAdisannidhAnAd dRshyte| bhavatu nAma kA no hAniH / tahi nArakANAM katham ? yodhrolakAdivad praSTavyam / Page #183 -------------------------------------------------------------------------- ________________ tattvArthavArtike [31 anAdipAriNAmikasaMjJAnirdezAdvA indragopavat 5 / yathA indragopa iti kasyacijjantoH saMjJA anAdiH svaabhaavikii| na hyasau indraM gopAyatIti indrgopH| evaM tamaHprabhAdisaMjJA api anAdipAriNAmikyo veditavyAH / bhede rUDhizabdAnAmagamakatvamavayavArthAbhAvAditi cet, na; sUtrasya pratipAdanopAya5 tvAt / 6 / sthAdetat-padyate anaimittikA rUDhizabdA bhede gamakatvameSAM naasti| kutaH ? avayavArthAbhAvAditi; tanna; kiM kAraNam ? sUtrasya pratipAdanopAyatvAt / teSAM saMjJAzabdAnAM pratipAdanopAyabhUtamidam / asmAnnibandhana sthAnAcchabdAntarANyupaplavante' yairarthAH sNjnyaaynte| bhUmigrahaNamadhikaragavizeSapratipatyartham / 7 / yathA svargapaTalAni bhUmimanAzrityA avasthi10 tAni na tathA nArakAvAsAH / kiM tarhi ? bhUmIrAzritya vyavasthitA ityadhikaraNavizeSaprati pattyartha bhUmigrahaNam / ___ghanAmnvAdigrahaNaM tadAlambananirjJAnArtham / 8 tAsAM bhUmInAmAlambananirjJAnArtha ghanAmbvAdigrahaNaM kriyate / 'ghanamevAmbu ghanAmbu / ghanAmbu ca vAtazcAkAzaM ca 'canAmbuvAtAkAzAni, tAni pratiSThA Azrayo yAsAM tA ghanAmbuvAtAkAzapratiSThAH / sarvA etA bhUmayaH ghanodadhivalayapratiSThAH, ghanodadhivalayaM dhanavAtavalayapratiSTham, dhanavAtavalayaM tanuvAtavalayapratiSTham, tanuvAtavalayamAkAzapratiSTham, AkAzamAtmapratiSThaM tasyaivAdhArAdheyatvAt / trINyapyetAni valayAnyanvarthasaMjJAni pratyeka viMzatiyojanasahasabAhalyAni / tatra ghanodadhayo mudgasannibhAH, ghanavAtA gomUtravarNAH, avyaktavarNAstanuvAtAH / tatra ratnaprabhAyA bAhalyamekaM yojanazatasahasramazItizca yojanasahasrANi / tasyAstrayo . bhAgA:-kharapathivIbhAgaH, paGakabahala:, abbahalazceti / tatra citrAdiSoDazadhApraklaptaratnAJcita: kharapRthivIbhAgaH, SoDazayojanasahasrabahala: / paGakabahula: caturazItiyojanasahasrabahala: / abahulo'zItiyojanasahasrabahala: / tatra kharapRthivIbhAgasyoparyadhazcakaikaM yojanasahasraM parityajya madhyamabhAgeSu caturdazasu yojanasahasreSu kinnarakimpuruSamahoragagandharvayakSa bhatapizAcAnAM saptAnAM vyantarANAM nAgavidyutsuparNAgnivAtastanitodadhidvIpadikkumArANAM 25 navAnA bhavanavAsinA caavaasaaH| paGakabahulabhAge asurarAkSasAnAmAvAsAH / abbahalabhAge narakANi / zarkarAprabhAyAM bAhalyaM dvAtriMzadyojanasahasrANi / tato'dho'dhastanAni catubhizca catubhiryojanasahasronAni bAhalyAni veditavyAni ASaSThyAH / saptamyAm aSTau yojanasahasrANi / sarvAsA tAsAmantarANi tiryak cAsaMkhyeyA yojanakoTikoTayaH / ___ saptagrahaNamiyattAvavAraNArtham / 9 / yathA gamyeta saptava narakAdhArA bhUmayo nASTau nae 30 SaT ceti saMkhyAntaranivRttyartham / "santi hi kecittantrAntarIyAH-*"ananteSu lokadhAtuSvanantAH 1 sUtram / 2 niyAmakasUtrAt / 3 udgacchanti / 4 sAndram / 5 sarvArthasiddhAvevaM vyAkhyAtamghanazca ghano mando mahAn prAyata ityrthH| ambu ca jalamudakamityarthaH / vAtazabdo'ntyadIpakaH tata evaM smbndhniiyH| ghano ghanavAtaH / ambu ambudaatH| vAtastana vaatH| mahadapekSayA tanariti sAmarthyagamyaH / anyaH pAThaH / siddhAntapAThastu ghanAmbu ca vAtau ceti vAtazabdaH sopaskriyate vAtastanavAta iti veti / 6-bAhulyA-pA0, ba0, 80, mu0, taa0| 7-bahulaH prA0, ba0, da0, mu0, taa0|8-kyoj- zra0 / 1-bhAyA bAhulyaM prA0, ba0, da0, mu0 / 10 saptamyA a-pA0, ba0, da0, tA0, mu0|11 na naba ceti bha0, mU0 / Page #184 -------------------------------------------------------------------------- ________________ 322] tRtIyo'dhyAyaH pRthivIprastArAH" [ ] ityadhyavasitAH / kathaM teSAM nivRttiH ? syAdvAdanItinirUpitakarma phalasaMbandhAdiSu yuktisadbhAvAt ArhatasyAgamasya prAmANyaM na zeSANAM tadabhAvAditi / adho'dhovacanaM tiryakpracayanivRttyartham / 10 / yathA gamyeta adho'dha eva saptApi bhUmayo na tiryakpraH penAvasthitA iti pratipattyarthamadho'dhograhaNam / / ___sAmIpyAbhAvAd dvitvAnupapattiriti cet ; na ; antarasyAvivakSitatvAt / 11 / syAnmatam- 5 pratyeka bhUmInAmantarANyasaMkhyAtayojanakoTIkoTiparimANAni tataH sAmIpyAbhAvAd dvitvAbhAva iti; tantra ; kiM kAraNam ? antarasyAvivakSitatvAt / kathamavivakSA sata: ? sato'pyavivakSA bhavati yathA alomikA eDakAH anudarA kanyeti / / ___ tulyajAtIyenAvyavadhAnaM sAmIpyamiti vA / 12 / athavA yadantaraM tatpUrvottarabhAgAntaHpAtitvAt sAmIpyamiti tadyotanArtha dvitvam / 'pRthutarAH' iti keSAJcit pAThaH // 13 // kecidatra 'pRthutarAH' iti paThanti / ___ atra taranirdezaH kutaH ? prakarSAbhAvAt // 14 / dvayordvayorvA'bhisaMbandhe sati mahattvavizeSaprakhyApanArthastara zabdaH / evamapi ratnaprabhAyAH pRthutarAvyapadezo nAsti 'pratiyogyabhAvAt / api ca zarkarAprabhAdInA prakarSAbhAvaH adho'dho hInaparimANatvAt / tasmAdadho'dhaH pRthutarA iti vyapadezo nopapadyate / syAdetat-adholokasya vetrAsanasaMsthAnasyAdhodhaH pRthutvaprakarSAt pRthutarA iti vyapadeza iti; tacca na; bhUmibhyo bahistatpRthutvam / evaM hyuktam-*"svayambhUramaNasamudrAntAdavalambitA rajjuH saptamyAH bhUmeravasAne pUrvAdidigvibhAgAvagAhikAlamahAkAlarauravamahArauravAnte patati" [ ] iti / athApi kathaJcit syAt prakarSaH; tiryak pRthutarA iti vaktavyaM syAnnAdho'dhaH iti| athApi kathaJcidanena vizeSaNenArthaH, evaM grAhya': adho'dho 20 vedanAprakarSAprakarSayogAdAyuSo'tizayAdvA tannimittasya tadvayapadezadarzanAt, tatsaMbandhAdvA bhUmayaH pRyutarA iti vyapadizyante / evamapi ratnaprabhAyAM pRthutarAvyapadezo nopapadyata eva / ___ atrAha-kiM tA bhUmayo nArakANAM sarvatrAvAsA Ahosvit kvacit kvaciditi ? tannirdhAraNArthamAhatAsu triMzatpaJcaviMzatipaJcadazadazatripaJconaikanarakazatasahasrANi 25 paJca caiva yathAkramam // 2 // tAsu ratnaprabhAdiSu bhUmiSu narakANyanena saMkhyAyante / triMzadAdonA parasparAbhisaMbandhe vRttiH / / triMzadAdInAM padAnAM parasparAbhisaMbandhe sati vRttirveditavyA / paJcabhirUnaM paJconaM paJconaM ca tadekaM ca tatpaJconakam / trizacca paJcaviMzatizca paJcadaza ca daza ca trINi ca paJcokaM ca triMzatpaJcaviMzatipaJcadazadazatri- 30 1-diyukti da0, prA0, ba0, mu0| 2 meSAH-sampA0 / 3 ".. 'saptAdho'dhaH pRthutarAH (sU0) "sarvAzcaitAH adho'dhaH pRthatarAzchatrAtichatrasaMsthitAH.." -ta0 bhA0 3 // 1 // 4 ratnaprabhAyAH zarkarAprabhA prakarSatyAdi / 5- samba-zra0 / 6 dvayovibhajya ca tarabiti / 7 ratnaprabhAyAH pUrva pratinidherabhAvAt / 8 bAhalyAnAm / grAhyamadho-pA0, ba0, 80, mu0, tA0 / 21 Page #185 -------------------------------------------------------------------------- ________________ tattvArthavArtike [22 pnyconkaani| zatAnAM sahasrANi zatazahasrANi narakANAM zatasahasrANi narakazatasahasrANi, triMzatpaJcaviMzatipaJcadazadazatripaJconaikAni ca tAni narakazatasahasrANi ca tAni triMzatpaJcaviMzatipaJcadazadazatripaJconaikanarakazatasahasrANi / yathAkamavacanaM yathAsaMkhyAbhisaMbandhArtham / / yo yaH kramo yathAkramam, tasya vacanaM 5 ratnaprabhAdibhiH, triMzatA (dA) dInAM yathAsaMkhyAbhisaMbandho yathA syAditi / tadyathA-ratnaprabhAyAM trishnnrkshtshsaanni| zarkarAprabhAyAM paJcaviMzatinarakazatasahasANi / vAlukAprabhAyAM paJcadazanarakazatasahasrANi / paGakaprabhAyAM dshnrkshtshsraanni| dhUmaprabhAyAM trINi nrkshtshsraanni| tamaHprabhAyAM paJconamekaM nrkshtshsrm| mahAtamaHprabhAyAM paJca / narakANi / tatra ratnaprabhAyAM abbahulabhAge uparyadhazcaikaikaM yojanasahasauM varjayitvA madhye narakANi bhavanti / tAni tridhA varNyante, indraka-zreNi-puSpaprakIrNakavibhAgena / 'tatra trayodazanarakaprastArAH, trayodazaiva indrakanarakANi sImantaka-niraya-roruka-bhrAnta-udbhrAnta-sambhrAnta-asaMbhrAnta-vibhrAnta-tapta-trasta-vyutkrAnta-avakrAnta-vikrAntanAmAni / zarkarAprabhAyAmekAdaza naraka prastArAH ekAdazaivendrakanarakANi-stanaka-saMstanaka-vanaka-manaka-ghATa-saMghATa-jihva-ujjihvi15 kAlola-loluka-stanalolukAkhyAni / vAlukAprabhAyAM nava narakaprastArA navaivendra kanarakANi tapta-trasta-tapana-Atapana-nidAgha-prajvalita-ujjvalita-saMjvalita-saMprajvalitasaMjJakAni / paGakaprabhAyAM saptanarakaprastArAH saptaivendrakanarakANi-Ara-mAra-tAra-varcaska-vaimanaska'-khaDa-akhaDAkhyAni / dhUmaprabhAyAM paJca narakaprastArA:-paJcavendrakanarakANi-tamo-bhrama-jhaSa-andha tamisrAbhidhAnAni / tamaHprabhAyAM trayo narakaprastArA:-trINyevendra kanarakANi hima-vardala20 lllknaamdheyaani| mahAtamaHprabhAyAmako narakaprastAraH, ekamevendrakanarakamapratiSThAnAkhyam / ___tatra 'sImantakasya catasRSu dikSu catasro narakazreNyo nirgatAstathA vidikSvapi / tadantareSu pusspprkiirnnknrkaanni| tatrakaikasyAM dingnrkshrennyaamekaanpnycaashdekaanpnycaashnnrkaanni| tathakaikasyAM vidiGanarakazreNyAm assttctvaariNshdssttctvaariNshnnrkaanni| evaM nirayAdiSvapyeka parihApya netavyAni / tatra prathamAyAM pRthivyAM zreNIndrakanarakANAM saMkhyA catuzcatvAriMzacchatAni trayastrizAni / puSpaprakIrNakAnAmekAnnatrizacchatasahasANi paJcanavatizca sahasANi paJcazatAni saptaSaSTayadhikAni / etAvubhAvapi rAzI sapiNDitau triNshnnrkshtshsraanni| dvitIyAyAM zreNIndrakanarakasaMkhyA SaDviMzatizatAni paJcanavatyuttarANi / puSpaprakIrNakAnAM' saMkhyA caturviMzatizatasahasrANi saptanavatisahasrANi trINi zatAni paJca ca / etAvubhAvapi rAzI sapiNDito paJcaviMzatinarakazatasahasrANi / tRtIyAyAM zreNIndrakanarakasaMkhyA caturdazazatAni paJcAzItyadhikAni / puSpaprakIrNakasaMkhyA caturdazazatasahasrANi aSTAnavatisahasrANi paJcazatAni paJcadazAdhikAni / etAvubhAvapi rAzI sapiNDitau paJcadazanarakazatasahasrANi / caturthyA zreNIndrakanarakasaMkhyA saptAdhikAni saptazatAni / puSpaprakIrNakasaMkhyA navanarakazatasahasrANi navanavatizca sahasrANi dve zate vinvtyuttre| etAvubhAvapi rAzI saMpiNDitau dazanarakazata 25 30 1-kaM hi yo-10 / 2 tatra ratnaprabhAyAM prayo-mA0, 20, mu0|3 - khATAkhATAlyA- tA0, mA0, 20, 20 -khttaakhttaalyaa-muu0| 4 sImantanarakasya mA0, ba0, 20, mu0, tA0 / Page #186 -------------------------------------------------------------------------- ________________ 13] tRtIyo'dhyAyaH sahasrANi / paJcamyAM zreNIndrakanarakasaMkhyA dve narakazate paJcaSaSTayadhike / puSpaprakIrNakasaMkhyA dve zatasahasre navanavatizca sahasrANi saptazatAni paJcatriMzAni ca / etAvubhAvapi rAzI sapiNDito trINi narakazatasahasrANi / paSThayAM zreNIndrakanarakasaMkhyA triSaSTinarakANi / puSpaprakIrNakasaMkhyA navanavatinarakasahasrANi navazatAni dvAtriMzAni / etAvubhAvapi rAzI sapiNDitau navanavatisahasrANi navazatAni paJcanavatyuttarANi / saptamyAmindrakanarakamekamapratiSThAnaM nAma / zreNInarakANi catvAri / prAcyAM dizi kAlaM pratIcyAM mahAkAlam apAcyAM rauravam udIcyAM mahArauravam / vidiktreNInarakANi na santi / tAnyetAni paJca / sarvazreNIndrakanarakasaMkhyA SaNNavatirnarakazatAni tripaJcAzAni / sarvapuSpaprakIrNakasaMkhyA yazItirnarakazatasahasrANi navatisahasrAdhikAni trINi ca zatAni saptacatvAriMzAni / etAvubhAvapi rAzI sapiNDitau caturazItiH narakazatasahasrANi / tAsu saptasvapi pRthivISu kAnicinnarakANi saMkhyeyavistArANi kAnicidasaMkhyeyavistArANi / yAni saMkhyeyavistArANi tAni saMkhyeyayojanazatasahasra vistArANi, yAnyasaMkhyeyavistArANi tAnyasaMkhyeyayojanazatasahasravistArANi / sarvatra ca narakANAM paJcamo' bhAgaH saMkhyeyavistArANAM catvAro bhAgA asaMkhyeyavistArANAm / bAhalyamucyate krozaH prathamapRthivyAm, itarAsvarSAdhikA: krameNava / catvAraH saptamyAM sarvendrakanarakabAhalyam / svendrakabAhalyaM 'svatribhAgaparivardhitaM tacchre NyAH / zreNIndrakabAhalyasahitaM jJeyaM prakIrNakasya / tAnyetAni narakANi uSTrakAdyazubhasaMsthAnAni zocanarodanAkrandanAdyazubhanAmAni veditavyAni / atha teSu sImantakAdiSu narakeSu pApakarmavazAt prAdurbhavantaH prANinaH kiMlakSaNA iti ? " ata Aha nArakA nityA'zubhataralezyApariNAmadehavedanAvikiyAH // 3 // lezyAvizabdA uktArthAH / / lezyAdayaH zabdA uktArthA veditavyAH / lezyA ca pariNAmazca dehazca vedanA ca vikriyA ca lezyApariNAmadehavedanAvikriyAH / loke pratiyogyantarA- 25 pekSayA prakarSo dRSTaH, iha azubhatarA iti kimapekSya prakarSanirdezaH ? ucyate tiryagvyapekSo'tizayanirdezaH / 2 / tirazcAmapyazubhA lezyAdayo nArakANAM ca / tataH prakarSeNa naarkaannaamityshubhtraaH| ___ ardhApekSo vA'dhogatAnAm // 3 // athavA UrdhvanarakAzubhataralezyAdyapekSayA adhogatAnAM prakarSoM draSTavyaH / nityagrahaNAllezyAdyanivRttiprasaGaga iti cet, na; AbhISaNyavacanatvAt nityaprahasita- 10 vat / / syAdetat-nityazabdo'yaM kUTastheSvavicaleSu bhAveSu dRSTaH, yathA nityA dyauH nityA pRthivI nityamAkAzamiti, tathA lezyAdInAmapi vyayodayAbhAvAnnityatve sati narakAdapracyavaH 1paMcamabhAgapamANA nirayANaM haMti saMkhavitthArA / sesacaupaMcabhAgA asaMkhavityArAyA pirayA / iMdayaseDhIvara pANayANaM kameNa vitthArA / saMkhejjamasaMkhejja ubhayaMcaya joimANa have // iti / bahiyapuravisaMvaM tiyacausattehi guNiya chaThabhajide / kosANaM behuliyaM iMdiyaseDhIpahANAm // 2 stribhaa-muu0| Page #187 -------------------------------------------------------------------------- ________________ 164 tattvArthavArtike [324 syAditi ? tanna; kiM kAraNam ? AbhIkSNyavacanAnnityaprahasitavat / yathA nityaprahasito devadatta ityucyate yo'bhIkSNaM prahasati, na ca tasya prahasanAnivRttiH, kAraNe sati bhAvAt / tathA azubhakarmodayanimittavazAt lezyAdayo'nArataM prAdurbhavantIti AbhIkSNyavacano nityazabdaH prayuktaH / nityamazubhatarA nityAzubhatarAH supsupeti vRttirmyuurvyNskaaditvaadvaa| nityAzubhatarA 5 lezyApariNAmadehavedanAvikriyA yeSA ta ime nityAzubhataralezyApariNAmadehavedanAvikriyAH / tatrAzubhataralezyA iti-prathamAdvitIyayo: kApotalezyA / tRtIyAyAmupariSTAt kApotI adho niilaa| caturthyA nIlA / paJcamyAmupari nIlA adhaH kRSNA / SaSThayAM kRssnnaa| saptamyAM paramakRSNA / eteSAM nArakANAM svAyuHpramANAvadhRtA dravyalezyA uktAH, bhAvalezyAstu SaDapi. pratyekamantarmuhurtaparivartinyaH / azubhatarapariNAmA iti-sparzarasagandhavarNazabdapariNAmAH kssetrvishessnimittvshaadtiduHkhhetvo'shubhtraaH| azubhataradehA iti-teSAM zarIrANyazubhanAmapratyayAdazubhAGgopAGgasparzarasagandhavarNasvarANi huNDasaMsthAnAni' nirla nANDajazarIrAkRtIni krUrakaraNavIbhatsapratibhayadarzanAni / yatheha zleSmamUtrapurISamalarudhiravasAmedaHpUyavamanapUtimAMsakezAsthicarmAdyazubhamaudArikagataM tato'pya15 tIvAzubhatvaM nArakANAM vaikriyikazarIratve'pi / tatra ratnaprabhAyAM nArakazarIrotsedhaH sapta dhanUMSi trayo hastAH SaT cAGagulayaH / adho'dho dviguNadviguNa utsedhH|| azubhataravedanA iti-abhyantarAsadvedyodaye satyanAdipAriNAmikazItoSNavAhyanimittajanitAH sutIvravedanA bhavanti nArakANAm / tadyathA-nidAghe madhyAhne vyabhre nabhasi paTutapana kiraNasantaptadigantarAle dUrIkRtazItavAte davAgnidAhoM dvAhiparuSasamIraNe rUkSadeze sarvato 20 dIptAgnizikhAparItasya tRSNArtasya pittajvarasaMtApitazarIrasya niSpratIkArasya yAdRguSNajaM duHkhaM tato'pyanantaguNamuSNanarakeSu duHkhaM bhavati / mAghamAse himAnIpatanavyAptazItadigantarAle nabhasi praspandajalAplutakardamamahItale rAtrau zItavAtapAtaprasphuritagAtrakRtadantavINasya zItajvarAbhibhUtatanoniragnyAzrayaprAvaraNasya yAdRk zItasamudbhavaM duHkhaM tato'pyanantaguNaM kaSTaM zIta narakeSu duHkhaM bhavati / athavA himavanmAtrastAmragiriruSNanarakeSu yadi nikSipyeta kSiprameva hi 25 dravIbhavet / sa evaM dravIbhUtaH zItanarakeSu yadi nikSipyeta akSinimeSamAtra eva ghanaH syAdityevamanumIyamAnaM zItoSNaM tatra veditavyam / / prathamAdvitIyAtRtIyAcaturthoSaSNavedanAnyeva nrkaanni| paJcamyAmupari uSNavedane dve narakazatasahasra, adhaH zItavedanAnAmekaM zatasahasam SaSThIsaptamyo: zItavedanAnyeva / sarvasamudAyena dvayazItinarakazatasahastrANi uSNavedanAni, dve narakazatasahasre zItavedane / azubhataravikriyA iti-zubhaM kariSyAma ityazubhatarameva vikurvanti / duHkhAbhibhUtamanasazca duHkhapratIkAracikIrSayA garIyasa eva duHkhahetUn vikurvanti / ta ete bhAvA adho'dho'zubhatarAH veditavyAH / kimeSAM nArakANAM zItoSNajanitameva duHkhamutAnyathApi bhavatIti ? ata Aha parasparodIritaduHkhAH // 4 // kathaM parasparodIritaduHkhatvam ? 1 -nilU nA- prA0, ba0, mu0| 2 -dvAhe pa- zra0, taa0| 3 narake zata- mU0, zra0 / 30 35 Page #188 -------------------------------------------------------------------------- ________________ 15] tRtIyo'dhyAyaH 165 nirdayatvAt parasparadarzane sati kopotpatteH zvavat // 1 // yathA zvAnaH zAzvatikAkAraNAnAdikAlapravRttajAtikRtavairApAditanirdayatvAt parasparabhakSaNabhedanachedanA'cudIritaduHkhA bhavanti, tathA nArakA api bhavapratyayenAvadhijJAnena mithyAdarzanodayAdvibhaGgavyapadezabhAjA ca dUrAdeva duHkhahetUnavagamyotpannaduHkhAH pratyAsattau parasparAlokanAcca prajvalitakopAgnayaH svavikRtAsivAsIparazubhiNDivAlAdibhiH parasparadehatakSaNabhedanachedanapIDanAdibhiradIritaduHkhA bhavanti / 5 kimetAvAneva duHkhotpattikAraNaprakAra utAnyo'pi kazcidastIti ? ata Aha saMkliSTAsurodIritaduHkhAzca prAk caturthyAH // 5 // pUrvabhavasaMklezapariNAmopAttAzubhakarmonayAt satataM kliSTAH sNklissttaaH|| pUrvajanmani bhAvitenAti tIveNa saMklezapariNAmena yadupAjitaM pApakarma tasyodayAt satatamavirataM kliSTAH saMkliSTAH / ___ asuranAmakarmodayAdasurAH / 2 / devagatinAmakarma vikalpasyAsuratvasaMvartanasya karmaNa udayAdasyanti parAnityasurAH / saMkliSTavizeSaNamanyAsuranivRttyartham / 3 / na sarve'surA nArakANAM duHkhamutpAdayanti / kiM tarhi ? ambAmbarISAdaya eva kecaneti pradarzanArtha saMkliSTavizeSaNam / asurANA gativiSayaniyamapradarzanArtha prAkcaturthyA iti vacanam / 4 / teSAM saMkliSTA- 15 nAmasurANAM vedanodIraNa kAraNAnAM tisRSu pRthivISu gatitiH paramiti pradarzanArtha prAkcaturthyA ityucyte| AGo grahaNaM ladhvarthamiti cet, na; saMdehAt 5 / syAnmatam-AGatra prayoktavyaH laghvartham / sa eva maryAdAM gamayatIti; tanna; kiM; kAraNam ? saMdehAt / abhividhAvapi AGa vartate maryAdAyAmapi, tataH saMdehaH syAt-'kiM saha caturthyA uta tataH prAg' iti ato'saMdehArtha 20 prAgvacanameva yuktam / cazabdaH pUrvahetusamuccayArthaH / 6 / saMkliSTAsurodIritaduHkhAzca pUrvoktahetUdIritaduHkhAzceti samuccayArthazcazabdaH, itarathA hi tisRSu bhUmiSu pUrvoktahetvabhAvaH pratIyeta' / anantaratvAdudIritagrahaNAnarthakyamiti cet ;na; tasya vRttau parArthatvAt / 7 / syAnmatamanantaramudIritagrahaNamasti tenaivAtrAbhisaMbandhaH kartavyaH, anarthakaM punarudIritagrahaNamiti ; tanna; 25 kiM kAraNam ? tasya vRttau parArthatvAt / sa yudIritazabda: vRttau parArthe 'sannavasthita iha saMbaddhumazakyaH / vAkyavacanamiti cet, na; udIraNahetuprakAra pradarzanArthatvAt / / syAdetat-vAkyameva vaktavyaM paraspareNodIritaduHkhAH saMkliSTAsuraizca prAk caturthyA iti ? tanna ; kiM kAraNam ? udIraNahetuprakAra pradarzanArthatvAt / punarudIritagrahaNenodIraNakAraNaprakArAH pradarzyante / 30 tadyathA-taptAyorasapAyana-niSTaptAyastambhAliGgana-kUTazAlmalyArohaNAvataraNA-yoghanAbhighAta 1 -nAdyAhitadu-ba0, mu0| -nAdhuditadu-da0, tA0, praa0| 2-nAtisaM-pA0, ba0, da0, mu0| -naatitiivsN-taa0| 3 pratIyate prA0, ba0, da0, mu0, taa0| 4 saMvyava- prA0, ba0, da0, mu0| sat vyv-taa0| 5-rada-prA0, ba0, da0, mu0|6-rdrsh- prA0, ba0,0, mu0, taa0| Page #189 -------------------------------------------------------------------------- ________________ 166 tatvArthavArtike [ 326 vAsI kSuratakSaNa'-kSaraNa-taptatailAvasecanA-'yaH kumbhIpAkA -'mbarISabharjana- yantrapIlanaiH zUlazalAkAvyaghana-krakacapATanA-'GgAradhAmnivAhana-sUcI zADvalAvakarSaNaiH vyAghrarkSadvIpizvazRgAlavRka kokamArjAranakulAkhusarpavAyasagRdhrakaGkolUkazyenAdikhAdanaiH taptavAlukAvicaraNA-'sipatravana'pravezana- vaitaraNyavatAraNa paraspara 'yodhanAdibhizca te saMkliSTAsurA duHkhamudIrayanti nAra5. kANAm / kimarthaM ta evaM kurvantIti cet ? pApakarmAbhiratatvAt, yathA gomahiSameSavarAhakukkuTa - vartikAlAvakAn' mallAMzca yuddhayamAnAn parasparaM ghnatazca dRSTvA rAgadveSamohAbhibhUtAnAm akuzalAnubandhipuNyAnAM narANAM prItirutpadyate, tathA teSAmasurANAM nArakAMstathA kArayatAmanyonyaM ca ghnataH pazyatAM parA prItirutpadyate / teSAM satyapi devatve mAyAnidAna mithyAdarzanazalyatIvrakaSAyopahatasya anAlocitabhAvadoSasya apratyavamarzasya akuzalAnubandhasya puNyasya karmaNastapa10 saraca 'sAvadyadoSAnukarSiNastatphalaM yat satsvapi anekeSu prItihetuSu azubhA eva prItihetava iti / evaM chedabhedAdibhiH zakalIkRtamUrtInAmapi teSAM na maraNamakAle vidyate / kutaH *"aupapAdikA anapavartyAyuSaH " [ ] iti vacanAt / teSAM hi jaghanyamadhyamotkRSTabhedabhinnaM yAvadAyuravabaddhaM tAvadyathAkAlameva vipacyate nodIraNa' pratyayavazAdapavartyate / yadyevaM tadeva tAvaducyatAM nArakANAM kiyadAyuriti ? ata Aha- ? teSveka trisaptadazasaptadazadvAviMzatitrayastriMzatsAgaropamA sattvAnAM parA sthitiH ||6|| sAgaropameti ko'yaM zabdaH ? sAgara upamA yasyAH seyaM sAgaropamA / ka upamArtha : ? sAgarasyopamAtvaM dravyabhUyastvAt |1| yathA sAgaro jalasamUhena bhUyasA yuktastathA Ayu:karmApi bhavadhAraNakAraNapudgaladravyasamUhena mahatA yogAt sAgareNopamIyate / 15 ekAdInAM kRtadvandvAnAM sAgaropamAvizeSaNatvam |2| ekAdayaH zabdAH kRtadvandvAH sAgaropamAzabdasya vizeSaNatvena " niyujyante / ekA ca tisrazca sapta ca daza ca saptadaza ca dvAviMzatiraca trayastriMzacca ekatrisaptadazasaptadazadvAviMzatitrayastrizatastA eva sAgaropamAH ekatrisaptadazasaptadazadvAviMzatitrayastrizatsAgaropamAH / kathamekazabdasya puMvadbhAvaH ? nan bhinnAdhikaraNatvAnna prApnoti; nAyaM puMvadbhAvaH, "auttarapadikaM hrasvatvam, yathA "ekakSIramiti / 25 athavA sAgara upamA yasya tatsAgaropamamAyuH, ekaM ca trINi ca sapta ca saptadaza ca dvAviMzatiraca trayastriMzacca ekatrisaptadazasaptadazadvAviMzatitrayastriMzatsAgaropamamAyuryasyA: saikatrisaptadaza saptadazadvAviMzatitrayastriMzatsAgaropameti sthityapekSaH strIliGganirdezaH / ratnaprabhAdibhirAnupUrvyeNa saMbandho yathAkramAnuvRtteH | 3| 'yathAkramam' ityanuvartate / tato ratnaprabhAdibhirekAdInAmAnupUrvyeNa saMbandho veditavyaH / ratnaprabhAyAmekasAgaropamA sthitiH, 20 1 - bhAratapta- prA0, ba0, 60, mu0, mU0 / 2 -radhAnI vA ba0, mu0 / -radAnIvA- mU0 / - ravAnIvA - zra0 da0 / -ravAnIgArAvInIvA- prA0 / -rAdInIvA- bhA0 / "aGgAravahanavAhana" ta0 bhA0 / 3 - praveza va taraNyavataraNa- zra0 / 4 - racodanA- prA0, ba0, 60, mu0 / - raghovanAmU0 / 5 -lApakAn A0, ba0, ba0, mu0 / -lApAkAn mU0 / 6 vyApArasya / 7 bhAvadoSA- prA0, ba0, 60, mu0, mu0 / 8 "aupapAvikacaramotamave hA saMkhye yavarSAyuSo'napavatryAyuSaH ta0 sU0 253 / 6 - raNApratya- prA0, ba0, mu0 / 10 niyuJjante zra0 / 11 uttarapadi- prA0, ba0, 60, a0, mu0, mU0 / 'mugakSIrAviSu' iti sUtreNa / 12 ekasyAH kSIram - tA0 Ti0 / Page #190 -------------------------------------------------------------------------- ________________ 36] tRtIyo'dhyAyaH 167 zarkarAprabhAyAM visAgaropamA sthitiH, bAlukAprabhAyAM saptasAgaropamA sthitiH, paGkaprabhAyAM dazasAgaropamA sthitiH, dhUmaprabhAyAM saptadazasAgaropamA sthitiH, tamaHpramAyAM dvAviMzatisAgaropamA sthitiH, mahAtamaHprabhAyAM trayastrizatsAgaropamA sthitiriti / narakaprasaGagaH 'teSu' iti vacanAditi cet, na; ratnaprabhAdyupalakSitatvAt / 4 / syAnmatam-'teSu'itivacanAnnarakAbhisaMbandhaH prApnoti / tataH kim ? ratnaprabhAyAM trayodazendrakanaraka- 5 saMjJAni tatrArAdeva sImantakAdiSvindrakanarakeSu sthitiriyaM parisamApyeta, neSyate ca, tasmAtteSviti vacanamayuktamiti ; tanna; kiM kAraNam ? ratnaprabhAdhupalakSitatvAt / yAni ratnaprabhAdyadhikaraNatvenopalakSitAni triMzacchatasahasrAdyavadhRtaparimANAni 'teSvekasAgaropamAdikA sthitiriti nAsti doSaH / sAhacaryAdvA tAcchandyasiddhiH / 5 / athavA narakasahacaritA bhUmayo'pi nrkaanniityucynte| 10 atasteSu ratnaprabhAdiSu narakeSu prAdurbhavatAM satvAnAme kasAgaropamAdikA sthitirityabhisaMbandhaH, evaM ca kRtvA teSviti vacanamarthavat, itarathA hi vyavadhAnAd bhUmibhiranabhisaMbandhaH syAt / narakasthitiprasaGaga iti cet ; na; sattvAnAmiti vacanAt / 6 / syAdetat-yadi pRthivyupalakSitanarakAbhisaMbandha iSTaH, nanu narakANAmevaikasAgaropamAdisthitisaMbandhaH prApnoti na nArakANAmiti; tanna; kiM kAraNam ? sattvAnAmiti vacanAt teSu narakeSu sattvAnAmiyaM 15 sthitirna narakANAmiti / parotkRSTeti paryAyau / parA utkRSTeti paryAyazabdAvimo tena nArakANAmuktA sthitirutkRssttaa| ratnaprabhAdiSu pratiprastAraM jaghanyApi sthitirucyate-sImantakendrake taccha NiSu cASTAsvapi nArakANAM jaghanyA sthitirdazavarSasahasrANi utkRSTA navativarSasahasrANi, ajaghanyotkRSTA madhye smyottraa| nirayendrake tacchreNiSu cASTAsvapi nArakANAM jaghanyA navativarSa- 20 sahasrANi, 'dazavarSazatasahasrANi 'iti kvApi paatthH'| utkRSTA navativarSazatasahasrANi, ajaghanyotkRSTA madhye samayottarA / rorukendra ke tacchreNiSu cASTAsvapi nArakANAM jaghanyA ekA pUrvakoTI, utkRSTenAsaMkhyAtAH pUrvakoTayaH, ajaghanyotkRSTA madhye smyottraa| bhrAntendrake tacche NiSu cASTAsvapi nArakANAM jaghanyA asaMkhyAtAH pUrvakoTayaH, utkarSeNa sAgaropamasyako dazabhAgaH, ajaghanyotkRSTA madhye samayottarA / udbhrAntendrake tacchreNiSu cASTAsvapi nAra- 25 kANAM jaghanyA sAgaropamasyaiko dazabhAgaH, utkRSTA sAgaropamasya dvau daza bhAgo, ajaghanyotkRSTA madhye smyottraa| saMbhrAntendra ke tacchreNiSu cASTAsvapi nArakANAM jaghanyA sAgaropamasya dvau dazabhAgo utkarSeNa sAgaropamasya trayo dazabhAgAH, ajaghanyotkRSTA madhye samayottarA asaMbhrAntendra ke tacchreNiSu cASTAsvapi nArakANAM jaghanyA sAgaropamasya trayo dazabhAgAH, utkRSTA sAgaropamasya catvAro dazabhAgAH, ajaghanyotkRSTA madhye smyottraa| vibhrAntendrake tacchRNiSu 10 cASTAsvapi nArakANAM jaghanyA sAgaropamasya catvAro dazabhAgAH utkaSTA sAgaropamasya para dazabhAgAH, ajaghanyotkRSTA madhye samayottarA / taptendra ke tacchreNiSu cASTAsvapi nArakANAM jaghanyA sAgaropamasya paJca dazabhAgAH, utkRSTA sAgaropamasya SaD dazabhAgAH, ajaghanyotkRSTA madhye samayottarA / trastendrake tacche NiSu cASTAsvapi nArakANAM jaghanyA sAgaropamasya SaD dazabhAgAH, utkRSTA sAgaropamasya sapta dazabhAgAH, ajaghanyotkRSTA madhye samayottarA / 35 1 bilaanaam| 2 teSvekatrisAga-ba0, 20, mu0| Page #191 -------------------------------------------------------------------------- ________________ 168 tattvArthavArtike [ 36 vyutkrAntendra ke tacchU NiSu cASTAsvapi nArakANAM jaghanyA sAgaropamasya sapta dazabhAgAH utkRSTA sAgaropamasyASTau dazabhAgAH ajaghanyotkRSTA madhye samayottarA / avakrAntendra ke tacchre NiSu cASTAsvapi nArakANAM jaghanyA sAgaropamasyASTau dazabhAgAH, utkRSTA sAgaropamasya nava dazabhAgAH ajaghanyotkRSTA madhye samayottarA / vikrAntendrake tacchU NiSu cASTava 5 nArakANAM jaghanyA sAgaropamasya nava dazabhAgAH, utkRSTA sAgaropamA, ajaghanyotkRSTA madhye samayottarA / zarkarAprabhAdiSu pratiprastAramutkRSTA sthitiH karaNakrameNa veditavyA / kathamiti cet ? ucyate "uparisthitevizeSaH svaprataravibhAjiteSTa saMguNitaH / uparipRthivIsthitiyutaH sveSTa pratarasthitirmahatI // 1 // " [ ] uparyutkRSTA'dho jaghanyA sarvatra samayAdhikA ajaghanyotkRSTA madhye samayottarA / athaiteSAM nArakANAmutpAdavirahakAla: kiyAniti ? atrocyate - sarvAsu pRthivISu jaghanya ekasamaya:, utkRSTAzcaturviMzatimuhUrtAH saptarAtridivAni, pakSaH, mAsaH, dvau mAsau, catvAro SaNmAsA iti ratnaprabhAdiSu krameNa jJeyAH / athotpAdaH kva keSAmiti ? atrocyate - prathamAyAmasaMjJina utpadyante / prathamAdvitIyayoH sarIsRpAH / tisRSu pakSiNaH / catasRSUragAH / paJcasu siMhAH / SaTsu striyaH / saptasu matsya manuSyAH / na ca devA nArakA vA narakeSu utpadyante / prathamAyAmutpadyamAnA nArakA mithyAtvenAdhigatAH kecinmithyAtvena niryAnti, mithyAtvenAdhigatAH kecit sAsAdanasamyaktvena niryAnti / mithyAtvenAdhigatAH kecitsamyaktvena niryAnti / kecitsamyaktvenAdhigatAH samyaktvenaiva niryAnti kSAyikasamyagdRSTayapekSayA / dvitIyAdiSu paJcasunArakA mithyAtvenAdhigatAH kecinmithyAtvena niryAnti, mithyAtvenAdhigatAH kecit sAsAdanasamyaktvena niryAnti, mithyAtve praviSTAH kecit samyaktvena niryAnti / saptamyAM nArakA mithyAtvenAdhigatA mithyAtvenaiva niryAnti / SaDbhya uparipRthivIbhyo nArakAH mithyAtvasAsAdanasamyaktvAbhyAmudvartitA' dve tiryaGamanuSyagatI AyAnti / tiryakSvAyAtAH 25 paJcendriyagarbhajasaMjJiparyAptakasaMkhyeyavarSAyuHSUtpadyante netareSu / manuSyeSvAyAtA garbhajaparyAptakeSu saMkhyeyavarSAyuH SUtpadyante netareSu / nArakAH samyaGamithyAdRSTayastena guNena 'nodvartante / nArakAH samyagdRSTayaH samyaktvenodvartitA ekAmeva manuSyagatimAyAnti, manuSyeSvAyAtAH garbhajaparyAptakasaMkhyevarSAyuH SUtpadyante netareSu / saptamyAM nArakA mithyAdRSTayo narakebhya udvartitA ekameva tiryaggatimAyAnti, tikSvAyAtAH paJcendriyagarbhajaparyAptakasaMkhyeyavarSAyuH SUtpadyante netareSu / tatra cotpannAH sarve matizrutAvadhisamyaktvasamyaGa mithyAtvasaMyamAsaMyamAn notpAdayanti / SaSThyAH udvartitA nArakAstiryaGa manuSyeSu jAtA kecinmatizrutAvadhi samyaktvasamyaGamithyAtvaM saMyamAsaMyamAn SaDutpAdayanti na sarve nApyato'nyat / paJcamyA udvartitAstiryakSUtpannAH kecit SaDutpAdayanti na sarve nApyato'nyat, manuSyeSUtpannAH kecinmatizrutAvadhimanaH paryayasamyaktvasamyaGamithyAtvasaMyamAsaMyamasaMyamAnutpAdayanti na sarve nApyato'nyat / caturthyA udvartitAstiryakSUtpannAH 35 kecinmatyAdIn SaDutpAdayanti naM sarve nApyato'nyat, manuSyeSUtpannAH kecinmatizrutAvadhimanaHparyaya1 tathA coktam - zramaNa sarisava vihaMgamaphaNisihatthonamacchamaNuzrANaM / paDhamAdisu uppattI ghaDavArAdo du doNivA ti / / 2 -tAH kecittiryaGamanaSyagatimAyA- zrA0, ba0, ba0, mu0tA0 / 3 na niryAnti / 10 15 20 30 Page #192 -------------------------------------------------------------------------- ________________ 37 ] tRtIyo'dhyAyaH kevalasamyaktvasamyaGamithyAtvasaMyamAsaMyama saMyamAnutpAdayanti na ca baladevavAsudevacakradharatIrthakaratvAnyutpAdayanti kecit karmASTakAntakarAH siddhayanti / upari tisRbhya udvartitAstiryakSu jAtAH kecit SaDutpAdayanti manuSyeSUtpannAH kecit matizrutAvadhimanaH paryayakevalasamyaktvasamyaGamithyAtvasaMyamAsaMyama saMyamAnutpAdayanti na ca baladeva vAsudevacakradharatvAnyutpAdayanti kecittI - rthaMkaratvamutpAdayanti, apare karmASTakAntakarAH sidhyanti / 169 uktaH saptAva nivistIrNo'dholokaH / idAnIM tiryagloko'vasaraprApto vyAkhyeyaH / tatraitatsyAt -kimatra vyAkhyeyam ? dvIpasamudrAdhiSThAtRdharaNIdharavanakSetrAntaraparimANAdi / yadyevaM tadavatiSThatAm, idameva tAvadvayAkriyatAM kutaH punariyaM tiryaglokasaMjJA pravRtteti ? ucyate - yato'saMkhyeyAH svayaMbhUramaNaparyantAstiryakpracayavizeSeNAvasthitA dvIpasamudrAstataH tiryagloka iti / yadyevaM ke punastiryagavasthitA iti ? 10 ata Aha-- jambUdvIpalavaNodAdayaH zubhanAmAno dvIpasamudrAH // 7 // Aha - kutaH punariyaM jambUdvIpasaMjJeti ? ucyate prativiziSTa jambUvRkSAsAdhAraNAdhikaraNatvAjjambUdvIpaH | 1| ayaM hi dvIpa H prativiziSTasya jambUvRkSasya saparivArasyAsAdhAraNAdhikaraNatvaM bibhatti nAnye dhAtakIkhaNDAdayo dvIpAstato'sya tatsAhacaryAt jambUdvIpa iti saMjJA anAdikAlapravRttA / tadyathA - uttarakurumadhye jagatI paJcayojanazatAyAmaviSkambhA tattriguNa sAtirekaparikSepA tataH pradezahAnyA bahiH parihIyamANA madhye dvAdazayojanabAhalyA, ' ante kozadvayabAhalyA sA caikayA padmavaravedikayA jAmbUnadamayyA parikSiptA / tasyA bahudezamadhyabhAge nAnAratnamayamekaM pIThamaSTayojanAyAmaM 'caturyojana viSkambhaM tAvaducchrAyaM dvAdazabhiH padmavaravedikAbhiH parikSiptam / tAsAM ca padmavaravedikAnAM pratyekaM 20 catvAri toraNAni zvetAni varakanakastUpikAni, tasyopari maNimayamupapIThaM yojanAyAmavikambhaM krozadvayocchrAyam / tanmadhye jambUvRkSaH sudarzanAkhyo yojanadvayocchritaskandhaH SaDyojanotsedhaviTapaH, madhye SaDyojanaviSkambhaparimaNDalaH aSTayojanAyAmaH tadardhamucchritAnAM jambUnAmaSTazatena parivRtaH 'suravaravanitAkrAntaH, tadyogAjjambUdvIpaH / lavaNa rasAmbuyogAllavaNovaH |2| lavaNarasenAmbunA yogAt samudro lavaNoda iti saMjJAyate / udakzabdasya pUrvapada bhUtasya uttarapadabhUtasya ca saMjJAyAmudabhAvo'nvAkhyAtaH / jambUdvIpazca lavaNodaraca jambUdvIpalavaNodau tAvAdI yeSAM te jambUdvIpalavaNodAdayaH / dvIpAzca samudrAzca dvIpasamudrA yathAsaMkhyamabhisaMbandhaH / jambUdvIpAdayo dvIpA lavaNodAdayaH samudrA iti / kiM nAmAnaste ? zubhanAmAnaH / yAni loke zubhAni nAmAni tAnyeSAM nAmAni tadyathAjambUdvIpo lavaNodaH, dhAtakIkhaNDaH kAlodaH, puSkaravaraH puSkarodaH, vAruNIvaraH vAruNodaH, kSIravaraH kSIrodaH, ghRtavaraH ghRtodaH, ikSuvara: ikSUdaH, nandIzvaravaraH nandIzvaroda ityevamAdayo'saMkhyeyA 1 - bAhulyA prA0, ba0, 60, mu0 / 3 mukhe / 4- pamavedi- prA0, ba0, ba0, mu0 / mA0, ba0, ba0, ma0 / 7 udadhiriti / 22 5 2 rukmaM kArtasvaraM jAmbUnadamaSTApavo'striyAm - tA0 Ti0 / 5 - mayamaparaM pIThaM tA0 bha0, mU0 / 6 suravani 15 25 30 Page #193 -------------------------------------------------------------------------- ________________ 170 tattvArthavArtike [318-6 dvIpasamudrAH svayambhUramaNadvIpasvayambhUramaNodaparyantAH / kiyadasaMkhyeyAH ? ardhatRtIyasAgaropamasamaya saMkhyAH / amISAM viSkambhasannivezasaMsthAnavizeSapratipattyarthamAha hidiviSkambhAH pUrvapUrvaparikSepiNo valayAkRtayaH // 8 // dvidviriti vIpsAbhyAvRttivacanaM viSkambhadviguNatvavyAptyartham / / Adyasya dvIpasya yo viSkambhastadviguNo jaladhistadviguNaviSkambho dvitIyo dvIpaH tadviguNaviSkambho dvitIyo jaladhiriti dvaiguNyavyAptyartha dvidvi rucyate / dvidviviSkambho yeSAM te dviiivsskmbhaaH| nanu ca vRttyA abhyAvRttirucyate dvirdaza dvidazA iti, vIpsA ca kvaciducyate saptaparNa iti, tadvadiha vIpsA'bhyAvRttyovRttyoktavAt dvitvasya sucazcAprayogaH prApnoti? naiSa doSaH; yatra 10 'gamyate na tatra prayujyate, iha tu dviviSkambhA ityukte tadarthAgatedvidvirityucyate / ___ aniSTavinivezavyAvRttyartha pUrvapUrvaparikSepivacanam / 2 / grAmanagarAdivadaniSTavinivezo mA vijJAyIti 'pUrvapUrvaparikSepiNaH' ityucyate / tenottarottarAnantaryasiddhirbhavati / pUrva pUrva parikSipantItyevaMzIlAH pUrvapUrvaparikSepiNaH, atrApyagamakatvAd dvitvam / caturasrAdinivRttyartha valayAkRtivacanam / 3 / AkRtissaMsthAnam, valayasyevAkRtiryeSAM te 15 valayAkRtayaH / etena caturasrAdisaMsthAnAntaranivRttiH kRtA bhavati / tato mithyAvAdipraNItasaMsthAnAntarapratikalpanA na tattvam / ___ atrAha jambUdvIpasya pradezasaMsthAnaviSkambhA vaktavyAH, tanmUlatvAditaraviSkambhAdivijJAnasyeti ? ata Ahatanmadhye merunAbhivRtto yojanazatasahasraviSkambho jambUdvIpaH // 6 // tacchabdaH pUrvadvIpasamudra nirdezArthaH // 1 // pUrvoktAnAmasaMkhyeyAnAM dvIpasamudrANAM nirdezArthastacchabdo draSTavyaH / teSAM madhye tanmadhye nAbhiriva nAbhiH / merurnAbhiryasya sa bhavati merunAbhiH, vRtta AdityamaNDalopamAnaH / zatAnAM sahasraM zatasahasraM yojanAnAM zatasahasraM yojanazatasahasram yojanazatasahasraM viSkambho yasya so'yaM yojanazatasahasraviSkambhaH / tasya parikSepaH trINi zatasahasrANi SoDazasahasrANi dve zate saptaviMzatizca yojanAnAm, 25 trINi gavyUtAni, zataM dhanuSAmaSTAviMzatyuttaram, trayodazAGagulayaH ardhAGagulaM sAtirekam / tasya samantAt parikSetrI jagatyekA ardhayojanAvagAhA aSTayojanotsedhA mUlamadhyAnteSu dvAdazASTacaturyojanaviSkambhA vajramayamUlA vaiDUryamayAntA sarvaratnanirmitamadhyA gavAkSaghaNTAmuktAhamamaNikiMkiNIkapadmaratnakanakaratnasarvaratnajAlanavabhirupayu paristhitaiH pratyekamardhayojanocchAyaH paJcadhanuzzataviSkambhajagatIsamAyAmairalaGakRtA / tasyAH pUrvadakSiNAparottarAsu catasaSu dikSa 10 vijayavaijayantajayantAparAjitasaMjJAni catvAri mahAdvArANi / yathAkrama tAni caturyojanaviSka mbhANyaSTayojanotsedhAni visskmbhsmprveshaani| tatra vijayavaijayantayorantaramekAnnAzItisahasrANi dvipaJcAzadyojanAnyardhayojanaM yojanacaturbhAgaH ardhagavyUtaM gavyUtacaturbhAgaH dvAtriMzacca 1-samayasaMkhyeyAH 10 / 2 vaaraarth| 3 sajAderaprayoge'pi jJAyate / Page #194 -------------------------------------------------------------------------- ________________ 3 / 10] tRtIyo'dhyAyaH dhanUSi tisro'GagulayaH aGagulacaturbhAgo'rdhAGagulacaturbhAgazca sAtirekaH / evamitareSAmapyantarANAM pramANaM veditavyam / / tatra jambUdvIpe SaDbhiH kulaparvataivibhaktAni sapta kSetrANi / kAni tAnIti ? ata Aha bharatahaimavataharivideharamyakahairaNyavatairAvatavarSAH kSetrANi // 10 // bharata iti saMjJA kutaH ? bharatakSatriyayogAdvarSo bharataH // 1 // vijayArdhasya dakSiNato jaladheruttarataH gaGgAsindhvo. bahamadhyadezabhAge vinItA nAma nagarI dvAdazayojanAyAmA, nvyojnvistaaraa| tasyAmatpannaH / sarvarAjalakSaNasaMpanno bharato nAmAdyazcakradharaH SaTkhaNDAdhipatiH / avasarpiNyA rAjyavibhAgakAle tenAdau bhuktatvAt, tadyogAdbharata ityAkhyAyate varSaH / anAdisaMjJAsaMbandhAdvA / 2 / athavA, jagato'nAditvAdahetukA anAdisaMbandhapAriNAmikI 10 bhrtsNjnyaa| atha kva bharata iti ? atrocyate himavatsamudratrayamadhye bharataH / 3 / himavato'drestrayANAM samudrANAM pUrvadakSiNAparANAM madhye bharato veditavyaH / sa punargaGgAsindhUbhyAM vijayArthena ca SaDbhAgasaMvibhaktaH / ko'sau vijayA? nAma ? paJcAzadyojanavistArastadarghotsedhaH sakrozaSaDyojanAvagAho rajatAdrivijayA?'nva- 15 rthaH / / cakrabhRdvijayArdhakaratvAdvijayAdha iti guNataH kRtAbhidhAno rajatAdriH tasya paJcAzadyojanAni vistAraH paJcaviMzatiyojanAnyutsedha: sakrozAni SaDyojanAnyavagAhaH pUrvAparakoTibhyAmasau pUrvAparajaladhI' spRzati / tasya pUrvAparapArzvabAhU catvAri yojanazatAni aSTAzItyadhikAni Sor3aza caikAnaviMzatirbhAgAH yojanasyArdhabhAgazca saatirekH| vijayA?ttarapArzvajyA dazayojanasahasrANi sapta ca zatAni viMzatiryojanAnAM dvAdaza caikAnnaviMzatibhAgA yojanasya ki- 20 JcidvizeSonAH / asyAH jyAyAH dhanuSaH pRSThaM dazayojanAnAM sahasrANi 'sapta ca zatAni tricatvA.. riMzAni paJcadaza caikAnnaviMzatibhAgA yojanasya savizeSAH / vijayAdakSiNapArzvajyA navasahasrANi saptazatAnyaSTacatvAriMzAni yojanAnAM dvAdazabhAgAH kiJcidvizeSAdhikAH / asyAH jyAyAH dhanuSaH pRSThaM navasahasrANi saptazatAni SaSaSTayuttarANi yojanAnAmekazca bhAgaH savizeSaH / tasyobhayoH pArzvayorardhayojanaviSkambhau parvatasamAnAyAmAvardhayojanocchAya- 25 paJcadhanuHzataviSkambhavanasamAyAmAbhyAM kvacitkvacitkanakastUpikAbhyAmalaGakRtabahutoraNopetapadmavaravedikAbhyAM pratyeka parikSiptau sarvartujaphalakusumataruvaramaNDitau vnssnnddau| tasya dve guhe tamisrakhaNDaprapAtasaMjJe paJcAzadyojanodagdakSiNAyAma prAkpratyakadvAdazayojanaviSkambhe, aSTayojanotsedhottaradakSiNadvAradvaye, sakrozaSaDyojanaviSkambhakozabAhulyASTayojanocchAyavaz2amayakapATe / yakAbhyAM cakravartI uttarabharatavijayA yAti / yatazca gaGgAsindhU nirgate / 30 tatra cAbhyantare vijayAprabhave pratyeka dvinadyau gaGgAsindhU anupraviSTe, unmagnajalA nimagnajalA cAnvarthasaMjJe / tRNAdeH patitasya dravyasyAhatyoparitalaprakSepaNAt unmgnjlaa| tathA tRNAdeH patitasyAdhastalaprakSepaNAt nimagnajalA / 1-dhvormdhy-shr0| 2 -NyAM rA-zra0 / 3 -ladhi spa- prA0, ba0, 80, mu0| -lanidhI sp-taa0| 4 saptaza-prA0, ba0, 20, m0| 5 -viSkambhaparva-prA0, ba0,80, mu0| 6-NAyate prA-mA0, ba0, da0, mu0, tA0 / 4 -Te yAbhyAM prA0, ba0,80, mu0|-paattaabhyaaN c-taa0| Page #195 -------------------------------------------------------------------------- ________________ 172 tattvArthavArtike [3310 ___tasyaivAne mitalAddazayojanAnyutplutyobhayoH pArzvayoH dazayojanavistAre parvatasamAyAme dve vidyAdharazreNyau bhavataH / tatra dakSiNazreNyAM rathanUpuracakravAlAdIni paJcAzadvidyAdharanagarANi / uttarazreNyAM gaganavallabhAdIni SaSTividyAdharanagarANi / tannivAsino vidyAdharA bharatavat SaTkarmajIvinaH kevalaM prajJaptyAdividyAdharaNamAtrAdeva viziSTAH / tato dazayojanAnyutplutyobhayoH pArzvayordazayojanavistAre parvatasamAyAma dve vyantarazreNyau bhavataH / tatra zakralokapAlAnAM somayamavaruNavaizravaNAnAm AbhiyogyavyantaradevAnAM nivAsA bhavanti / tataH paJcayojanAnyutplutya zikharatalaM bhavati dazayojanaviSkambhaM parvatasamAyAmam / tatra prAcyA dizi SaDyojanakrozAdhikocchAyaviSkambhaM siddhAyatanakUTaM padmavaravedikAparivRtam / tasyo paryudagdakSiNAyAma prAkpratyagvistAraM krozAyAma-krozArdhaviSkambha-dezonakozocchAyaM padmavara10 vedikAparivRtam 'arhadAyatanaM pUrvottaradakSiNadvAram arhadAyatanavarNanopetam / tasya pazcAddakSiNArdhabharatakUTa-khaNDakaprapAtakUTa-mANikabhadrakUTa-vijayArdhakUTa-pUrNabhadrakUTa-tamisRguhAkUTa-uttarAdhabharatakUTa-vaizravaNakaTanAmAnyaSTau kaTAni siddhAyatanakaTasamocchAyaviSkambhAyAmAni / teSAmupari dakSiNArdhabharatadeva-vRttamAlyadeva-mANibhadradeva-vijayAIgirikumAradeva-pUrNabhadradeva-kRta mAladeva-uttarArdhabharatadeva-vaizravaNadevAnAM yathAkramaM prAsAdAH siddhAyatanasamAyAmaviSkambho15 cchAyAH / so'yaM vijayAparvato navabhiH kUTarmukuTairivodgatai girirAjatvaM prApta ivAbhAti / atha haimavata iti kathaM saMjJA ? himavato'dUrabhavaH so'sminnastIti vA hamavataH / 5 / himavAnnAma parvataH tasyAdUrabhavaH so'sminnastIti vA'Ni sati haimavato varSaH / kva punarasau ? kSudrahimavanmahAhimavatormadhye / 6 / kSudrahimavantamuttareNa dakSiNena mahAhimavantaM pUrvApara20 samudrayormadhye hamavataH / tanmadhye zabdavAn vRttavedADhyaH / 7 / tasya haimavatasya madhye zabdavAnnAma paTahAkAraH vRttatvAd vRttavedADhya ityanvarthasaMjJaH yojanasahasrocchAya: ardhatRtIyayojanazatAvagAha upari mUle ca yojanasahasrAyAmaviSkambhastattriguNasAtirekaparikSepaH parvataH, ardhayojanaviSkambhAdri parikSepAyAmayuktayA pUrvAdidigvibhAgavinivezicatustoraNavibhaktayA padmavaravedikayA'la25 akRtaH / tattalamadhye sakrozadvayadviSaSTiyojanotsedhaH sakrozaikatriMzadyojanaviSkambhaH svAtidevavihAraH / atha kathaM harivarSasaMjJA ? . harivarNamanuSyayogAddharivarSaH // hariH siMhastasya zuklarUpapariNAmitvAt tadvarNamanuSyAdyuSitatvAddharivarSa ityAkhyAyate / kva punarasau ? ___ nissdhmhaahimvtorntraale|9| niSadhasya dakSiNato mahAhimavata uttarataH pUrvApara30 samudrayorantarAle harivarSaH / - tanmadhye vikRtavAn vRttavedADhayaH // 10 // tasya harivarSasya madhye vikRtavAnnAma' vRttavedADhyaH zabdavadvRttavedADhayena tulyavarNanaH / tasyoparyaruNadevavihAraH / atha kathaM videhasaMjJA ? videhayogAjjanapade videhavyapadezaH / 11 / vigatadehAH videhAH / ke punaste? yeSAM deho nAsti, karmabandhasantAnocchedAt' / ye vA satyapi dehe vigatazarIrasaMskArAste videhaaH| tadyo 1 vakSyamANam / 2 himavato dvitIyA cainenAnaM ceriti dvitIyA ? 3 nivaasH| 4-ma vedA10, 20, mu0| 5-nocchittaye vA prA0, ba0, da0, m0| Page #196 -------------------------------------------------------------------------- ________________ 3210] tRtIyo'dhyAyaH 173 gAjjanapade videhavyapadezaH / tatra hi munayo dehocchedArtha yatamAnA videhatvamAskandanti / nanu ca bharatairAvatayorapi videhAH santi ? satyam, santi kadAcinna tu sarvakAlam, tatra tu satataM dharmocchedAbhAvAdvidehAH santIti prakarSApekSo videhavyapadezaH / kva punarasau ? niSadhanIlavatorantarAle tatsannivezaH / 12 / niSadhasyottarAt 'nIlavato dakSiNAt pUrvAparasamudrayorantare tasya videhasya sannivezo draSTavyaH / sa caturvidhaH pUrvavidehAdibhedAt / 13 / sa videhazcaturvidhaH / kutaH ? pUrva videhaadibhedaat|| pUrvavidehaH, aparavidehaH, uttarakuravaH, devakuravazceti / kutaH punaH pUrvavidehAdivyapadeza: ? mero: prAk kSetra pUrva videhaH, 'uttarakSetramudakkuravaH, aparakSetramaparavidehaH dakSiNakSetraM devakurava iti / naiSa yukto vyapadezaH-pUrvavidehe hi savitA nIlAdudeti, niSadhe'stamupaiti / tatra prAGa 10 nIla: pratyaGa niSavaH apAk samudraH, merurudak / aparavidehe tu niSadhe udayaH nIle'stamaya iti / tatra prAGa niSadhaH, pratyaGa nIla:, apAk samudraH, udaGa meruH / udakkuruSu gandhamAdanAdudayo mAlyavato'stamayaH / tatra gandhamAdanaH prAk, mAlyavAn pratyak, nIla: apAk, meruH udak / devakuruSu saumanasAdudayaH vidyutprabhe'stamayaH tatra saumanasaH prAk, vidyutprabhaH pratyak, niSadho'pAka merurudagiti ? satyamevametat ; yadi tatratyo digvibhAga Azriyeta / iha bharata- 15 kSetradigvibhAgamAzritya meroH pUrvAdivyapadezo yuktaH / tatra videhamadhyabhAge meruH / tasmAdaparottaradizi gandha'mAlivijayasamIpadevAraNyAtprAk gandhamAdanAkhyo vakSAraparvataH udadakSiNA'yataH prAkpratyavistIrNaH dakSiNottarakoTibhyAM merunIlAdrisparzI dvAbhyAmardhayojanaviSkambhaparvatasamAyAmAbhyAM vanaSaNDAbhyAmalaGakRtaH mUlamadhyAgreSu suvarNamayaH nIlAdri paryante caturyojanazatocchitaH, yojanazatAvagAhaH pradezavRddhayA vardhamAnaH meruparyante paJcayojanazatotsedha: 20 paJcaviMzatiyojanazatAvagAhaH, paJcayojanazataviSkambhaH, tataH pradezahAnyA hIyamAnaH nIlAnte'rdhatRtIyayojanazataviSkambhaH / triMzatsahasrANi dve ca navottare zate yojanAnAM SaTcaikAnnavizaMtibhAgAH sAtirekA AyAmaH / tasyopari meruparyante 'paJcaviMzatiyojanazatocchAyamUlaviSkambhasiddhAyatanakUTam / tasyottarataH krameNa vyavasthitAni SaT kUTAni-gandhamAdana-udakkurugandhamAli-sphaTika-lohitAkSa-AnandakUTanAmAni / tatra siddhAyatanakUTe jinAyatanam / sphaTika- 25 kUTasyopari prAsAde bhogaMdharI devI plyopmsthitikaa| lohitAkSakUTasyopari prAsAde palyopamasthitikA dikkumArI bhogavatI vasati / zeSeSu caturyu kUTeSu 'kUTasamanAmAno devA vasanti / merorudak prAcyAM dizi nIlAdapAcyAM kacchavijayAt pratIcyAM mAlyavAn vakSAraparvataH / mUlamadhyAgreSu vaiDUryamayaH viSkambhAyAmocchAyAvagAhasaMsthAnairgandhamAdanena samaH / tasyopari meruparyante siddhAyatanakUTaM yathoktaparimANam / tasyoparyahadAyatanam / tasyottarato yathAkramaM mAlyavat-udakkuru-kaccha-vijaya-sAgara-rajata-pUrNabhadra-sItA-harimahAkUTAni nava bhavanti / sAgarakUTe subhAgA dikkumArI, rajatakUTe bhogamAlinI dikkumArI vasati / zeSeSu -1 nIlasya d-shr0|2-rN kSe- prA0, ba0, da0, mu0 / 3 -dhamAlinIviSayasamI-pA0, ba0, da0, m0| 4-NAyAmaH prA0, ba0, da0, mu0, taa0| 5 smiipe| 6 adhika / 7 bhogAvatI- A0, ba0, mu0| bhogAvasati d0| 8 svkuutttaa-mu0| 6 viSayAta prA0, ba0, da0, m0| 10 subhagA mA0, ba0, da, mu0, tA0 / Page #197 -------------------------------------------------------------------------- ________________ 174 tattvArthavArtike [ 310 saptasu kaTeSu kUTasamanAmAno devA vasanti / merorudak gandhamAdanAtprAk, nIlAdapAk mAlyavataH pratyak, udakkuravaH prAk pratyagAyatAH, udagapAgvistIrNA yamakAdridvayapaJcasarovakAJcanagirizatopazobhitAH / ekAdaza sahasrANi aSTau zatAni dvAcatvAriMzAni yojanAnAM dvau caikAnnaviMzatibhAgau udakkuruviSkambhaH / nIlasamIpe tripaJcAzadyojana sahasrANi jyASaSTi5 sahasrANi catvAri zatAni aSTAdazAni yojanAnAM dvAdaza caikAnnaviMzatibhAgAH sAdhikA dhanuH / tatra sItAyAH prAgdigbhAge jambUvRkSo varNitaH / tasyottarasyAM dizi zAkhAyAmarhadAyatanaM. krozAyAmArdhakrozaviSkambhadezonakrozonakrozotsedham / prAcyAM dizi zAkhAyAM tattulyaprAsAdaH, tatra jambUdvIpAdhipativyantarezvaro'nA' vRtanAmA vasati / dakSiNasyAM dizi zAkhAyAM 10 pratIcyAM ca prAsAdayoH zayanIyAni ramaNIyAni / tataH pUrvottarottarAparottarAsu divA' vRtadeva sAmAnikAnAM catvAri jambUsahasrANi / dakSiNapUrvasyAM dizi abhyantaraparidevAnAM dvAtriMzatsahasrANi / dakSiNasyAM madhyamapariSadevAnAM catvAriMzatsahasrANi / dakSiNAparasyAM dizi bAhya pariSad devAnAmaSTacatvAriMzatsahasrANi / pratIcyAmanIkamahattarANAM uptAnAM saptajambvaH, catasRNAmagramahiSINAM saparivArANAM jambvaH catasraH / pUrvadakSiNA15 parottarAsu SoDazasahasrAtmarakSadevAnAM ca SoDazasahasrANi / ete sudarzanajambUvRkSasya parivArabhUtAH pUrvoktASTazatena saha samuditAH ekaM zatasahasraM catvAriMzatsahasrANi zataM caikAnnavizam / ta ete sarva eva jambUvRkSAH padmatraravedikAparivRtAH sarvaratnakAJcanapariNAmAH muktAmaNimaghaNTA jAlamAlyadAmadhvajapatAkAchatrAdhicchatravibhUSitAH / sudarzanAkhyau jambUvRkSaH padmavaravedikAparikSiptaistribhirvanaSaNDaiH parikSiptaH / prAthamikavanaSaNDe catasRSu 20 dikSu kozAyAmakrozArdhaviSkambhadezonakrozotsedhAni catvAri bhavanAni / vidikSu catasraH puSkariNyo dazayojanAvagAhAH paJcAzadyojanAyAmAH tadardhaviSkambhAH catuSkoNA AyatacaturasrAH zucisurabhisalilapUrNAH / teSAM bhavanAnAM puSkariNInAM cASTAsu dikSu zvetAnyarjunasuvarNanirvRttAni pratyekamaSTau kUTAni / teSAmupari pratyekaM kozAyAmakozArdha viSkambhadezonakozocchAyAH catvAraH prAsAdAH / nIlAd dakSiNasyAM dizyekaM yojanasahasraM tiryagatItya sItAmahAnadyA ubhayoH pArzvayoH paJcayojanazatAntarau sapraNidhI dvau yamakAdrI yojanasahasrocchrAyau ardhatRtIyayojanazatAvagAha mUlamadhyAgreSu yojanai sahasrArdhASTa 'mayojanazatapaJcayojanazataviSkambhau / tayorupari yojanadviSaSTyardhayojanacchAyo sakrozaikazidyojana viSkambhau tAvatpravezau prAsAdau / tatra yamakanAmAnau devau vasataH / prAcyAM dizi dve arhadAyatane yamakAbhyAmavAkpaJcayojanazatAni 30 tiryagatItya sItAmahAnadyAM" yojanasahasro dagapAgAyataH paJca yojanazataprAkpratyagviSkambhaH dazayojanAvagAhaH nIlo nAma mahAhrado bhavati / hRdamadhye jalasyoparyardhayojanocchrAyANi dazayojanAvagAhanAlAni madhye yojanaviSkambhANi krozAyatapatrANi dvikroza karNikAnyAgramUlayodvikozavistarANi padmAni padmahRdajapadmavarNanopetAni / tatra nIlasaMjJo nAgendrakumAro vasati / tasya padmAni jambUvRkSasamasaMkhyAni / 25 / 1 - nAvRtanA- tA0 bha0 / -nAvRto nA- mU0 3 - nAdUtadeva - zra0 / 4 - trAdi trayabhU- prA0, ba0, da0, mu0 / tA0 / 6 750 / 7 - nadyAH yo - prA0, ba0, da0, mu0 / 2 aizAnottaravAyavyeSu militvA / 5 dazavazayo- prA0, ba0, 60, mu0 Page #198 -------------------------------------------------------------------------- ________________ tRtIyo'dhyAyaH 175 10 nIlahadAtprAgadre daza kAJcanAdrayaH sapraNidhayo yojanazatotsedhAH paJcaviMzatiyojanAvagAhAH mUlamadhyAgreSu zatapaJcasaptatipaJcAzadyojana viSkambhAH kAJcanapariNAmAH / teSAmupari sakrozaikatriMzadyojanotsedhAH 'sadvikozapaJcadazayojanaviSkambhAH prAsAdAH kAJcanasaMjJadevAnAmAvAsAH / tAdRzA eva pratyak- dazakAJcanAdrayaH / nIlahadAdapAk paJcayojanazatAni tiryagatItyottarakuruhRdo bhavati uttarakurusaMjJanAgendrakumArAvAsaH / nIlahradatulyavarNanaH, prAkpratyak ca daza dazakAJcanAdrayaH / udakkuruhRdAdapAk paJcayojanazatAnyatItya candra hRdaH, candranAgendrakumArAvAsaH / pUrvavatkAJcanAdrayazca / candrahradAdapAk paJca yojanazatAni tiryagatItyairAvatahrado bhavati airAvatanAgendrakumArAvAsaH / pUrvavatkAJcanAdrayazca / airAvatahadAdapAk paJca yojanazatAni tiryagatItya mAlyavAnnAma hRdo bhavati mAlyavAnnAmanAgendrakumArAvAsaH / pUrvavat kAJcanAdrayazca / kAJcanAdvizate pUrvadigvinivezi jinAyatanazatam / merorapAk prAcyAM dizi maMgalAvadvijayAt pratyak nipadhAdudak saumanaso nAma vakSAragiriH sarvasphaTikapariNAmaH, gandhamAdanena viSkambhAyAmocchrAyAvagAhasaMsthAnaistulyaH / tasyopari meruparyante siddhAyatanakUTamarhadAyatanAlaGkRtaM pUrvoktaparimANam / tasya dakSiNato yathAkramaM saumanasa- devakuru-maGagalAvat-pUrvavideha kanaka- "kAJcanakavaziSTha- ujjvalakUTAnyaSTau gandhamAdana kUTasamAnAni tatra kanakakUTasyopari prAsAde suvatsA dikkumArI, kAJcanakUTa- 15 syopari prAsAde vatsamitrA dikkumArI, zeSeSu svakUTanAmAno devAH merorapAk pratIcyAM dizi niSedhAdudak padmavadvijayAt prAk vidyutprabho nAma vakSAragiristapanIyapariNAmo gandhamAdanasamavarNanaH / tasyopari meruparyante siddhAyatanakUTamarhadAyatanAlaGkRtam / tasya dakSiNato yathAkramaM vidyutprabha - devakuru padmavadvijaya- aparavideha-svastika- zatajvAla-sItodA- harinAmAnyaSTau kUTAni gandhamAdanakUTasamAni / tatra padmavadvijayakUTasyopari prAsAde vAriSeNA nAma dikkumArI, 20 svastika kUTasyopari prAsAde balA nAma dikkumArI, zeSeSu svakUTanAmAno devAH / merorapAk saumanasAtpratyak niSadhAdudak vidyutprabhAtprAk devakuravaH / teSAM jyAdhanuriSugaNanA uttarakurugaNanayA vyAkhyAtA | merordakSiNAparasyAM dizi nipadhAdudak sItodAyAH pratyak vidyutprabhAtprAk madhye suprabhA nAma zAlmaliH sudarzanayA jambvA vyAkhyAtavarNanA / tasyA uttarazAkhAyAmarhadAyatanam / pUrvadakSiNAparAsu zAkhAsu prAsAdeSu garutmAn veNudevo vasati / 25 tasya parivAraH sarvo'nAvRta' devaparivAreNa tulyaH / niSadhAdudagekayojanasahasraM tiryagatItya sItAyAH mahAnadyA ubhayoH pArzvayozcitrakUTavicitrakUTI girI yamakaparvatAbhyAM tulyavarNanau / niSadha- devakuru-sUrya- sureza - vidyutprabha hradAkhyAH paJcahradAH uttarakuruSu hradaivrvyAkhyAtavarNanAH / kAJcanagirizataM ca tadvadeva jJeyam / 3 / 10 ] sItayA mahAnadyA pUrvavideho dvidhA vibhaktaH uttaro dakSiNazceti / tatrottaro bhAga- 30 zcaturbhirvakSAraparvataistisRbhirvibhaGganadIbhizca vibhakto'STadhA bhinnaH aSTAbhiraca 'kradharairupabhogyaH / tatra citrakUTaH padmakUTo nalinakUTa : ekazilazceti vakSArAH, teSAmantareSu grAhAvatIhRdAvatI - paGkAvatI ceti vibhaGganadyaH / tatra catvAro'pi vakSArakA dakSiNottarakoTibhyAM 1 samAnapaGaktayaH / 2 sakroza- zrA0, ba0, da0, mu0 / 3 pUrvavat kAMcanAdvizate pUrvadiniA0, ba0, 80, mu0 / 4 kAMcanaviziSTo- prA0, ba0, da0, mu0 / 5 - samAnAni zrA0, ba0, da0, mu0, tA0 / 6 - nAdutadeva - zra0, tA0 / 7 - sulasa vi- prA0, ba0, 50, mu0 | 8 -bhizca cakramU0 prA0 ba0 / Page #199 -------------------------------------------------------------------------- ________________ tattvArthavArtike 15 [310 sItAnIlaspRzo nIlAnte caturyojanazatotsedhAH yojanazatAvagAhAH pradezavRddhayA vardhamAnAH zItAnadyante paJcayojanazatotsedhAH paJcaviMzatiyojanazatAvagAhAH azvaskandhAkArAH sarvatra pnycyojnshtvisskmbhaaH| SoDazasahasrANi paJcazatAni dvAnavatyadhikAni yojanAnAM dvau caikAnaviMzatibhAgau teSAmAyAmaH / tatra citrakUTasyopari catvAri kUTAni-siddhAyatana5 citr-kcchvijy-sukcchvijykuuttaakhyaani| padmakUTasyopari catvAri kUTAni siddhAyatana padma-mahAkacchakacchAvadvijayakUTAbhidhAnAni / nalinakUTasyopari catvAri kUTAni siddhAyatananalina-nalinAvarta lAGgalAvartakUTasaMjJAni / ekazilasyopari catvAri kUTAni siddhAyatanaekazila-puSkala-puSkalA vtkuuttnaamaani| sarvANyevaitAni himavadadrikUTatulyaparimANAni, tadgatArhadAyatanaprAsAdatulyavarNanajinAyatanaprAsAdAni, sarvatra sItAnte siddhAyatanakUTAni' 10 itareSu kUTasamanAmAno devAH / tisro'pi vibhaGganadyaH svatulyanAmakuNDebhyo viMzatiyojana zataviSkambhAyAmebhyo varavajatalebhyaH suvRttebhyaH svatulyanAmadevInivAsAlaGakRtadazayojanadvigavyUtocchAyaSoDazayojanaviSkambhAyAmadvIpopetebhyaH nIlAdrinitambanivezibhyo nirgatAH / prabhave dvikrozAdhikadvAdazayojanaviSkambhA gavyUtAvagAhAH, mukhe paJcaviMzatiyojanazataviSkambhA dazagavyUtAvagAhAH, pratyekamaSTAviMzatinadIsahastraparivRtAH sItAM pravizanti / etaivibhaktA aSTau janapadAH kaccha-sukaccha-mahAkaccha-kacchakAvat-AvartalAGgalAvartapuSkala-puSkalAvartAkhyAH / teSAM madhye rAjadhAnya:-kSemA kSemapurI ariSTA ariSTapurI khaGgA maJjUSA auSadhiH pauNDarIkiNI ceti ngryH| tatra sItAyA udaka nIlAdapAk citrakUTAtpratyak mAlyavatsamIpadevAraNyAtprAk kacchaviSayaH, citrakUTasamAyAmaH dve sahasra dve ca zate trayodazayojanAnAM kenacidvizeSeNone, prAkpratyagvistIrNaH / tasya bahudezamadhyabhAge vijayArdhanAmA rajatagiriH bharatavijayAdhatulyocchAyAvagAhaviSkambhaH kacchaviSayavistArasamAyAmaH / tatrobhayovidyAdharazreNyo:, pratyekaM paJcapaJcAzanagarANi / vyantarazreNyo: aizAnasya devarAjasya lokapAlAnAM somayamavaruNavaizravaNAnAmAbhiyogyadevanagarANi / prAcyasiddhAyatanAdikUTanavake ca dakSiNArdhakacchottarArdhakacchakUTe vAcye / vijayArdhAdudak nIlAdapAk 'siddhakUTAd vRSabhAdrezca prAk citrakUTAt pratyak triSaSTiyojanaviSkambhAyAma tatriguNasAtirekaparikSepaM dazayojanAvagAhaM varavajatalaM gaGgAkuNDam / asya bahumadhyadeza'bhAvI dvIpo'STayojanaviSkambhAyAmo dazayojanadvigavyatocchAyaH padmavaravedikAcatastoraNAlaGakRtaH sUvatto gaGgAdevInivAsaH / tato dakSiNatoraNAdviniHsRtA apAGamukhI bharatakSetragaGgAtulyaviSkambhAvagAhA viSayasamAyAmA vijayArdhakhaNDaprapAtagahAtoraNanirgatA caturdazanadIsahasraparivArA gaGgA mahAnadI sItA pravizati / vijayArdhAdudaGa nIlAdapAk vRSabhAdreH pratyaGa mAlyavatsamIpadevAraNyAtprAk sindhukuNDaM gaGgAkuNDatulyavarNanaM sindhUdevInivAsAlaGkRtam / tato viniHsRtA gaGagAtulyA vijayAtimisraguhAntarAnnirgatA caturdazanadIsahasraparivArA sindhUrmahAnadI sItAM pravizati / tatra sItAyA udak vijayArdhAdapAk gaGagAsidhvorbahumadhyadezabhAvinI kSemA nAma raajdhaanii| evamitare saptApi janapadAH krameNa pUrvadezanivezino netavyAH / 25 1-zataviSkambhAH 10-bhaa01| 2-laavrtk-paa0,0m0|3 sItAvartasi-pA0, ba0, 20, mu0| sItArtasi- muu0| 4 - ni teSu prA0, ba0, 20, 20, mu0| 5 sindhUka- tA0, m0|6-deshbhvodvii-paa0, ba,00, mu0 / Page #200 -------------------------------------------------------------------------- ________________ 310] tRtIyo'dhyAyaH 177 lavaNasamudravedikAyAH pratyak puSkalAvatyAH prAk sItAyA udaka nIlAdapAk devAraNyaM nAma vanam / tasya dve sahasra nava ca zatAni dvAviMzatiryojanAnAM sItAmukhe viSkambhaH / SoDazasahasrANi paJcazatAni dvAnavatyadhikAni yojanAnAM dvau caiMkAnnaviMzatibhAgI AyAmaH / sItAyA apAk niSadhAdudak vatsaviSayAt prAk lavaNasamudravedikAyAH pratyak pUrvavad devAraNyam / __ sItAyA dakSiNataH pUrva videhazcatubhivakSAraparvataistisRbhizca vibhaGaganadIbhivibhakto'STadhA bhinna: aSTAbhizcakradharairupabhogyaH / tatra trikUTo vaizravaNakUTa: aJjanaH AtmAjanazceti vakSArAH / teSAmantareSu taptajalA mattajalA unmattajalA ceti tisro vibhaGaganadyaH / etaivibhaktA aSTau janapadA:-vatsA-suvatsA-mahAvatsA-vatsavat-ramya-ramyaka - ramaNIya - maGagalAvatyAkhyAH / teSAM madhye rAjadhAnyaH- susImA-kuNDalA-aparAjitA-'prabhAkarI-aDakAvatIpadmAvatI-zubhA-ratnasaJcayAvatI nagaryaH / teSu janapadeSu dve dve nadyau raktAraktodAsaMjJe / 10 ekaiko vijayAdhaH / teSAM sarveSAM viSkambhAyAmAdivarNanA puurvvdveditvyaa| vakSAraparvateSu pratyekaM catvAri kUTAni siddhAyatana-svanAma-pUrvAparadezanAmAni / sItAyA uttarataTe dakSiNataTe ca pratijanapadaM trINi trINi tIrthAni maagdh-vrdaan-prbhaassNjnyaani| tAni samuditAni aSTacatvAriMzattIrthAni pUrva videhe / sItodayA mahAnadyA aparavideho dvidhA vibhakto dakSiNa uttarazceti / tatra dakSiNo 15 bhAgazcatubhirvakSAraparvataistisRbhizca vibhaGaganadIbhivibhakto'STadhA bhinnaH, aSTAbhizcakradharairupabhogyaH / tatra zabdAvat-vikRtAvat-AzIviSa-sukhAvahasaMjJAzcatvAro vakSArAdrayaH / teSAmantareSu kSIrodA-sItodA-sroto'ntarvAhinI ceti tisro vibhaGaganadyaH / etaivibhaktA aSTau janapadA:-padma-supadma-mahApadma-'padmavat-zaGakha-nalina-kumuda-saridAkhyAH / teSAM madhye rAjadhAnya:-azvapurI siMhapurI mahApurI vijayapurI arajA virajA azokA vItazokA ceti 20 ngryH| teSu janapadeSu dve dve nadyau rktaarktodaasNjnye| ekaiko vijyaashci| teSAM sarveSAM viSkambhAyAmAdivarNanA puurvvdveditvyaa| vakSAraparvateSu pratyekaM catvAri kUTAni siddhaaytnsvnaampuurvaaprdeshnaamaani| devAraNye dve api puurvvdveditvye| uttaro vibhAgazcatubhirvakSAraparvataistisRbhivibhaGaganadIbhizca vibhakto'STadhA bhinnaH, aSTAbhizcakradharairupabhogyaH / tatra candra-sUrya-nAga-devasaMjJAzcatvAro vakSAraparvatAH / teSAmantareSu gambhIramAlinI phenamAlinI mimAlinI ceti tisro vibhaGaganadyaH / etaivibhaktA aSTau jnpdaaH-vpr-svpr-mhaavpr-vpraavt-vlg-suuvlg-gndhilnnndhimaalisNjnyaaH| teSAM madhye rAjadhAnya:-vijayA vaijayantI jayantI aparAjitA cakrapurI khar3agapurI ayodhyA avadhyA ceti nagaryaH / teSu janapadeSu gaGagAsindhUseMjJe dve ndyau| ekaiko vijayAdhazca / teSAM sarveSAM viSkambhAyAmAdivarNanA puurvvdveditvyaa| vakSAraparvateSu pratyekaM catvAri kUTAni siddhAyatana- 30 svanAmapUrvAparadezanAmAni / sItodAyA api tIrthAni sItAyA ivASTacatvAriMzat / / videhasya madhye merurnavanavatiyojanasahasrotsedhaH / dharaNItale sahasrAvagAhaH / dazasahasrANi navatizca yojanAnAM daza caikAdazabhAgA adhastale'sya vistaarH| ekatriMzatsahasrANi navazatAnyekAdaza ca yojanAni kiJcinnyUnAni adhastale'sya pridhiH| dazasahasrANi yoja 1 -vatsavatIra- prA0, mu0| 2 prabhaGkarI taa0| 3 zabdavat- prA0, ba0, m0| 4 kSArovA ma0, taa0| 5padmAvat prA0, ba0, m0| 6-gandhigandhi- tA0 / 23 Page #201 -------------------------------------------------------------------------- ________________ 178 tattvArthavArtike [210 nAnAM bhUtale'sya viSkambhaH / ekatriMzatsahasrANi SaTzatAni trayoviMzAni pyojanAni kiJcinnyUnAni tatrAsya paridhiH / sa caturvanaH trikANDa: trizreNiH / catvAri vanAni bhadrasAlavanaM nandanaM saumanasaM pANDukavanaM ceti| bhUmitale bhadrasAlavanaM pUrvAparadizoviMzatiyojanasahasrANyAyatam, dakSiNottaradizorardhatRtIyayojanazatAnyAyatam, ekayA ardhayojanocchAyapaJcazatadhanurviSkambhavanasamAyAmayA bahutoraNavibhaktayA padmavaravedikayA parivRtam / merozcatasRSu dikSu bhadrasAlavane padmottara-nIla-svastika-aJjana-kumuda-palAza-avataMsarocana-saMjJAnyaSTau kUTAni / ekaikasyAM dizi dve dve kUTe bhavataH / tatra meroH prAgudakkUle sItAyAH padmottarakUTam / meroH prAk apAkkUle sItAyAH nIlakUTam / merorapAk sItodAyA prAkkUle svastika kUTam / merorapAk sItodAyA pratyakkUle anyjnkuuttm| mero: 10 pratyak sItodAyA dakSiNakUle kumudakUTam / mero: pratyak sItodAyA uttarakUle palAzakUTam / merorudak sItAyAH pratyakkUle avataMsakUTam / merorudak sItAyAH prAkkUle rocanakUTam / tAnyetAni sarvANi kUTAni paJcaviMzatiyojanAvagAhanAni yojanazatocchAyANi yojanazatamUlavistArANi paJcasaptatiyojanamadhyaviSkambhANi paJcAzadyojanApravistArANi padmavaravedikAparivRtAni / teSAmupari madhyadezabhAjaH sakrozaikatriMzadyojanotsedhAH paJcadazayojanadvigavyUtAyAmaviSkambhA aSTau prAsAdAH / teSu svakUTanAmAnaH somayamavaruNavaizravaNAnAM lokapAlAnAmAbhiyogyA anekairAvatarUpavikaraNasamarthAH diggajendrA devA vasanti / tatra padmotaranIlasvastikAJjanaMkUTeSu zakalokapAlAnAM bhaumvihaaraaH| kumudapalAzAvataMsarocanakUTeSu aizAnalokapAlAnAM bhaumvihaaraaH| mero: prAk sItAyA dakSiNakUle bhadrasAlavane arhadAyatanam / merorapAk sItodAyAH prAkkUle arhdaaytnm| mero: pratyak sItodAyA udakkUle arhadAyatanam / merorudak sItAyAH pratyakkUle arhadAyatanam / catvAryapyetAni paJcasaptatiyojanocchAyANi yojanazatodakdakSiNAyAmAni, prAk pratyak paJcAzadyojanaviSkambhANi, SoDazayojanocchAyatadardhaviSkambhatAvatpravezaprAgudagdakSiNadvArANi nAnAmaNikAJcanarajatapariNAmAni sahasrajihvenApi varNayitumazakyAni / yAni sahasrAkSaH sahasramaNAM vistIrya vilokamAno'pi satataM na tRptimupayAti / teSAM purastAdyojana25 zatAyAmatadardhaviSkambhasAtirekaSoDazayojanocchAyA mukhmnnddpaaH| teSAM purastAdyojana zatAyAmatadardhaviSkambhasAtirekaSoDazayojanocchAyAH prekssaagRhaaH| teSAM purastAccatuHSaSTiyojanAyAmaviSkambhAstattriguNasAtirekaparidhayaH stuupaaH| teSAM purastAccatyavRkSapIThAni SoDazayojanAyAmAni tadardhaviSkambhANi tAvadutsedhAni pratyeka catustoraNavibhaktAnAM padmavaravedikAnAM caturvizatyA parivRtAni / teSAM madhye siddhArthanAmakAH caityavRkSAH siddhArthatIrthakarapratikRtipavitrIkRtAH SoDazayojanocchAya-caturyojanotsedha-yojanaviSkambhaskandhA dvAdazayojanocchAyatAvadbAhalyaviTapAH / tebhyaH prAk nAnAmaNiratnamayapIThanivezinaH ssoddshyojnocchaaygvyuutvisskmbhaayaammhendrdhvjaaH| tataH prAGa nandAkhyAH puSkariNyaH yojanazatAyAmatadarthaviSkambhadazayojanAvagAhAH / arhadAyatanamadhyadezanivezinaH SoDazayojanAyA matadarthaviSkambhocchAyA ratnamayA devcchndaaH| tatra paJcadhanuHzatotsedhAH kanakamayadehAsta35 panIyahastapAdatalatAlujihvA lohitAkSamaNiparikSiptAGakasphaTikamaNinayanA ariSTamaNimaya 30 1-ni ki- tA0, 10, muu0| 2-5 - 0, muu0| Page #202 -------------------------------------------------------------------------- ________________ 3 / 10 ] tRtIyo'dhyAyaH nayanatArakA rajatamayadantavaktayaH vidrumacchAyAdharapuTA aJjanamUlamaNimayAkSapakSmabhrUlatA nIlamaNiviracitAsitAJcikezAH pragRhItasitavimalavaracAmarAgrahastobhayapArzvasthavividhamaNikanakavidhRtAbha raNAlaGkRtayakSanAga mithunAH suzliSTASTasahastra lakSaNavyaJjanAGakitA vaiDUrya daNDamaNihema muktAjAlA laGakRta ratnazalAkA zatakAJcanatumbabimbarajatacchadacha 'trAdhicchatrA bhavyajanastavanavandanapUjanAdyarhA arhatpratimA anAdyanidhanA aSTazatasaMkhyA viziSTagaNarvANataguNA aSTazatakalaza bhRGgArAdyupakaraNaparivArA varNanAtItavibhavA mUrtA iva jinadharmA virAjante / 179 10 20 tato bhUmitalAt paJcayojanazatAnyutplutya paJcayojanazataviSkambhaM merusamAyAmamaNDalaM padmavaravedikAparikSiptaM vRttavalayaparidhi nandanavanam / tatra bAhyagiriviSkambhaH navasahasrANi nava ca zatAni catuHpaJcAzAni yojanAnAM SaT caikAdazabhAgAH / tatparidhirekatrizatsahasrANi catvAri zatAni ekAnnAzItyadhikAni sAtirekANi yojanAnAm / 'abhyantaragiriviSkambho'STau sahasrANi navazatAni catuHpaJcAzAni yojanAnAM SaTcaikAdaza bhAgAH / tatparidhi ra 'STAviMzatisahasrANi trINi zatAni SoDazAni yojanAnAmaSTau caikAdazabhAgAH / catasRSu dikSu catasro guhAH - prAcyAM dizi maNiguhA, apAcyAM gandharvaguhA, pratIcyAM cAraNaguhA, udIcyAM candraguhA / tA etAstrizadyojana viSkambhAyAmAH sAdhikanavatiyojanaparidhayaH paJcAzadyojanAvagAhAH / tAsu yathAsakhyaM somayamavaruNa kuberANAM vihArAH / meroH pUrvottaradizi nandanavane balabhadrakUTa yojanasahasocchrAyaM mUlamadhyAgreSu yojanASTa yojanazatapaJcayojanazatavistAram | tattriguNasAtirekA paridhiH / tasyopari mandarAdhipaterAvAsAH / merozcatasRSu dikSu dve dve kUTe-prAcyAM dizi tAvannandanamandire / apAcyA niSadhamavate / pratIcyAM rajatarucake / udIcyAM sAgaracitravaje / aSTAvapyetAni kUTAni paJca yojanazatocchrAyAni mUlamadhyAgreSu paJcazatapaJcasaptatyadhikazatatrayArdha tRtIyazatayojanaviSkambhANi / teSAmupari dviSaSTiyojanadvigavyUtocchrAyAH sakrozaikatriMzadyojanaviSkambhAstAvatpravezA evASTau prAsAdAH / teSu meghaGakarI - meghavatI sumedhA - meghamAlinI- toyandharA vicitrA- puSkaramAlA aninditAsaMjJA aSTo dikkumAryaH yathAkramaM parivasanti / merordakSiNapUrvasyAM dizi utpalagulmA - nalinA - utpalA - utpalojvalAkhyAzcatasro vApyaH / dakSiNAparasyAM bhRGagA - bhRGganibhA - kajjalA-kajjalaprabhAzcatasUH puSkariNyaH / aparottarasyAM dizi zrIkAntA zrIcandrA zrInilayA - zrImahitAzcatasro vApyaH / uttarapUrvasyAM dizi padmA padmagulmA kumudA- kumudaprabhAzcatasro vApyaH / tAH sarvAH paJcAzadyojanAyAmatadardhaviSkambhadazayojanAMvagAhAH catuSkoNA AyatacaturasrAH / tAsAM madhye pratyekamekaikaH prAsAdaH dviSaSTiyojanArtha yojanotsedhaH sagavyUtikatrizadyojana viSkambhastAvatpravezaH / tatra dakSiNasyAM dizi vidizoH prAsAdAH zakrasya bhaumavihArAH / uttarasyAM dizi vidizoraizAnasya bhaumavihArAH / merozcatasRSu dikSu nandanavane catvAri jinAyatanAni SaTtriMzadyojanotsedhAni paJcAzayojanAyAmatadardhaviSkambhANi tAvatpravezAni aSTayojanocchrAyatadardhaviSkambhAyAma prAgudagapAgdvArANi arhadAyatanavarNanopetAni / 25 1 - vikacchannA prA0, 50, mu0 / 2 ubhayapArzvamilitasahastrayojananyUna | 3 - raSTavi- bha0 / 4 - jalacarANAM prA0, ba0, mu0 / - jalecarANAM da0 / 5 STayo- A0, ba0, ba0, mu0 16 - rekaparima0 bha0, mU / -naprAgdvAra ba0, b0| 7 -maprAgdvArANi prAgubagapAdvArANItyapi pAThaH - mu0 // 5 15 30 Page #203 -------------------------------------------------------------------------- ________________ 180 tattvArthavArtike [3310 nandanAt samAt bhUmibhAgAd dviSaSTiyojanasahasrANi paJcazatAnyutplutya vRttavalayaparidhipaJcayojanazataviSkambhaM padmavaravedikAparikSiptaM saumanasavanam / tatra bAhyagiriviSkambhazcatvAri sahasrANi dve zate dvAsaptatizca yojanAnAmaSTau caikaadshbhaagaaH| tatparidhistrayodazasahasANi paJcazatAnyekAdazAni yojanAnAM ssttcaikaadshbhaagaaH| abhyantaragiriviSkambhastrINi sahasrANi dve zate dvAsaptatiryojanAnAmaSTau caikAdazabhAgAH / tatparidhirdazasahasrANi trINi zatAnyekAnnapaJcAzAni yojanAnAM trayazcaikAdazabhAgAH kiJcidvizeSonAH / balabhadrakUTadikumArIkUTASTakahInaM saumanasam / SoDazAtra vApya:-nandanavApIsadRzAyAmaviSkambhAvagAhAH / tanmadhyadeze bhavanAni pnycaashdyojnaayaamtdrdhvistaarptriNshdyojnocchaayaanni| caturdizaM catvAryahadAyatanAni aSTayojanocchitatadardhavistAratAvatpravezaprAgadagapAradvArANi jinAyatanavarNanopetAni / saumanasAtsamAd bhUbhAgAt SaTtriMzatsahasANyAruhya yojanAni vRttavalayaparidhi pANDukavanaM caturnavatyuttaracatuHzataviSkambhaM padmavaravedikAparivRtaM cUlikA parItya sthitam / zikharaM merorekayojanasaharUviSkambham / tatparidhistrINi sahasrANi dviSaSTayadhikaM zataM yojanAnAM sAdhikam / pANDu kavanabahumadhyadezabhAvinI catvAriMzadyojanocchAyA mUlamadhyAgreSu dvAdazASTacaturyo15 janaviSkambhA suvRttA cUlikA / tasyAH prAcyAM dizi pANDa kazilA udakdakSiNAyAmA prAk prtygvistaaraa| apAcyAM pANDa kambalazilA prAkpratyagAyAmA udagdakSiNavistArA / pratIcyA raktakambalazilA udagapAgAyatA prAkpratyavistIrNA / udIcyA 'atiraktakambalazilA prAkpratyagAyatA udagapArivastIrNA / tatrArjunasuvarNamayI pANDa kazilA / rajatapariNAmA pANDa kmblshilaa| vidrumavarNA rktkmblshilaa| jAmbUnadasuvarNamayI 'atirktkmblshilaa| tA etAzcatasro'pi paJcayojanazatAyAmatadardhaviSkambhAzcaturyojanabAhalyA ardhacandrasaMsthAnA arghayojanotsedhapaJcadhanuHzataviSkambhazilAsamAyAmaikapadmavaravedikAparivRtAH zvetavarakanakastUpikAlaDakRtacatustoraNadvAravirAjitAH / tAsAmupari bahumadhyadezabhAvIni paJcadhanuHzatotsedhAyAmatadardhaviSkambhANi prAGamukhAni siMhAsanAni / paurastye siMhAsane pUrvavidehajAn apAcye bharatajAn pratIcye aparavidehajAn udIcye airAvatajAstIrthakarAn caturNikAyadevAdhipAH saparivArAH mahatyA vibhUtyA kSIrodavAriparipUrNASTasahasUkanakakalazairabhiSiJcanti / atrApi SoDazapuSkariNyaH pUrvavadveditavyAH / cUlikAyAzcatasRSu mahAdikSu sakrozatrayastrizadyojanAyAmAni dvigavyUtAdhikaSoDazayojanaviSkambhANi paJcaviMzatiyojanocchAyANi yojanoseghatadarghaviSkambhatAvatpraveza prAgudagapAgadvArANi catvAryahaMdAyatanAni ' arhadAyatanavarNanopetAni / bhadrasAlavanabhAvini bhUtale lohitAkSakalpaH parikSepaH / tata UrdhvamardhasaptadazayojanasahasANyAruhya dvitIyaH padmavarNaH / tato'pyardhasaptadazayojanasahasANyAruhya tRtIyastapanIyavarNaH / tato'pyarghasaptadazayojanasahasrANyAruhya caturtho vaiDa ryavarNaH / tato'pyarghasaptadazayojanasahasrANyAruhya 25 1 -samabhU-prA0, ba0, 20, m0| 2 rnnddaakaarsy| 3 atrApi samarundreNocchitiH 11000, punaH mahAnirutseSaH 25000, militvA 36000 / 4 zekharaM meroH mA0, ba0, ba0, mu.| 5 tasyA mA0,10, 20, mu.| 6 atirikta-mA0, ba, 10, mu0 / 7-prAgapAguvagdvArANi prA0, 20, 20, 10, mU0, tA. Page #204 -------------------------------------------------------------------------- ________________ 31.] tRtIyo'dhyAyaH 185 paJcamo' vajraprabhaH / tato'pyardhasaptadazayojanasahasrANyAruhya SaSTho haritAlavarNaH / tato'pyardhasaptadazayojanasahasrANyAruhya jAmbUnadasuvarNavarNo bhavati / adhobhUmyavagAhI yojanasahasrAyAmaH pradezaH pRthivyuplvaalukaashrkraacturvidhprinnaamH| upari vaiDUryapariNAmaH prathamaH kANDa: sarvaratnamayaH / dvitIyaH kANDaH jaambuundmyH| tRtIyaH kANDaracUlikA vaiDUryamayI / merurayaM trayANAM lokAnAM mAnadaNDaH / asyAdhastalAdadholokaH / cUlikAmUlAdUrdhvamUrdhvalokaH / 'madhyapramANaH 5 tiryagvistIrNastiryaglokaH / evaM ca kRtvA anvarthanirvacanaM kriyate 'lokatrayaM minAtIti meruH'iti| ___ tasya bhUmitalAdArabhya AzikharAdaikAdazikI pradezahAniH / ekAdazasu predazeSu ekapradezo hIyate / ekAdazasu gavyUteSu ekagavyUtaM hIyate / ekAdazasu yojaneSu ekayojanaM hiiyte| evaM sarvatrAzikharAd bhUmitalasyAdhaH ekAdazikI pradezavRddhiH-ekAdazasu pradezeSu ekaH pradezo vrdhte| ekAdazasu gavyUteSu ekaM gavyUtaM vardhate / ekAdazasu yojaneSu ekaM yojanaM vardhate / evaM sarvatra 10 AadhastalAt / atha kathaM ramyakasaMjJA ? ramaNIyadezayogAdramyakAbhidhAnam / 14 / yasmAdramaNIyairdezaiH saritparvatakAnanAdibhiyuktaH, tasmAdasau ramyaka ityabhidhIyate / anyatrApi ramyakadezayogaH samAna iti cet ; na; rUDhivizeSabalalAbhAd gozabdavRttivat / ata eva saMjJAyAM ko vihitaH / kva punarasau ? nIlarukmiNorantarAle tatsannivezaH / 15 / nIlAdudak rukmiNo'pAk pUrvAparasamudrayo- 15 rantarAle tasya ramyakasya sannivezo draSTavyaH / tanmadhye gandhavAnvRttavedADhayaH / 16 / tasya ramyakasya madhye gandhavAnnAma vRttavedADhyaH zabdavadvRttavedADhayena tulyvrnnnH| tasyopari prAsAde padmadevo vasati / atha kathaM hairaNyavatasaMjJA? hirnnyvto'duurbhvtvaaddhrnnyvtvypdeshH|17| hiraNyavAn rukminAmA parvatastasyA'dUrabhavatvAddharaNyavatavyapadezaH / kva punaraso ? rukmizikhariNorantarAle tavistAraH // 18 // rukmiNa udaka zikhariNo'pAk pUrvAparasamudrayorantarAle tasya hairaNyavatasya vistAro veditavyaH / tanmadhye mAlyavAn vRttvedaangyH|19| tasya hairaNyavatasya madhye mAlyavAnnAma vRttavedADhayaH . zabdavadvRttavedADhayena tulyvrnnnH| tasyopari prAsAde prabhAsadevo vasati / atha kathamairAvatasaMjJA ? airAvatakSatriyayogAdarAvatAbhidhAnam / 20 / raktAraktodayoH bahumadhyadezabhAvinI ayodhyA / nAma nagarI / tasyAmutpanna airAvato nAma rAjA ttpripaalittvaajjnpdsyairaavtaabhidhaanm| kva punaraso ? zilarisamudratrayAntare tadupanyAsaH // 21 // zikhariNo girestrayANAM pUrvAparottarasamudrANAM madhye tasyairAvatasya upanyAso veditavyaH / - tanmadhye pUrvavadvijayArSaH // 22 // tasyairAvatasya madhye vijayA! rajatagiriH pUrvavadvedi- .. tavyaH / yaivibhaktAni saptakSetrANi vyaakhyaataani| ke punaste 'kathaM vA vyavasthitA iti ? ata Aha 1-mo nIlavarNaHta-mA0,00, mu0|2 madhyamapra-prA0, b0,0m0| 3 ekAdazapradezavi: bhA0 2 / 4-zambavat 10, muu0| 5-sarANAM samu-mA0, 20, 20 m0| 6 kavaM vyamA0, ba0, 20, mu0| Page #205 -------------------------------------------------------------------------- ________________ 182 tasvArthavArtike . . [311 tadvibhAjinaH pUrvAparAyatA himavanmahAhimavanniSadhanIlarukmizikhariNo __ varSadharaparvatAH // 11 // tAni vibhajantItyevaM zIlA tadvibhAjinaH pUrvAparAbhyAmAyatAH pUrvAparAyatAH pUrvAparakoTibhyAM lavaNajaladhisparzina ityarthaH / tadvibhAjitvAdeva teSAM varSadharavyapadezo'saMkareNa 5 bharatAdivarSANAM dhaarnnaat| kathaM himavAniti saMjJA ? himaabhisNbndhaaddhimvdvypdeshH|1|| himamasyAstIti himavAniti vyapadezaH / anyatrApi tatsambandha iti cet ? rUDhivizeSabalalAbhAttatraiva vRttiH / kvAsau himavAniti ? ucyate bharatahamavatayoH somani sthitaH / 2 / bharatasya haimavatasya ca sImani vyavasthitaH kSudrahimavAn veditavyaH / kathaM punarasya 'kSudra himavattvam ? mahAhimavadapekSayA / sUtre'nuktaM kathaM 10 gamyate iti cet ? mahAhimavatprayogAdeva / sati hi kSudre mahattvamityarthAt kSudratvaM gamyate / sa paJcaviMzatiyojanAvagAhaH yojanazatocchAyaH yojanasahasa dvipaJcAzadyojanAnAM dvAdazaikAnaviMzatibhAgAH tasya viSkambhaH / tasyottarapArve jyA catuviMzatisahasrANi navazatAni dvAtriMzAni yojanAnAmekazcaikAnaviMzatibhAgo dezonaH / asyA jyAyA dhanuH paJcaviMzati sahasrANi dve zate trizaccatvArazcaikAnaviMzatibhAgAH sAdhikAH / tasya pUrvAparapArzvabAhU 15 pratyekaM paJcasahasANi trINi zatAni paJcAzadyojanAni paJcadaza caikAnnaviMzatibhAgAH 'sAdhiko'rdhabhAgazca / tasyopari "prAcyAM dizi siddhAyatanakUTaM paJcayojanazatocchrAyamUlaviSkambhaM paJcasaptatyadhikazatatrayamadhyaviSkambham ardhatRtIyazatAgraviSkambham / tatriguNasAtirekaparidhiH / tasyopari SaTtriMzadyojanocchAyaM paJcAzadyojanodgadakSiNAyAmaM paJcaviMzatiyojanaprAkpratyagvistAraM tAvatpravezamaSTayojanotsedhatadardhaviSkambhaM tAvatpravezodagdakSiNapUrvadvAramahadAyatanam / dvAratraye sAtirekASTayojanocchAyapaJcAzadyojanAyAmatadardhaviSkambhAstrayo mukhamaNDapAH / sAtirekASTayojanocchAyapaJcAzadyojanAyAmaviSkambhANi trINi prekSAgRhANi / paurastyaprekSAgRhAt prAk stUpAdayaH pUrvoktAH / caityAlayAbhyantaravarNanA puurvvdveditvyaa| teSAM sarveSAmeva parikSetrI catustoraNadvAravibhaktA padmavaravedikA / tataH pratIcyAM dizi dazakUTAni-himavadbharatelAgaGgA-zrI-rohitAsyA-siMdhu-surA-hemavata-vaizravaNakUTAbhidhAnAni yayAkramaM veditavyAni siddhAyatanakUTatulyAni / teSAmupari prAsAdA dazaiva sakrozadvayadviSaSTiyojanotsedhAH sakrozaikatriMzadyojanaviSkambhAstAvatpravezAH / teSu svakUTanAmAno devA devyazca vasanti / himavadbharatahamavatavaizravaNakUTeSu devAH, itareSa' devyaH / atha kathaM mahAhimavatsaMjJA? mahAhimavati coktam / 3 / kimuktam ? himAbhisaMbandhAddhimavadabhidhAnam, mahAMzcAsau 10 himavAMzca mahAhimavAniti, asatyapi hime himavadAkhyA indragopavat / kva punarasau ? / haimvthrivrssyovibhaagkrH|4| haimavatAdudak harivarSAdapAk tayovibhAgakaro mahAhimavAn veditavyaH / sa dviyojanazatocchAyaH paJcAzadyojanAvagAhaH, catvAri yojanasahasANi dve ca zate dazottare daza caikAnaviMzatibhAgAH tasya viSkambhaH / pUrvAparapArzvabAhU pratyeka nava 1 kSudratvam prA0, baM0, 20, mu0 / 2 dizatatri- zra0 / 3 sAdhikArSamA-prA0, ba0, 20, mu0 / 4 prAvIdizi prA0, ba0, 20, mu0| 5 -gRhakANi mA0, ba0, 20, mu., mU0, taa0| Page #206 -------------------------------------------------------------------------- ________________ 3 / 11] tRtIyo'dhyAyaH 163 yojana sahasrANi dve ca zate SaTsaptatyadhike yojanAnAM nava caikAnnaviMzatibhAgAH ardhabhAgazca sAdhikaH / tasyottarapArzve jyA tripaJcAzadyojanasahasrANi nava ca zatAni ekatriMzAni SaTcaikAnnaviMzatibhAgA' sAdhikAH / tasyAH jyAyA dhanuH saptapaJcAzadyojana sahasrANi dve zate trinavatyuttare daza caikAnnaviMzatibhAgAH sAdhikAH / tasyoparyaSTau kUTAni siddhAyatanamahAhimavat-haimavata-rohit hari-harikAntA harivarSa-vaiDUryakUTAbhidhAnAni kSudrahimavatkUTatulyapramANAni / teSAmupari jinAyatanaprAsAdAstattulyA eva / prAsAdeSu svakUTanAmAno devA devyazca vasanti | atha kathaM niSadhasaMjJA ? niSIdhanti tasminniti niSedhaH // 5 // yasmin devA devyazca krIDArthaM niSIdhanti sa niSadhaH, pRSodarAdipAThAt siddhaH / anyatrApi tattulyakAraNatvAttatprasaGgaH iti cet ? na; rUDhivizeSabalalAbhAt / kva punarasau ? harividehayomaryAdAhetuH | 6 | harivarSAdudak videhAdapAk tayormaryAdAheturniSadha ityAkhyAyate / sa caturyojanazatotsedhaH, yojanazatAvagAhaH, SoDazayojanasahasrANyaSTau ca zatAni dvAcatvAriMzAni dvau caikAnnaviMzatibhAgau tasya viSkambhaH / pUrvAparapArzvabAhU pratyekaM viMzatiyojanAsahasrANi paJcaSaSTyadhikamekaM ca zataM dvo caikAnnaviMzatibhAgau ardhabhAgazca sAdhikaH / uttarapArzvajyA caturnavatisahasrANi SaTpaJcAzamekaM ca yojanazataM dvau caikAnnaviMzatibhAgau 15 sAdhikau / tasyA dhanurekaM yojanazatasahasraM caturviMzatisahasrANi trINi ca zatAni SaTcatvA rizAni nava caikAnnaviMzatibhAgAH sAdhikAH / tasyopari navakUTAni - siddhAyatana- niSadhaharivarSa- pUrvavideha-haridhRta- sItodA-aparavideha-rucakanAmAni kSudra himavatkUTatulyapramANAni / teSAmupari jinAyatanaprAsAdAstattulyAH / prAsAdeSu svakUTanAmAno devA devyazca vasanti / atha kathaM nIlasaMjJA ? 20 nIlavarNayogAnIlavyapadeza: // 7 // nIlena varNena yogAt parvato' nIla iti vyapadizyate / saMjJA 'cA'sya vAsudevasya kRSNavyapadezavat / kva punarasau ? vivehara myakaviniveza vibhAgoM // 8 // sa nIlAkhyaH parvataH videhasya ramyakasya ca vinivezaM vibhajate / sa niSedhena vyAkhyAtapramANaH / tasyopari navakUTAni - siddhAyatana- nIla- pUrvavidehasItA-kIrti-"narakAntA-aparavideha ramyaka Adarza kakUTasaMjJAni kSullaka himavatkUTatulyapramA- 25 NAni / teSAmupari jinAyatanaprAsAdAH tattulyAH / prAsAdeSu svakUTanAmAno devA devyaraca vasanti | atha kathaM rukmisaMjJA ? / rukmasadbhAvAkmItyabhidhAnam |9| rukmamasyAstIti rukmItyabhidhAnam / anyatrApi tatsaMbhavAd rUDhivazAdvizeSe vRttiH, karivat / kva punarasau ? 1 -nica- bha0 1 2 - topi nI- bha0 / 3 vAsya prA0 da0, ma0 / 5 nArIkA- prA0, ba0, ba0, mu0 / 6 - ramyakanarakAntAbu - prA0, ba0, 60, 20, bhU0 / 5. 30 ramyaka hairaNyavatavivekakaraH | 10| ramyakasya hairaNyavatasya ca vivekaM karotyasau / sa mahAhimavatA tulyapramANaH / tasyopari aSTau kUTAni - siddhAyatana - rukmi- ramyaka' nArI-buddhirUpyakUla- hairaNyavata-maNi-kAJcanakUTAkhyAni kSudra himavatkUTatulyapramANAni / teSAmupari jinAyatanaprAsAdAstattulyAH / prAsAdeSu svakUTanAmAno devA devyazca va atha kathaM zikharisaMjJA ? 10 4 - zabhA 40 / Page #207 -------------------------------------------------------------------------- ________________ 10 "haraNyavatairAvatasetubandhaH sa giriH | 12 | hairaNyavatasyairAvatasya ca setubandha iva sa giriravasthitaH kSudrahimavattulyapramANaH / tasyoparyekAdaza- kUTAni siddhAyatana - zikhari hairaNya5. vata - rasadevI raktAvatI zlakSNakUlA-lakSmI-'gandhadevI- airAvata-maNikAJcanakUTanAmAni kSudrahimavattulyapramANAni / teSAmupari jinAyatanaprAsAdAstattulyAH / prAsAdeSu svakUTanAmAno devA devyazca vasanti / teSAM varNavizeSapratipattyarthamAha 15 tattvArthavArtike [ 3312-15 zikhara sadbhAvAcchikharIti saMjJA / 11 // zikharANi kUTAnyasya santIti zikharIti saMjJAyate / anyatrApi tatsadbhAve ruDhivazAdvizeSe vRttiH zikhaNDivat / kva punarasau ? 184 20 hemArjunatapanIya baiDUryarajatahemamayAH || 12 || ta ete himavadAdayaH parvatA hemAdimayA veditavyAH / mayaT pratyekaM parisamApyate / yathAkramaM himavadAdayaH saMbadhyante / hemamayo himavAn cInapaTTavarNaH / arjunamayo mahAhimavAn zuklaH / tapanIyamayo niSadhaH taruNAdityavarNaH / vaiDUryamayo nIlaH mayUragrIvAbhaH / rajatamayo rukmI zuklaH / hemamayaH zikharI cInapaTTavarNa iti / SaDapi caite adrayaH pratyekaM ubhayapArzvagatArdhayojanaviSkambhAdisamAyAmAbhyAM bahutoraNavibhaktaikapadmavaravedikAparivRtavanaSaNDAbhyAmupetAH / punarapi tadvizeSaNArthamevAha maNivicitra pAca upari mUle ca tulyavistArAH || 13|| nAnAvarNa prabhAvAdiguNopetairmaNibhirvividhacitrANi vicitrANi, maNivicitrANi pAvani yeSAM ta ime maNivicitrapAzvaH / aniSTa saMsthAnanivRttyarthamuparyAdivacanam |1| aniSTasaMsthAna'sya nivRttyarthamuparyAdivacanaM kriyate / cazabdo madhyasamuccayArthaH / ya eSAM mUlavistAraH sa upari madhye ca tulyaH / teSAM madhye labdhAspadA hadA ucyante padmamahApadmatigiJca kasAramahApuNDarIkapuNDarIkA hadAsteSAmupari ||14|| 'padmAdibhiH sahacaraNAddhadeSu padmAdivyapadezaH |1| padmaM mahApadmaM tigiJchaM kesari mahApuNDarIkaM puNDarIkamiti padmanAmAni taiH sahacaraNAt hradeSu padmAdisaMjJAvRttirbhavati / teSAM himavadAdInAmupari yathAkramaM te hradA veditavyAH / 25 tatrAdyasya saMsthAnavizeSapratipattyarthamAha prathamo yojanasahasrAyAmastadardhaviSkambho hadaH ||15|| prAk pratyak - yojanasahasrAyAmaH udagapAk paJcayojanazatavistAraH vajramayatalaH vividhamaNikanakarajatavicitrataTaH zvetavarakanakastUpikAlaGakRtacatustoraNavibhaktArdhayojano 1-kSmI suvarNaga- bhA0 2 // 3 -yo yeSAM zrA0, ba0, mu0 / 2 mayaH pra-- zrA0, ba0, da0, ma0 / 2-tani- prA0, ba0, 60, mu0 / 4 etadvAtikaM nAsti zra0 / Page #208 -------------------------------------------------------------------------- ________________ 3016-18] tRtIyo'dhyAyaH tsedhapaJcadhanuHzataviSkambhahradasamAyAmaikapadmavaravedikAparivRtaH caturdiggatacaturvanaSaNDamaNDitaH vimalasphaTikamaNisvacchagambhIrAkSayavAriH vividhajalajakusumaparibhrAjitaH zaradi prasannacandratArArAjivirAjitaparyantaparItavicitrapayodharaMpaTalaH, viparyasto nabhobhAga iva vibhAti padmanAmA hradaH / tasyaivAvagAhapratipattyarthamidamucyate-- dazayojanAvagAhaH // 16 // avagAho'dhaHpravezo nimntaa| dazayojanAnyavagAho'sya dazayojanAvagAhaH / tanmadhye yojanaM puSkaram // 17 // yojanapramANaM yojanam 'krozAyAmapatratvAt, krozadvayaviSkambhakaNikatvAcca yojanAyAmaviSkambham / jalatalAta krozadvayocchAyanAlaM tAvadbahalapatrapracayaM vaz2amayamUlamariSTamaNikandaM rajatamaNimRNAlaM vaiDUryasupratiSThanAlam / tasya bAhyapatraM tapanIya pariSkRtam, jAmbUnadAbhyantaradalaM 10 tapanIyakesaraM nAnAmaNivicitrasuvarNakarNikaM puSkarabhavagantavyaM tadarghotsedhairaSTazatasaMkhyaiH padmaH parivRtam / tasmAt pUrvottarottarAparottarAsu tisRSu dikSu zriyaH sAmAnikadevAnAM catvAri padmasahasrANi / dakSiNapUrvasyAM dizyabhyantarapariSadevAnAM dvAtriMzatpadmasahasrANi / dakSiNasyAM madhyamapariSadevAnAM catvAriMzatpadmasahasrANi / dakSiNAparasyAM bAhyapariSaddevAnAmaSTacatvAriMzatpamasahasrANi / aparasyAM saptAnAmanIkamahattarANAM saptapadmAni / catasRSu mahAdikSu 15 AtmarakSadevAnAM SoDazapadmasahasrANi / tAnyetAni sarvANi parivArapadmAni tadarghotsedhAni eka zatasahasraM catvAriMzatsahasrANi zataM ca 'paJcadazam / itareSAM hradAnAM puSkarANAM cAyAmAdijJApanArthamAha. tadviguNadviguNA hadAH puSkarANi ca // 18 // sa ca tacca te, tayodviguNA dviguNAstadviguNadviguNAH / dviguNadviguNA iti dvitvaM vyAptyartham / / dviguNadviguNA iti dvitvam ucyate / kimartham ? vyAptyartham / dviguNatvenottareSAM vyAptiryathA syAditi / kena dviguNAH ? AyAmAdinA / padmahradasya dviguNAyAmaviSkambhAvagAho mahApadmahradaH / mahApadmahadasya dviguNAyAmaviSkambhAvagAhastigiJchahradaH / puSkarANi ca / kim ? dviguNAni dviguNAni itybhismbdhyte| dvitvAttayobahuvacanAbhAva iti cet, na; vivakSitAparijJAnAt / / syAdetat-tayoha- dayoH puSkarayozca dvitvAd bahuvacanaM nopapadyate iti; tanna; kiM kAraNam ? vivakSitAparijJAnAt / AdyantAbhyAM padmapuNDarIkahradAbhyAM tulyapramANAbhyAmanye hradA dakSiNata uttaratazca dvaiguNyena nirdiSTA iti vivakSito'trAyamarthaH / ato bahuvacanamapapadyate / kathaM punastacchande pUrvanirdiSTApekSe satyanirdiSTArtho gRhyate ? 20 1 pramANayojanaparimANasambandhAt abhedena puSkaramapi yojanazamdhenocyate ityrthH| 2 kayaM tatpadanayojanaparimANaM kathyate ityaashddkaayaamuppttimaah| 3-pariSTaptaM bhA0 2 / 4 paJcAzat prA0,0, mu0| 5-guNAdviguNAH bha0, mU0 / 6-ptiH kathaM syA- tA0.10, m0| 24 Page #209 -------------------------------------------------------------------------- ________________ 186 [119 tattvArthavArtike bahuvacananirdezAttadgrahaNam / 3 / vahuvacananirdezAttasya grahaNaM vijJAyate / bahuvacananirdezAt kesaryAdayaH kathanna gRhyante ? vyAkhyAnato vakSyamANasaMbandhAccAniSTanivRttiH / 4 / "vyAkhyAnato vizeSapratipattirna hi sandehAvalakSaNam" [pAta0 mahA0 pratyA0 sU0 6] ityaniSTasya nivRttirbhavati / athavA 5 vakSyata etat-*"uttarA dakSiNatulyAH" [ta0 sU0 3 / 26] iti tadabhisaMbandhAcceSTasaMpratyayaH kartavyaH / tadyathA-mahAhimavata upari bahumadhyadezabhAvI mahApadmahradaH, dviyojanasahasrAyAmastadardhaviSkambho viMzatiyojanAvagAhaH / tanmadhye jalatalAd dvikrozocchAyaM yojanabahalapatrapracayaM dvikozAyAmapatratvAd yojanAyAmaNikatvAcca dviyojanaviSkambhaM puSkaram / tatparivAra padmasaMkhyA pUrvoktaiva / niSadhasyopari bahumadhyadezabhAk tigiJchahradaH caturyojanasahasrAyA. 10 mastadardhaviSkambhaH, catvAriMzadyojanAvagAhaH / tanmadhye jalatalAd dvikrozodgamaM dviyojana bahalapatrapracayaM yojanAyAmapatratvAd dviyojanAyatakarNikatvAccaturyojanAyAmaviSkambhaM puSkaram / tatparivArapadmasaMkhyA pUrvoktaiva / nIlasyopari bahumadhyadezabhAvI kesarihradaH tigiJchahradatulyaH padmAni ca tattulyapramANAni / rukmiNa upari bahumadhyadezabhAk mahApuNDarIko hradaH mahA padmahradatulyaH, padmAni ca tadgatapadmapramANAni / zikhariNa upari bahumadhyadezabhAvI puNDarIko 15 hradaH padmahradatulyaH, puSkarANi ca tadgatapadmapramANAni / ___ atra codyate-tacchabdasya yadi dviguNazabdena vRttiH kriyate dvitvaM saMghAtasya praapnoti'| atha kRtadvitvena tacchabdasya vRttiH kriyate samudAyasyA'subantatvAd vRttina prApnoti / vIpsAyAM dvitve sati 'vAkyamevAvatiSThata iti ? naiSa doSaH; tadityayaM nipAtaH apAdAnArthe vartate / tad dviguNA dviguNA tato dviguNA dviguNA ityarthaH / 20 tannivAsinInAM devInAM saMjJAjIvitaparivArapratipAdanArthamAhatannivAsinyo devyaH zrIhIdhRtikIrtibuddhilakSmyaH palyopamAsthitayaH sasAmAnikapariSatkAH // 16 // . teSu puSkare karNikAmadhyamaikadezavinivezinaH zaradvimalapUrNacandradyutiharAH krozAyAmakrozArdhaviSkambhadezonakrozotsedhAH prAsAdAH teSu nivasantItyevaM zIlA devyastanivAsinyaH / 25 . dhyAdInAmitaretarayoge dvandvaH / / zrIzca hrIzca dhRtizca kIrtizca buddhizca lakSmIzca zrIhrIdhRtikIrtibuddhilakSmya itItaretarayogalakSaNo dvandva H / teSu padmAdiSu hradeSu yathAkrama devyaH zyAdayo vasanti / sthitivizeSanirmAnArtha palyopamavacanam / 2 / devIsAmAnyasthitau vizeSanirjJAnArtha palyopamasthitaya ityucyate / palyopamA sthitirAsAM tAH palyopamasthitaya iti| parivAranirjJAnArtha sAmAnikapariSatkavacanam / 3 / parivArapratipattyartha sAmAnikapariSadgrahaNaM kriyate / samAne sthAne bhavAH sAmAnikAH *"samAnasya tadAdezca" [jainendravA0 3 / 3 / 35] iti ThaJ / sAmAnikAzca pariSadazca sAmAnikapariSadaH / abhyahitatvAt sAmAnikapadasya pUrvanipAtaH / saha sAmAnikapariSadbhirvatante iti sasAmAnikapariSatkAH / teSAM padmAni 1 catattulyapramA- prA0, ba0 va0 mu0| 2 tadviguNAH tadviguNA iti / 3 tayodviguNA iti / Page #210 -------------------------------------------------------------------------- ________________ 17 za20-22] tRtIyo'dhyAyaH pUrvanirdiSTAni tanmadhyavatiSu prAsAdeSu te vasanti / yakAbhiH saridbhistAni kSetrANi vibhaktAni tA ucyantegaGgAsindhUrAhidrohitAsyAhariddhArakAntAsItAsItAdAnArInarakAntAsuvarNa 'kUlArUpyakulAraktAraktodAH saritastanmadhyagAH // 20 // gaGagAdInAmitaretarayoge dvandvaH / udakasya udabhAva uktH| sarito na vApyaH / tAH 5 kimanantarA uta samIpA iti ? ata Aha-tanmadhyagA iti| teSAM kSetrANAM madhye madhyena vA gacchantIti tnmdhygaaH|| ekatra sarvAsAM prasaGaganivRttyartha digvizeSapratipattyartha cAha dvayoIyoH pUrvAH pUrvagAH // 21 // dvayordvayorekakSetraM viSayaH ityabhisaMbandhAdekA sarvAsAM prasaGaganivRttiH / / vikalpyo 10 hi vAkyazeSaH / vAkyaM vaktaryadhInaM (vaktradhInam) hIti icchAto vAkyazeSaprakluteH, dvayordvayorekakSetra viSaya ityabhisaMbandhAt sarvAsAM saritAm ekasmin kSetre prasaGago nivatito bhvti| pUrvAH pUrvagA itivacanaM digvizeSapratipattyartham // 2 // tatra pUrvA yAH saritastAH pUrvagAH / pUrvasamudraM gacchantIti puurvgaaH| kimapekSaM pUrvatvam ? sUtranirdezApekSam / yadyevaM gaGagAsindhvAdayaH sapta pUrvagA iti prAptam ? naiSa doSaH; dvayordvayorityabhisaMbandhAd dvayorTayoH pUrvAH 1 pUrvagA veditavyAH / nanu ca ' dvayordayoriti grahaNamanyArthamuktam ? *"anyArthamapi prakRtamanyArtha bhavati" [pAta0 mahA0 111 / 22] / itarAsAM digvibhAgapratipattyarthamAha-- zeSAstvaparagAH // 22 // dvayordvayoravaziSTA yAstA aparagA 'pratyetavyA aparaM samudraM gcchntiityprgaaH| 20 tatra padmahradaprabhavA pUrvatoraNadvAranirgatA gaDagA / 13 kSullakahimavata upari padmahrado vaNitazcatustoraNadvAramaNDitaH / tatra pUrvatoraNadvAreNa nirgatA paJcayojanazatAni prAGamukhI gatvA gaGagAkUTaM srotasA AsphAlya paJcayojanazatAni trayoviMzAni SaTcakAnaviMzatibhAgAn apAGamukhI gatvA sthUlamuktAvalIva sAdhikayojanazatapramANadhArAprapAtA sakrozaSaDyojanavistArA yojanArdhabAhulyA SaSTiyojanAyAmaviSkambhe dazayojanAvagAhe vajUmayatale zrIdevIgRhapramANaprA- 25 sAdamaNDitamadhye sadvikrozadazayojanocchAyASTayojanAyAmaviSkambhadvIpAlaGakRtAntare kuNDe ptitaa| dakSiNatoraNadvAreNa viniHsRtA ardhagavyUtAvagAhA sakrozaSaDyojanavistArA kramaNa vardhamAnA bhujaGagakuTilagAminI khaNDakaprapAtaguhAmukhena vijayA vyatItya dakSiNamukhA dakSiNArdhabharatamadhyaM prApya prAGamukhI satI mukhe sakrozayojanAvagAhA sArdhadviSaSTiyojanavistArA lavaNodadhi mAgadhatIrthana prAvizat / ___ aparatoraNadvArAdvinirgatA sindhaH / 2 / pAzcAtyatoraNadvArAdvinirgatA paJcayojanazataM gatvA sindhUkUTaM vIcIbAhU pagRhenAsphAlya gaGgAvasindhUkuNDe patitA tamisaguhAmukhAgatena vija 1-ni nidi- prA0, ba0, da0, ma0 / 2 -varNarUpyakUlA pA, ba0, ba0, 20, mu0, mU0 tA0 / 3 kimantarA prA0, prA0, 20, mu0, taa0| 4 -rekaikakSetra prA0, taa0| 5ca-yavahayoyo- mA0, ba0,0, mu0| 6.veditavyAH prA0, ba0, 20, tA0, m0| 7 prAliGganena / Page #211 -------------------------------------------------------------------------- ________________ 15 188 tasvArthavArtike [322 yA vyatItya prabhAsatIrthenAparasamudraM prAvikSat / tatra gaGgAkuNDadvIpaprAsAde gaGgAdevI vasati / sindhUkuNDa dvIpaprAsAde sindhUdevI vasati / himavata upari kiJcitprAk pratyak cAtItya gaGgAsindhvormadhye dve padmAkAre kUTe vaiDaryapariNAmanAle jalasyopari krozamucchite -krozadvayAyAmaviSkambhe lohitAkSamaNimayArdhagavyUtAyatapatre tapanIyakesare arkamaNi nivRttagavyUtAyatakaNike / tayoH kaNikayormadhye ratnamayamekaikaM kUTam / tatra caikaikaH prAsAdaH / prAcyakUTaprAsAde palyopamasthitikA valA' nAma devI vsti| pratIcyaprAsAdakUTe palyopamasthitikA lavaNA nAma devI vasati / udIcyatoraNadvAranirgatA rohitAsyA / / padmahadasyaiva udIcyatoraNadvAranirgatA dve yojanazate SaTsaptatyuttare SaTcaikAnaviMzatibhAgAn himavata upari udaGamukhI gatvA gaGagAtulyAyAmadhArAprapAtA ardhatrayodazayojanavistArA yojanabAhalyA viMzatiyojanazatAyAmaviSkambhe viMzatiyojanAvagAhe vajatale zrIdevIgRhapramANaprAsAdamaNDitamadhye sadvikrozadazayojanocchAyaSoDazayojanAyAmaviSkambhadvIpAlaGakRtAntare kuNDe ptitaa| tataH kuNDAdudIcyatoraNadvAreNa nirgatA udaGamukhI zabdavadvattavedADhyaM pradakSiNIkRtyAyojanenAprAptA pratyaGamukhI satI prabhave krozAvagAhA'rdhatrayodazayojanaviSkambhA mukhe'rdhatRtIyayojanAvagAhA paJcaviMzatiyojanazataviSkambhA rohitAsyA aparalavaNodadhi prAvizat / rohitAsyAkuNDaprAsAde rohitAsyA devI vasati / mahApadmahradaprabhavA'pAcyatoraNadvAranirgatA rohit / 4 / mahAhimavata upari mahApadmahradAdapAcyatoraNadvAreNa nirgatA SoDazayojanazatAni paJcottarANi paJcaikAnaviMzatibhAgAn apAgAgamya patitetyAdi rohitAsyayA tulyam / ayaM tu vizeSaH-sAdhikadviyojanazatAyAmadhArA / rohitkuNDaprAsAdanivAsinI rohit devii| sA rohinmahAnadI pUrvArNavaM prAvizat / udIcyatoraNadvAranirgatA harikAntA / 5 / tata eva mahApadmahradAdudIcyatoraNadvAreNa nirgatA harikAntA nAma mahAnadI rohidivAdritale gatvA udaGamukhI sAdhikadviyojanazatadhArAprapAtA dviyojanabAhalyA paJcaviMzatiyojanavistArA zrIdevIgRhatulyaprAsAdamaNDitamadhye sadvikroza'dazayojanocchAyadvAtriMzadyojanAyAmaviSkambhadvIpAlaGakRtAntare catvAriMzadyojanAvagAhe catvArizadvizatayojanAyAmaviSkambhe vaz2atale kuNDe patitA / tataH kuNDAdudIcyatoraNadvAreNa nirgatA "prabhave'dhayojanAvagAhA paJcaviMzatiyojanaviSkambhA vikRtavavRttavedADhayamardhayojanenAprApya pradakSiNIkRtya pratyaGamukhI satI mukhe paJcayojanAvagAhA ardhatRtIyayojanazataviSkambhA pAzcAtyArNavaM prAvikSat / harikAntAkuNDaprAsAde harikAntAdevI vasati / tigiJchahravaprabhavA dakSiNadvAranirgatA harit / / niSadhasyopari tigiJcha hradAd dakSiNatoraNadvAreNa viniHsRtA harinmahAnadI saptasahasANi catvAri zatAnyekaviMzAni yojanAnAmekaM caikAnaviMzatibhAgamadritale prAGamukhI gatvA patitetyAdi sarva harikAntAtulyam / ayaM tu vizeSaH saadhikcturyojnshtaayaamdhaaraa| harikuNDaprAsAdanivAsinI haridevI / sA prAcyamadadhi prAvikSat / __udIcyatoraNadvAravinirgatA sItodA 7 / tata eva tigiJchahradAdudIcyatoraNadvAreNa haridivAdritale gatvodaGamukhI sAdhikacaturyojanazatadhArAprapAtA caturyojanabAhalyA paJcAzadyo 20 25 30 , 1 blaa-shr0| 2-dvAreNa ni-prA0, ba0, 20, mu0| 3-madhyasadvi- tA0, 10, ma / 4-kozayoja-mu0, mU tA0, 10, 20, ja0, b0bhaa0| 5 pravAhe pra0, ba0, da0, mu0|6-tlN gamA0, ba0, 20, mu0| Page #212 -------------------------------------------------------------------------- ________________ zarara 1 tRtIyo'dhyAyaH 189 janavistArA zrIdevIgRhapramANaprAsAdamaNDitamadhye' sadvikozadazayojanocchrAyacatuSSaSTi yojanAyAmaviSkambhadvIpAlaGkRtAntare sAzIticaturyojanazatAyAmaviSkambhe azItiyojanAvagAhe vajUtale kuNDe patitA / tataH kuNDAdudIcyatoraNadvAreNa nirgatA devakuruSu citravicitrakUTamadhye nodamukhI gatvA ardhayojanenA'prAptA meruM pradakSiNIkRtya vidyutprabhaM vidArya aparavidehamadhyagAminI, prabhave yojanAvagAhA paJcAzadyojanavistArA mukhe dazayojanAvagAhA paJcayojanazatavistArA sItodA nAma mahAnadI pAzcAtyasamudraM prAvikSat / sItodAkuNDaprAsAdanivAsinI sItodA devI / kesaridaprabhavA'pAcyadvAranirgatA sItA / 8 / nIlasyopari kesarihadAdapAcyatoraNadvAreNa nirgatA sItA mahAnadItyAdi sarva sItodAtulyam / ayaM tu vizeSaH sItAkuNDaprAsAde sItAdevI vasati / sA mAlyavantaM vidArya pUrvavidehamadhyagAminI prAcyasamudraM prAvikSaditi / udIcyatoraNadvAra nirgatA narakAntA / 9 / tata eva kesarihadAdudIcyatoraNadvAreNa nirgatA narakAntA mahAnadItyAdi sarva haritA vyAkhyAtam / ayaM tu vizeSaH narakAntAkuNDaprAsAde narakAntA devI vasati / gandhavaddvRttavedADhacaM pradakSiNIkRtya pAzcAtyasamudraM prAvikSaditi / mahApuNDarIka hradaprabhavA dakSiNa toraNadvAra nirgatA nArI / 10 / rukmiNa upari mahApuNDarIkahradAd dakSiNatoraNadvAreNa nirgatA nArI mahAnadItyAdi sarvaM hari (nara) kAntayA vyAkhyAtam / 15 ayaM tu vizeSaH nArIkuNDaprAsAde nArIdevI vasati / gandhavadvRttavedADhyaM pradakSiNIkRtya pUrvodadhiM prAvizaditi / 20 udIcyadAranirgatA rUpyakUlA |11| tasmAdeva mahApuNDarIkahadAdudIcyato raNadvAreNa nirgatA rUpyakUlA mahAnadItyAdi sarvaM tu rohitA vyAkhyAtam / ayaM tu vizeSaH rUpyakUlAkuNDaprAsAde rUpyakUlA devI vasati / mAlyavadvRttavedADhyaM pradakSiNIkRtya pratIcyasamudraM prAvikSaditi / puNDarIka hadaprabhavApAcyatoraNadvAranirgatA suvarNakUlA | 12 | zikhariNa upari puNDarIkahadAd dakSiNatoraNadvAreNa nirgatA suvarNakUlA mahAnadItyAdi sarva rohitAsyayA vyAkhyAtam / ayaM tu vizeSaH suvarNakulAkuNDaprAsAde suvarNakUlA devI vasati / mAlyavadvRttavedADhyaM pradakSiNIkRtya prAcyamarNavaM prAvikSaditi / pUrvatoraNadvAra nirgatA raktA | 13 | tasmAdeva puNDarIkahradAt pUrvatoraNadvAreNa vinirgatA 25 raktA mahAnadItyAdi sarva gaGgayA vyAkhyAtam / ayaM tu vizeSaH raktAkuNDaprAsAde raktAdevI vasati / pratIcyadvAranirgatA raktodA | 14 | tasmAdeva puNDarIkahradAt pratIcyatoraNadvAreNa vinirgatA raktodA mahAnadItyAdi sarva sindhvA varNitam / ayaM tu vizeSaH raktodAkuNDaprAsAde raktodA devI vasati / 10 gaGgAsindhUraktA raktodAH bhujaGagakuTilagatayaH anyatra giritaladhArAprapAtAbhyAm, zeSA RjugatayaH anyatra merunAbhi giripradezebhyaH / caturdazApyetA ardhayojanaviSkambhanadIsamAyAmAbhyAmubhayapArzvagatAbhyAM pratyeka mardhayojanotsedhapaJcadhanuH zataviSkambhavanasamAyAmapadmavaravedikAdvayaparivRtAbhyAM vanaSaNDAbhyAmalaGkRtAH / tAsAM parivArapratipAdanArthamAha 1 - madhyasa - ba0 / 2 NadvAratoraNa- tA0, a0, A0, ba0 / 3 prAviAdi- zrA0 ba0, mu0 / 30 35 Page #213 -------------------------------------------------------------------------- ________________ 190 tattvArthavArtike [123-25 caturdazanadIsahasraparivRtA gaGgAsindhvAdayo nadyaH // 23 // __gaGagAsindhvAdhagrahaNaM prakaraNAditi cet, na; anantaragrahaNaprasaGagAt / / syAnmatamgaGagAsindhvAdigrahaNamanarthakam / kutaH ? prakaraNAt / prakRtA hi tA iti; tanna; kiM kAraNam ? anantaragrahaNaprasaGgAt / "anantarasya vidhirvA bhavati pratiSedho vA" [pAta0 mahA0 1 / 2 / 47] 5 iti aparagAnAmeva grahaNaM syAt / / ... gajagAvigrahaNamiti cet, na; pUrvagAgrahaNaprasaGagAt / 2 / atha matam-gaGagAdigrahaNamevAstu anantaranivRttyarthamiti; tacca na; kasmAt ? puurvgaagrhnnprsnggaat| gaGgAdayo hi pUrvagA iti| nadIgrahaNAt siddhiriti cet, na; dviguNAbhisaMbandhArthatvAt / / syAdetat-nadyaH 10 prakRtAstato nadIgrahaNa mantareNApi nadIsaMpratyaye siddhe tadgrahaNaM sarvanadI saMpratyayArtha bhaviSyati nArtho gaGagAsindhvAdigrahaNeneti ? tanna; kiM kAraNam ? dviguNAbhisaMbandhArthatvAt / dviguNA dviguNA ityasyAbhisaMbandha iha kathaM syAditi gaGagAsindhvAdigrahaNaM kriyate / ki gatametadanena AhosvicchabdAdhikyA darthAdhikyaM gatamiti ? Aha / katham ? dviguNAnuvRttI gaGagAcaturdazanadIsahasraparivRtA tadviguNanIsahasraparivArA sindhUriti prasavate tannivRttyartha 15 gaGagAsindhUgrahaNamiti / tatra gaGagAsindhvI pratyekaM cturdshndiishsrprivRte| tato dviguNA * dviguNAH parivAranadyo veditavyA AsItodAyAH, tataH parato'rdhahInAH / ukto jambUdvIpaviSkambhAmbhonidhihradasaritparvatavarSanivezakramaH / idamidAnI prakriyatAM kimamUni kSetrANi tulyavistArANyuta vistAravizeSo'stIti ? ata AhabharataH SaDviMzapaJcayojanazatavistAraH SaTcaikAnnaviMzati bhAgA yojanasya // 24 // SaDadhikA viMzatiH SaDviMzatiH SaDviMzatiradhikA yeSu tAni SaDviMzAni paJcayonTanazatAni vistAro'sya SaDviMzapaJcayojanazatavistAro bharataH / kimetAvAneva ? netyAhaSaTcaikAnnaviMzatibhAgA yojanasya, vistAro'syetyabhisaMbadhyate / ___ itareSAM viSkambhavizeSapratipattyarthamAha tadviguNAdvaguNavistArA varSadharavarSA videhAntAH // 25 // tato dviguNo dviguNo vistAro yeSAM ta ime tadviguNadviguNavistArAH / varSadharazabdasya pUrvanipAta aanupuurvyprtipttyrthH|| varSadharazabdasya pUrvanipAtaH kriyate AnupUrvyapratipattiryathA syAditi / itarathA hi varSadharAzca varSAzceti dvandve varSazabdasya pUrvanipAtaH prasajyeta alpActaratvAt / na ca lakSaNamasti AnupUrvyapratipattyarthaH pUrvaprayoga: kartavya iti ? satyaM nAsti kaNThoktam, jJApakAttu bhavati *"lakSaNahetvoH kriyAyA" [janendra 0 2 / 2 / 104] iti / 1-pratyayasiddhasta- mu0| 2 pratipattyayaM prA0, ba0, mu0| 3 jJAtam / 4 sUtramanarthakamiti / 5prasaktiH ta-pA0, ba0, tA0, m0| 6 tathA sati / 7 pavizatipa- prA0, ba0, tA0. ma0 / 8 evaMvidham / 9 ityatra hetuzabdasya pUrvanipAto nyAyyaH taM vihAya pAnaparvyapratipattyartha lakSaNazabdasyakRtavAn / tato jJAyate mAnapUrvyapratipattyarthaH pUrvaprayogaH kartavya iti lakSaNamastIti / 25 Page #214 -------------------------------------------------------------------------- ________________ 226-27] tRtIyo'dhyAyaH videhAntavacanaM maryAdArtham / 2 / videhaH anto yeSAM ta ime videhAntA iti maryAdA kriyate / itarathA hi nIlAdayo'pi dviguNadviguNavistArAH prasajyeran / tathAhi-himavato viSkambho dvipaJcAzamekaM yojanasahasraM dvAdaza caikaanviNshtibhaagaaH| haimavatasya dviyojanasahasra paJcottarazataM paJca caikaanviNshtibhaagaaH| mahAhimavatazcatvAri yojanasahasrANi dazAdhike dve zate daza caikaanviNshtibhaagaaH| harivarSasyASTau yojanasahasrANi catvAri zatAni ekaviMzAni ekshcaikaanviNshtibhaagH| niSadhasya SoDazayojanasahasrANi aSTau zatAni dvicatvAriMzAni dvau caikaanviNshtibhaagau| videhasya trayastrizadyojanasahasrANi SaTzatAni caturazItyadhikAni catvArazcaikAnaviMzatibhAgAH / yadyevaM bharatAdInAM videhAntAnAM vistArakrama uktaH, athottareSAM kathamiti ? ata Aha uttarA dakSiNatulyAH // 26 // uttarA airAvatAdayaH nIlAntA bharatAdibhirdakSiNestulyAH draSTavyAH, atItasya sarvasyAyaM vizeSo draSTavyaH / ___ atrAha-ukteSu bharatAdiSu kSetreSu manuSyANAM kiM tulyo'nubhavAdiH Ahosvitkazcidasti prativizeSa iti ? ata Aha bharatairAvatayovRddhihAsau SaTsamayAmyAmutsarpiNyavasarpiNIbhyAm // 27 // ___ imau vRddhihrAsau kasya ? bharatarAvatayoH / nanu te kSetre vyavasthitAvadhike kathaM tayorvRddhihrAsau ? ata uttaraM paThati tAtsthyAttAcchandyasiddhirbharatarAvatayorvRddhihrAsayogaH // 1 // iha loke tAtsthyAttAcchabdhaM bhavati, yathA'giristheSu vanaspatiSu dahyamAneSu giridAha ityucyate, tathA bharatarAvatastheSu 20 manuSyeSu vRddhihrAsAvApadyamAneSu bharatairAvatayorvRddhihrAsAvucyate / / adhikaraNanirdezo vA 2 // athavA bharatarAvatayorityadhikaraNanirdezo'yam, sa cAdheyamAkAGakSatIti bharate airAvate ca manuSyANAM vRddhihrAsau veditvyo| kiM kRto punasto ? anubhavAyuHpramANAdikRtau vRddhihrAsau / 3 / anubhavaH upabhogaparibhogasampat, AyurjIvitaparimANam, pramANaM zarIrotsedha ityevamAdikRtau manuSyANAM vRddhihrAsau prtyetvyo| " kiM hetuko punastau ? 'kaalhetuko| sa ca kAlo dvividhaH-utsapiNI avasarpiNI ceti| tadbhedAH SaT pratyekam / anvarthasaMjJe caite| anubhavAdibhiravasarpaNazIlA avsrpinnii|4| anubhavAdibhiH pUrvoktairavasarpaNazIlA hAnisvAbhAvikA avsrpinniismaa| tadviparItosapiNI / 5 / tadviparItairevotsarpaNazIlA vRddhisvaabhaavikotsrpinniityucyte| 30 tatrAvasarpiNI SaDvidhA-suSamasuSamA suSamA suSamaduHSamA duHSamasuSamA duHSamA atiduHSamA ceti / utsarpiNyapi atiduHSamAdyA suSamasuSamAntA SaDvidhaiva bhvti| avasarpiNyA: parimANaM daza sAgaropamakoTIkoTayaH, utsapiNyapi tAvatyeva / sobhayI kalpa ityaakhyaayte| 1 giristhiteSu prA0, 40, 20, 80, ma0, tA0 / 2 kaalkRtaavityrthH| 3 -saMzocyate prA0, ba0, 20, m0| Page #215 -------------------------------------------------------------------------- ________________ 192 tattvAryavArtike [3228-31 tatra suSamasuSamA catasraH sAgaropamakoTIkoTayaH / tadAdau manuSyA uttarakurumanuSyatulyAH / tataH kraNeNa hAnau / satyAM suSamA bhavati tisraH saagropmkottiikottyH| tadAdau manuSyA harivarSamanuSyasamAH / tataH krameNa hAnau' suSamaduHSamA bhavati dve sAgaropamakoTIkoTayau tadAdau manuSyA haimavatamanuSyasamAnA bhavanti / tataH krameNa hAnau satyAM duHSamasuSamA bhavati 5 ekasAgaropamakoTIkoTI dvicatvAriMzadvarSasahasronA / tadAdau manuSyA videhajanatulyA bhavanti / tataH krameNa hAnau satyAM duHSamA bhavati ekaviMzativarSasahasrANi / tataH krameNa hAnau satyAM atiduHSamA bhavati ekaviMzativarSasahasrANi / evamutsapiNyapi viparItakamA veditvyaa| athetarAsu bhUmiSu kA'vasthitiH ? ata Aha tAbhyAmaparA bhUmayo'vasthitAH // 28 // tAbhyAM bharatairAvatAbhyAmaparA bhUmaya avasthitA bhvnti| na hi tatrotsapiNyavasapiNyau staH / ki tAsu mibhUSu manuSyAstulyAyuSa Ahosvit kazcidasti prativizeSa iti ? astItyAhaekadvitripalyopamasthitayo haimavatakahArivarSakadaivakuravakAH // 26 // haimavatAdibhyo bhavArthe vuJa manuSyapratipattyarthaH / / haimavate bhavA ityevamAdinA vigrahaNa 15 vuJi kRte haimavatakAdisiddhirbhavati / sa kimarthaH ? manuSyapratipattyarthaH / tatra bhavA manuSyAH pratipadyaranniti / ekAdInAM haimavatakAdibhiryathAsaMkhyaM saMbandhaH / 2 / haimavatakAdayastraya ekAdayastrayaH tatra yathAsaMkhyaM saMbandho bhavati / ekapalyopamasthitayo haimavatakAH / dvipalyopamasthitayo haarivrsskaaH| tripalyopamasthitayo daivakuravakA iti / tatra paJcasu haimavateSu suSamaduHSamA sadA avasthitA / tatra manuSyA ekapalyopamAyuSo dvidhanuHsahasrocchritAzcaturthabhaktAhArA nIlotpalavarNAH / paJcasu harivarSeSu suSamA sadA avasthitA, tatra manuSyA dvipalyopamasthitayaH catuzcApasahasrotsevAH SaSThabhaktAhArAH zaGakhavarNAH / paJcasu devakuruSu suSamasuSamA sadA avasthitA, tatra manuSyAsvipalyopamAyuSaH SaDdhanuHsahasrotseghA aSTamabhaktAhArA kanakavarNAH / athottareSu kA'vastheti ? ata Aha tathottarAH // 30 // yathA dakSiNAH tathottarA veditavyAH / hairaNyavatakA haimvtkaistulyaaH| rAmyakA hArivarSakaistulyAH / devakuravarauttarakuravakA vyAkhyAtAH / atha videhaSdavasthiteSu kA sthitikriyA ? "ata ucyate videheSu saMkhyeyakAlAH // 32 // sarveSu videheSu saMkhyeyakAlAH manuSyAH / tatra kAla: suSamaduHSamAntopamaH sadA avasthitaH / manuSyAzca paJcadhanuHzatotsedhA nityAhArAH utkarSeNa" eka pUrvakoTisthitikA jaghanyenAntamuhUrtAyuSaH / 1-jo pratyAM su-mu0| 2 kutH| 3 -sthitirityata prA0, ba0, da0, mu0| 4 taducya-zra0 / 5-Na pUrva- prA0, 20, 20, mu0| 6 pudhvassa tu parimANaM sarvAra khalu koddisvshssaaii| ippaNaM ca sahassA boSavvA vAsakoDINaM // iti-70560000000000| 30 Page #216 -------------------------------------------------------------------------- ________________ 3332J tRtIyo'dhyAyaH 163 bharatasya viSkambho jambUdvIpasya navatizatabhAgaH // 32 // kimarthamidamucyate nanu purastAdbharatasya viSkambho vyAkhyAtaH ? punarbharataviSkambhavacanaM prakArAntarapratipattyartham / / punarbharataviSkambha ucyate prakArAntareNa pratipattiH kathaM syAditi / bharataviSkambhapramANaiH khaNDai: chidyamAno jambUdvIpaH navatyutareNa khaNDazatena paricchidyata ityarthaH / ___ uttarAbhisambandhArtha vaa|| athavA, uttaratra vakSyate-*"dvirdhAta'ko khnndd| puSkarArdhe ca" ta0 sU0 3 / 33-34] iti, tadabhisaMbandhArtha punarvacanaM kriyate / talamUlayordazayojanasahasravistAro lavaNodaH / 3 / same bhUmitale dviyojanazatasahasravipkambha ityukta purastAt / tasya gotIrthavadubhayato'dhaH krameNa hAnyA mUle dazayojanasahasravistAraH tAvadviSkambhajalatala: yojanasahasrAvagAhaH samAd bhUmitalAdUrva SoDazayojanasaha- 10 srajalotsavaH yavarAzirivocchitajala: mRdaGgasaMsthAno lavaNodo veditavyaH / tanmadhye dikSu mahApAtAlAni yojanazatasahasrAvagAhAni / 4 / tasya lavaNodasya madhye catasRSa dikSu ratnavedikAyAH paJcanavatiyojanasahasrANi tiryagatItya kSitivivarANi vaz2amayatalapArvAni, 'alijarasaMsthAnAni pratyekamekayojanazatasahasrAvagAhAni tAvanmadhyaviSkambhANi talamalayordazayojanasahasravistArANi mahApAtAlAni veditavyAni catvAri-pAtAla- 15 baDavAmukha-yUpakesara-kalambukasaMjJAni / tatra prAcyAM dizi pAtAlam, pratIcyAM baDavAmukham, udIcyAM yUpakesaram, apAcyA kalambukam / teSAmekaikastribhAgastrayastrizatsahasrANi yojanAnAM trINi zatAni trayastrizAni yojanavibhAgazca sAdhikaH / teSAmadhastribhAge vAtastiSThati / madhyatribhAge vAyutoye / uparitribhAge toyam / ratnaprabhAkharapRthvIbhAgasannivezibhavanAlayavAtakumAratadvanitAkrIDAjanitA'nilasaMkSobhakRtapAtAlonmIlananimIlanahetuko vAyutoyaniSkrama- 20 pravezau bhvtH| tatkRtA dazayojanasahasravistAramukhajalasyopari paJcAzadyojanAvadhRtA jalavRddhiH / tata ubhayata AratnavedikAyAH sarvatra dvigavyUtapramANA jalavRddhiH / pAtAlonmIlanavegopazamena hAniH / pAtAlAnAM caturNAmapyantarANi pratyeka dve zatasahasre saptaviMzatisahasrANi saptatizataM ca yojanAnAM trINi ca gavyUtAni sAdhikAni / vidikSu kSudrapAtAni dazayojanasahalAvagAhAni / 5 / tanmadhye catasRSu vidikSu catvAri 25 kSudrapAtAlAni dazayojanasahasrAvagAhAni tAvanmadhyaviSkambhANi mukhamUlayoryojanasahasravistArANi veditavyAni / teSAmekaikastribhAgastrINi sahasrANi trINi zatAni trara zAni yojanAnAM yojanavibhAgazca sAdhikaH / adhastribhAge vAtaH, madhyatribhAge vAyutoye, upari tribhAge toyam / tadantareSu kSudrapAtAlAnAM yojanasahasrAvagAhAnAM sahasram / 6 / teSAM digvidigbibhAgAnAM 30 pAtAlAnAm antareSvaSTAsvapi yojanasahasrAvagAhAnAM tAvanmadhyaviSkambhANAM mukhamUlayostadardhavistArANAM kSudrapAtAlAnAM sahasraM pratyettavyam / teSAM tribhAgAH puurvvdveditvyaaH| tatraikaikasminnantare kSudrapAtAlAnAM muktAvalIvadavasthitAnAM zataM paJcaviMzamanyAnyapi pAtAlAni santi / antarAleSu saptasahasrANyaSTau zatAnyazItizca pAtAlasamudAyaH / 1-koSaNDe tA0, 10, ma0 / 2-daH - 80, 10, taa0| vaH - muu0| 3 upritlH| 4 aMjanasaM-prA0, ba0, da0, ma0 / 'maNiko'lijaraH' iti haimaH, maNisaMsthAnAni iti yAvat- sampA0 / 5 teSAmekastri- tA0, 20, muu0| 25 Page #217 -------------------------------------------------------------------------- ________________ tatvArthavArtike dikSu velandharanAgAdhipatinagarANi catvAri |7| ratnavedikAyAstiryagdvAcatvAriMzadyojanasahasrANi gatvA catasRSu dikSu dvAcatvAriMzadyojana sahasrAyAmaviSkambhANi catvAri velandhanAgAdhipatinagarANi bhavanti / teSu velandharanAgAdhipatayaH palyopamAyuSo dazakArmukotsedhAH pratyekaM catasRbhiragramahiSIbhiH parivRtA velandharanAgAzca nivasanti / tatra dvAcatvAriMzannAga5 sahasrANi lavaNodAbhyantaravelAM dhArayanti / dvAsaptatirnAgasahasrANi 'bAhyavelAM dhArayanti / aSTAviMzatirnAgasahasrANi agrodakaM dhArayanti / tAnyetAni samuditAnyekaM zatasahasraM dvAcatvAriMzacca sahasrANi / dvAdazayojanasahAya maviSkambho gautamadvIpastha |8| ratnavedikAyAstiryagdvAdazayojanasahasrANi gatvA dvAdazayojana sahasrAyAmaviSkambho gautamasya samudrAdhipatedvapazca tatra bhavati / ratnavedikAyAstiryakpaJcanavatipradezeSu gateSu ekaH pradezAvagAhaH, paJcanavatihasteSu gateSvekahastAvagAhaH, paJcanavatiyojaneSu gateSvekayojanAvagAhaH, paJcanavatiyojanazateSu gate - sdeyojanazatAvagAhaH, paJcanavatiyojanasahasreSu gateSvekayojana sahasrAvagAhaH / lavaNodasyAnte yathA velA tathA bahirapi, vijayAdIni dvArANi cAtra / lavaNodasyaiva velA nAnyodadhInAM tatraiva ca pAtAlAni nAnyatra / sarve ca lavaNodAdayaH svayambhUramaNaparyantA ekayojanasahasA - 15 vagAhAH / dvIpodadhiparyante cobhe vedike / yA dvIpAnte tA dvIpAnAM yAH samudrAnte tAH samudrANAm / lavaNoda ucchritasalila:, zeSAH 'prastArajalAH / bhinnarasAzcatvAraH, traya udakarasAH, zeSA ikSurasAH sAgarAH / lavaNodo lavaNarasajala: / ' vAruNyudo vAruNIrasajalaH / kSIrodaH kSIrarasajalaH / ghRtodo ghRtarasajalaH / kAlodapuSkarodasvayambhUramaNodA udakarasAH / lavaNodakodasvayambhUramaNodA matsyakUrmAdijalacarAvAsAH netare / lavaNode nadImukhe navayojana20 zarIrA matsyAH, sAgarAbhyantare'STAdazayojanazarIrAH / kAlode nadImukhe'STAdazayojanazarIrA matsyAH, sAgarAbhyantare SaTtriMzadyojanazarIrAH / svayambhUramaNode nadImukhe paJcazatayojanazarIrA matsyAH, sAgarAbhyantare ekayojanasahasrazarIrA matsyAH / yo'yaM varSavarSadharahRdapuSkarAdInAM saMkhyAviSkambhAdividhirukto jambUdvIpe tadviguNo dhAtakIpaNDa iti pratipAdayitumicchannAha 194 25 dvirdhAtakISaNDe ' // 33 // vyAbhyAvRttau sujabhAva iti cet; na; kriyAdhyAhArAd dvistAvAniti yathA | 1| syAnmatam - bharatAdIni dravyANi atrAbhyAvartante na tu kriyA 'tasmAnnAsti sujiti ? tanna; kiM kAraNam ? kriyAdhyAhArAt / yathA 'dvistAvAnayaM prAsAda iti 'mIyate' ityevamAdyadhyAhiyApekSA sujutpattiH, evamihApi dhAtakIpaNDe bharatAdayo 'dviH saMkhyAyante' ityevaM sAmarthya prApita kriyApekSayA sujveditavyaH / tacca saMkhyAnaM dvidhA svarUpabhedena viSkambhAdibhedena ca / tatra svarUpasaMkhyAnaM dvau bharatau dvau himavantAvityevamAdi / viSkambhAdisaMkhyAnaM jambUdvIpe himavadAdInAM varSadharANAM yo viSkambhaH tadviguNo dhAtakISaNDe himavadAdInAmiti / 30 [ 333 1. bAhyAM velAM A0, ba0, ba0, mu0, tA0, / 2 ekapradezA- prA0, ba0 mu0 / 3 velA kAlavizeSaH syAta velA sindhujalocchruitiH / 4 prasAra jalAH prA0, ba0, 60, mu0 / 5 vAruNodaH tA0 a0, mu0 / 6 - khaNDe zrA0, ba0, da0, mu0 / 7 paunaHpunyam- tA0 Ti0 / 8 tato na su- tA0, prA0, ba0, 60, ma0 / 6 dvau vArau tAvAn / Page #218 -------------------------------------------------------------------------- ________________ 3 / 33 ] tRtIyo'dhyAyaH atha dhAtakISaNDe bharatasya ko viSkambhaH ? ucyate SaTSaSTizatAni catuvaMzAni yojanAnAM dhAtakISaNDabharatAbhyantaraviSkambhaH ekAnnatrizacca bhAgazatam / 2 / SaTsahasrANi SaTzatAni caturdazottarANi yojanAnAM yojanasya dvAdazadvizatabhAgAH ekAnnatriMzacca bhAgazataM dhAtakISaNDabharatAbhyantaraviSkambhaH / 195 saMkAzItipaJcazatAdhikadvAdazasahasrANi madhyaviSkambhaH SaTtriMzacca bhAgAH // 3 // dvAdaza- 5 sahasrANi yojanAnAM paJcazatAnyekAzItyuttarANi SaTtriMzacca bhAgA dhAtakISaNDabharatamadhyaviSkambhaH / saptacatvArizatpaJcazatASTAdazasahasrANi bAhayaviSkambhaH paJcapaJcAzaJca bhAgazatam |4| aSTAdazasahasrANi yojanAnAM paJcazatAni saptacatvAriMzAni paJcapaJcAzaJca bhAgazataM bAhya bharataviSkambhaH / 10 varSAdvarSazcaturguNavistAra A videhAt // 5 / varSAdvarSazcaturguNavistAra A videhAd draSTavyaH / bharatAccaturgu NaviSkambho haimavataH / haimavatAccaturguNaviSkambho harivarSaH / harivarSAccatuffort fast / tathA ca bharatatulyavistAra airAvataH / airAvatAccaturguNavistAro hairaNyavataH / hairaNyavatAccaturguNavistAro ramyakaH / dhAtakISaNDavalayaviSkambhazcatvAri yojanazatasahasrANi / tatparidhirekacatvAriMzadyojanazatasahasrANi dazasahasrANi nava yojanazatAni 15 vizeSo SaSTayuttarANi ekaM zatasahasraM aSTasaptatisahasrANi aSTau zatAni ca dvAcatvAriMzAni yojanAni dhAtakISaNDe varSadhararuddhakSetram / tatparidhimapanIyAvaziSTaM dvAdazadvizatabhAgahRtaM labdham, bharataviSkambha uktaH / varSANAM varSadharANAM saritAM vRttavedADhaghAnAM hRdAnAmanyeSAM ca 'tAnyeva nAmAni / varSadharA himavadAdayaH uktotsedhAvagAhA dviguNavistArAH / catvAro'pi vRttavedADhayA uktocchrA- 20 yAvagAhasamA dviyojanasaha savistArAH / yamakAdrI ca vyAkhyAtotsedhAvagAhI dviyojana sahasU - mUlavistArau paJcadazayojanazatamadhyaviSkambhI uparyukayojanasahasUvistAro / kAJcanAdayazca vyAkhyAtocchrAyAvagAhA dviguNavistArAH / hRdAzca padmAdayaH SaDapi dviguNAyAmaviSkambhAvagAhAH / dvIpAH padmAni ca dviguNAyAmaviSkambhAvagAhAni / bharatairAvatavibhAjinAviSvAkAragirI |6| udagapAk bharatairAvatayorvibhAgahetu kAlo - 25 roaNodasparzita yojanazatAvagAhau caturyojanazatotsedhI adha upari caikayojana sahasU vistArI kAJcanapariNAmI iSvAkAragirI bhavataH / tatra ghAtakIpaNDe dvau merU pUrvAparo yojanasahasrAvagAhI paJcanavatiyojanazatamUlaviSkambho dharaNItale caturnavatiyojanazatavistArau caturazItiyojanasahasrotsedhau yojana sahasUvistAra pUrvoktapramANa' cUliko / samAd bhUmitalAt paJcayojanazatAnyutplutya nandanavanaM 30 bhavati paJcayojanazatavistAram / paJcapaJcAzadyojanazatAdhikapaJcAzadyojanasahasrANi 1 kicatuHzatopetAni SaDvaMzatiyojanasahakhANi dvAdazAdhikazatadvayIyaM dvAnavatibhAgA yojanasya hemavato'bhyantara viSkambhaH / caturviMzatyadhikazatatrayopetAni paJcAzadyojana sahasrANi dvAdazApikazatadvayIyaM catuzcatvArizadadhikaM bhAgazarta yojanasya madhyaviSkambhaH / navatyadhikazatopetAni catuHsaptatiyojanasahasrANi dvAdazAdhikazatadvayIyaM SaNNavatyadhikaM bhAgazataM ca haimavato bAhyaviSkambhaH / 2 - vAbagAhAbIni prA0, ba0, 60, ma0 / 3 - bhUtaliko prA0, ba0, ba0 mu0 / Page #219 -------------------------------------------------------------------------- ________________ 196 tattvArthavArtike [3 // 34 tata utplutya saumanasaM nAma vanaM paJcazatayojanaviSkambhaM bhvti| tato'STAviMzatiyojanasahasrANyutplutya' pANDukavanaM bhavati / tayordazasu pradezeSvekapradezavRddhiH / / jambUdvIpe yatra jambUvRkSaH tatra dhAtakISaNDe dhaatkiivRkssH| parivArAzca pUrvoktavarNanAH / tannivAsI dvIpAdhipatistata eva dvIpasya dhAtakISaNDa iti nAma veditavyam / tatra cakArAntara5 saMsthAnA varSA varSadharAzca cakrArAkArA ubhayajaladhisparzinaH / tatparikSepikAlodasamudraH TaGkacchinnatIrthaH aSTayojanazatasahasavalayaviSkambha ekanavatizatasahasANi saptatizca sahasANi sAdhikapaJcottarANi SaTzatAni yojanAnAM tatparidhiH / kAlodaparikSepipuSkaradIpaH SoDazayojanazatasahasavalayaviSkambhaH / tatra dvIpAmbhonidhidviguNapariklRptivat dhAtakISaNDavarSAdidviguNavidhiprasaGge vizeSAvadhAraNArthamAha-- puSkarArdhe ca // 34 // cazabda: kimarthaH ? saMkhyAbhyAvRttyanuvartanAthazcazabdaH // 1 // dvirityetasyAH saMkhyAbhyAvRtteranuvartanArthazcazabda: kriyate, puSkarArdhe ca dvirbharatAdayaH saMkhyAyanta iti / kiM jambUdvIpabharatAdisaMkhyA dvirAvartyata ityabhisaMbadhyate Ahosvit dhAtakISaNDabharatAdisaMkhyeti ? 'jambUdvIpabharatAdisaMkhyaiva saMba15 dhyate / anantarA kasmAnnAbhisaMbadhyata 'iti ? icchAto vizeSa sambandha iti / atazcaitadevaM dhAtakISaNDe himavadAdInAmapi viSkambhaH, puSkarArdhe ca himavadAdInAM dviguNa iSyata iti / nAmAni ca tAnyeva veditavyAni / atha bharatasya ko viSkambhaH ? ekAnnAzItyuttarapaJcazatAdhikaikacatvAriMzadyojanasahasANi bharatAbhyantaraviSkambhaH satrisaptatibhAgazataM ca 12 // ekacatvAriMzatsahasrANi paJcazatAnyekAnnAzItyuttarANi yojanAnAM trisaptatyuttarabhAgazataM ca bharatAbhyantaraviSkambho veditavyaH / dvAdazapaJcazatottaratripaJcAzadyojanasahasANi madhyaviSkambho navanavatyadhikaM ca bhAgazatam / / tripaJcAzatsahasrANi yojanAnAM paJcazatAni dvAdazAni navanavatyadhika ca bhAgazataM madhyabharataviSkambhaH / __ dvAcatvAriMzaccatuHzatottarapaJcaSaSTisahasrANi bAhayaviSkambhastrayodaza ca bhaagaaH|4| paJcaSaSTisahasrANi yojanAnAM catvAri zatAni dvAcatvAriMzAni trayodazabhAgAH baahybhrtvisskmbhH| ' varSAdvarSazcaturmuNavistAra A videhAt 5 / varSAt varSaH caturguNavistAra AvidehAt drssttvyH| bharatAccaturguNaviSkambho haimavataH, haimavatAccaturguNaviSkambho harivarSaH, harivarSAccaturguNa viSkambho videha iti / tathA bharatatulyavistAra airAvataH, airAvatAccaturguNavistAro hairaNyavataH, 30 hairaNyavatAccaturguNavistAro ramyaka iti / ekakoTidvAcatvAriMzacchatasahasrANi triMzatsahasrANi dve ca zate yojanAnAM savize SA caikAnapaJcAzat puSkarAntiHparidhiH / trINi zatasahasrANi 1-tpatya zra0, m0|2-vidhiprmaannvi- zrA0, ba0, 20, m0| 3 -vikasaM-pA0, ba0,20, mu0| 4 cet / 5 yayA dhAtakISaNDe jambUdvIpabharatAdayo dviguNasaMkhyA vyAkhyAtAH tathA puSkarAce ca jambadvIpasyaiva bharatAdayo dviguNasaMkhyA vyAkhyAyanta na dhaatkossnnddsyetyrthH| 6 dve zate prA0,40, da0, ma0, taa0| 7-SaM cai-pA0, ba0, 20, mu0| Page #220 -------------------------------------------------------------------------- ________________ 3135]] tRtIyo'dhyAyaH paJcapaJcAzatsahasrANi SaTzatAni caturazItizca yojanAni puSkarAdhai ,parvataruddhakSetram, paridherapanIyA'vaziSTaM dvAdazadvizatabhAgahRtalabdhaM bharataviSkambha uktaH / varSadharavijayArdhavRttavedADhayAdayaH jambUdvIpavarNanAyAM vihitotsedhAvagAhAH dhAtakISaNDavihitadviguNavistArAH puSkarAdhaM ca veditavyAH / iSvAkArau mandarau ca taavtprimaannaavev| yatra jambUvRkSastatra puSkaraM saparivAraM veditavyam / tanivAsI dvIpAdhipatiH, tata eva tasya dIpasya nAma rUDhaM 5 puSkaradvIpa iti / atha kathaM puSkarAdhasaMjJA ? ___mAnuSottarazailena vibhaktArthatvAt puSkarAdhasaMjJA / / puSkaradvIpasya bahumadhyadezabhAvI valayavRtto mAnuSottara'nAmazailaH, tena vibhaktArdhatvAt puSkarAdhasaMjJA veditvyaa| saptadazayojanazatAnyekaviMzAnyasyocchAyaH / catvAri yojanazatAni trizAni sakrozAnyavagAhaH, dvAviMzaM yojanasahasraM muulvistaarH| saptayojanazatAni trayoviMzAni mdhyvistaarH| caturvizAni catvAri yojanazatA- 10 nyupari vistaarH| so'yamabhyantaramukhaniSaNNasiMhAkRtirardhayavarAzyupamAna: mAnuSottarAdriH / . tasyopari catasaSa dikSa paJcAzadyojanAyAmatadardhavistArasAyojanasaptatriMzadyojanotsedhAni aSTayojanotsedhatadardhaviSkambhatAvatpravezadvArANi arhadAyatanavarNanopetAni catvAryahadAyatanAni prAgAdiSu dikSu pradakSiNA vRtAni / vaiDUrya-azmagarbha-saugandhika-rucaka-lohitAkSa-aJjanaka'-aJjanamUla-kanaka-rajata-sphaTika-aGka-pravAla-vaja-tapanIyakUTasaMjJAni caturdazakUTAni 15 paJcayojanazatocchAyANi paJcayojanazatamUlaviSkambhANi paJcasaptatyuttaratriyojanazatamadhyaviSkambhANi ardhatRtIyayojanazatopariviSkambhANi / tatra catasRSu dikSu trINi trINi kUTAni pUrvottarasyAM dizyekaM kUTaM pUrvadakSiNasyAM dizyekam / teSu yazasvadAdayaH palyopamasthitayaH suparNakumArANAM rAjAno nivasanti / prAcyAM dizi vaiDa ye yazasvAn, azmagarbhe yazaSkAnta., saugandhike yazodharaH / apAcyAM rucake nandanaH, lohitAkSe nandottaraH, anyjnke'shnighossH| pratIcyAmaJja- 20 namUle siddhArthaH, kanake kramaNaH, rajate mAnuSaH / udIcyAM sphaTike sudarzanaH, aGake'moghaH, pravAle suprabuddhaH / pUrvottarasyAM vaje hanumAn / pUrvadakSiNasyAM tapanIye svAtiH / catasRSu vidikSu punarimAni catvAri kUTAni ratna-sarvaratna-vailamba-prabhajananAmAni pUrvakUTaparimANAni / niSavAdrispRSTabhAge pUrvadakSiNasyAM ratne pannagendro veNudevaH / nIlAdrispRSTabhAge pUrvottarasyAM sarvaratte suparNendro veNutAliH / niSadhAdrispRSTabhAgeparadakSiNasyAM vailambakUTe vAtendro vailambaH / 25 nIlAdrispRSTabhAge'parottarasyAM prabhaJjanakUTe vAtendraH prabhajano nivasati / ___atrAha-kimartha jambUdvIpadharAdharAdisaMkhyA dvirAvRttA puSkarArdhe kathyate, na punaH kRtsna eva puSkaradvIpe iti ? atrocyate prAGmAnuSottarAnmanuSyAH // 35 // yasmAt prAGamAnuSottarAnmanuSyA na bahiH, tato na bahiH pUrvoktakSetravibhAgo'sti / 30 athavA, uktamindriyavikalpAdhikAre kRmipipIlikAbhamaramanuSyAdInAmekaikavaddhAni" [ta0 sU0 2 / 23 ] iti ; tatra na jJAyate kva manuSyA iti ? atastadadhikaraNavizeSa 1-bakSetramapanI-pA0, ba0, 20, mu0|2-haaH vihi-prA0, 20, 20, mu0| 3 evAsya dIprA0, 40, 40, m0| 4 -rako nAma-mU, shr0|5-nnaavRtaani mU0, shr0| 6-nakAJcanamUlatA0, ma0, muu| Page #221 -------------------------------------------------------------------------- ________________ tattvArthavArtike [335 pratipattyarthamucyate-jambUdvIpAdArabhya prAGa mAnuSottarAt manuSyA na bahiriti / vyAkhyAto mAnuSottarAdriH / nAsmAduttaraM kadAcidapi vidyAdharAH RddhiprAptA api mAnuSA gacchanti anyatropapAdasamudghAtAbhyAm, tto'syaa'nvrthsNjnyaa| __ evaM dviguNadviguNavalayaviSkambheSu dvIpasamudreSu gateSvaSTamo nandIzvaro dvIpaH / tasya valaya5 viSkambhaH koTizataM triSaSTikoTayaH caturazItizca yojanazatasahasANi / tatparidhiH dve koTi sahasra dvisaptatikoTayaH trayastrizacchatasahasrANi catuHpaJcAzatsahasANyekazataM navatiyojanAni gavyUtaM ca sAdhikam / tadbahumadhyadezabhAvinazcatasRSu dikSu catvAro'janagirayaH yojanasahasrAvagAhAzcaturazItiyojanasahasrotsedhAH mUlamadhyAgreSUtsedhasamAyAmaviSkambhAH paTahA kArAH / teSAM catasRSu dikSu tiryagekaM yojanazatasahasamatItya pratyekaM catasro 10 vApyo bhavanti / tatra paurastyAJjanagireH nandA-nandavatI-nandottarA nandighoSAsaMjJA yojana sahasAvagAhA' yojanazatasahasAyAmaviSkambhAzcatuSkoNA matsyakacchapAdijalacaravirahitAH padmotpalAdijalaruhakusumasaJchAditasphaTikamaNisvacchagambhIranIrAH / prAcyAM dizi nandA zakrasya, apAcyAM nandAvatI aizAnasya, pratIcyAM nandottarA camarasya, udIcyAM nandighoSA vairocanasya / dAkSiNAtyAJjanagirevijayA vaijayantI jayantI aparAjitA ceti catasro 15 vApyaH pUrvoktapramANavarNanAH zakralokapAlAnAm / prAcyAM dizi vijayA varuNasya, apAcyAM vaijayantI yamasya, pratIcyAM jayantI somasya, udIcyAmaparAjitA vaizravaNasya / pAzcAtyAJjanagirerazokA suprabuddhA kumudA puNDarIkiNI ceti catasro vApyaH pUrvoktapramANavarNanAH / pUrvasyAM dizi azokA veNudevasya, dakSiNasyAM suprabuddhA veNutA'le:, aparasyAM kumudA varuNasya, uttarasyAM puNDarIkiNI bhUtAnandasya / udIcyAJjanagireH prabhaGkarA sumanA 20 AnandA sudarzanA ceti catasro vApyaH pUrvoktapramAvarNanA aizAnalokapAlAnAm / prAcyA dizi prabhaGkarA varuNasya, apAcyAM sumanA yamasya, pratIcyAm' AnandA somasya, udIcyA sudarzanA vaizravaNasya / SoDazAnAmapyAsAmabhyantarAntarANi paJcaSaSTisahasANi yojanAnAM paJcazatAni pnycctvaariNshaani| madhyAntarANi ekaM zatasahasa yojanAnAM catvAriMzatsahasrANi SaT ca zatAni dviyojanottarANi / bAhyAntarANi dve zatasahasra yojanAnAM trayoviMzatisahasrANi 25 SaT ca shtaanyekssssttyuttraanni| SoDazAnAmapi tAsAM madhyeSu sahasAvagAhA mUlamadhyAgreSu dazayojanasahasAyAmaviSkambhAH tAvadutsedhAH paTahAkArAH jAmbUnadamayAH, arjunasuvarNazikharatvAd dadhimukhA iti kRtvA anvarthasaMjJAH SoDaza nagavarAH / paritastA vApI: catvAri vanAni pratyekamazoka-saptaparNa-campaka-cUtanAmAni vApIsamAyAmAni tadardhaviSkambhANi / pUrveNA'zokavanaM dakSiNataH saptaparNavanamAhuH / ____ apareNa campakavanamuttaratazcUtavRkSavanam // 1 // etadvApIkoNasamIpasthAH pratyekaM catvAro nagA ratikarAkhyA ardhatRtIyayojanazatAvagAhA ekayojanasahasrotsedhA mUlamadhyAgreSu tAvadAyAmaviSkambhAH paTahAkArAH kAJcanamaNipariNAmAH / sarve te samuditAzcatuHSaSTiH / tatra ye abhyantarakoNasthA dvAtriMzannagA devaanaamaakriiddnsthaanrlkRtaaH| ye bAhyakoNasthAH dvAtriMzadratikarA aJjanAdrayo dadhimukhAzca 1-hAH caturazItiyojanasahanAvagAhAH bhaa02|2-suprsiddhaa mA0, di0|3-taalsy prA0,ba0, 20, m0|4-cyaaN nandA shr0|5 SaTzatAni prA0, 20, 20, mu0|6 kRtvAnvartha-pA0, ba0,0ma0, taa0|| Page #222 -------------------------------------------------------------------------- ________________ 3335] tRtIyo'dhyAyaH teSAM dvipaJcAzadupari bahumadhyadezabhAvIni prAGamukhAni yojanazatAyAmatadardhaviSkambhANi paJcasaptatiyojanotsedhAni aSTayojanotsedhatadardhavistAratAvatpravezapUrvottaradakSiNadvArANi dvipaJcAzadahadAyatanAni arhadAyatanavarNanopetAni cAturmAsikamahAmahimAhA'Ni / pUrvoktacatu:SaSTivanaSaNDabahumadhyadezabhAvino dviSaSTiyojanotsedhA ekatriMzadyojanAyAmaviSkambhA aSTayojanotsedhatadardhavistAradvArAzcatuHSaSTireva praasaadaaH| eteSvazokavanAvataMsakAdayaH' palyo- 5 pamAyuSaH dazakArma kotsedhAH 'svabhavananAmAno devA nivasanti / evaM dviguNavalayaviSkambheSu dvIpasamudreSu gateSvekAdazamaH kuNDalavaradvIpaH / tad bahumadhyadezabhAvivalayAkAraH saMpUrNayavarAzyupamAnaH kuNDalanagaH yojanasahasrAvagAhaH dvicatvAriMzadyojanasahasrotsedhaH "dvAviMzadazasahasayojanamUlavistAraH trayoviMzasaptasahasayojanamadhyavistAraH caturvizacaturyojanasahasrAgravistAraH / tasyopari pUrvAdidigvibhAvIni vaz2a-vajaprabha-kanaka- 10 kanakaprabha - rajata-rajataprabha-suprabha-mahAprabha-aGka-aGkaprabha-maNi - maNiprabha-sphaTika-sphaTikaprabhahimavat-mahendrakUTasaMjJAni SoDaza kUTAni mAnuSottarakUTatulyapramANAni ekaikasyAM dizi catvAri catvAryavase yAni / pUrvasyAM dizi vaje trizirAH, vajraprabhe paJcazirAH, kanake mahAzirAH, kanakaprabhe mhaabhujH| apAcyAM rajate padmaH, rajataprabhe padmottaraH, suprabhe mahApadmaH, mahAprabhe vaasukiH| aparasyAmaGke sthirahRdayaH, aGkaprabhe mahAhRdayaH, maNikUTe 15 zrIvRkSaH, maNiprabhe svstikH| udIcyAM sphaTike sundaraH, sphaTikaprabhe vizAlAkSaH, himavati pANDuraH, mahendra pANDukaH / ete triziraHprabhRtayaH pANDukAntAH SoDazApi nAgendrAH palyopamAyuSaH / pUrvAparayordizoH kuNDalanage ekayojanasahasrotsedhe tAvanmUlaviSkambhe ardhASTamazatamadhyaviSkambhe paJcazatAgraviSkambhe kuNDalavaradvIpAdhipaterAvAso dve kuutte| tasyaivopari pUrvAdiSu dikSu catvAryahadAyatanAni aJjanAdrijinAyatanatulyapramANAni / / kuNDalavaradvIpadviguNavalayaviSkambhaH kuNDalavarodaH, tadviguNavalayaviSkambhaH zaGakhavaradvIpaH, tadviguNavalayaviSkambhaH zaGakhavarodaH tadviguNavalayaviSkambhaH rucakavaradvIpaH / / tahamadhyadezabhAvI valayAkAra rucakavaranagaH ekayojanasahasrAvagAhazcaturazItiyojanasahasrotsedhaH, mUlamadhyAgreSu dvicatvAriMzadyojanasahasra vistAraH / tasyopari pUrvAdiSu dikSu catvAri kUTAni nandyAvarta'-svastika-zrIvRkSa-vardhamAnasaMjJAni paJcayojanazatotsedhAni mUlamadhyAgreSu 25 yojnshsraayaamvisskmbhaanni| prAcyAM dizi nandyAvarte padmottaraH, apAcyAM svastike suhastI, pratIcyA zrIvRkSe nIlaH, udIcyAM vrdhmaane'jngiriH| ta ete padmottarAdayaH catvAro diggajendrAH palyopamAyuSaH / tasyaivopari pUrvasyAM dizi vaiDUrya-kAJcana-kanakaariSTa-dikasvastika-nandana-aJjana-aJjanamUlakanAmAnyaSTau kUTAni pUrvoktakUTatulyapramANAni / vaiDUrye vijayA, kAJcane vaijayantI, kanake jayantI, ariSTe'parAjitA, diksvastike nandA, nandane nandottarA, aJjane AnandA, aJjanamUlake nAndI vrdhnaa| etA dikkumAryaH tIrthakarajanmakAle ihA''gatyAhanmAtRsamIpe bhRGgArAn gRhItvA'vatiSThante / dakSiNasyAmamoghasuprabuddha-mandira-vimala-rucaka-rucakottara-candra-supratiSThasaMjJAnyaSTau kUTAni pUrvoktakUTatulya . . 1 saptaparNavanAvataMsaketyAdi yogyam / 2 svasthapanA- prA0, 20, 20, mu0| 3 vasamti / 4dvAtriMzat bhaa02| 5 pUrvAdhiSi praa0,00m0| 6-taka sva-prA0, 20, mu0, zra0, muu0|| 7-varSamAmA ba taa0| -tamaca-bha0, ma / Page #223 -------------------------------------------------------------------------- ________________ tatvArthavArtike [ 336 pramANAni / amoghe susthitA, suprabuddhe supraNidhiH, mandire suprabuddhA, vimale yazodharA, rucake lakSmImatI, rucakottare kIrtimatI, candre vasundharA, supratiSThe citrA / etA dikkumAryaH ihAgatyA mAtRsamIpe AdarzadhAriNyo'vatiSThante / aparasyAM lohitAkSa- jagatkusumapadma- nalina- kumuda-saumanasa-yazobhadrAkhyAnyaSTau kUTAni pUrvoktakUTatulyapramANAni / lohitAkSe 5 ilAdevI, jagatkusume surAdevI, padme pRthivI, naline padmAvatI, kumude kAnanA, saumanase 'navamikA, yazasi yazasvinI, bhadrakUTa bhadrA / etA dikkumArya ihA''gatyA'rhanmAtRsamIpe chatrANi dhArayantyo gAyantya Asate / udIcyAM sphaTika aGka aJjana - kAJcana-rajata-kuNDalarucira -sudarzana saMjJAnyaSTau kUTAni pUrvoktakUTatulyapramANAni / sphaTike'laMbhUSA, ase mizrakezI, aJjane puNDarIkiNI, kAJcane vAruNI, rajata AzA, kuNDale hrI, rucire zrIH, sudarzane 10 dhRtiriti / etA dikkumAryaH pragRhItacAmarA arhanmAtR: sevante / pUrvAdiSu dikSu punaraparANi catvAri kUTAni vimala - nityAloka-svayaMprabha- nityodyotasaMjJAni / pUrvasyAM dizi vimale citrA, dakSiNasyAM nityAloke kanakacitrA, aparasyAM svayaMprabhe trizirAH, uttarasyAM nityodyote sUtramaNiH / etA vidyutkumAryaH ihA''gatya jinamAtRsamIpe bhAskaravadudyotaM kurvantya Asate / vidikSu catvAri kUTAni vaiDa rya rucaka - maNiprabha - rucakottamanAmAni / pUrvottarasyAM vaiDa ye 15 rucakA, pUrvadakSiNasyAM rucake rucakAbhA, aparadakSiNasyAM maNiprabhe rucakAntA, aparottarasyAM rucakottame rucakaprabhA etA dikkumArI mahattarikAH / vidikSu punaraparANi catvAri kUTAni ratna - ratnaprabha-sarvaratna-ratnoccayAkhyAni / pUrvottarasyAM ratne vijayA, pUrvadakSiNasyAM ratnaprabhe vaijayantI, aparadakSiNasyAM sarvaratne jayantI, aparottarasyAM ratnoccaye aparAjitA / etA vidikkumArI mahattarikAH / etA aSTAvapi mahattarikA iha Agatya tIrthakarANAM jAtakarmANi 20 kurvanti / tAnyetAni vidikkumArINAM mahattarikANAM ca kUTAni dvAdazApyekayojanasahasrotsedhAni mUlamadhyAgreSu ekasahasrA'rdhA'STamazatapaJcazatavistArANi / rucakanagasyopari catasRSu dikSu catvAryarhadAyatanAni prAGmukhAnyaJjanAdvijinAlayatulyapramANAni / evaM dviguNadviguNavalayaviSkambhA asaMkhyeyA dIpasamudrA veditavyAH / 200 yo mAnuSottarAdviruktaH tasmAtprAgbhavantaH gatinAmApekSAbhidhAnAH pUrvoditA dvividhAH 25 kathamiti cet ? ucyate AryA mlecchAzca // 36 // AryA dvividhA RddhiprAptetaravikalpAt // 1 // guNairguNavadbhirvA arthante sevyante ityAryAH / te dvividhAH RddhiprAptAryAH, anRddhiprAptAryAzceti / anRdviprAptAryAH paJcavidhAH kSetrajAtikarmacAritradarzanabhedAt |2| ye anRddhiprAptAryAsta 30 paJcavidhA bhavanti - kSetrAryAH jAtyAryAH karmAyAH cAritrAryAH darzanAryAzceti / tatra kSetrAryAH kAzIkozalAdiSu jAtAH / ikSvAkujJAtibhojAdiSu kuleSu jAtA jAtyAryAH / karmAstredhA - sAvadyakarmAryA alpasAvadyakarmAryA asAvadyakarmAyazceiti / sAvadyakarmAryAH 1 - se vanikA- bhA0 2 / tA0, zra0 / 4 viSakumAryaH zra0 / zrA0, ba0, ba0 mu0 mU0 / 2 - kezA A0, ba0, 60, mu0 / 3 rucake prA0, ba0 da0, bhU0, 5 vidyutkumAramaha - prA0, ba0, ba0, mu0, mU0 / 6 vidyutkumA Page #224 -------------------------------------------------------------------------- ________________ 3 / 36 ] tRtIyo'dhyAyaH 201 zilpa SoDhA - asi-maSI - kRSi - vidyA- zilpa-vaNikkarmabhedAt / asidhanurAdipraharaNaprayogakuzalA asikarmAryAH / dravyAyavyayAdilekhananipuNA maSIkarmAryAH / 'halakulidantAlakAdikRSyupakaraNavidhAnavidaH kRSIbalAH kRSikarmAryAH / AlekhyagaNitAdidvisaptatikalAvadAtA' vidyAkarmAryAH catuHSaSTiguNasampannAzca / rajakanApitA'yaskArakulAla suvarNakArAdayaH karmAryAH / candanAdigandhaghRtAdirasazAlyAdidhAnyakArpAsAdyAcchAdanamuktAdinAnAdravyasaMgraha - 5 arrot bahuvidhA afNakkarmAryAH / SaDapyete aviratipravaNatvAt sAvadyakarmAryAH, alpasAvadya'karmAryAH zrAvakAH zrAvikAzca viratyaviratipariNatatvAt, asAvadyakarmAryAH saMyatAH, karmakSayArthIdyataviratipariNatatvAt / cAritrAryA dvedhA 'adhigatacAritrAryAH 'anadhigama cAritrAyazceiti / tadbhedaH anupadezopadezApekSa bhedakRtaH / cAritra mohasyopazamAt kSayAcca bAhyopadezApekSA AtmaprasAdAdeva cAritrapariNAmAskandina upazAntakaSAyAH kSINakaSAyAzcA' 'dhigatacAri - 10 trAryAH / antazcAritra mohakSayopazamasadbhAve sati bAhyopadezanimittaviratipariNAmA 'anadhigamacAritrAryAH / darzanAryA dazadhA - AjJAmArgopadeza sUtrabIjasaMkSepavistArArthAvagADhaparamAvagADharucibhedAt / tatra bhagavadarhatsarvajJapraNItAjJAmAtranimittazraddhAnA AjJArucayaH / niHsaGgamokSamArgazravaNamAtrajanitarucayo mArgarucayaH / tIrthakarabaladevAdizubhacaritopadezahetukazraddhAnA upadezarucayaH / pravrajyA maryAdAprarUpaNAcArasUtrazravaNamAtrasamudbhUtasamyagdarzanAH sUtrarucayaH / 15 bIjapadagrahaNapUrvaka sUkSmArthatattvArthazraddhAnA bIjarucayaH / jIvAdipadArtha samAsasaMbodhanasamudbhUtazraddhAnAH saMkSeparucayaH / aGgapUrvaviSayajIvAdyartha vistArapramANanayAdinirUpaNopalabdhazraddhAnA vistArarucayaH / vacanavistAravirahitArthagrahaNajanitaprasAdA artharucayaH / AcArAdidvAdazAGgA'bhiniviSTazraddhAnA avagADharucayaH / paramAvadhikevalajJAnadarzanaprakAzitajIvAdya"rthaviSayAtmaprasAdAH paramAvagADharucayaH / RddhiprAptAryA aSTavidhAH - buddhi-kriyA vikriyA- tapaH- bala auSadha-rasa- kSetrabhedAt |3| RddhiprAptAryA aSTavidhA bhavanti buddhayAdivikalpAt / tatra buddhiravagamo jJAnaM tadviSayA aSTAdazavidhAH RddhayaH- kevalajJAnamavadhijJAnaM manaH paryayajJAnaM bIjabuddhiH koSThabuddhiH padAnusAritvaM saMbhinnazrotRtvaM dUrAdAsvAdanadarzanasparza na ghrANazravaNasamarthatA dazapUrvitvaM caturdazapUrvitvaM aSTAGgamahAnimittajJatA prajJAzravaNatvaM pratyekabuddhatA vAditvaM ceti / tatra kevalAavadhi manaH paryayA vyA- 25 khyAtAH / sukRSTasumayIkRte kSetre sAravati kAlAdisahAyApekSaM bIjamekamuptaM yathA anekabIjakoTipradaM bhavati tathA noindriyazrutAvaraNavIryAntarAyakSayopazamaprakarSe sati ekabIjapadagrahaNAdanekapadArtha pratipattirbIjabuddhiH / koSThAgArikasthApitAnAmasaMkIrNAnAmavinaSTAnAM bhU. sAM dhAnyabIjAnAM yathA koSThe'vasthAnaM tathA paropadezAdavadhAritAnAm arthagranthabIjAnAM bhUsAmavyatikIrNAnAM buddhAvavasthAnaM koSThabuddhiH / padAnusAritvaM tredhA - anusrotaH pratisrotaH ubhayathA ceti / ekapadasyArthaM parata upazrutyAdau ante ca madhye vA zeSagranthArthAvadhAraNaM 1 halakulIvaratAla - mU0 / halakulizadantA- zrA0, ba0, 50, mu0 / 2 kuzalAH / 3 caturNAzca 0 / caturvarNAzca prA0, ba0, bhu0, 4 karmAryAzca bhAvakA rativiratipa- mu0, prA0, ba0 / 5 abhigatacA- prA0, ba0, ba0, mu0, tA0, ma0 / 6 anabhigatacA- A0, ba0, pa0, ma0, tA0 / 7-pekSAa0 / 8 - zvAbhigata- A0, ba0, 60, mu0 tA0 // 6 pranabhigatacA- prA0, ba, va0, bhu0, tA0 / 10 - samAnasa- da0 / - sAmAnyasaM- prA0, ba0, mu0 / 11 - viSayaprasA- prA0, ba, da0 mu0 / - viSayAryapra- tAH / 12 noindriyAvaraNazrutAvaraNa- prA0, ba0, mu0 26 20 30 Page #225 -------------------------------------------------------------------------- ________________ tatvArthavArtike [ 3 / 36 padAnusAritvam / dvAdazayojanAyAme navayojanavistAre cakradharaskandhAvAre gajavAjikharoSTramanuSyAdInAm akSarAnakSararUpANAM nAnAvidha zabdAnAM yugapadutpannAnAM tapovizeSabalalAbhApAditasarvajIvapradezazrotrendriyapariNAmAt sarveSAmekakAlagrahaNaM saMbhinnazrotRtvam / tapaH zaktivizeSAvirbhAvitAsAdhAraNarasanendriyazrutAvaraNa vIryAntarAyakSayopazamAGgopAGganAmalAbhApekSasya 5 avadhRtanavayojanakSetrAd bahirbahuyojanaviprakRSTakSetrAdAyAtasya rasasyA''svAdana sAmarthyam / evaM zeSeSvapi indriyaviSayeSu avadhUtakSetrAd bahirba huyojanaprakRSTadezAdAyAteSu grahaNasAmarthyaM yojyam / mahArohiNyAdibhistrirAga' tAbhiH pratyekamAtmIyarUpasAmarthyAviSkaraNakathana kuzalAbhirvegavatIbhirvidyAdevatAbhiravicalitacAritrasya dazapUrvadustarasamudrottaraNaM dazapUrvitvam / saMpUrNa zrutakevalitA caturdazapUrvitvam / tatra aGgapratyaGga aSTau mahAnimittAni antarikSa- bhauma- aGga - svara - vyaJjana- lakSaNa - chinna- svapnanAmAni / vizazigrahanakSatra bhagaNodyAstamayAdibhiratItAnAgataphalapravibhAgapradarzanamantarikSam / bhuvo ghanazuSirasnigvarUkSAdivibhAvanena pUrvAdidiksUtra nivAsena vA vRddhihAnijayaparAjayAdivijJAnaM bhUmerantarnihitasuvarNarajatAdisaMsUcanaM ca bhaumam / darzanasparzanAdibhistrikAlabhAvisukhaduHkhAdivibhAvana 'maGgam / akSarAnakSarazubhAzubhazabdazravaNeneSTAniSTaphalAvirbhAvanaM mahAnimittaM svaram / ziromukhagrIvAdiSu tilakamazakalakSma'vraNAdivIkSaNena trikAlahitA hitavedanaM vyaJjanam / zrIvRkSasvastikabhRGgArakalazAdilakSaNavIkSaNAt traikAlikasthAnamAnaizvaryAdivizeSajJAnaM lakSaNam / vastrazastra chatropAnadAsanazayanAdiSu devamAnuSarAkSasAdivibhAgaH zastrakaNTakamUSikAdikRta chedanadarzanAt kAlatrayaviSayalAbhAlAbhasukhaduHkhAdisUcanaM chinnam / vAtapittazleSmadoSodayarahitasya pazcimarAtribhAge candrasUryadharAdvisamudramukhapravezanasa kalamahI maNDalopagUhanAdizubhaghRtatailAktAtmIyadehakha raka rabhArUDhApAgdiggamanAdyazubhasvapnadarzanAt AgAmijIvitamaraNasukhaduHkhAdyAvirbhAvakaH svapnaH / eteSu mahAnimitteSu kauzalamaSTAGgamahAnimittajJatA / atisUkSmArthatattvavicAragahane caturdazapUrviNa eva viSaye'nuyukte anadhItadvAdazAGgacaturdazapUrvasya prakRSTazrutAvaraNavIryantirAyakSayopazamAvi - bhUtA'sAdhAraNa prajJAzaktilAbhAnniHsaMzayaM nirUpaNaM prajJAzravaNatvam / paropadezamantareNa svazaktivizeSAdeva' jJAnasaMyamavidhAnanipuNatvaM pratyekabuddhatA / zakrAdiSvapi pratibandhiSu satsvapratihatatathA niruttarAbhidhAnaM pararandhrApekSaNaM ca vAditvam / kriyAviSayA RddhividhA - cAraNatvamAkAzagAmitvaM ceti / tatra cAraNA anekavidhAH 10 15 20 25 202 jalajaGghAtantupuSpapatra zreNyagnizikhAdyAlambanagamanAH / jalamupAdAya vApyAdiSvapkAyAn Satara virAdhayantaH bhUmAviva pAdoddhAranikSepakuzalA jalacAraNAH / bhuva uparyAkAze catura30 GgulapramANe jaGaghotkSepanikSepazIghrakaraNapaTavo bahuyojanazatAzugamanapravaNA jaghAcAraNAH / evamitare ca veditavyAH / paryaGkAvasthAniSaNNA vA kAyotsargazarIrA vA pAdoddhAranikSepaNavidhimantareNa AkAzagamanakuzalA AkAzagAminaH / vikriyagocarA RddhiranekavidhA - aNimA mahimA laghimA garimA prAptiH prAkAmyamI - zitvaM vazitvamapratighAto'ntardhAnaM kAmarUpitvamityevamAdiH / tatrANuzarIravikaraNamaNimA, 1 - vibhistribhirAga- prA0, ba0, mu0 bha0 / 2 - mAGgam bha0, mU0 / 3 -kamabrahmaNAviprA0, ba0, mu0 / sAmudrikalakSaNa / 4 puSTe / 5 prajJAzramaNa- prA0, ba0, ba0, mu0 bha0 / 6 -jJAnasaMyamavibhAga ima0, ba0, 60, mu0, tA0 / 7 -navirodha- tA0 bha0 / Page #226 -------------------------------------------------------------------------- ________________ 3 / 36 ] tRtIyo'dhyAyaH 203 visachidramapi pravizyA''sitvA tatra ca cakravataparivAravibhUti sRjet / merorapi mahattarazarIravikaraNaM mahimA / vAyorapi laghutarazarIratA laghimA / vajrAdapi gurutaradehatA garimA / bhUmau sthitvA'gulyagreNa meruzikharadivAkarAdisparzanasAmadhyaM prAptiH / apsu bhUmAviva gamanaM bhUmau jala ivonmajjananimajjanakaraNaM prAkAmyam / trailokyasya prabhutA Izitvam / sarvajIvavazIkaraNalabdhirvazitvam / adrimadhye viyatIva gamanAgamanamapratIghAtaH / adRzyarUpazaktitAntardhAnam / yugapadane kAkArarUpavikaraNazaktiH kAmarUpitvamiti / tapo'tizaryAddhaH saptavidhA - ugra- dIpta tapta-mahA-ghora tapo-vIraparAkrama-ghorabrahmacaryaM bhedAt / caturthaSaSThASTamadazamadvAdazapakSamAsAdyanazanayoge SvanyatamayogamArabhya AmaraNAdanivartakA ugratapasaH / mahopavAsakaraNe'pi pravardhamAnakAyavAGGamAnasabalAH vigandharahitavadanAH padmotpalAdisurabhi nizvAsA apracyutamahAdIptizarIrA dIptatapasaH / taptAyasakaTAhapatitajalakaNavadAzu- 10 zuSkAlpAhAratayA malarudhirAdibhAvapariNAmavirahitAbhyavahArAH taptatapasaH / siMhaniSkrIDitAdimahopavAsAnuSThAnaparAyaNAyatayo mahAtapasaH / vAtapitta zleSmasannipAtasamudbhUtajvarakAsazvA* sAkSi zUlakuSThapramehAdivividharogasantApitadehA api apracyutA'nazanakAyaklezAditapaso bhImazmazAnAdrimastakaguhAdarIkandarazUnyagrAmAdiSu praduSTayakSa rAkSasa pizAca' pranRtta vetAlarUpavikAreSu paruSazivArutAnuparatasiMhavyAghrAdivyAlamRgabhISaNasvanaghoracaurAdipracariteSvabhirucitAvAsAzca 15 ghoratapasaH / ta eva gRhItatapoyogavardhanaparA ghoraparAkramAH / ciroSitA'skhalitabrahmacaryavAsAH prakRSTacAritramohanI yakSayopazamAt praNaSTaduHsvapnA ghorabrahmacAriNaH / balAlambanA RddhistrividhA- "manovAkkAyabhedAt / tatra manaH zrutAvaraNavIryAntarAyakSayopazamaprakarSe satyantarmuhUrte sakalazrutArthacintane'vadAtA manobalinaH / manojihvAzrutAvaraNavIryAntarAyakSayopazamAtizaye satyantarmuhUrte sakalazrutoccAraNasamarthAH satatamuccairuccAraNe 20 satyapi zramavirahitA ahInakaNThAzca vAgbalinaH / vIryAntarAyakSayopazamAvirbhUtA'sAdhAraNakAyabalatvAt mAsikacAturmAsikasAMvatsarikAdipratimAyogadhAraNe'pi zramaklamavirahitAH kAyabalinaH / auSadhaddharaSTavidhA - asAdhyAnAmapyAmayAnAM sarveSAM vinivRttiheturAmarzavelajallamalavisavo SadhiprAptAsyAviSadRSTyaviSavikalpAt / AmarzaH saMsparzaH, yadIyahastapAdAdyAmarza 25 auSadhiprApto yaste Amaza SadhiprAptAH / kSvelo niSThIvanamauSadhiryeSAM te kSveloSadhiprAptAH / svedAlambano rajonicayo jallaH, sa auSadhiprApto yeSAM te jalloSadhiprAptAH / karNadantanAsAkSisamudbhavaM malaM auSadhiprAptaM yeSAM te malauSadhiprAptAH / viDuccAra auSadhiryeSAM te viDoSadhiprAptAH / aGgapratyaGganakhadantakezAdiravayavaH tatsaMsparzI vAyvAdissarvaM auSadhi - prApto yeSAM te sarvoSadhiprAptAH / ugraviSasaMpRkto'pyAhAro yeSAmAsyagato nirviSIbhavati yadIyAsyanirgatavacaH zravaNAdvA mahAviSaparItA api nirviSIbhavanti te AsyAviSAH / yeSAmAlokanamAtrAdevAMtitIvra viSadUSitA api santaH vigataviSA bhavanti te dRSTyaviSAH / 30 rasaddhiprAptAryAH SaDvidhAH - AsyaviSA dRSTiviSAH kSIrAsraviNaH madhvAsraviNaH sarpirAtraviNa: amRtAsraviNazceti / prakRSTatapobalA yatayo yaM bruvate mriyasveti sa tatkSaNa eva mahAviSa 1 - tarazarIratA prA0, 40, 60, mu0 / 2 - gamanamapra4 - pravRtave- prA0, ba0, ba0, mU0, tA0 / 5-stridhA A0, 5 bha0, mU0 / 3 - dazamaya- zra0 / ba0, da0, mu0, tA0 / Page #227 -------------------------------------------------------------------------- ________________ 204 tattvArthavArtike [137 parIto mriyate, te AsyaviSAH / utkRSTatapaso yatayaH kraddhA yamIkSante sa tadevogaviSaparIto mriyate te dRssttivissaaH| virasamapyazanaM yeSAM pANipuTanikSiptaM kSIrarasaguNapariNAmi jAyate, yeSAM vA vacanAni kSIravatkSINAnAM santarpakANi bhavanti te kSIrAsraviNaH / yeSAM pANipuTapatita AhAro nIraso'pi madhurasavIryapariNAmo bhavati, yeSAM vacAMsi zrotRNAM dukhAditAnAmapi 5 madhuguNaM puSNanti te madhvAsraviNaH / yeSAM pANipAtragatamannaM rUkSamapi sIrasavIryavipAkAnApno ti, sapiriva vA yeSAM bhASitAni prANinAM saMtarpakANi bhavanti te spiraasrvinnH| yeSAM pANipuTaprAptaM bhojanaM yatkiJcidamRtatAmAskandati, yeSAM vA vyAhRtAni prANinAm amRtavadanugrAha. kANi bhavanti te'mRtAsraviNaH / kSetraddhiprAptAryA dvedhA-akSINamahAnasA akSINamahAlayAzceti / lAbhAntarAyakSayopazamapra10 karSaprAptabhyo yatibhyo yato bhikSA dIyate tato bhAjanAccakradharaskandhAvAro'pi yadi bhujIta tadivase nAnnaM kSIyate te akSINamahAnasAH / akSINamahAlayalabdhiprAptA yatayo yatra vasanti devamanuSyatairyagyonA yadi sarve'pi tatra nivaseyuH parasparamabAdhamAnAH sukhmaaste| ta ete sarve RddhiprAptAryAH / __mlecchA dvividhA antaradvIpajAH karmabhUmijAzceti / 4 / mlecchA dvividhA veditavyAH-anta15 radvIpajAH karmabhUmijAzceti / tatrAntaradvIpAH lavaNodadheraSTAsu dikSvaSTo, 'tadantareSu caasstto| himavacchikhariNorubhayozca vijyaaiiyorntessvssttau| tatra dikSu dvIpA vedikAyAstiryakpaJcayojanazatAni pravizya bhavanti / vidikSvantareSu ca dvIpAH paJcAzeSu paJcayojanazateSu gateSu bhavanti / zalAnteSu dvIpAH SaTSu yojanazateSu gateSu bhavanti / dikSa dvIpAH zatayojanavistIrNAH, vidikSvantareSu ca dvIpAH tdrdhvisskmbhaaH| zailAnteSu paJcaviMzatiyojanavistArAH / 20 tatra pUrvasyAM dizi ekorukAH / aparasyAM lAGagUlinaH / uttarasyAmabhASakAH / dakSiNasyAM viSANinaH / zazakarNazaSkulIkarNakarNaprAvaraNalambakarNAH vidikssu| azva-siMha-zva-mahiSavarAha-vyAghra-ulUka-kapimukhA antareSu / meghavidyunmukhAH zikhariNa ubhyorntyoH| matsyamukhAH kAlamukhA himavata ubhyorntyoH| hastimukhAdarzamukhA uttaravijayAdhasyobhayorantayoH / gomukhameSamukhA dkssinnvijyaardhsyobhyorntyoH| ekorukA mRdAhArA guhAvAsinaH zeSAH puSpaphalAhArAH vRkSavAsinaH / sarve te palyopamAyuSaH / te caturvizatirapi dvIpA jalatalAdekayojanotsedhAH / tathA kAlode'pi veditavyAH / ta ete antaradvIpajA mlecchAH / karmabhUmijAzca zaka-yavana-zabara-pulindAdayaH / kAH punaH karmabhUmaya iti ? ata Aha bharatairAvatavidehAH karmabhUmayo'nyatra devakurUttarakurubhyaH // 30 // ___ athavA, mokSamArgastritayaH prkRtH| sa kiM sarveSu kSetreSu bhavati ? na ityAha karmabhUmiSveva / kuta etat ? bhogabhUmiSu hi yadyapi manuSyANAM jJAnadarzane staH cAritraM tu nAsti aviratabhogapariNAmitvAt / yadyevaM kAstAH karmabhUmayaH iti ? atsttprtipaadnaarthmidmucyte| ___ karmabhUmaya iti vizeSaNAnupapattiH sarvatra karmaNo vyApArAt / 1 / aSTavidhasya karmaNo bandhastatphalAnubhavanaM ca sarveSveva manuSyakSetreSu saadhaarnnH| ataH karmabhUmaya iti vizeSaNaM 35 nopapadyate? 1 tavantare cASTau prA0, 20, 20, mu0 / 30 Page #228 -------------------------------------------------------------------------- ________________ 3238] tRtIyo'dhyAyaH 205 na vA; prakRSTazubhAzubhakarmopArjananirjarAdhiSThAnopapattaH / 2 / na vA eSa doSaH / ki kAraNam ? yataH prakRSTaM zubhakarma sarvArthasiddhisaukhyaprApakaM tIrthakaratvamahaddhinirvartakaM vA asAdhAraNam / azubhakarma ca prakRSTaM kalaGkalapRthivImahAduHkhaprApakam apratiSThAnanarakagamanaM ca karmabhUmiSvevopAya'te dravya-bhava-kSetra-kAla-bhAvApekSatvAt karmabandhasya / 'sakalasaMsArakAraNanirjarAkarma cAtraiva pravartate / tato bharatAdiSveva karmabhUmaya iti yukto vyapadezaH / / SaTkarmadarzanAcca / 3 / SaNNAM karmaNAm asi-kRSi-maSI-vidyA-vaNik-zilpAnAmatrava darzanAcca karmabhUmivyapadezo yuktimAn / anyatrazabdaH parivarjanArthaH / 4 / yathA 'na kvacitsarvadA sarvavisrambhagamanaM nayaH anyatra dharmAt' tasya anyo mArga eva na vidyate iti dharma varjayitvA arthakAmayoravisambhagamanaM nayaH, dharme tu visrambha eva kArya iti, evamihApi 'videhAH karmabhUmayaH' ityukte videhAbhyantaratvAddeva- 10 kuruttarakurUNAmapi karmabhUmitvaprasaGge anyatravacanAd devakurUtarakurubhyo'nye videhAH karmabhUmayaH, devakurUttarakuravo haimavatAdayazca bhogabhUmaya iti veditvyaaH| sarvAsveva bhUmiSu manuSyANAM sthitiparicchedArthamAha nRsthitI parAvare tripalyopamAntarmuhUrte // 38 // yathAsaMkhyamabhisaMbandhaH / / tripalyopamAntamuhUrtayoryathAsaMkhyamabhisaMbandho veditavyaH-parA 15 nRsthitiH tripalyopamA, aparA antarmuhUrtA iti / trINi palyAni upamA yasyAH sthiteH sA tripalyopamA / antargato muhUrto yasyAH sA antrmuhuurtaa| atrAha-kimidaM palyaM nAma iti ? ucyate-tatparicchedaH pramANavidhinirNayapurassara iti pramANavidhireva tAvaducyate / / pramANaM dvividhaM laukikalokottarabhedAt / 2 / laukikaM lokottaramiti pramANaM dvedhA vibhjyte| laukikaM SoDhA mAnonmAnAbamAnagaNanApratimAnatatpramANabhedAt / / laukikaM mAnaM SoDhA vibhajyate-mAnamanmAnamavamAnaM gaNanA pratimAnaM tatpramANaM ceti / tatra mAnaM dvadhA-rasamAnaM bIjamAnaM ceti / ghRtAdidravyaparicchedakaM SoDazikAdi rasamAnam / kuDavAdi bIjamAnam / kuSThatagarAdibhANDa yenotkSipya mIyate tadunmAnam / nivartanAdivibhAgena kSetraM yenAvagAhya mIyate tadavamAnaM daNDAdi / ekadvitricaturAdigaNitamAnaM gaNanAmAnam / pUrvamAnApekSaM mAnaM prati- 25 mAnaM pratimallavat / catvAri 'mahidhikAtRNaphalAni zvetasarSapa ekaH, SoDazasarSapaphalAni 1-ddhikani- shr0| 2-cAsA- prA0, ba0, mu0| 3 sakalaM ca saM-pA0, ba0, da0, mu0| 4 prato mA0 ba0, mu0| 5 atra kazcidAha yadi proktalakSaNavizeSasadbhAvAt bharatAdInAmeva karmabhUmitvaM pratipAdyate tahi svayambhUramaNajamatsyavizeSANAM kathaM saptamanarakagamana miti ? ucyate- svayambharamaNadvIpamadhye antIpArSakArI mAnaSottarAkRtiH svayamprabhanagavaro nAma nago vyavasthitaH tasya arvAgbhAge prAmAnaSottarAta bhogAmivibhAgaH / tatra caturgaNasthAnatinaH tiryaJcaH snti| parabhAge tvAlokAntAt karmabhUmivibhAgaH / tatra ca paJcamaguNasthAnatinaH tiyaMJcaH santi / tatastasya karmabhUmitvAt noktdossprsnggH| kathamanyathA 'tatra pUrvakopyAyakatvamanyatrAsaMkhyeyavarSAyuSkatvam' ityAgamo ghaTate / 6 antargoM mu-pA0, ba0, 20 m0| 'antargato'paripurNo muhatoM yasyAH sA antmuhuurtaa|" -ta0, zru0 3138 / 7prAgaktamAnonmAnApekSayA pratinidhirUpamityarthaH / tulAntayorekasmin bhANDarUpameyaM sthApayitvA anyatarasmina sthApyaM yada gajAdi yacca kaDavAvinizcAyakaM piNDAdi tavayaM pratimAnam / 6 mahAdhikata-mu0, b0| mahAdhikAta-pA0 / mahAdhikAta- 20 / mahirikAta- muu0| Page #229 -------------------------------------------------------------------------- ________________ tattvArthavArtike [ 338 dhAnyamASaphalamekam, dve dhAnyamASaphale guJjAphalamekam, dve guJjAphale rUpyamASa ekaH, SoDazarUpyamASakAH dharaNamekam, ardhatRtIyadharaNAni suvarNaH, sa ca kaMsaH, catvAraH kaMsAH palam, palazataM tulA, ardhakaMsaH trINi ca palAni kuDavaH, catuHkuDavaH prasthaH, catuHprastha mADhakam, caturADhakaM droNaH, SoDaza droNA khArI, viMzati khAryo vAha ityAdi 'mAgadhakapramANam / maNijAtyazvAderdravyasya 5 dIptyucchrAya guNavizeSAdimUlyaparimANakaraNe pramANamasyeti tatpramANam / tadyathA - maNiratnasya dIptiryAvakSetramupari vyApnoti tAvatpramANaM suvarNakUTaM mUlyamiti / azvasya ca yAvAnucchrAyastAvatpramANaM suvarNakUTaM mUlyam / yAvatA ratnasvAminaH paritoSaH tAvadratnamUlyam evamanyeSAmapi dravyANAm / lokottaraM caturdhA dravyakSetra kAlabhAvabhedAt |4| lokottaraM pramANaM caturdhA bhidyate / 10 kutaH ? dravyakSetra kAlabhAvabhedAt / tatra dravyapramANaM jaghanyamadhyamotkRSTam ekaparamANu dvitricaturAdipradezAtmakam AmahAskandhAt / kSetrapramANaM jaghanyamadhyamotkRSTamekAkAzadvitricaturAdipradezaniSpannamA sarvalokAt / kAlapramANaM jaghanyamadhyamotkaSTamekadvitricaturAdisamayaniSpannam A anantakAlAt / bhAvapramANamupayogaH sAkArA'nAkArabhedaH jaghanyaH sUkSmanigotasya, madhyamo - 'nyajIvAnAm, utkRSTaH kevalinaH / 206 15 tatra dravyapramANaM dveSA saMkhyopamAbhedAt // 5 // saMkhyApramANamupamApramANaM ceti dvedhA dravyapramANaM vibhajyate / tatra saMkhyApramANaM tridhA saMkhyeyAsaMkhyeyAnantabhedAt / tatra saMkhyeyapramANaM tredhA, itare dve navadhA navadhA jJeye / jaghanyamajaghanyotkRSTamutkRSTaM ceti saMkhyeyaM trividham / saMkhyeyapramANAvagamArtha jambUdvIpa tulyAyAmaviSkambhA yojanasahasrAvagAhaH buddhayA kuzUlAzcatvAraH kartavyAH - zalAkA - pratizalAkA - mahAzalAkAkhyAstrayo'vasthitAH caturtho'navasthitaH / atra dvo 20 sarSapau nikSipto jaghanyametatsaMkhyeyapramANam, tamanavasthitaM sarSapaiH pUrNa gRhItvA kazcid devaH ekaikaM sarvamekasmin dvIpe samudre ca prakSipet tena vidhinA sa riktaH / rikta iti zalAkAkuzale ekaM sarSapaM prakSipet / yatra antyasarSapo nikSiptastamavadhiM kRtvA anavasthitaM kuzUlaM parikalpya sarSapaiH pUrNa kRtvA tataH pareSu dvIpasamudreSvekaikasarSapapradAnena sa riktaH kartavyaH / rikta iti zalAkAkule punarekaM prakSipet / anena vidhinA anavasthitakuzUlaparivardhanena zalAkAkule 25 paripUrNa, pUrNa iti pratizalAkAkuzUle ekaH sarSapo nikSeptavyaH / evaM tAvatkartavyo yAvatpratizalAkuzUla: paripUrNo bhavati / paripUrNe iti mahAzalAkA kuzUle ekaH sarSapaH prakSeptavyaH / so'pi tathaiva' paripUrNaH / evameteSu caturSvapi pUrNeSu utkRSTasaMkhyeyamatItya jaghanyaparItAsaMkhyeyaM gatvaikaM rUpaM patitam, tataH ekasmin rUpe apanIte utkRSTasaMkhyeyaM bhavati / madhyamamajaghanyotkRSTasaMkhyeyam / yatra saMkhyeyena prayojanaM tatrAjaghanyotkRSTasaMkhyeyaM grAhyam / yadasaMkhyeyaM tattrividhaM parItAsaMkhyeyaM yuktAsaMkhyeyaM asaMkhyeyAsaMkhyeyaM ceti / tatra parItAsaMkhyeyaM trividhaM jaghanyotkRSTamadhyamabhedAt / evamitare cA'saMkhyeye bhidyete / I tathA anantamapi trividhaM parItAnantaM yuktAnantaM anantAnantaM ceti / tadapi pratyekaM pUrvavastridhA bhedyam / yajjaghanyaparItAsaMkhyeyaM tadviralIkRtya muktAvalIkRtA atraikaikasyAM muktAyAM jaghanyaparItA saMkhyeyaM deyam / evametadvagitam / prAthamikIM muktAvalImapanIya "yAnyekaikasyAM muktAyAM jaghanyaparItAsaMkhyeyAni dattAni tAni saMpiNDya muktAvalI kAryA / tato yo jaghanya 30 1 kuDuvaH tA0 bha0, mU0 / 2 nAgarikapra- prA0, ba0, da0, mu0 / mAgadhikapra - tA0 / 3 navadhA jJeye prA0, ba0, 60, mu0 / 4 pUrNaH zra0 ma0 / 5 yAnekaikasyAm zra0 / Page #230 -------------------------------------------------------------------------- ________________ tRtIyo'dhyAyaH 207 parItAsaMkhyeyasaMpiNDanAnniSpanno rAziH sa deyaH ekaikasyAM muktAyAm / evametatsaMvagatam utkRSTaparItAsaMkhyeyamatItya jaghanyayuktAsaMkhyeyaM gatvA patitam / ata ekarUpe'panIte utkRSTaparItAsaMkhyeyaM bhavati / madhyama jaghanyotkRSTaparItAsaMkhyeyam ! yatrAvalikayA kArya tatra jaghanyayuktAsaMkhyeyaM grAhyam / yajjaghanyayuktAsaMkhyeyaM tadviralIkRtya muktAvalI racitA / tatraikaikamuktAyAM jaghanyayuktAsaMkhyeyAni deyAni / evametat sakRdvagitamutkRSTayuktAsaMkhye yamatItya jaghanyA'saMkhye- 5 yA saMkhyeyaM gatvA patitam, tata ekarUpe'panIte utkRSTaM yuktAsaMkhyeyaM bhavati madhyamamajaghanyotkRSTa saMkhyeyaM bhavati / yajjaghanyA'saMkhyeyAsaMkhyeyaM tadviralIkRtya pUrvavidhinA trInvArAn vargitasaMvargitaM utkRSTAsaMkhyeyAsaMkhyeyaM prApnoti / tato dharmAdharme kajIvalokAkAzapratyekazarIrajIvabAdaranigotazarIrANi SaDapyetAnyasaMkhyeyAni sthitibandhAdhyavasAyasthAnAnyanubhAgabandhAdhyavasAyasthAnAni yogAvibhAgaparicchedarUpANi cAsaMkhyeyalokapradezaparimANAnyutsarpiNyavasarpiNIsamayAMzca 10 prakSipya pUrvoktarAzau trInvArAn vargitasaMvargitaM kRtvA utkRSTA'saMkhyeyA'saMkhyeyamatItya jaghanyaparItAnantaM gatvA patitam / tata ekarUpe'panIte utkRSTA'saMkhyeyA'saMkhyeyaM bhavati / madhyamamajaghanyotkRSTA'saMkhyeyA'saMkhyeyaM bhavati / yatrAsaMkhyeyA'saMkhyeyena prayojanaM tatrA'jaghanyotkRSTA'saMkhyeyA'saMkhyeyaM grAhyam / yajjaghanyaparItAnantaM tatpUrvavadvagatasaMvargita mutkRSTaparItAnantamatItya jaghanyayuktAnantaM gatvA patitam / tata ekarUpe'panIte utkRSTaparItAnantaM tadbhavati / madhyamamajagha - 15 nyotkRSTaparItAnantam / abhavyarAzipramANamArgaNe jaMghanyayuktAnantaM grAhyam / yajjaghanyayuktAnantaM tadviralIkRtyAtraikaikarUpe jaghanyayuktAnantaM dattvA sakRdvagitamutkRSTayuktAnantamatItya jaghanyamanantAnantaM gatvA patitam / tata ekarUpe'panIte utkRSTayuktAnantaM bhavati / madhyamamajaghanyotkRSTayuktAnantam / yajjaghanyA'nantA'nantaM tadviralIkRtya pUrvavattrInvArAn vargitasaMvargitamutkRSTA'nantA'nantaM na prApnoti, tataH siddhanigotajIvavanaspatikAyAtItA'nAgatakAlasamaya sarvapudga- 20 lasarvA''kAzapradezadharmAdharmAntikAyA'gurulaghuguNAnantAn prakSipya prakSipya trIn vArAn vargitasaMvargite kRte utkRSTA'nantA'nantaM na prApnoti, tato'nante kevalajJAne darzane ca prakSipte utkRSTA'nantA'nantaM bhavati / tata ekarUpe'panIte'jaghanyotkRSTA'nantA'nantaM bhavati / yatrA'nantA'nantamArgaNA'tatrAjaghanyotkRSTA'nantA'nantaM grAhyam / 3za38 ] upamApramANamaSTavidhaM palyAsAgara sUcIprataraghanAGagula jagacche, golokaprataralokabhevAt // 6 // 25 antAdimadhyahInaH avibhAgo'tIndriyaH ekarasava'rNagandhaH dvisparzaH paramANuH / anantAnantaparamAsaMghAtaparimANAdAvirbhUtA utsaMjJAsaMjJakA / aSTAvutsaMjJAsaMjJAsaMhatAH saMjJAsaMjJakA / aSTo saMjJAsaMjJA ekatruTireNuH / aSTau truTireNavaH saMhatAH ekastrasareNuH / aSTau trasareNavaH saMhatAH eko rathareNuH / aSTau rathareNavaH saMhatAH ekA devakurUttarakurumanujakezAgrakoTI bhavati / tA ret samuditA ekA ramyakaharivarSamanujakezAgra koTI bhavati / aSTI tAH saMhatA: hairaNyavata- 30 haimavatamanujakezAkoTI bhavati / tA aSTau saMpiNDitAH bharatairAvatavidehamanuja kezAgrakoTI bhavati / tA aSTau saMhatA ekA likSA bhavati / aSTau likSA saMhatA ekA yUkA bhavati / aSTau yUkA ekaM yavamadhyam / aSTau yavamadhyAni ekamaGagulamutsedhAkhyam / etena nArakartaryagyonAnAM devamanuSyANAmakRtrima jinAlayapratimAnAM ca dehotsedho mAtavyaH / tadeva paJcazataguNitaM 1 - tvA patitamekarUpaM tata ekarUpe mu0 prA0, ba0 / patitaM tata ekarUpe da0 / -tvA ekarUpapatitam ataH bhA0 2 / 2 - tvA ekarUpaM pati- bhA0 2 / 3 - mArgaNaM prA0, ba0, mu0 / 4 - gandhavarNaH mu0, prA0, ba0 / " Page #231 -------------------------------------------------------------------------- ________________ 208 taravArthavArtike [3330 pramANAGagulaM bhavati / etadeva cAvasarpiNyAM prathamacakradharasyA''tmAGagulaM bhavati / tadAnIM tena grAmanagarAdipramANaparicchedo jJeyaH / itareSu yugeSu manuSyANAM yadyadAtmAGagulaM tena tena tadA grAmanagarAdipramANaparicchedo jJeyaH / yattatpramANAGagulaM tena dvIpasamudrajagatIvedikAparvatavimAnanarakaprastArAdyakatrimadravyAyAmaviSkambhAdiparicchedo'vaseyaH / tatra SaDaGagula: pAda: / dvAda5 zAGagulo vitastiH / dvivitastiH hastaH / dvihasta: kiSkuH / dvikiSkurdaNDaH / dve daNDasahasre gavyUtam / caturgavyUtaM yojanam / / palyaM trividhaM vyavahAroddhArAddhAvikalpAdanvaryAt / 7 / vyavahArapalyam uddhArapalyam addhApalyamiti tridhA palyaM vibhajyate / anvarthazcAyaM viklpH| AdyaM vyavahArapalyamuttarapalyavyavahArabIjatvAnnAnena kiJcitparicchedyamasti / dvitIyamuddhArapalyaMtata uddhRtarlomacchedairvIpasamudrasaMkhyAnirNaya iti / tRtIyamaddhApalyaM addhAkAla ityrthH| ato hi sthiteH paricchedaH iti / tadyathA-pramANAGagulaparimitayojanAyAmaviSkambhAvagAhAni trINi palyAni kuzUlA ityarthaH / ekAdisaptAntAhorAtrijAtAvikalomAgrANi tAvacchinnAni yAvad dvitIyaM kartarIcchedaM nAvApnuvanti / tAdRzerlomacchedaiH paripUrNa dhanIkRtaM vyavahArapalyamityucyate / tato varSazate 'varSazate atIte ekaikalomApakarSaNavidhinA yAvatA kAlena tadriktaM bhavet tAvatkAlo vyavahArapalyopamAkhyaH / 15 taireva romacchedaiH pratyekamasaMkhyeyavarSakoTisamayamAtracchinnaiH pUrNamuddhArapalyam / tataH samaye samaye ekaikasmin romacchede'pakRSyamANe yAvatA kAlena tadriktaM bhavet tAvatkAla: uddhArapalyopamAkhyaH / eSAmuddhArapalyAnAM dazakoTIkoTyaH ekamuddhArasAgaropamam / ardhatRtIyoddhArasAgaropamANAM yAvanto romacchedAstAvanto dvIpasamudrAH / punaruddhArapalyaromacchedairvarSazatasamayamAtra cchinnaiH pUrNamaddhApalyam / tataH samaye samaye ekakasmin romacchede'pakRSyamANe yAvatA kAlena 20 tadriktaM bhavati tAvatkAla: addhApalyopamAkhyaH / eSAmaddhApalyAnAM dazakoTIkoTaya ekamaddhAsA garopamam / dazAddhAsAgaropamakoTIkoTya ekA'vasarpiNI, taavtyevotsrpinnii| anena addhApalyena nArakataryagyonAnAM devamanuSyANAM ca karmasthitirbhavasthitirAyuHsthitiH kAyasthitizca paricchettavyA / addhApalyasyA'rddhacchedena zalAkAviralIkRtya pratyekamaddhApalyapradAnaM kRtvA anyo'nyaguNite kRte yAvantazchedAstAvadbhirAkAzapradezamuktAvalI kRtA sUcyaGagulamityucyate / 25 tadevA'pareNa sUcyaGagulena guNitaM pratarAGagulam / tatpratarAGagulamapareNa sUcyaGagulenA'bhyastaM' ghanAGagulam / asaMkhyeyAnAM varSANAM yAvantaH samayAstAvatkhaNDamaddhApalyaM kRtam, tato'saMkhyeyAn khaNDAnapanIyA'saMkhyeyamekaM bhAgaM buddhayA viralIkRtya ekakasmin ghanAGagulaM dattvA 'paraspareNa guNitA' jAtA jgcchRnnii| sA aparayA jagacch NyA abhyastA prataralokaH / sa evA'parayA jagacch NyA saMvargito ghanalokaH / kSetrapramANaM dvividham-avagAhakSetraM vibhAganiSpannakSetraM ceti / tatrAvagAhakSetramanekavidham-ekadvitricatuHsaMkhyeyA'saMkhyeyA'nantapradezapudgaladravyAvagAhyekAdyasaMkhyeyAkAzapradezabhedAt / vibhAganiSpannakSetraM cA'nekavidham-asaMkhyeyAkAzazreNayaH, kSetrapramANAGagulasyako'saMkhyeyabhAgaH, asaMkhyeyAH kSetrapramANAGagulA'saMkhyeyabhAgAH kSetrapramANAGagulamekaM bhvti| pAdavitastyAdi pUrvavadveditavyam / kAlapramANamucyate-sarvajaghanyagatipariNatasya paramANo: svAvagADhapradezavyatikramakAla: paramaniSiddho nirvibhAgaH samayaH / asaMkhyeyAH samayAH AvalikA / asaMkhyayAvalikA -messlomaaniityrthH| 2-varSazate'panIte tA0, da0 / 3-guNitam / 4-parassaraguNitA zra0 / 5-tA jaga-prA0, ba0, da0, mu0| 6-paktayaH / 30 Page #232 -------------------------------------------------------------------------- ________________ 339 ] tRtIyo'dhyAyaH saptaprANAH eka ucchvAsastAvAneva nizvAsaH / tAvubhAvanupahatasya puMsaH prANa ekaH / stokaH / sapta stokAH lavaH / saptasaptatirlavAH muhUrtaH / triMzanmuhUrtA ahorAtraH / paJcadazA'horAtrAH pakSaH / dvau pakSau mAsaH / dvau mAsau RtuH / Rtavastrayo'yanam / dve'yane saMvatsaraH / caturazItivarSazatasahasrANi pUrvAGgam / caturazItipUrvAGgazatasahasrANi pUrvam / evamanayaiva vRddhayA parvAGga-parva- nayutAGga-nayuta- kumudAGga-kumuda-padmAGga-padma- nalinAGaga-nalina-kamalAGaga-kamala- tuTyAGaga tuTaya-aTaTaGAga aTaTa-amamAGga-amama- hUhU aGga-hUhU-latAGga-latA-mahAlatAGga-mahAlatAprabhRtisaMjJA / kAlo varSagaNanAgamyaH saMkhyeyo veditavyaH / tataH paro'saMkhyeyaH patyopamasAgaropama - pramitaH / tataH paro'nantaH kAlo'tIto'nAgatazca sarvajJapratyakSaH / bhAvapramANaM paJcavidhaM jJAnam purastAdvayAkhyAtam / yathaivete utkRSTajaghanye sthitI nRNAM tathaiva tiryagyonijAnAM ca // 36 // 206 dvAdazadvAviMzativazasaptatrivarSasahasrANi ekendriyANAmutkRSTA sthitiryathAsaMbhavaM zroNi rAtrindivAni ca // 3 // ekendriyAH paJcavidhAH pRthivIkAyikA apkAyikA: tejaskAyikA vAyukAyikA vanaspatikAyikAzceti / tatra pRthivIkAyikA dvividhAH zuddhapRthivIkAyikA: kharapRthivIkAyikAzceti / tatra zuddhapRthivIkAyikAnAm utkRSTA sthitirdvAdazavarSasahasrANi / kharapRthivI kAyikAnAM dvAviMzativarSasahasrANi / vanaspatikAyikAnAM dazavarSasahasrANi / akAyikAnAM saptavarSasahasrANi / vAyukAyikAnAM trINi varSasahasrANi / tejaskAyikAnAM trINi rAtrindivAni / tirazcAM yonistiryagyoniH / kA punarasau ? tiryaGanAmakarmovayApAditaM janma tiryagyoniH |1| tiryaggatinAmnaH karmaNaH udayenApAditaM janma tiryagyoniriti vyapadizyate / tiryagyonau jAtAstiryagyonijAH / teSAM tiryagyonijAnAm utkRSTA bhavasthiti: tripalyopamA, jaghanyA'ntarmuhUtAM / madhye vikalpaH 15 tatpratipAdanArthamidamucyate tiryaJcaH trividhAH ekendriyavikalendriyapaJcendriyabhedAt |2| ekendriyAH vikalendriyAH paJcendriyAzceti trividhAH tiryaJco veditavyAH / vikalendriyANAM dvAdazavarSA ekAnnapaJcAzadvAtrindivAni SaNmAsAzca (4) dvIndriyANAmutkRSTA sthitirdvAdazavarSAH / trIndriyANAM ekAnnapaJcAzadrAtrindivAni / caturindriyANAM SaNmAsAH / paJcendriyANAM pUrvakoTina pUrvAGgAni dvicatvAriMzadvAsaptativarSasahasrANi tripalyopamA ca // 5 // paJcendriyAH tairyagyonAH paJcavidhA: - jalacarAH, parisarpAH, uragAH, pakSiNaH, catu:pAdazceti / tatra jalacarANAmutkRSTA sthitiH matsyAdInAM pUrvakoTI | parisarpANAM godhAnakulAdInAM nava pUrvAGgAni / uragANAM dvicatvAriMzadvarSasahasrANi / pakSiNAM dvAsaptativarSasahasrANi / catuHpadAM trINi palyopamAni / sarveSAM teSAM jaghanyA sthitirantarmuhUrtA / kimartho yogavibhAga: ? 1 - tsaraM catu- prA0, ba0, 60, mu0, tA0, mU0 / 2 -saMjJAH kAlo prA0, ba0, 60, su0, tA0, mU0 / 3 pUrvAGgaM varSa lakSANAmazItizcaturutarA / tadvagataM bhavet pUrva tatkoTiH pUrvaphoTa ghasau // 27 5 10 20 25 30 Page #233 -------------------------------------------------------------------------- ________________ tattvArthavArtike [139 pRthagyogakaraNaM yathAsaMkhyanivRttyartham / 6 / pratyeka yathA syAtAmiti yathAsaMkhyanivRttyarthoM yogavibhAgaH kriyte| 'arthateSAM bhavasthitiH kAyasthitiH kA? kaH punaranayovizeSa: ? ekabhavaviSayA bhvsthitiH| kAyasthitirekakAyAparityAgena naanaabhvgrhnnvissyaa| yadyevamucyatAM kasya 5 kA kAyasthitiH ? ucyate-pRthivyaptejovAyukAyikAnAM kAyasthitirutkRSTA asaMkhyeyA lokaaH| vanaspatikAyikasyA'nantaH kAla:' asaMkhyeyAH pudgalaparivartA:' AvalikAyA asaMkhyeyabhAgamAtrAH / vikalendriyANAm asaMkhyeyAni varSasahasrANi / paJcendriyANAM tiryaGamanuSyANAM tisraH palyopamAH puurvkottiipRthktvenaa'bhydhikaaH| teSAM sarveSAM jaghanyA kaaysthitirntrmuhuurtaa| devanArakANAM bhavasthitireva kAyasthitiriti / iti tasvArthavAtike vyAkhyAnAlaDakAre tRtIyo'dhyAyaH samAptaH / wwwN Www pratyekamubhayathA mA0, ba0, 20, mu0| natiryagyonijasthitI parAvare tripalpopamAntamuhUrta ityekayoge kRte manuSyANAM parA sthitiH tripalyopamA tiryagyonijAnAmaparA sthitirantamuhUrtati prApnoti, kutaH ? samavacane yayAsaDalyaM zailIyamAcAryasyeti nyAyabalAt, tanmAbhUditi pRthagyogakaraNam / 2 arthateSAM kAyasthitiH kA mU0 / 3 aMsaspeyAnAM lokAnAM yAvantaH pradezAH tAvantaH samayAsteSAM kAyasthitirityarthaH / 4 sA kiyatpramANetyata maah| 5 asaMkhyeyaM kimpramANam / 6 tiryaJcazca manuSyAzca / 7 kazcijjIvaH saptASTa vArAn pUrvakoTapAyumanuSyo bhUtvA videheSUtpannaH pazcAd devakurvAviSu tripalyopamAyuSyo bhUtvotpannaH taM prati evamuktam / evaM tirazcAmapi yojyam / 8-ptH| zrIvItarAgAya nmH| bhUbilalezyAdhAyurvIpodadhivApyagirisara saritAm / mAnaM naNAM ca bhedaH sthitistirazcAmapi tRtIye / 0 / Page #234 -------------------------------------------------------------------------- ________________ caturtho'dhyAyaH asakRd devazabda uktaH *"bhavapratyayo'vadhirdevanArakANAm" [ta0 sU0 1 20] ityevamAdiSu tatra na jJAyate ke devAH kiyanto vA iti ? tannizcayArthamita uttaraM prakramyate / athavA, samyagdarzanaviSayajIvabhedatrasasthAvaranirNayAya tadadhikaraNabhUtAdhastiryaglokanivezakramo vyAkhyAtaH, itastadvizeSapratipattaye UrdhvalokavibhAgo vaktavyaH / tatra 'bahuvaktavyasadbhAve'pyadhipatipratipAdanapurassarastadadhikaraNavibhAganirNaya itIdamucyate devAzcaturNikAyAH // 1 // devagatinAmakarmodaye sati dyutyAdyarthAvarodhAd devAH |1| antaraGgagaheto devagatinAmakamaye sati bAhyAdi kriyAsaMbandhamantanaya dIvyantIti devA iti vyapadizyante / ekatvena nirdezaH kartavyaH devazcaturNikAya: iti; sa jAtyabhidhAnAd bahUnAmarthAnAM pratipAdako bhavati iti ? ata uttaraM paThati bahutvanirdezo 'ntargatabhevapratipattyarthaH / 2 // indrAdikRtAH sthityAdijanitAzcA'ntargatA bahavo devabhedAH santi teSAM pratipattyarthaM bahutvanirdezaH kriyate / svadharmavizeSApAditasAmarthyAt nicIyanta iti nikAyAH | 3 | tasya devagatinAmakarmodayasvadharmavizeSApAditabhedasya sAmarthyAnicIyanta iti nikAyAH saMghAtA ityarthaH / catvAro nikAyA yeSAM te caturNikAyAH / ke punaste ? bhavanavAsino vyantarA jyotiSkA vaimAni 15 kAzceti / teSAM lezyAvadhAraNArthamucyate AditastriSu pItAntaleyAH // 2 // Adita iti vacanaM viparyAsanivRttyartham |1| ante anyathA vA grahaNaM mA vijJAyIti Adita ityucyate / AdI AditaH / kanivRttyarthaM trigrahaNam / 2 / dvayorekasya ca nivRttyarthaM trigrahaNaM kriyate / atha caturNA nivRttyarthaM kasmAnna bhavati ? Adita iti vacanAt / zyAvadhAraNArthaM pItAntavacanam |3| SaTlezyA uktAH / tatra catasRNAM lezyAnAmavadhAraNArthaM kriyate pItAntagrahaNam / pItaM teja ityarthaH / pItA ante yAsAM tAH pItAntAH, pItAntAlezyA yeSAM te pItAntalezyA: / tenaitaduktaM bhavaMti - AditastriSu nikAyeSu bhavanavAsivyantarajyotiSka nAmasu devAnAM kRSNA nIlA kApotA pIteti catasro lezyA bhavantIti / 25 teSAM nikAyAnAmantarvikalpapratipAdanArthamAha 1 prakIrNakAdi / 2 prAvizabdena kIjAdikaM prAhyam / 3 svakRtapuNyakarma vizeSAt / 4 nikAmayoH / 5 pacanAdyabhAvAt caturthasyAvitvAghaTanAt / 5 20 Page #235 -------------------------------------------------------------------------- ________________ 212 tattvArthavArtike [ 3-4 dazASTapaJca hAdazavikalpAH kalpopapannaparyantAH // 3 // caturNA dazAdibhiryathAsaMkhyamabhisaMbandhaH / / caturNA devanikAyAnAM dazAdibhiH saMkhyAzabdaiH yathAsaMkhyamabhisaMbandho veditavyaH / dazavikalpA bhavanavAsinaH, aSTavikalpA vyantarAH, paJcavikalpA: jyotiSkAH, dvAdazavikalpA vaimAnikA iti| sarveSAM vaimAnikAnAM 5 dvAdazavikalpAntaHpAtitve prasakte tadvayapohArthamAha kalpopapannaparyantavacanaM aveyakAdivyudAsArtham / 2 / veyakAdayoH vakSyante teSAM dvAdazavikalpeSvantarbhAvo mA vijJAyIti vizeSaNamupAdIyate / atha kathaM kalpAH ? indrAdivikalpa'nAdhikaraNatvAtkalpA rUDhivazAt / 3 / indrAdayaH prakArA vakSyamANA daza eSu kalpyante iti kalpAH / bhavanavAsiSu ca dazavikalpasadbhAvAt kalpaprasaGga iti cet, na; rUDhivazAditi vizeSyoktatvAt / kalpeSUpapannAH kalpopapannAH paryantA yeSAM te ime kalpopapanaparyantAH / kalpopapannA iti kathaM vRttiH ? *"sAdhanaM kRtA" [jainendra0 1 / 3 / 29] iti vA mayUravyaMsakAditvAdvA / punarapi tadvizeSapratipattyartha mAhaindrasAmAnikatrAyastriMzapAriSadAtmarakSalokapAlAnIkaprakIrNa kAbhiyogyakilviSikAzcaikazaH // 4 // prmeshvryaadindrvypdeshH|| anydevaa'saadhaarnnaannimaadigunnyogaadindntiitiindraaH| 'tatsthAnAhatvAt sAmAnikAH // 2 // teSAmindrANAmAjJaizvaryavajitaM yat sthAnAyurvIryaparivArabhogopabhogAdi tadeteSAM samAnam, samAne bhavAH sAmAnikAH 'samAnasya tadAdezca" [jainendravA0 3 / 3 / 35] iti ThaJa / mahattarapitRgurUpAdhyAyatulyAH / / __ mantripurohitasthAnIyAstrAyastriMzAH / 3 / yatheha rAjJAM mantripurohitA hitAnuzAsinastathA tandrANAM trAyastrizA veditavyAH / kathaM trAyatriMzAH ? trayastrizati jAtAH trAyastrizAH "dRSTe sAmni ca jAte ca 'aN DidvA vidhIyate" [pAta0 mahA0 2 / 4 / 7] ityabhidhAnamastIti aN Did bhavati / nanu ca bhedAbhAvAd vRttina prApnoti ? saMkhyAnasaMkhyeyabhedavivakSAyAm AdhArAdheyatvo papattervRttirbhavati / svArthe ko vA, vAt aN, trayastrizadeva trAyastrizA iti / kuta: ? 25 rahata"janendra 0 3 / 1 / 61] iti bahutvanirdezAd antamAdivat / "vayasyapIThamaIsadRzAH pAriSadAH / 4 pariSadi jAtA bhavA vA pAriSadAH, te vayasyapIThamardasadRzA veditavyAH / 1-rUpAdhInaka-mA0, ba0, mu0 / -lpAdhAnaka- da0 / -lpaadhik-10| 2-bovatatvAta prA0, ba0, da0, mu0, tA0, 0 / vaimAnikeSveva vartate klpshbdH| 3 "mayaravyaMsaphAdayazca" -jainendra0 // 3 // 66 // 4 -tyarthamidamAha prA0, ba0, 20, mu0, tA0, muu0| 5 -digrahaNayo- prA0, 20, da0, m0| 6 tatsamAnatvAtsA- bhA0 1 / 7 adhyAtmAditvAt -samAnAdilokottarapadAdhyAtmAdibhyaH ThaNa iti tthnn| 8..'aN Did dvirvA vidhIyate" -pAta mhaa| naiSa doSaH / 10 viSayapti yati betyanena / vAvaNa tA0, m0| 11 vAt' iti prathamAvibhaktiH ityrthH| idameva jJApakaM prathamAvi bhakteH svAthikoNAvirbhavatyanyatreti / 12 tddhitprtyyH| 13 "vezyAcAryaH pIThamaH- vezyAcAryoM vezyAnAM nattopAdhyAyaH, pIThaM nartanasyAnaM pAvai danAti pIThamavaH / / ' -abhiSA ca0 2 / 244 // Page #236 -------------------------------------------------------------------------- ________________ 213 4 // 5-6] caturtho'dhyAyaH AtmarakSAH zirorakSopamAH / 5 / AtmAnaM rakSantIti AtmarakSAste zirorakSopamAH / AvRtAvaraNAH' praharaNodyatA raudrAH pRSThato'vasthAyinaH / apAyAbhAvAttatkalpanAvaiyarthyamiti cet ; na; RddhivizeSakhyApanArthatvAt prItiprakarSahetutvAcca / ____ ArakSikArthacarasamA lokpaalaaH|6| lokaM pAlayantIti lokapAlA arthacarA rakSikasamAH te veditavyAH / daNDasthAnIyAnyanIkAni 7 padAtyAdIni' saptAnIkAni daNDasthAnIyAni veditavyAni / prakIrNakAH paurjnpdklpaaH|8| yaha rAjJAM paurA jAnapadAzca prItihetavaH tathA tandrANAM prakIrNakAH pratyetavyAH / / AbhiyogyA dAsasamAnAH / 9 / yatheha dAsA vAhanAdivyApAraM kurvanti tathA tatrA''bhi- 10 yogyA vAhanAdibhAvenopakurvanti / Abhimukhyena yogo'bhiyogaH, abhiyoge bhavA AbhiyogyAH tataH svArthe cAturvarNAdivat TayaN / athavA abhiyoge sAdhava: AbhiyogyA:, abhiyogamahantIti vA / 'antyavAsisthAnIyAH kilvissikaaH|10| kilviSaM pApaM tadeSAmastIti kilviSikAH te antyavAsisthAnIyA matAH / ekaza iti vIpsArthe zas / 11 / ekaikasya nikAyasya ekaza iti vIpsArthe dyotye zas prayujyate / eta indrAdayo daza vikalpAzcaturSa nikAyeSu utsargeNa prasaktAstato'pavAdArthamAha trAyastriMzalokapAlavA vyantarajyotiSkAH // 5 // vyantareSu jyotiSakeSu ca trAstrizAn lokapAlAMzca varjayitvA itare'STau vikalpA draSTavyAH / atha teSu nikAyeSu kimekaika indraH utA'nyaH pratiniyamaH kazcidastIti ? ata Aha pUrvayoz2andrAH // 6 // pUrvayoriti vacanaM prathamadvitIyanikAyapratipatyartham // 1 // prathamasya dvitIyasya ca nikAyasya pratipattyartha pUrvayoriti dvivacanaM kriyte| kathaM pUrvazabdo dvitIyaM gamayati ? tRtIyApekSayA pUrvopapatteH / caturthApekSayA tRtIyasyApi pUrvatvaprasaGga iti cet ; na: pratyAsatte- 25 dvitIyasyaivopAdAnAt / atha kathamatra bheda: ? nanu vyatirekAbhAvAdabhedena nirdezo nyAyyaH ? ucyate samUhasamUhinoH kathaJcidarthAntaratvopapatte davivakSA / 2 / saMjJAlakSaNaprayojanAdibhiH kaJcidarthAntaratvaM smhsmuuhinoloke dRSTam / yathA vrIhINAM rAzi:, AmrANAM vanamiti / tayA devAnAM nikAyayozca bhedavivakSAyAm adhikaraNatvena sambandhitvena vA nirdezaH kriyte| 30 dvIndrA ityantItavIpsArtho nirdezaH / 3 / dvau dvAvindrI yeSAM te dvIndrA iti vIpsArthamantIya nirdezaH kriyate yathA dvipadikA tripadikA iti / yujyate tatra vIpsAgatirvIpsAyAM 1 kavacAH / 2 tathA coktam - gajAzvarathapAdAtavaSagandharvanarsakoH / saptAnIkAni jJeyAni pratyekaM ca mahattarA iti / 3 antevAsisthA- zra0 / 20 Page #237 -------------------------------------------------------------------------- ________________ 214 tattvArthavArtike [47-8 vuno vidhAnAt, iha tu na vidhAnamasti ? yathA tahi saptaparNo'STApadamiti na cocyatera vIpsAyAmiti gamyate ca, tathehApi vIpsArthasaMpratyayaH / / ___ ke punaste dvitvavIpsAviSayatvena vivakSitAH iti ? atrocyate-bhavanavAsiSu tAvat dvau asurakumArANAmindrau camaro vairocanazca / nAgakumArANAM dharaNo bhUtAnandazca / vidyutkumArANAM harisiMho harikAntazca / 'suparNakumArANAM veNudevo veNudhArI ca / agnikumArANAm agnizikho'gnimANavazca / vAtakumArANAM vailambaH prabhaJjanazca / stanitakumArANAM sughoSo mahAghoSazca / udadhikumArANAM jalakAnto jalaprabhazca / dvIpakumArANAM pUrNo vaziSTazca / dikkumArANAm amitagatiramitavAhanazceti / __ vyantareSvapi dvau kinnarANAmindrau kinnaraH kimpuruSazca / kimpuruSANAM satpuruSo mahA1. puruSazca / mahoragANAm atikAyo mahAkAyazca / gandharvANAM gItaratirgItayazAzca / yakSANAM pUrNabhadro mANibhadrazca / rAkSasAnAM bhImo mahAbhImazca / pizAcAnAM kAlo mahAkAlazca / bhUtAnAM pratirUpopratirUpazca / atha eSAM devAnAM sukhaM kIdRzamityukte sukhAvabodhArthamucyate ____ kAyapravIcArA A aizAnAt // 7 // pravIcAra iti ko'yaM zabda: ? mathunopasevanaM prviicaarH|| pravipUrvAccareH saMjJAyAM ghaa| pravicaraNaM pravIcAraH mathunavyavahAra ityrthH| kArya pravIcAro yeSAM te ime kaayprviicaaraaH| __ AgrahaNamabhividhyartham / / AGayamabhividhyarthoveditavyaH-IzAno'dhipatiH "tasyevam" [jainendra.0 3 / 3188] ityaNi, aizAnaH klpH| A etasmAdadho ye devAste 1. kAyapravIcArAH saMkliSTakarmatvAt manuSyavat strIviSayasukhamanubhavantItyarthaH / prAggrahaNe hi kriyamANe aizAne kalpe devAn varjayitvetyayamarthaH saMpratIyeta / ___ asNhitaanirdesho'snvhaaryH||3|| A aizAnAdityasaMhitayA' nirdezaH kriyate'sandehArtham / aizAnAdityucyamAne sandehaH syAt-'kimAGantarbhUtaH uta dik zabdo'dhyAhAryaH' iti ? athavA vimucya saMzayam, aniSTaM kalpyeta pUrvayorityadhikArAt aizAnAt pUrvayorityavadhigrahaNAt / itareSAM sukhavibhAge'nirmAte tatpratipAdanArthamAha zeSAH sparzarUpazabdamanaHpravIcArAH // 8 // zeSagrahaNaM kimartham ? uktAvaziSTasaMgrahArtha zeSagrahaNam / / uktAnAmavaziSTAnAM saMgrahArtha zeSagrahaNaM kriyate / ke punaste ? sAnatkumArAdikalpanivAsinaH, itarathA hi graiveyakAdiSvapi saMpratyayaH syAt "parepravIcArAH" [4 / 9] iti vakSyamANamanavadhAritaviSayaM syAt / sparzazca rUpaM ca zabdazca manazca sparzarUpazabdamanAMsi, sparzarUpazabdamanaHsu pravIcAro yeSAM ta ime sprshruupshbdmnHprviicaaraaH| atra codyate 1mabIpsArthapratyayaH bhUyate ityarthaH - sampA0 / 2 haripoSahari- tA0 / hrishhri-bh0| suvargaka-ma0, muu0| 4-syasahitasampirahitayA praa0| 5 aizAnAt vizo yAvat iti digarthapratipasyarSa vizabdo'bhyAhArya ityarthaH - sampA0 / 20 30 Page #238 -------------------------------------------------------------------------- ________________ 4 // 1 caturtho'dhyAyaH viSayavivekAparijJAnAdanirdezaH / 2 / ime sparzapravIcArA ete rUpapravIcArA ityAdiviSayavivekAparijJAnAdayamanirdeza:, agamako nirdezaH anirdezaH / dvayoyoriti vacanAsiddhiriti cet ; na; ArSavirodhAt / 3 / syAnmataM dvayoyoriti vaktavyaM tena viSayavivekasiddhirbhavati iti ? tanna; kiM kAraNam ? ArSavirodhAt / ArSe hayuktam-*"sAnatkumAramAhendrayordevAH sparzapravIcArAH, bahmabrahmottaralAntavakApiSTheSu 5 rUpapravIcArAH / zukramahAzukrasatArasahasrAreSu shbdprviicaaraaH| AnataprANatA''raNA'cyutakalpeSu manaHpravIcArAH / " [ ] indrApekSayeti cet, na; AnatAdiSu doSAt / 4 / syAdetat-indrApekSayA dvayoH dvayoriti vacanaM nArSavirodhi ? tadyathA-sAnatkumAramAhendrayoH kalpayovindrau tayordevAH sparzapravIcArAH, brahmabrahmottarayoreka indraH, lAntavakApiSThayorapyekaH, tayordevA rUpapravIcArAH / zukra- 10 mahAzukrayoreka indraH, satArasahasrArayorapyekaH, tayordevAH zabdapravIcArA iti ? tanna; kiM kAraNam ? AnatAdiSu doSAt / AnatAdiSu hi catvAra indrAH / kathaM tahi nirdeza: kartavyaH ? yathAgamamiti / sa tahi 'tathAnirdezaH kartavyaH ? na vA punaHpravIcAragrahaNAdiSTArthagateH / 5 / na vaiSa doSaH, kiM kAraNam ? puna:pravIcAragrahaNAdiSTArthagateH / katham ? pravIcAragrahaNamanuvartate / kva prakRtam ? 'kAyapravIcArAH' iti / 15 nanu ca tad'vRttAvupasarjanIbhUtamazakyamanuvartayitum ? arthavazAt anuvartata iti vyAkhyAyate / tata evaM vaktavyaM zeSAH sparzarUpazabdamana:sviti / evamapyanuvartamAna: pravIcArazabda: bhAvasAdhano vRttimantareNa 'zeSAH' ityanena sAmAnAdhikaraNyaM na pratipadyate ? zeSANAmiti tarhi nirdezaH kartavyaH, evaM siddhe yatpunaH pravIcAragrahaNaM tasyaitatprayojanam iSTapravIcArasiddhiH kathaM syAt iti / ka: punariSTa: / ArSAvirodhI-sAnatkumAramAhendrayohi devAn maithunasukhaprepsayotpa- 20 vecchAn viditvA devya upatiSThante, tadaGgasparzanamAtrAdeva prItimupalabhante vinivRttecchAzca bhavanti tathA devyo'pi / brahmabrahmottaralAntavakApiSTheSu devA divyAGganAsvabhAvasubhagazRMgArAkAravilAsacaturamanojJaveSarUpAlokanamAtrAdeva paraM sukhamavApnuvanti / zukramahAzukrasatArasahasrAreSu devAH suravanitAnAM madhurasaGgItamRduhasitakathanabhUSaNaravopadarzanazravaNarasAyanaM pItvaiva parAM prItimAskandanti / AnataprANatA''raNA'cyutakalpeSu devAH svAGganAmanaHsaMkalpa- 25 mAtrAdeva paraM sukhmnubhvnti| . athottareSAM kiM prakAraM sukhamityukte tannizcayArthamAha pare'pravIcArAH // 6 // para iti kimartham, apravIcArA ityeva siddhamuttareSAM grahaNam ? 'paravacanaM kalpAtItasarvadevasaMgrahArtham / 1 / kalpAtItAnAM sarveSAM devAnAM saMgrahArtha para- 10 vacanaM kriyate, itarathA'niSTamapi kalpayitu zakyeta / apravIcAragrahaNaM prakRSTasukhapratipattyartham / 2 / pravIcAro hi vedanApratIkArastadabhAve teSAM paramasukhamanavaratamityetasya pratipattyarthamapravIcArA ityucyate / 1 vyAkhyeyam / 2 -NAcyuteSu prA0, ba0, 80, mu., taa0| 3 zeSAHsparzarUpazabdamanaHpravIcArA yathAgamamiti / 4 samAse- smpaa0| 5 zeSANAM sprshruupshbdmnHsu| 6 pare vaca- bhaa01|6 ityucyante mA0 ba0, m0| Page #239 -------------------------------------------------------------------------- ________________ 216 tatvArthavArtika [10 uktamAdinikAyadevA daza vikalpA iti teSAM sAmAnyavizeSasaMjJAnirjJAnArthamAhabhavanavAsino'suranAgavidyutsuparNAgnivAtastAnatodAdhahIpadikkumArAH // 10 // ___ bhavaneSu vasanazIlA bhavanavAsinaH / 1 // bhavaneSu vasantItyevaMzIlA bhavanavAsina iti prathamanikAyasyeyaM saamaanysNjnyaa| asurAdayastadvikalpAH / / teSAM bhavanavAsinAmasurAdayo daza vikalpA draSTavyAH / sarve nAmakarmahetukAH / 3 / sarve te nAmakarmodayApAdita vizeSA veditavyAH / asyanti devaiH sahAsurA iti cet ; na; avarNavAdAt / 4 / syAnmataM yuddhe devaiH sahAsyanti' praharaNAdInityasurA iti; tanna; kiM kAraNam ? avarNavAdAt / avarNavAda eSaH devAnAmupari mithyAjJAnanimittaH / kutaH ? mahAprabhAvatvAt / / te hi saudharmAdayo devA mahAprabhAvAH, na teSAmupari itareSAM nikRSTabalAnAM manAgapi prAtilomyena vRttirasti / api ca, vairakAraNAbhAvAt / 6 / teSAM prativiziSTazubhakarmodayApAditavibhavAnAmarhatpUjAbhogAnubhavanamAtratantrANAM paradAraharaNAdinimittaM na vairamasti tato nAsurAH suraiyudhyante / atha te kathaM kumArAH ? kaumaarvyovishessvikriyaadiyogaatkumaaraaH| sarveSAM devAnAmavasthitavayaHsvabhAvatve'pi kaumAravayovizeSasvabhAvasvarUpaM vikriyA ca kumAravaduddhataveSabhASA''bharaNapraharaNAvaraNayAnavAhanatvaM ca ulvaNarAgakrIDanapriyatvaM cetyetairyogAt kumArA iti vyapadizyante / / pratyekamabhisambandhaH / 8 / tasya kumArazabdasya pratyekamabhisambandhaH kriyate-asurakumArA nAgakumArA iti evmaadi| atrAha kva teSAM bhavanAni iti ? atrocyate asyA ratnaprabhAyAH paGkabahulabhAge'surakumArANAM bhavanAni catuHSaSTizatasahasrANi / asmAjjambUdvIpAt tiryagapAgasaMkhyeyAn dvIpasamudrAn atItya paGkabahulabhAge camarasyA'surendrasya catustrizadbhavanazatasahasrANi, catuHSaSTisAmAnikasahasrANi, trayastrizattrAyastrizAH, tisaH pariSadaH, saptAnIkAni catvAro lokapAlAH, paJcAgramahiSyaH, catvAri catuHSaSTayutta30 rANi AtmarakSasahasrANi, evaM vibhavaparivAraH dakSiNArdhapatiH divyAn bhogAn anubhavati / tathottarasyAM dizi vairocanasya triMzadbhavanazatasahasrANi SaSTisAmAnikasahasrANi, trayastrizattrAyastrizAH, tisaH pariSadaH, saptAnIkAni, catvAro lokapAlAH, paJcAyamahiSyaH, catvAri catuHSaSTayuttarANi AtmarakSasahasrANi, evaM vibhavaparivAra: uttarArdhapati: divyAn bhogAn anubhuGkte / kharapRthvIbhAge uparyadhazcakaikayojanasahasraM varjayitvA zeSe navAnAM kumArANAM bhavanAni bhavanti / tadyathA-asmAjjambUdvIpAttiryagapAgasaMkhyeyAn dvIpasamudrAnatItya dharaNasya nAgarAjasya catuzcatvAriMzatbhavanazatasahasrANi, SaSTisAmAnikasahasrANi, trayastrizattrAyastrizAH, tisraH 1-ditAvedi-mA0, 20, 20, mu0| 2 kSipanti / 3 manasApi prA0, 20, 20, ma0, 10, Ti, taa0| 4-mhnnaa-10| 5-NASipa- prA0, ba0, mu0| 6 -Ni catuHSaSTi-pA0, 40, 20 ma0, taa0| 7-tarASipa-prA0,0, mu0|| Page #240 -------------------------------------------------------------------------- ________________ 11] caturtho'dhyAyaH pariSadaH, saptAnIkAni, catvAro lokapAlAH, SaDagramahiSyaH, SaDAtmarakSasahasrANyAkhyAyante / tathA asmAjjambUdvIpAttiryagudagasaMkhyeyAn dvIpasamudrAn atItya bhUtAnandasya nAgendrasya catvArizadbhavanazatasahasrANi, avaziSTaM dharaNendravajjJeyam / tAnyetAni nAgakumArANAM caturazItibhavanazatasahasrANi / tathA suparNakumArANAM dvisaptatirbhavanazatasahasrANi / tatra veNudevasya dakSiNAdhipateH aSTatriMzadbhavanazatasahasrANi / itaraddharaNendravanneyam / uttarAdhipaterveNudhAriNaH 5 catustrizadbhavanazatasahasrANi / avaziSTaM dharaNendra vanneyam / vidyudagnistanitodadhidvIpadikkumArANAM SaNNAmapi pratyekaM SaTsaptatirbhavanazatasahasrANi / tatra dakSiNendrANAM 'harisiMhAgnizikhasughoSajalakAntapUrNAmitagatInAM pratyekaM catvAriMzadbhavanazatasahasrANi / harikAntAgnimANavamahAghoSajalaprabhavaziSTAmitavAhanAnAm uttarAdhipatInAM pratyekaM sstttriNshdbhvnshtshsraanni| vAtakumArANAM SaNNavatirbhavanazatasahasrANi / tatra vailambasya dakSiNendrasya paJcAzadbhavanazatasa- 10 hasrANi / uttarAdhipate: prabhaJjanasya SaTcatvAriMzadbhavanazatasahasrANi / sarveSAmeSAM dharaNendravanneyam / tAnyetAni bhavanAni samuditAni saptakoTayo dvisaptatizca zatasahasrANi / dvitIyanikAyasya sAmAnyavizeSasaMjJAvadhAraNArthamAhavyantarAH kinnarakimpuruSamahoragagandharvayakSarAkSasabhUtapizAcAH // 11 // viviSavezAntaranivAsitvAd vyantarAH / / vividhadezAntarANi yeSAM nivAsAste 15 vyantarA ityanvarthAH / sAmAnyasaMjJeyamaSTAnAmapi vikalpAnAm / kinnarAdayastavikalpAH / / teSAM vyantarANAmaSTo vikalpAH kinnarAdayo draSTavyAH / / nAmakarmodayavizeSatastavizeSasaMjJAH / 3 / devagatinAmno mUlasya uttarottaraprakRtibhedasyodayAdvizeSasaMjJA bhavanti / kinnaranAmakarmodayAt kinnarAH, kimpuruSanAmakarmodayAt kimpuruSAH ityAdi / kriyAnimittA eveti cet, na; uktatvAt / 4 / syAdetat-kriyAnimittA evaitAH saMjJA:, kinnarAn kAmayanta iti kinnarAH, kimpuruSAn kAmayanta iti kimpuruSAH, pizitAzanAt pizAcA ityAdi ; tanna; kiM kAraNam ? uktatvAt / uktametat-avarNavAda eSa devAnAmu. parIti / katham ? na hi te zucivaikriyikadehA azucyaudArikazarIrAn narAn kAmayante, nApi pizitamaznanti / 'mAMsamadirAdiSu dRSTA loke pravRttiriti cet, na; krIDAsukha- 25 nimittatvAt, mAnasAhArAhi te / kva punasteSAmAvAsAH iti ? atrocyate-asmAjjambUdvIpAttiryagapAgasaMkhyeyAn dvIpasamudrAn atItya aupariSTe kharapRthivIbhAge kinnarasya kinnarendrasya asaMkhyeyAni nagarazatasahasrANi varNyante / tasya catvAri sAmAnikasahasrANi, tisaH pariSadaH, saptAnIkAni, catasro'gramahiSyaH, SoDazAtmarakSasahasrANi / udIcyAM dizi pUrvavadeva kinnarendraH kimpuruSastA- 30 dRgvibhavaparivAraH / evaM zeSANAM SaNNAM dakSiNendrANAM satpuruSAtikAyagItiratipUrNabhadrasvarUpakAlAkhyAnAM dakSiNe bhAge AvAsAH / tathA mahApuruSamahAkAyagItayazomANibhadrApratirUpamahAkAlAnAM tu uttarAdhipatInAm uttarabhAge AvAsAstAvanta eva veditvyaaH| rAkSasendrasya 1 harisahAgni- 10, muu0|2 matsyamadi- mU0, 10 Ti0 / 3 -hArazca bhA0 2 / 28 Page #241 -------------------------------------------------------------------------- ________________ 218 tattvArthavAtike [4.12 bhImasya dakSiNasyAM dizi paGakabahulabhAge'saMkhyeyAni nagarazatasahasrANi AkhyAyante / uttarasyAM dizi mahAbhImasya rAkSasendrasya paGakabahulabhAge'saMkhyeyAni nagarazatasahasrANi varNyante / SoDazAnAmapi eSAM vyantarendrANAM sAmAnikAdiparivArAstulyAH / bhUmitale'pi dvIpAdrisamudra dezagrAmanagaratrikacatuSkacatvaragRhAGagaNarathyAjalAzayodyAna'devakulAdIni asaMkhyeyAni AvAsa5 zatasahasrANi tessaamaakhyaaynte| tRtIyasya nikAyasya sAmAnyavizeSasaMjJAsaMkIrtanArthamAha-- jyotiSkAH sUryAcandramasau grahanakSatraprakIrNakatArakAzca // 12 // yotanasvabhAvatvAjjyotiSkAH / / dyotanaM prakAzanaM tatsvabhAvatvAdeSAM paJcAnAmapi vikalpAnAM jyotiSkA itIyamanvarthA sAmAnyasaMjJA / kA'syAH siddhiH ? jyotiHzabdAtsvArtha ke nisspttiH|2| jyotiHzabdAt svArthe ke sati jyotiSkA iti niSpadyate / kayaM svArthe ka: ? yAvAdiSu' pAThAt / prakRtiliGagAnuvRttiprasaGaga iti cet, na; ativRttidarzanAt / 3. syAnmatam-yadi svAthiko'yaM kaH, jyoti:zabdasya napuMsakaliGagatvAt kAntasyApi napusakaliGgatA prApnotIti ? tanna; kiM kAraNam ? ativRttidarzanAt / prakRtiliGagAtivRttirapi dRzyate-yathA 'kuTIraH 15 zamIraH zuNDAra iti / tadvizeSAH sUryAdayaH / 4 / teSAM jyotiSkANAM sUryAdayaH paJca vikalpA draSTavyAH / / . puurvvttnivRttiH|5| teSAM saMjJAvizeSANAM pUrvavanirvRttirveditavyA-devagatinAmakarmavizeSodayAditi / sUryAcandramasAvityAnaDa devatAdvandve / 6 / sUryazca candramAzca dvandve kRte pUrvapadasya *"devatA20 indre" [jainendra0 4 / 3 / 139 ] ityAnaGa bhavati / __sarvatra prasaGaga iti cet na; punardvandvagrahaNAdiSTe vRttiH|7| syAdetat-yadi devatAdvandve" . . [ jainendra0 4 / 3 / 139] ityAnaGa bhavati, ihApi prApnoti grahanakSatraprakIrNakatArAH kinna rakimpuruSAdayaH asuranAgAdaya iti; tanna; kiM kAraNam ? *"AnaGa dvandve" [ jainendra0 4 / 3 / 138 ] ityataH dvandva iti vartamAne punardvandvagrahaNAt iSTa dvandve vRttirjaayte| . pRthaggrahaNaM prAdhAnyakhyApanArtham / 8 / sUryAcandramasorgrahAdibhyaH pRthak grahaNaM kriyate prAdhAnyakhyApanArtham / jyotiSkeSu, hi sarveSu sUryANAM candramasAM ca prAdhAnyam / kiM kRtaM punastat? prbhaavaadikRtm| sUryasyAdau grahaNam alpAntaratvAt abhyahitatvAcca / 9 / sUryazabda Adau pryujyte| kutaH ? 'alpActaratvAt ahitatvAcca / sarvAbhibhavasamarthatvAddhi abhyahitaH sUryaH / / 30 . . grahAviSu c|10| kim ? 'alpAntaratvAt abhyahitatvAcca pUrvanipAtaH' iti vAkyazeSaH / grahazabdastAvat alpAntaro'bhyahitazca tArakAzabdAt, nakSatrazabdo'bhyahitaH / ... 1 devaaly| 2-sA- 10, taa0| 3 ka pratyaye- s0| 4"ko'viyAvAve" -janendra0 4 / 2 / 35 / 5 hrasvA kuTo kuTIraH, hrasvA zamI zamIraH, hrasvA zuNDA zugaraH -sa0 / 5 alpAkSara- bhA0 2 / 6 pazabdo'nuktasamuccayArthaH ttH| m0| / Page #242 -------------------------------------------------------------------------- ________________ 4312] caturtho'dhyAyaH 219 kva punasteSAM nivAsa iti ? atrocyate-asmAt samAt bhUmibhAgAdUrdhva sapta yojanazatAni navatyuttarANi 'utpatya sarvajyotiSAm adhobhAvinyastArakAzcaranti / tato dazayojanAnyutpatya sUryAzcaranti / tato'zItiryojanAnyutpatya candramaso bhramanti / tatastrINi yojanAnyutpatya nakSatrANi / tatastrINi yojanAni utpatya budhAH / tatastrINi yojanAni utpatya zukrAH / tatastrINi yojanAnyutpatya' bRhaspatayaH / tatazcatvAri yojanA- 5 nyatpatya anggaarkaaH| tatazcatvAri yojanAnyatkramya shnaishcraashcrnti| sa eSa jyotirgaNagocaro nabho'vakAzaH dazAdhikayojanazatabahula: tiryagasaMkhyAtadvIpasamudrapramANo ghanodadhiparyantaH / uktaM ca *"NavattarasattasayA basasodiccadutigaM ca dugacadukkaM / tArAravisasirikkhA badhabhaggavaguruaMgirArasaNI // "[ tatrAbhijit sarvAbhyantaracArI, mUlaH sarvabahizcArI, bharaNyaH sarvAdhazcAriNyaH, svAtiH / sarvoparicArI / taptatapanIyasamaprabhANi lohitAkSamaNimayAni aSTacatvAriMzadyojanakaSaSTibhAgaviSkambhAyAmAni tattriguNAdhikaparidhIni caturviMzatiyojanakaSaSTibhAgabAhulyAni ardhagolakAkRtIni SoDazabhirdevasahasrarUDhAni sUryavimAnAni / pratyekaM pUrvadakSiNottarAparAn bhAgAn krameNa siMhakuJjaravRSabhaturagarUpANi vikRtya catvAri catvAri devasahasrANi vahanti / 15 eSAmupari sUryAkhyA devAH / teSAM pratyeka catasro'yamahiSyaH-sUryaprabhA susImA acimAlinI prabhaGakarA ceti, pratyeka deviiruupctuHshsrvikrnnsmrthaaH| tAbhiH saha divyaM sukhamanubhavanto'saMkhyeyazatasahasrAdhipatayaH sUryAH pribhrmnti| vimalamaNAlavarNAnyaGakamayAni cndrvimaanaani| SaTpaJcAzadyojanakaSaSTibhAgaviSkambhAyAmAni aSTAviMzatiyojanakaSaSTibhAgabAhulyAni, pratyekaM SoDazabhirdevasahasraH pUrvAdiSu dikSu krameNa siMhakuJjarAzvavRSabha- 20 ruupvikaaribhiruuddhaani| teSAmupari candrAkhyA devaaH| teSAM pratyeka catasro'namahiSya:-candraprabhA susImA acimAlinI prabhaGakarA ceti, pratyekaM caturdaivIrUpasahasravikaraNapaTavaH / tAbhiH saha sukhamupa bhujAnAzcandramaso'saMkhyayavimAnazatasahasrAdhipatayo viharanti / aJjanasamaprabhANi ariSTamaNimayAni rAhuvimAnAnyekayojanAyAmaviSkambhANyardhatRtIyadhanuHzatabAhalyAni / navamallikAprabhANi rajatapariNAmAni zukravimAnAni gavyUtAyAmaviSkambhANi / 25 jAtyamuktAdyutIni akamaNimayAni bRhaspativimAnAni dezonagavyUtAyAmaviSkambhANi / kanakamayAnyarjunavarNAni budhavimAnAni / tapanIyamayAni taptatapanIyAbhAni zanaizcaravimAnAni / lohitAkSamayAni taptakanakaprabhANyaGagArakavimAnAni / budhaadivimaanaanyrdhgvyuutaayaamvisskmbhaanni| zukrAdivimAnAni rAhuvimAnatulyabAhalyAni / rAhvAdivimAnAni pratyekaM catubhiH devasahasraruhyante / nakSatravimAnAnAM pratyekaM catvAri devasahasrANi vaahkaani| 30 tArakAvimAnAnAM pratyekaM dve devasahasre vaahke| rAhvA dhAbhiyogyAnAM rUpavikArAzcandravanneyAH / nakSatravimAnAnAm utkRSTo viSkambhaH krozaH / tArakAvimAnAnAM vaipulyaM jaghanyaM kozacaturbhAgaH / madhyamaM sAdhika: krozacaturbhAgaH / utkRSTam ardhagavyUtam / jyotiSkavimAnAnAM sarvajavanyavaipulyaM paJca dhanuHzatAni / jyotiSAmindrAH sUryAcandramasaH, te caa'sNkhyaataaH| 1 utplutya mA0, 20, 20, m0| 2 jambU0 50 12063 / uddhRteyam- sa0 si0 1112 / 3 -pabhujantazca-pA0, 20, 20, mu0| 4 rAhAabhiyogAnAm tA0, 10, 20, muu0| Page #243 -------------------------------------------------------------------------- ________________ 220 tattvArthavArtike [413 jyotiSkANAM gativizeSapratipattyarthamAha merupradakSiNA nityagatayo nRloke // 13 // merapradakSiNavacanaM gatyantaranivRttyartham / // mero: pradakSiNA merupradakSiNA ityu'cynte| kimartham ? gatyantaranivRttyartha viparItA gatirmAbhUt / gateH kSaNe kSaNe'nyatvAt nityatvAbhAva iti cet, na; AbhIkSNyasya vivakSitatvAt / 2 / ayaM nityazabdaH kUTastheSvavicaleSu bhAveSu vartate, gatizca kSaNe kSaNe'nyA, tato'syA nityeti vizeSaNaM nopapadyata iti cet ; na; kiM kAraNam ? AbhIkSaNyasya vivakSitatvAt / yathA nityaprahasito nityaprajalpita iti AbhIkSNyaM gamyata iti, evamihApi nityagatayaH anuparatagataya ityarthaH / anekAntAcca / 3 / yathA sarvabhAveSu dravyArthAdezAt syAnnityatvaM paryAyAdizAt syAda1. nityatvaM tathA gatAvapIti nityatvamaviruddhamavicchedAt / / nalokagrahaNaM viSayArtham / 4 / ye ardhatRtIyeSu dvIpeSu dvayozca samudrayoyotiSkAste merupradikSaNA nityagatayo nAnye iti viSayAvadhAraNArtha nRlokagrahaNaM kriyate / gatikAraNAbhAvAdayuktiriti cet, na; gatiratAbhiyogyadevavahanAt 5 / syAnmatamiha loke bhAvAnAM gatiH kAraNavatI dRSTA, na ca jyotiSkavimAnAnAM gateH kAraNamasti tatasta15 dayuktiriti; tanna; kiM kAraNam ? gatiratAbhiyogyadevavahanAt / gatiratA hi AbhiyogyadevA vahantItyuktaM purastAt / karmaphalavicitrabhAvAcca / 6 / karmaNAM hi phalaM vaicitryeNa pacyate tatasteSAM gatipariNatimukhenaiva karmaphalamavaboddhavyam / ekAdazabhiH yojanazatairekaviMzamarumaprApya jyotiSkAH pradakSiNAzcaranti / tatra jambUdvIpe dvau sUyauM', dvau candramasau, SaTpaJcAzannakSatrANi, SaTsaptatyadhikaM grahazatam, eka koTIkoTizatasahasraM trayastrizatkoTIkoTisahasrANi navakoTIkoTizatAni paJcAzacca koTIkoTyastArakANAm / lavaNode catvAraH sUryAH, catvArazcandrAH, nakSatrANAM zatam, dvAdazam grahANAm, trINi zatAni dvApaJcAzAni dve koTIkoTizatasahasre saptaSaSTikoTIkoTisahasrANi nava ca koTIkoTizatAni taarkaannaam| dhAtakISaNDa dvAdaza sUryAH, dvAdaza candrAH, nakSatrANAM 25 trINi zatAni SaTtriMzAni, grahANAM sahasraM SaTpaJcAzam, aSTau koTIkoTizatasahasrANi sapta triMzacca koTIkoTizatAni tArakANAm / kAlode dvAcatvAriMzadAdityAH, dvAcatvAriMzaccandrAH, ekAdaza nakSatrazatAni SaTsaptatyadhikAni, SaTtriMzat grahazatAni SaNNavatyadhikAni, aSTA viMzatikoTIkoTizatasahasrANi dvAdazakoTIkoTisahasrANi navakoTIkoTizatAni paJcAzacca ___ koTIkoTyastArakANAm / puSkarArdhe dvAsaptatiH sUryAH, dvAsaptatizcandrAH, dve nakSatrasahasre SoDaze, 30 triSaSTiH grahazatAni SaTtriMzAni / aSTacatvAriMzatkoTIkoTizatasahasrANi dvAviMzatiH koTI koTisahasrANi dve koTIkoTizate tArakANAm / bAhye puSkarArdhe ca jyotiSAmiyameva saMkhyA / tatazcaturguNAH puSkaravarode, tataH parA dviguNA dviguNA jyotiSAM saMkhyA avseyaa| jaghanyaM tArakAntaraM gavyUtasaptabhAgaH, madhyaM paJcAzat gavyUtAni, utkRSTa yojanasahasram / jaghanyaM sUryAntaraM candrAntaraM ca navanavatiH sahasrANi yojanAnAM SaTzatAni catvA 1 ityucyate prA0, ba0, 80, mu0 / 20 Page #244 -------------------------------------------------------------------------- ________________ 414 ] caturtho'dhyAyaH rizadadhikAni / utkRSTamekaM yojanazatasahasraM SaTzatAni paSTayuttarANi / jambUdvIpAdiSu ekaikasya candramasaH SaTSaSTikoTIkoTisahasrANi navakoTIkoTizatAni paJcasaptatizca koTI koTayaH tArakANAm / aSTAzItirmahAgrahAH, aSTAviMzatirnakSatrANi parivAraH / sUryasya caturazItimaNDalazatam azItiH yojanazataM jambUdvIpasya antaramavagAhya prakAzayati / tatra paJcaSaSTirabhyantaramaNDalAni lavaNodasyAntastrINi triMzAni yojanazatAnyavagAhya 5 prakAzayati / tatra maNDalAni bAhyAnyekAnnaviMzatizatam / dviyojanamekaikamaNDalAntaram / dve yojane aSTacatvAriMzadyojanai kaSaSTibhAgAzca ekaikamudayAntaram / catuzcatvAriMzadyojanasahasraiH aSTAbhizca zataiviMzairaprApya meruM sarvAbhyantaramaNDale sUryaH prakAzayati / tasya viSkambho navanavatiH sahasrANi SaTzatAni catvAriMzAni yojanAnAm / tadA ahani muhUrtAH aSTAdaza bhavanti / paJcasahasrANi dve zate ekapaJcAza' yojanAnAM ekAnnatriMzadyojanaSaSTibhAgAzca muhUrta - 10 gatikSetram / sarvabAhyamaNDale caran sUryaH paJcacatvAriMzatsahasraiH tribhizca zataiH trizairyojanAnAM merumaprApya bhAsayati / tasya viSkambhaH ekaM zatasahasraM SaT ca zatAni SaSTyadhikAni yojanAnAm / tadA divasasya dvAdaza muhUrtAH / paJcasahasrANi trINi zatAni paJcottarANi yojanAnAM paJcadazayojanaSaSTibhAgAzca muhUrtagatikSetram / tadA ekatriMzadyojanasahasreSu aSTAsu ca yojanazateSu ardhadvAtriMzeSu sthito dRzyate / sarvAbhyantaramaNDale darzanaviSayaparimANaM prAguktam / 15 madhye hAnivRddhima yathAgamaM veditavyaH / candramaNDalAni paJcadaza, dvIpAvagAhaH samudrAva - gAhazca sUryavadveditavyaH / dvIpAbhyantare paJca maNDalAni / samudramadhye daza / sarvabAhyAbhyantaramaNDalaviSkambhavidhiH, merucandrAntarapramANaM ca sUryavat pratyetavyam / paJcadazAnAM maNDalAnAmantarANi caturdaza / tatraikaikasya maNDalAntarasya pramANaM paJcatriMzadyojanAni yojanaikaSaSTibhAgAstriMzat tadbhAgasya catvAraH saptabhAgAH 35 - - / sarvAbhyantaramaNDale paJcasahasrANi 20 trisaptatyadhikAni yojanAnAM saptasaptatirbhAgazatAni catuzcatvAriMzAni maNDalaM' trayodazabhibhagisahasraiH saptabhizca bhAgazataiH paJcaviMzaiH chitvA avaziSTAni candraH ekaikena muhUrtena gacchati / sarvabAhyamaNDale paJcasahasrANi zataM ca paJcaviMzaM yojanAnAm ekAnnasaptatirbhAga - zatAni navatyadhikAni maNDalaM ' trayodazabhiH bhAgasahasraiH saptabhizca bhAgazataiH paJcaviMzaH chitvA'vaziSTAni candraH ekaikena muhUrtena gacchati / darzanaviSayaparimANaM sUryavadveditavyam / 25 hAnivRddhividhAnaM ca yathAgamamavaseyam / paJcayojanazatAni dazottarANi sUryAcandramasozcArakSetra viSkambhaH / 1 gatimajjyotiH saMbandhena vyavahArakAlapratipattyarthamAha tatkRtaH kAlavibhAgaH // 14 // taditi kimartham ? 30 gatimajjyotiH pratinirdezArthaM tadvacanam // 1 / gatimatAM jyotiSAM pratinirdezArthaM tadityucyate / na hi kevalayA gatyA nApi kevalaijrjyotibhiH kAlaH paricchidyate, anupalabdheraparivartanAcca / 221 1 - paJcAzadyo- prA0, ba0, 30, mu0 / 2 sUryasUryAntara ityarthaH / 3 vidhyantarasya / 4 candrasya paridhisamApanakAlaH 62 / 23 / samacchedenAnayormelane pramANarAziH 13725 / phala- 315089 iccha muhUrta 1 labdha 5073 zeSa 7744 / 5 paridhirityarthaH / 6 sthitvA prA0, ba0, ba0, ma0 / 7 pariSau / 8 bAhyapariSim / 9 sthitvA prA0, ba0, 50, mu0 / Page #245 -------------------------------------------------------------------------- ________________ 222 tattvArthavArtike [15-16 jyotiHparivartanalabhyo hi kAlaparicchedaH // 2 // kAlo dvividho vyAvahAriko mukhyazca / tatra vyAvahArikaH kAlavibhAgaH tatkRtaH samayAvalikAdiAkhyAtaH, 'kriyAvizeSaparicchinnaH 'anyasyAparicchinnasya paricchedahetuH / mukhyo'nyo vkssymaannlkssnnH| Aha-na mukhyaH kAlo'sti sUryAdigativyatirikto liGgAbhAvAt / api ca, kalAnAM 5. samahaH kAlaH, kalAzca kriyAvayavAH / kiJca, paJcAstikAyopadezAt paJcaivAstikAyA Agame upadiSTA na SaSThaH, tato na mukhya: kAlo'sti; ityaparIkSitAbhidhAnametat ; yattAvaduktam-liGgAbhAvAnnAsti mukhyaH kAla iti; atrocyate kriyAyAM kAla iti gauNavyavahAradarzanAt mukhyasiddhiH / 3 / yo'yamAdityagamanAdau kriyeti rUDhaH kAla iti vyavahAraH kAlanirvartanApUrvakaH, mukhyasya kAlasyAstitvaM gamayati / 10 nahi mukhye gavyasati vAhIke gauNe gozabdasya vyavahAro yujyate / ata eva na kalAsamUha eva kAlaH / / / ata eva / kuta eva ? mukhyasya kAlasyAstitvAdeva, kalAnAM samUha eva kAla iti vyapadezo noppdyte| kalyate kSipyate preryate yena kriyAvadravyaM sa kAlaH, tasya vistareNa nirNaya uttaratra vakSyate / __pradezapracayAbhAvAdastikAyeSvanupadezaH / 5 / pradezapracayo hi kAyaH sa eSAmasti te 15 astikAyA iti jIvAdayaH paJcaiva updissttaaH| kAlasya 'tvekapradezatvAdastikAyatvAbhAvaH / yadi hi astitvameva asya na syAt Sadravyopadezo na yuktaH syAt / kAlasya hi dravyatvamastyAgame / paralakSaNAbhAvaH svalakSaNopadezasadbhAvAt / itaratra jyotiSAmavasthApratipAdanArthamAha bahiravasthitAH // 15 // bahirityucyate / kuto bahiH ? nRlokAt / kathamavagamyate? arthavazAdvibhaktipariNAma iti| nRloke nityagativacanAdanyatrAvasthAnasiddhiriti cet, na; ubhayAsiddheH / / syAnmatam'nRloke nityagatayaH' iti vacanAt anyatra avasthAnaM jyotiSAM siddham, ato bahiravasthitA iti vacanamanarthakamiti; tanna; kiM kAraNam ? ubhayAsiddheH / nRlokAdanyatra bahiryotiSAma stitvamavasthAnaM 'cA'prasiddha atastadubhayasiddhayartha 'bahiravasthitAH' ityucyate / asati hi 25 vacane, nRloke eva santi nityagatayazca ityavagamyeta / turIyasya nikAyasya sAmAnyasaMjJAkIrtanArthamAha vaimAnikAH // 16 // vaimAnikagrahaNamadhikArArtham / / ita Urdhva ye vakSyante taSu vaimAnikasaMpratyayaH kathaM syAt ityadhikAraH kriyate / vizeSeNa AtmasthAna sukRtino mAnayantIti vimAnAni, vimA30 neSu bhavA vaimAnikAH / tAni vimAnAni trividhAni-indraka-zreNi-puSpaprakIrNakabhedena / tatrendra kavimAnAni indravanmadhye'vasthitAni / teSAM catasRSu dikSu AkAzapradezazreNivadavasthAnAt zreNivimAnAni / vidikSu prakIrNapuSpavat avasthAnAt puSpaprakIrNakAni / teSAM vaimAnikAnAM bhedAvabodhanArthamAha 1 sUryagamanAdi, ghaTikApAtrAdi vaa| 2 prodanapAkavAhavohAveH / 3 prnnornnvntrvytikrmnnaadi| 4-khektvpr-10| 5 vA shr0| Page #246 -------------------------------------------------------------------------- ________________ 223 . 4 // 17-16] caturtho'dhyAyaH kalpopapannAH kalpAtItAzca // 15 // kalpeSUpapannAH kalpopapannAH, kalpAnatItAH kalpAtItAH / aveyakAdiSu navAdikalpanAsaMbhavAt kalpatvaprasaGaga iti cet ; na; uktatvAt / / syAnmatam-navagraiveyakA navAnudizAH paJcAnuttarAH iti ca kalpanAsaMbhavAt teSAmapi kalpatvaprasaGga iti; tana; ki kAraNam ? uktatvAt / uktametat-indrAdidazatayakalpanA- 5 sadbhAvAt kalpA iti / navagraiveyakAdiSu indrAdikalpanA nAsti teSAmahamindratvAt / teSAmavasthAnavizeSanirjJAnArthamAha uparyupari // 18 // uparyuparivacanamatiryagasamasthitipratipattyartham / 1 // na jyotiSkavattiryagavasthitA nApi vyantaravadasamasthitaya iti pratipattyarthamuparyuparItyucyate / kathamatra dvitvam ? "sAmIpyeSo'dhya- 10 pari" [jainendra 0 5 / 3 / 5] iti / nanu ca, nAtra sAmIpyamasti asaMkhyeyayojanAntaratvAtteSAm ; naiSa doSaH; tulyajAtIyenA'vyavadhAnaM sAmIpyam / na ca teSAM tulyajAtIyaM vyavadhAyakaM vivakSitam / idaM vicAryate-kimatrAdheyatvena kalpyamAnA devAH, uta vimAnAni, Ahosvit kaMlpA iti, kiMra vA kAmacAra: ? devA iti cet ; na; aniSTatvAt / 2 / yadi devA uparyuparItyanenAbhisaMbadhyante; tanna; 15 kiM kAraNam ? aniSTatvAt / devAnAM hi uparyupari avasthAnamaniSTam / vimAnAni iti cet ; na; zreNiprakIrNakAnAM tiryagavasthAnAt / / atha vimAnAnyupayu parIti kalpyante; tadapi nopapadyate; zreNiprakIrNakAnAM tiryagavasthAnAt / zreNivimAnAni puSpaprakIrNakavimAnAni ca pratIndrakaM tiryagavasthitAni iti ihessynte| kalpA iti ceddossH|4| yadi kalpAH; na doSo bhavati / 'yathA na doSaH tathAstu' kalpA 20 hi uparyu paristhitA iti / upasarjanatvAdanabhisaMbandha iti cet, na; dRSTatvAt 5 / syAdetat-kalpopapannA ityatra kalpagrahaNamupasarjanaM tenAtra saMbandho nopapadyate iti; tanna; kiM kAraNam ? dRSTatvAt / dRSTo hi upasarjanIbhUtasyApi arthasya buddhayA'pekSitasya vizeSaNenAbhisaMbandhaH / 'raajpurusso'ym| kasya ? rAjJaH' iti, evamihApi pratyAsatteH buddhayA upasarjanamapi kalpagrahaNamabhisaMbadhyate uparyu- 25 pari kalpA iti / ___ atha kalpAtIteSu kimabhisaMbadhyate ? vimAnAni / yadyevaM kiyatsu kalpavimAneSu te devA bhavanti ityata AhasaudharmezAnasAnatkumAramAhendrabrahma brahmottaralAntavakApiSThazukramahAzukrazatArasahasrAreSvAnataprANatayorAraNA'cyutayornavasu graiveyakeSu vijaya- 30 vaijayantajayantA'parAjiteSu sarvArthasiddhau ca // 16 // kathameSAM saudharmAdInAM kalpAbhidhAnam ? 1 kimcAtaH zra0, mU0, taa0| 2 -sarjanabhU -prA0, ba0, 20, mu.| 3 ityarthaH mA0, ba0 m0| 4-5 ve-th0| 5 brahmaloka - zra0, mu0| 6-satAra-pA0,ba0, 20, muu0| Page #247 -------------------------------------------------------------------------- ________________ 224 tatvArthavArtike [16 'cAturathinA'NA svabhAvato vA kalpAbhidhAnam / / cAturthikena aNA svabhAvato vA kalpasyAbhidhAnaM bhavati / atha kathamindrAbhidhAnam ? svabhAvataH sAhacaryA dvA indrAbhidhAnam / 2 / svabhAvato vA sAhacaryAdvA indrAbhidhAnaM draSTavyam / tatkathamiti cet ? ucyate-sudharmA nAma sabhA, sA asminnastItyaNa saudharmaH kalpaH, 5 "tadasmin" [jainendra 0 3 / 2 / 58] ityaN tatkalpasAhacaryAdindro'pi saudharmaH / IzAno nAma indraH svabhAvataH, IzAnasya nivAsaH kalpa: aizAnaH, *"tasya nivAsaH' [jainendra0 3 / 2 / 60] ityam, tatsAhacaryAdindro'pi aizAnaH / sanatkumAro nAma indraH svabhAvataH, tasya nivAsaH kalpaH sAnatkumAraH, tatsAhacaryAdindro'pi sAnatkumAraH / mahendro nAma indraH svabhAvataH, tasya nivAsa: kalpaH mAhendraH, tatsAhacaryAt indro'pi mAhendraH / brahmA indraH tasya loko brahmalokaH 10 kalpaH, evaM brahmottarazca / brahmaNaH indrasya nivAsaH brAhma iti kalpAbhidhAnaM bhavati, tatsAha caryAda brAhma itIndrasyA'bhidhAnam / lAntavasya indrasya nivAsaH lAntavaH kalpaH, tatsAhacaryAdvA indro'pi lAntavaH / zukrasya indrasya nivAsaH zaukraH kalpaH, tatsAhacaryAt indro'pi zaukraH / athavA zukraH kalpaH, tatsAhacaryAt indro'pi zukraH / zatArasyendrasya nivAsaH zAtAra iti kalpaH, tatsAhacaryAdindro'pi zAtAraH, / athavA zatAraH kalpaH tatsAhacaryAt indro'pi zatAraH / 15 sahasrArasyApyevam / Anatasyendrasya nivAsaH AnataH kalpaH, tatsAhacaryAt indro'pi AnataH / athavA AnataH kalpaH, tatsAhacaryAt indro'pyAnataH / prANatasya indrasya nivAsaH prANataH kalpa: tatsAhacaryAt indro'pi prANataH / athavA prANataH kalpaH tatsahacarita indro'pi prANataH / AraNasya indrasya nivAsa: AraNaH kalpaH, tatsAhacaryAt indro'pyAraNaH / athavA AraNaH kalpaH, tatsahacarita indro'pyAraNaH / acyutasyendrasya nivAsaH AcyutaH kalpaH,tatsAhacaryAt indro'pyA20 cyutaH / athavA acyutaH kalpaH, tatsahacarita indro'pyacyutaH / lokapuruSasya grIvAsthAnIyatvAt grIvAH grIvAsu bhavAni graiveyakANi vimAnAni, 'tatsAhacaryAt indrA api aveyakAH / vijayAdayo'nvarthasaMjJAH abhyudayavighnahetuvijayAt / sarvArthAnAM siddhezca, vijayAdIni vimAnAni, tatsAhacaryAt indrA api vijayAdinAmAnaH / atha kimartha sarvArthasiddhasya pRthaggrahaNaM na taiH saha dvandvaH kartavyaH ? sarvArthasiddhasya pRthaggrahaNaM sthityAdivizeSapratipattyartham / 3 / vijayAdiSu caturSu jadhanyA sthititriMzatsAgaropamAH sAdhikAH; utkRSTA trayastrizatsAgaropamAH / sarvArthasiddhe'jaghanyotkRSTA ca trystrishtsaagropmaa| yaH prabhAvaH sarvArthasiddhe'kadevasya nAso sarvavijayAdidevAnAm ityevamAdivizeSapratipattyartha vijayAdibhyaH sarvArthasiddhasya pRthaggrahaNaM kriyate / ___aveyakAdInAM pRthaggrahaNaM kalpAtItatvanipinArtham / 4 / 'saudharmAdayaH acyutAntA dvAdaza 30 kalpAH, tato'nye kalpAtItA ityetasya nipinArtha graiveyakAdInAM pRthak grahaNaM kriyate / navazabdasya vRttyakaraNaM anudizasUcanArtham / 5 / navazabdasya graiveyakazabdena vRttiH kartavyA navaveyakeSviti, tadakaraNam anyAnyapi nava santi ityetasya sUcanArtham, tena anudizasaMgrahaH 25 1 tadasminnasti tena nivRttaH tasya nivAso'dUrabhavo vaiti| 2-tAraH mAna-- 10, mU0, tA0, 20 / 3 upayu pari ekakavRttyA vyavasthitAni sudarzanAmodhasubuddhapayoSarasubhadrasuvizAlasumanaHsaumanasapriyakarAkhyAni nava bhavanti / 4 -verjdh-praa0| 5 -mAH yaH mu0|6-dvpkve-taa0, ja0, m0| Page #248 -------------------------------------------------------------------------- ________________ 4.19] caturtho'dhyAyaH 225 kRto bhavati / itarathA hi laghvarthA vRttiH kriyeta / kimidamanudizamiti ? pratidizamityarthaH / dikzabdasya zaratprabhRtiSu' pAThAt 'Da: (Ta:) anudizaM vimAnAni anudizavimAnAni / AkArAnto vA dizAzabdo dikparyAyavAcI iti tenAnovRttiH / uparyu parItyanena dvayordvayorabhisaMbandhaH / 6 / AgamA'pekSayA vyavasthA bhavati iti uparyuparItyanena dvayordvayorabhisaMbandho veditavyaH / prathamau saudharmezAnakalpau, tayorupari sAnatkumAra- 5 mAhendrau / tayorupari brahmalokabrahmottarau / tayorupari lAntavakApiSThI / tayorupari shukrmhaashukrau| tayorupari zatArasahasrArau / tayorupari AnataprANatau / tayorupari AraNA'cyutau / pratyekamindrasaMbandho madhye pratidvayam 7 / pratyekamindrasaMbandho veditavyaH, madhye pratidvayam / saudhrmshaanklpyovindrau| sAnatkumAramAhendrayodvauM / brahmalokabrahmottarayorekaH "brahmA naam| lAntavakApiSThayoreko lAntavA''khyaH / zukramahAzukrayorekaH zukrasaMjJaH / 10 zatArasahasrArayorekaH zatAranAmA / AnataprANatayodvauM / aarnnaa'cyutyodvauN| tathA cottarayoH pRthagvacanamarthavat / 8 / evaM kRtvA uttarayoH pRthagvacanamarthavat bhavatiAnataprANatayorAraNA'cyutayoriti / itarathA hi laghvartha eka eva dvandvaH kriyet| tadyathAasmAd bhUmitalAnnavanavatiryojanasahasrANi catvAriMzacca yojanAnyutpatya' saudharma zAnakalpI bhavataH / tayorekatriMzad vimAnaprastArA:-Rtu-candra-vimala-valgu-vIra-aruNa-nandana-nalina- / / lohita-kAJcana-vaJcan-mAruta-RddhIza-vaiDUrya-rucaka-rucira-aDaka-sphaTika-tapanIya-megha-hAridrapadma-lohitAkSa-vajra-nandyAvarta-prabhaGakara-piSTaka-gaja-mastaka-citraprabhAsaMjJAH / mandaracUlikAyA upari RtuvimAnam, tayorantaraM vAlAgramAtram / RtuvimAnAccatasRSu dikSu catasro vimAnazreNyo nirgatAH, pratyekaM dvissssttivimaansNkhyaaH| vidikSu puSpaprakIrNakavimAnAni / evam ekaikazreNIvimAnahAnirAprabhAvimAnAdveditavyA / ekaikaprastArAntaramasaMkhyeyAni 10 yojnshtshsraanni| tatra prabhAsaMjJAdindrakavimAnAd dakSiNasyAM dizi zreNyAM dvAtriMzadvimAnasaMkhyAyAmaSTAdazaM zreNIvimAnaM tatkalpavimAnam / tasya svastika-vardhamAna-vizrutAkhyAstrayaH praakaaraaH| tatra bAhyaprAkArAntaranivAsIni anIkAni pAriSadAzca / madhyaprAkArAntaranivAsina stridazasacivAH, abhyantaraprAkAranivAsI devarAjaH zakraH saudharma iti cocyate / tasya vimAnasya catasRSu dikSu catvAri ngraanni-kaanycn-ashokmndir-msaar-glvsNjnyaani| tasya dvAtriMzadvimAnazatasahasrANi, trayastrizat trAyastrizAH, caturazItirAtmarakSasahasrANi, tisraH pariSadaH, saptAnIkAni, caturazItiH' sAmAnikasahasrANi, catvAro lokapAlAH, padmA zivA sujAtA sulasA aJjukA kAlindI zyAmA bhAnurityetA assttaavgrmhissyH| anyAni catvAriMzadvallabhikAnAM devInAM sahasrANi / sarvAzcaitA agramahiSyo vallabhikAzca pratyeka paJcapalyopamasthitikAH ssoddshdeviishsrprivRtaaH| ekaikA cA'gramahiSI vallabhikA ca 10 ssoddshdeviiruupshsrvikrnnsmrthaa| tatra zakrasyAbhyantarapariSat samitA nAma, dvAdaza 1- Su upAdAnA pAThAt - pa0 |-ssu upAdAnAt a-prA0, ba0, 80, mu0| "he zaradAdeH" janaMdra0 4 / 2 / 106 / 2-Dha: m0|3 anazabdasya samAsaH-sa0 / tAni lakSmIlakSmImAlikavarevakarocanakasomasomarUpyADakapalyaDakAdityAkhyAni madhyabhUtendrakavimAnasya aSTadigAnagatyena bhavanAdanvarthAni iti jJAtavyam / tatsAhavaryAdindrA api anudizAkhyAH procyante / 4 brahmanAmA prA0, ba0, 80, mU0 / 5- plutya prA0, ba0, 80, muu0| 6 -meghaabhrhaa-shr0| 7 saudhrm| 8-sinastrAstrizAH vimAnAbhya-prA0, ba0, da0, m0| 6-tisA-zra0, mU0 / 26 Page #249 -------------------------------------------------------------------------- ________________ 226 tattvArthavArtike [419 sahasrANi devAnAM paJcapalyopamAyuSAm / candrA nAma madhyapariSat caturdazasahasrANi devAnAM catuHpalyopamAyuSAm / jAturnAma bAhyapariSat SoDazasahasrANi devAnAM tripalyopamAyuSAm / AbhyantarapariSadi devAnAmekaikasya devasya devyaH saptazatasaMkhyA ardhatRtIyapalyopamasthitayaH / madhyamapariSadi devAnAmekaikasya devasya devyaH SaTzatasaMkhyAH dvipalyopamasthitayaH / bAhya5 pariSadi devAnAmekaikasya devasya devyaH paJcazatasaMkhyAH adhyardhapalyopamasthitayaH, tAvadevI ruupvikrnnsmrthaaH| aSTAnAmapi agramahiSINAmabhyantarapariSat sptdeviishtaani| madhyamapariSat SaDdevIzatAni / bAhyapariSat paJcadevIzatAni / etAsu tisRSu api pariSatsu devyaH ardhatRtIyapalyopamasthitayaH / . padAtyazvagajavRSabharathanartakIgandharvAkhyAni saptAnI kAni plyopmsthitiini| anIkamahattarAzca palyopamAyuSaH / tatra vAyu ma padAtyanIka10 mahattaraH saptabhiH kakSAbhiH privRtH| prathamA kakSA caturazItiH padAtizatasahasrANi / dvitIyA tdvigunnaa| evaM dviguNA' dviguNA padAtisaMkhyA AsaptamyAH / harirazvAnIkamahattaraH / airAvato gajAnIkamahattaraH / dAmayaSTirvRSabhAnIkamahattaraH / mAtalI rathAnIkamahattaraH / nIlAJjanA nrtkiignnmhttrikaa| ariSTayazasko nAma 'gndhrvaaniikmhttrH| eSAM SaNNAmapyanIkAnAM saMkhyA padAtisaMkhyayA tulyA, saiSA vikriyaakRtaa| prAkRtI tu 15 ekaikasyAnIkasya ssttchtsNkhyaa| teSAM prAkRtAnAM devAnAM pratyekaM SaTchatasaMkhyAnAmekaikasya devasya SadevIzatAni / ekaikA cAtra devI SaDdevIrUpavikaraNasamarthA ardhapalyopamasthitikA / saptAnAmapyanIkamahattarANAmekaikasya SadevIzatAni / ekaikA cAtra devI devISaDpavikaraNasamarthA ardhplyopmsthitikaa| AtmarakSANAM caturazItisahasrasaMkhyAnAM palyopamAyuSAmekakasya dve dve devIzate / ekaikA cAtra devI SaDa devIrUpavikaraNasamarthA ardhapalyopamasthitikA / zakrasya bAlako nAmA''bhiyogyaH palyopamAyaH, jambadvIpapramANAyAmayAnavimAnavikriyAsamarthaH / tasya SaDdevIzatAni / ekaikA cAtra SaDa devIrUpavikaraNasamarthA ardhplyopmsthitikaa| prAcyAM dizi svayaMprabhe vimAne somo lokapAla: ardhatRtIyapalyopamAyuH / tasya catvAri sAmAnikasahasrANi ardhtRtiiyplyopmaayssi| catvAri devIsahasrANi ardhtRtiiyplyopmaayuuNssi| catasro'yamahiSyaH ardhatRtIyapalyopamAyuSaH / somasyAbhyantara25 pariSata IvA nAma paJcapaJcAzadadevAH sapAdapalyopamAyaSaH / daDhA nAma madhyamapariSata catvAri devazatAni sapAdapalyopamAyUMSi / caturantA nAma bAhyapariSat paJcadevazatAni sapAdapalyopamAyaSi / apAcyAM dizi varajyeSThe vimAne yamo nAma lokapAlaH / zeSaM somvt| pratIcyAM dizi aJjane vimAne varuNo nAma lokapAla: paadontriplyopmaayuH| ISA nAma tasyA'bhyantarapariSat SaSTirdevA adhyarvapalyopamAyuSaH / madhyA dRDhA paJcadevazatAni dezonAdhyapalyopamAyUMSi / bAhyA caturantA SaDa devazatAni dezAdhikAdhyardhapalyopamAyUMSi / tisRSvapi pariSatsu svabhartRsthitayo devyH| zeSaM somavat / udIcyAM dizi valgavimAne vaizravaNo nAma lokapAla: tripalyopamAyuH, tasyA'bhyantarapariSat ISA, saptatirdevAH adhyrdhplyopmaayussH| madhyA dRDhA SaD devazatAni deshonaadhyrdhplyopmaayuuNssi| bAhyA caturantA saptadevazatAni sapAdapalyopamAyUMSi / tisaSvapi pariSatsu svabhartRsthitayo devyaH / 1-Nadvigu- dha0 / 2 gAndharvAnI- shr0| 3- nnaayaamvimaa-d0| -NayAnavi- prA0, ba0, m0| 4-yUSi caturNAmapi lokapAlAnAM cata- prA0, ba0,80, m0| 5 zeSaH so- tA0, 0 / 6 svabhata sthityarSasthitayo tA0, 10, ma0, da0 / Page #250 -------------------------------------------------------------------------- ________________ 4 / 19] . caturtho'dhyAyaH . . . - 227 zeSaM somavat / caturNAmapi lokapAlAnAmekaikasyA'rdhacaturthakoTIsaMkhyA apsarasaH / saudharmendrakavimAnAnAm ekatrizacchreNIvimAnAnAM catvAri sahasrANi trINi zaMtAni ekasaptatyadhi- . kAni / puSpaprakIrNakavimAnAnAm ekatrizacchatasahasrANi paJcanavatiH sahasrANi paJcazatAnyaSTanavatyadhikAni / tAnyetAni samuditAni dvAtriMzadvimAnazatasahasrANi bhavantItyuktaH saudharmakalpaH / . tathA tasmAt prabhAvimAnAt udakche NyAM dvAtriMzadvimAnaviracitAyAM yadaSTAdazaM 'ttklpvimaanm| tasya parivAravarNanA puurvvdveditvyaa| 'tasyAdhipatiH-aizAno devarAjaH / yasyA'STAviMzativimAnazatasahasrANi, trayastrizattrAyastrizA ' devAH, azItiH sAmAnika- . sahasrANi, tisraH pariSadaH, saptAnIkAni, azItirAtmarakSasahasrANi, catvAro lokapAlAH / / zrImatI susImA vasumitrA vasundharA jayA jayasenA amalA prabhA cetyaSTAvagramaMhiSyaH sapta- 10 palyopamasthitayaH / dvAtriMzadvallabhi kAsahasrANi saptapalyopamAyUMSi / abhyantarapariSatsamitA dazadevasahasrANi sptplyopmaayuuNssi| candrA madhyamA pariSat dvAdazadevasahasrANi SaTpalyopamAyUMSi / 'jAturbAhyapariSat caturdazadevasahasrANi paJcapalyopamAyUMSi / laghuparAkramaH padAtyanIkamahattaraH, amitagatiH azvAnIkamahattaraH, drumakAnto vRSabhAnIkamahattaraH, kinnaro rathAnIkamahattaraH, puSpadanto gajAnIkamahattaraH, gItayazA gandharvAnIkamahattaraH, zvetA nartakI- 15 gnnmhttrikaa| tatra padAtyanIkamahattarasya prathamA kakSA azItirdevasahasrANi, dvitIyA taddviguNA, evaM dviguNA dviguNA A sptmyaaH| evaM zeSANAmapyanIkAnAM vikriyaasNkhyaa| ta . . ete sarve anIkadevAH tanmahattarAzca sAdhikapalyopamAyuSaH / aizAnasya dakSiNasyAM dizi . same vimAne somo nAma lokapAla:, ardhapaJcapalyopamAyuH / tasyAbhyantarapariSat SaSTidevAH / / madhyamapariSat pnycdevshtaani| bAhyapariSat SaDa devazatAni sapta ca devAH / aparasyAM 20 dizi sarvatobhadre yamo lokapAla: 'ardhpnycmplyopmaayuH| zeSaH somavat / uttarasyAM dizi . subhadre varuNo lokapAla: paJcapalyopamAyuH / tasyAbhyantarapariSadazItirdevAH / madhyamapariSat saptadevazatAni / bAhyapariSadaSTau devazatAni / pUrvasyAM dizi amite vimAne vaizravaNo lokapAlaH pAdonapaJcapalyopamAyuH / tasyAbhyantarapariSat spttirdevaaH| madhyamapariSat SaDa devazatAni / bAhyapariSat saptadevazatAni / IzAnasya puSpako nAma Abhiyogyo deva: 25 bAlakatulyaH jambUdvIpapramANapuSpakayAnavimAnavikaraNasamarthaH / zeSaH zakravanneyaH / evamuttarazreNivimAnapuSpakaprakIrNakAdhipatirIzAno vrnnitH| prabhAvimAnAdUrdhva bahUni yojanasahasrANi utpatya sAnatkumAramAhendrakalpau. bhavataH / tayoH saptavimAnaprastArA:- aJjana-vanamAla-nAga-garuDa-lAGagala-balabhadra-cakrAbhidhAnAH / / tatrAJjanavimAnAccatasRSvapi dikSa / catasro vimAnazreNyo nirgatAH / . vidikSa 30 pusspprkiirnnkvimaanaani| tatraikaikasyAM vimAnazreNyAm ekatriMzaMdvimAnAni ekakahInAnyAcakrAt / teSAmantarANyapi. bahUni yojanazatasahasrANi / cakrAkhyAdantavimAnAd dakSiNazreNyAM paJcaviMzativimAnavirAjitAyAM paJcadazaM kalpavimAna sodharmakalpavimAnasadRzam / tasyAdhipatiH sAnatkumAro devraajH| tasya dvAdazavimAnazata 1 IzAna / 2 tasya patiH prA0, ba0, 80, m0| 3 cAtu-bhA0 2 / 4 ardhapaJca-pA0, ba0, ma0, tA0, m0|5-ni evaMveNIvimAnAni ekaka-prA0,ba0,0, mu0, tA0, muu0|6.ysy prA0, ba0, 80, mu0, mU0, tA0 / To Page #251 -------------------------------------------------------------------------- ________________ 228 tattvArthavArtike [4119 sahasrANi, trayastrizattrAyastrizA devAH, dvisaptatiH sAmAnikasahasrANi, tisraH pariSadaH, saptAnIkAni, dvisaptatiH AtmarakSasahasrANi, catvAro lokpaalaaH| aSTAvagramahiSyaH zakrAgramahiSIsamAnA nvplyopmaayussH| ekaikA 'cAtrA'STAbhi: devIsahasraH parivRtAH dvAtriMzadadevIsahasravikaraNasamarthAH / aSTAvanyAni vallabhikAnAM sahasrANi tAvadAyuvikaraNasamarthAni / samitA'bhyantarapariSadaSTau devasahasrANi sAdhikArdhacaturthasAgaropamAyUMSi / candrA madhyamapariSad dazadevasahasrANi sAdhikArdhacaturthasAgaropamAyUSi / 'jAturbAhyapariSat dvAdazadevasahasrANi sAdhikArdhacaturthasAgaropamAyU Si / abhyantarapariSadevAnAm ekaikasya saptadevIzatAni paJcapalyopamAyU Si / madhyamapariSadevAnAm ekaikasya SaDa devIzatAni pnycplyopmaayuussi| bAhyapariSadevAnAm ekaikasya paJcadevIzatAni pnycplyopmaayuussi| sarvANi ca tAni tAvadvikriyAsamarthAni / tasyAnIkamahattarAH zakrAnIkamahattarasamAnA' ardhacaturthasAgaropamAyuSaH / padAtInAM prathamakakSA dvisaptatisahasrANi / dvitIyA tadviguNA / evaM dviguNA dviguNA A saptamyAH / tathA zeSeSvapi SaTsu anIkeSu anIkamahattarANAmekaikasya trINi devIzatAni pnycplyopmaayuussi| AtmarakSadevAnAm ekaikasya devIzataM paJcapalyo pamAyuH / 'bAlakanAmAbhiyogyadevasyA''yuH ardhacaturthAni sAgaropamANi / trINi devIzatAni 15 paJcapalyopamAyUSi / pUrvAdiSu dikSu svayaMprabha-varajyeSTha-svayaMjana-valguvimAnavAsinaH somayama varuNavaizravaNAH catvAro lokapAlAH / eSAmekaikasya daza daza sAmAnikazatAni, dazadazadevIzatAni, catasro'yamahiSyaH, tisraH pariSadaH / sAgaropamatrayasthitI somayamau / pAdAdhikatAvadAyurvaruNaH / ardhAdhikatAvadAyurvaizravaNaH / somayamayorabhyantarapariSaccatvAriMzad devAH / madhyamapariSat trINi devazatAni / bAhyapariSaccatvAri devazatAni / varuNasyA'bhyantara20 pariSatpaJcAzad devAH / madhyA catvAri devazatAni / bAhyA paJcadevazatAni / vaizravaNasya abhyantarapariSat paSTidevAH / madhyA paJcadevazatAni / bAhyA pariSat SaDdevazatAni / catasRSvapi abhyantarapariSatsu devAnAmAyuH trINi sAgaropamANi / ekakasya devIzatam / catasRSvapi madhyamapariSatsu devAnAmAyuH dezonAni trINi saagropmaanni| ekaikasya' paJcasaptatirdevyaH / catasRSvapi bAhyapariSatsu devA ardhatRtIyasAgaropamAyuSaH, ekaikasya paJcAzad devyaH / tasmAccakravimAnAduttarasyAM dizi zreNyAM paJcaviMzativimAnamaNDitAyAM paJcadazaM kalpavimAnaM pUrvoktavarNanam / tasyezvaro mahendro devraajH| yasyA'STau vimAnazatasahasrANi, trayastrizattrAyastrizA devAH, saptatiH sAmAnikasahasrANi , tisraH pariSadaH, saptatirAtmarakSasahasrANi, catvAro lokapAlAH, aizAnAgramahiSItulyasaMjJA aSTAvagramahiSyaH ekAdazapalyo pamAyuSaH / aSTau cAsya vallabhikAnAM sahasrANi taavdaayuuNssi| zeSaH sAnatkumArAmamahiSI30 vallabhikAvat / samitA'bhyantarapariSat ssdddevshsraanni| candrA madhyamapariSat aSTo devasahasrANi / jAturbAhyapariSat dazadevasahasrANi / tisRSvapi pariSatsu devAnAM sAnatkumArapariSadevasthiteradhikA sthitiH / zeSo devIgaNaparimANAyuvikriyAsAmarthyAdividhiH saantkumaarprissdvt| anIkamahattarANAmAkhyA aishaanvdveditvyaaH| padAtyanIkasya prathamakakSA saptatirdevasahasrANi, dvitIyA tadviguNA, evaM dviguNA dviguNA A saptamyAH / tathA zeSeSvapi SaTsu 1-TAvazabhi-mA0, 0,10, m0| 2-Ni apaMcatu- tA0, 10, muu0| 3 cAturbAbhA0 2 / 4 naamnaa| 5 bAlakavimAnAbhi-prA0, 20, 20, ma0, muu0| 6 - sya saptati-pA0, 20, 20, mu0| Page #252 -------------------------------------------------------------------------- ________________ 4 / 19 ] caturtho'dhyAyaH 229 anIkeSu / anIkamahattarANAm ekaikasya trINi devIzatAni / ekaikA cAtra saptapalyopama - sthitikA / AtmarakSANAmAyuH sAdhikArdha caturthAni sAgaropamANi / ekaikasya saptapalyopamA yuSAM devInAM zatam / dakSiNAdiSu dikSu sama-sarvatobhadra - subhadra - samitavimAnavAsinaH somayamavaruNavaizravaNalokapAlAH / ekaikasya daza daza sAmAnikazatAni, tAvatsaMkhyA devyaH, catasro'gramahiSyaH tisraH pariSadaH / tatrArdha caturthasAgaropamasthitirvaruNaH, tadUnasthitirdhanadaH, tato'pyUna- 5 sthitI somayamau, somayamayorabhyantarapariSat paJcAzad devAH / madhyA catvAri devazatAni / bAhyA paJcadevazatAni / vaizravaNasyA'bhyantarapariSat SaSTirdevAH / madhyA paJcadevazatAni / bAhyA SaDdevazatAni / varuNasyAbhyantarapariSatsaptatirdevAH / madhyA SaDdevazatAni / bAhyA saptadevazatAni / lokapAlacatuSTayAbhyantarapariSad devAnAmaikaikasya devIzatam / madhyamapariSaddevAnAM ekaikasya saptatirdevyaH / bAhyapariSadevAnAm ekaikasya paJcAzaddevyaH / Ayuzca teSAM yathA- 10 sAdhikAni samAna dezonAni ca trINi sAgaropamANi / puSpakayAnavimAnAbhiyogyadevaH sAdhikA caturtha sAgaropamAyuH / tasya devAnAM sAdhikadvisAgarAyuSAM zatam / vimAnAdUrdhva bahUni yojanazatasahasrANi utpatya brahmalokabrahmottarakalpau staH / tayozcatvAro vimAnaprastArAH -- ariSTo devasamito brahma brahmottara iti / ariSTavimAnAcca catasRSvapi dikSu catasro vimAnazreNyo nirgatAH caturviMzativimAnagaNanAH / vidikSu puSpa - 15 prakIrNAni / evamekaikazreNivimAnahAnyAnetavyA A brahmottarAt / teSAM prastArANAmantarANyapi bahUni yojanazatasahasrANi / brahmottaravimAnAd dakSiNazreNyAm ekaviMzativimAnavirAjitAyAM dvAdazaM kalpavimAnaM pUrvoktavarNanam / tasyAdhipatiH brahmo (hma) devarAjaH / yasya sAdhike dve vimAnazatasahasre, trayastrizattrAya strizAH devAH, SaTtriMzat sAmAnikasahasrANi tisraH pariSadaH, saptAnIkAni Satri~zadAtmarakSasahasrANi catvAro lokapAlAH / padmAdayaH 20 zAgra mahiSItulyasaMjJA aSTAvagramahiSyaH trayodazapalyopamasthitayaH caturdevI sahasraparivRtAH / dve ca vallabhakAsahasre trayodazapalyopamasthitike / ekaikAgramahiSI vallabhikA catuSSaSTidevIrUpasahasravikaraNasamarthA / samitAbhyantarapariSat catvAri devasahasrANi aSTasAgaropamAyUMSi / candrA madhyamapariSat SaD devasahasrANi dezonASTasAgaropamAyUMSi / jAturbAhyA aSTau devasahasrANi aSTasAgaropamAyUMSi / abhyantarapariSaddevAnAmekaikasya paJcAzad devyaH / madhyamapariSadevAnAM catvAriMzad devyaH / bAhyapariSadevAnAM trizad devyaH / vAyvAdayaH saptAnIkamahattarA ardhASTamasAgaropamAyuSaH / tatra vAyoH padAtyanIkamahattarasya prathamakakSA SaTtrizatsahasrANi dvitIyA tadviguNA, evaM dviguNA dviguNA A saptamyAH / sarveSAmanIkamahattaart ardha tRtIyAni devIzatAni / catasro'gramahiSyaH / AtmarakSadevAnAmAyuH ardhASTamAna sAgaropamANi / ekaikasya paJcAzad devyaH / bAlakAbhiyogyadevo'pi tAvadAyurdevIkaH / 30 pUrvAdiSu dikSu svayaMprabhavarajyeSThasvayaMjanavalgu vimAnanivAsinaH somayamavaruNavaizravaNA lokapAlAH / teSAmekaikasya paJca sAmAnikazatAni paJca devIzatAni catasro'gramahiSyaH / arghASTamasAgaropamAyurdhanadaH / tadUnAyurvaruNaH / tato'pyUnasthitI somayamau / somayamayorabhyantarapariSat trizaddevAH / madhyA dve devazate / bAhyA trINi devazatAni / varuNasyAbhyantarapariSaccatvArizad devAH / madhyA trINi devazatAni / bAhyA catvAri devazatAni / vaizravaNasyAbhyantarapariSat paJcAzad devAH / madhyA catvAri devazatAni / bAhyA paJca devazatAni / catasRSu abhyantarapariSatsu devAnAmAyuraSTo sAgaropamANi / madhyamapariSadevAnAM dezonAnyaSTI 25 35 Page #253 -------------------------------------------------------------------------- ________________ 230 . tattvArthavArtike [419 sAgaropamANi / bAhyapariSadevAnAM tAnyevArdhASTamAni / teSAM devyo yathAsaMkhyaM paJcAzaccatvAriMzat triMzacca veditavyAH / / - brahmottarAduttarazreNyAmekaviMzativimAnAyAM dvAdazaM kalpavimAnaM puurvvt| tasyAdhipatiH brahmottaraH / yasya nyUne dve vimAnazatasahasra, trayastrizattrAyastrizA devAH, dvAtriMzatsAmAnikasahasrANi, tisraH pariSadaH, saptAnIkAni, dvAtriMzadAtmarakSasahasrANi, catvAro lokapAlAH, aizAnendrAgramahiSItulyasaMjJA aSTAvagrama hiSyaH paJcadazapalyopamAyuSaH, dve ca vallabhikAsahasre taavdaayussii.| avaziSTaM brahmendravat / brahmottarasyAbhyantarapariSat samitA dve devasahasre / candrA madhyA catvAri devshsraanni| jAturbAhyA ssNdddevshsraanni| avaziSTaM brahmendrapariSadvat / . puSpakAbhiyogyo'pi tadvadeva / padAtyanIkasya prathamakakSA dvAtriMzad devshsraanni| itaradaM 10. brahmendravat / AtmarakSAzca tadvadeva / dakSiNAdidikSu somAdayo lokapAlA brahmendravanneyAH / - brahmottaravimAnAdUrdhva bahuyojanazatasahasrANi utpatya' lAntavakApiSThau kalpau bhavataH / - yayodvauM vimAnaprastArau brahmahRdayalAntavAkhyau / tatra lAMtavavimAnAd dakSiNazreNyAm ekAnna... vizativimAnaviracitAyAM navamaM kalpavimAnaM pUrvoktaparivAram / tasyAdhipatirlAntavo nAma . devarAjaH / yasyAdhikAni paJcaviMzativimAnasahasrANi, trayastrizat trAyastrizA devAH, 15 caturviMzatiH sAmAnikasahasrANi, tisraH pariSadaH, saptAnIkAni, caturvizatirAtmarakSa sahasrANi, catvAro lokapAlAH, zakrAnamahiSIsamAnasaMjJA aSTAvagramahiSyaH saptadazapalyopa. mAyuSaH, pratyeka dvAbhyAM devIsahasrAbhyAM parivRtAH / anyAni ca vallabhikAnAM tAvadAyuSAM paJcazatAni / ekaikA cAtrAmamahiSI vallabhikA ca eka devIzatasahasramaSTAviMzati ca devI- sahasrANi vikaroti / samitA'bhyantarapariSat ekaM devasahasram / tatraikaikasya sAdhikAni daza20 sAgaropamANi AyuH, saptAzItizca devyaH / madhyA candrA dve devasahasre / atraikaikasya dezonAni dazasAgaropamANyAyuH, paJcasaptatizca devyaH / jAturbAhyA catvAri devasahasrANi / tatraikaikasya * madhyapariSadeMvAyuSaH kiJcinyUnamAyuH, triSaSTizca devyaH / bAlakAbhiyogyo bAhya pariSatsamAyuH, SaSTizcAsya devyaH / anIkAnAM tanmahattarANAM cAyu: madhyamapariSadAyuSaH kiJcinyUnamAyuH / sarveSAM prathamakakSA caturvizatiH sahasrANi / tato dviguNA dviguNA A 25. saptamyAH / tatraikaikasya devasya mahattarasya ca SaSTivyaH / pUrvAdiSu dikSu svayaMprabha-varajyeSTha. svayaMjana-valguvimAnanivAsinaH somAdayazcatvAro lokapAlAH / tatraikaikasya catvAri sAmAni kazatAni, ardhatRtIyAni devIzatAni, catasro'gramahiSyaH, tisraH pariSadaH / jAtupariSatsadRzA yurve zravaNaH / tato nyUnAyurvaruNaH / tato nyUnAyuSI somymau| somayamayorabhyantarapariSadviMzati- devAH, madhyA devazatam, bAhyA dve devazate / varuNasyAbhyantarapariSatrizad devAH, madhyA dve 30 devazata, bAhyA trINi devazatAni / vaizravaNasyAbhyantarapariSaccatvAriMzad devAH, madhyA trINi . devazatAni, bAhyA catvAri devazatAni / sarvAbhyantarapariSaddevAnAmAyurekAdazasAgaropa. mANi / madhyamapariSadevAnAM tAnyeva kiJcinyUnAni / bAhyapariSadevAnAM tato'pi kiJcinyUnAni / teSAM yathAkramaM paJcaviMzatiH viMzatiH paJcadazadevyaH / lAntavavimAnAduttarazreNyAm ekAnnaviMzativimAnavirAjitAyAM navamaM kalpavimAnaM 35 pUrvoktavarNanam / tasyAdhipatiH kApiSThaH / yasyonAni paJcaviMzatiH vimAnasahasrANi, 1 ullatya prA0, ba0, 20, mH| 2 cAgrama- prA0, 20, 0, mu0| 3 indraH / / Page #254 -------------------------------------------------------------------------- ________________ 4 / 19] caturtho'dhyAyaH 231 trayastriMzattrAyastrizA devAH, dvAviMzatiH sAmAnikasahasrANi, tisraH pariSadaH, saptAnIkAni, dvAviMzatirAtmarakSasahasrANi, catvAro lokapAlAH, zrImatyAdayo'STAvagramahiSyaH paJcazatasaMkhyAzca vallabhikA ekAnnaviMzatipalyopamAyuSaH / avaziSTaM lAntavendravat, pariSadazca / sarveSAmanIkAnAM prathamakakSA dvAviMzatisahasrANi, itarallAntavendravat / AtmarakSAdividhizca tathaiva jJeyaH / ayaM tu vizeSaH lAntavendrajAtupariSatsaduzAyurvaruNaH / tata UnAyuH vaishrvnnH| 5 tato'pyUnAyuSau somayamau / ___ lAntavavimAnAdbahUni yojanazatasahasrANi utpatya mahAzukro' nAma vimAnaprastAro bhavati / tato mahAzukravimAnAt dakSiNazreNyAm aSTAdaza vimAnaparimaNDitAyAM dvAdazaM kalpavimAnaM pUrvoktaparivAram / tasyAdhipatiH zukro nAma devarAjaH / yasyAdhikAni viMzativimAnasahasrANi, trayastrizattrAyastrizA devAH, 'caturdaza sAmAnikasahasrANi, tisraH pariSadaH, 10 saptAnIkAni, caturdazA''tmarakSasahasrANi, catvAro lokapAlAH, padmAdayo'STAvagramahiSyaH, ekaikA cAtra dazabhirdevIsahasraH parivRtA / vallabhikAzca ardhatRtIyazatasaMkhyAH / ekakA yatrAgramahiSI vallabhikA caikaviMzatipalyopamAyuH, dve devIrUpazatasahasre SaTpaJcAzataM ca devIrUpasahasrANi vikaroti / samitA'bhyantarapariSat paJcadevazatAni caturdazasAgaropamAyUSi / tatraikaikasya tricatvAriMzad devyaH / candrA madhyA ekaM devasahasraM deshoncturdshsaagropmaayuH| 15 tatraikaikasyASTatriMzad devyaH / jAturbAhyA dve devasahasra mdhymprissdnaayussii| atrakaikakasya paJcatriMzad devyaH / anIkAnAM mahattarANAM ca jaatuvdaayuH| sarveSAM prathamakakSA caturdazadevasahasrANi, ekaikasya paJcAzad devyaH / bAlakAbhiyogyo'pi tAvadAyurdevIkaH, aatmrkssaashc| pUrvAdiSu dikSu svayaMprabha-varajyeSTha-svayaMjana-valguvimAnavAsinaH somAdayazcatvAro lokpaalaaH| dhanadasya jAtuvadAyuH, tato'pyUnAyurvaruNaH, tato'pyUnAyuSau somayamau / tayorabhyantarapariSadaSTadevAH / 20 madhyA paJcAzat / bAhyA devazatam / varuNasyAbhyantarapariSat viMzatirdevAH / madhyA devazatam / bAhyA dve devazate / vaizravaNasyAbhyantarapariSadvizatirdevAH / madhyA dve devazate / bAhyA trINi devazatAni / sarvAbhyantarapariSaddevAnAmAyuH paJcadazasAgaropamANi / madhyamapariSaddevAnAmAyustAnyeva dezonAni / bAhyapariSadevAnAmAyuH sArdhacaturdazasAgaropamANi / teSAM yathAkrama viMzatiH paJcadaza daza ca devyo bhavanti / / ___ mahAzukravimAnAduttarazreNyAm aSTAdazavimAnazobhitAyAM dvAdazaM kalpavimAnam / / tasyAdhipatiH mahAzukraH / yasponAni viMzativimAnasahasrANi, trayastriMzattrAyastriMzA devAH, dvAdaza sAmAnikasahasrANi, tisraH pariSadaH, saptAnIkAni, dvAdazAtmarakSasahasrANi, catvAro lokapAlAH, zrImatyAdayo'STAvagra mahiSyaH ardhatRtIyazatasaMkhyAzca vallabhikAH tryoviNshtiplyopmaayussH| zeSaM zukravat / tisro'pi pariSadaH zukravadeva veditavyAH / 30 anIkAnAM prathamakakSA dvAdazadevasahasrANi / zeSaM zukravat / AtmarakSANAM puSpakAbhiyogyasya ca tathaiva vidhiH| dakSiNAdiSu dikSu sama-sarvatobhadra-subhadra-samitavimAnanivAsinaH somAda-, yazcatvAro lokapAlAH / zukrajAtupariSatsamasthitivaruNaH / tata UnAyuvai shrvnnH| tato'pyUnAyuSau somayamau / zeSaM zukravat / mahAzukravimAnAdUrdhva bahUni yojanazatasahasrANi utpatya sahasrAra' ekavimAnaprastAro 35 bhavati / yatra dakSiNottarau shtaarshsraarklpau| tatra sahasrAravimAnAd dakSiNazreNyAM saptadaza 1 ink| 2-ti zukramahAzukraustaHtato prA0, ba0, 10 / 3 -za devAH 10 / 4 intraka / Page #255 -------------------------------------------------------------------------- ________________ tattvArthavArtike [ 4 / 19 vimAnagaNanAyAM navamaM kalpavimAnam / tasyAdhipatiH zatAro nAma devarAjaH / yasyAdhika trINi vimAnasahasrANi trayastriMzattrAyastriMzA devAH, catvAri sAmAnikasahasrANi, tisraH pariSadaH saptAnIkAni catvAri AtmarakSasahasrANi catvAro lokapAlAH, padmAdayo'STAvagramahiSyaH paJcaviMzatipalyopamAyuSaH / ekaikA cAtra paJcabhirdevIzataiH pari5 vRtAH paJcadevIrUpazatasahasrANi dvAdazadevI rUpasahasrANi vikaroti / dviSaSTirvallabhakAstAvadAyuvikriyA: / samitA'bhyantarapariSadardha tRtIyAni devazatAni sAdhikaSoDazasAgaropamAyUMSi / teSAmekaikasyaikaviMzatirdevyaH / candrA madhyA paJcadevazatAni dezona SoDazasAgaropamA Si / teSAm ekaikasyA'STAdaza devyaH / jAturbAhyA ekaM devasahasraM candrAyurUnAyu:, teSAmekaikasya paJcadaza devyaH / sarveSAmapyanIkAnAM mahattarANAM ca jAtuvadAyuH / prathama10 kakSA catvAri devasahasrANi / ekaikasya catvAriMzad devyaH / pUrvAdiSu dikSu svayaMprabhAdivimAnanivAsinaH somAdayazcatvAro lokapAlAH / jAtupariSatsamAyurvezravaNaH / tata UnAyuvaruNa:, tato'pyUnAyuSau somayamau / tayorabhyantarapariSat paJcadevAH / madhyA paJcaviMzatidevAH / bAhyA paJcAzad devAH / varuNasyAbhyantarapariSad dazadevAH / madhyA paJcAzad devAH / bAhyA devazatam / vaizravaNasyAbhyantarapariSat paJcadazadevAH / madhyA devazatam / bAhyA dve 15 devazate / sarvAbhyantarapariSad devAnAmAyuH saptadazasAgaropamANi / madhyamapariSadevAnAmAyuH tAnyeva dezonAni / bAhyapariSadevAnAmAyuH sArdhAni SoDazasAgaropamANi / teSAM yathAkramaM paJcadaza daza paJcadevyo bhavanti / 232 sahasrAravimAnAduttarazreNyAM saptadazavimAnabhUSitAyAM navamaM kalpavimAnam / tasyAdhipatiH sahasrAraH / yasyonAni trINi vimAnasahasrANi trayastriMzattrAyastrizA devA:, dve sAmAni - 20 kasahasre, tisraH pariSadaH, saptAnIkAni, dve AtmarakSasahasre, catvAro lokapAlAH, zrImatyAdayosTAvagramahiSyaH saptaviMzatipatyopamAyuSaH / zeSaH zatArendravat / pariSadAtmarakSA'nIkA bhiyogyavarNanA ca zatArendravat / ayaM tu vizeSaH - anIkAnAM prathama kakSA dve devasahasre / dakSiNAdiSu dikSu sama- sarvatobhadra- subhadra-samitavimAnanivAsinaH somAdayazcatvAro lokapAlAH / That dve sAmAnikadevazate, triSaSTirdevyaH, catasro'gramahiSyaH, tisraH pariSadaH / zeSaH 25 zatArendravat / zatArendrajAtpariSatsadRzAyurvaruNaH / tato nyUnAyurdhanadaH / tato nyUnAyuSI somayamau / zeSaH zatArendravat / 1 sahasrAra' vimAnAdUrdhva bahUni yojanazatasahasrANi utpatya' AnataprANatAraNAcyutakalpAH santi / tatra SaDvimAnaprastArAH- Anata-prANata- puSpaka- sAtaka-AraNa-acyutasaMjJakAH / tatrAnatavimAnAccatasRSvapi dikSu catasro vimAnazreNyo nirgatAH / vidikSu 30 puSpaprakIrNAni / kaikasyAM vimAnazreNyAM SoDazazreNivimAnAni / evamau - pariSTeSu paJcasu vimAnaprastAreSu ekaikazreNivimAnahAnirveditavyA / tatrAraNAcyutavimAnAd dakSiNazreNyAm ekAdazavimAnaviracitAyAM SaSThaM kalpavimAnam / tasyApitirAraNo nAma devarAjaH / yasyAdhikAnyardha caturthAni vimAnazatAni trayastriMzatttrAyatriMzA devAH, daza sAmAnikazatAni, tisraH pariSadaH, saptAnIkAni dazAtmarakSazatAni catvAro 35 lokapAlAH, padmAdayo'STAvagra mahiSyaH aSTacatvAriMzatpalyopamAyuSaH / ekaikA cAtrA'rdhatRtIyaiH " 1 kakSyA dve tA0, bhU0 zra0 / 2 - te Sa- prA0, ba0, ba0, mU0 / 3 indraka / 4 - sya santi tatra tA0, zra0, mU0 1 4 paJcAzadadhikadvizateH / Page #256 -------------------------------------------------------------------------- ________________ 4 / 19] caturtho'dhyAyaH 233 devIzataiH parivRtA dazadevIrUpazatasahasrANi caturviMzati ca devIrUpasahasrANi vikaroti / vallabhikAzca paJcadaza tAvadAyuvikriyAH / samitA'bhyantarapariSat paJcaviMzatirdevazatam / tatraikaikaH saadhikviNshtisaagropmaayrdshdeviikH| candrA madhyA, ardhatRtIyAni devazatAni / tatrakaikaH dezonaviMzatisAgaropamasthitiraSTadevIkaH / jAturbAhyA paJcadevazatAni / tatraikaikaH ardhavizatisAgaropamasthitiH SaDdevIkaH / anIkAnAM prathamakakSA ekaM devasahasram / sarveSAM devAnAM 5 tanmahattarANAM ca ekaikasya triMzad devyaH / AtmarakSANAM ca triMzat / bAlakAbhiyogyasya candrAyuSaH UnamAyuH, triMzad devyaH / pUrvAdiSu dikSu svayaMprabhAdivimAnanivAsinaH somAdayazcatvAro lokapAlAH / teSAmekaikasya sAmAnikazatam / dvAtriMzad devyaH, catasro'gramahiSyaH, tisraH pariSadaH / jAtusamAnAyurvaizravaNaH / tato nyUnAyurva ruNaH / tato nyUnAyuSo somayamau / tayorabhyantarapariSattrayo devaaH| madhyA dvaadsh| bAhyA paJcaviMzatiH / varuNasyAbhyantarapariSat 10 pnycdevaaH| madhyA paJcaviMzatiH / bAhyA paJcAzat / vaizravaNasyAbhyantarapariSat SaD devaaH| madhyA paJcAzat / bAhyA zatam / teSAM yathAkramam ekaviMzatisAgaropamANi tAnyeva dezonAni tAnyeva cA?nAnyAyuravagantavyam, sapta paJca tisrazca devyo jJeyAH / AraNAcyutavimAnAduttarazreNyAm ekAdazavimAnavibhUSitAyAM SaSThaM kalpavimAnam / tasyAdhipatiracyuto nAma devarAjaH / yasyonAnyardhacaturthAni vimAnazatAni / trayastrizatrA- " yastriMzA devAH / daza sAmAnikazatAni / tisraH pariSadaH / saptAnIkAni / daza AtmarakSazatAni / catvAro lokapAlAH / zrImatyAdayo'STAvagramahiSyaH paJcapaJcAzatpalyopamAyuSaH, vallabhikAzca paJcadaza tAvadAyuSaH / avaziSTam AraNendravat / pariSadAdividhizca tathaiva neyH| ayaM tu vizeSaH varuNo'dhikAyuH / tato nyUnAyurdhanadaH / tato'pyUnAyuSI somayamau / ta ete lokAnuyogopadezena caturdazendrA uktAH / iha dvAdaza iSyante' 'pUrvoktena krameNa brahmotarakApiSThamahAzukrasahasrArendrANAM dakSiNendrAnuvartitvAt AnataprANatakalpayozca ekaikendratvAt / saudharmavimAnasaMkhyA praaguktaa| aizAne'STAviMzativimAnazatasahasrANi / zreNivimAnAni caturdazazatAni saptapaJcAzAni / puSpaprakIrNakAnAM saptaviMzatiH zatasahasrANi aSTa- 25 navatiH sahasrANi paJcazatAni tricatvAriMzAni / sAnatkumAre dvAdazavimAnazatasahasrANi / zreNivimAnAnAM paJcazatAni pnycnvtydhikaani| prakIrNakAnAm ekAdazazatasahasrANi navanavatiH sahasrANi catvAri zatAni paJcottarANi / mAhendre'STau vimAnazatasahasrANi / zreNivimAnAnAma eka zataM SaNNavatyadhikam / prakIrNakAnAM saptazatasahasrANi navanavAMtasahasrANi aSTo zatAni caturuttarANi / brahmalokabrahmottarakalpayoH catvAri vimAnazata- 30 sahasrANi / zreNivimAnAnAM trINi zatAni ctuHssssttydhikaani| prakIrNakAnAM trINi zatasahasrANi navanavatiH sahasrANi SaTzatAni sstttriNshaani| lAntavakApiSThayoH paJcAzatsahasrANi / zreNivimAnAnAM zatam aSTapaJcAzam / prakIrNakAnAmekAnapaJcAzatsahasrANi 1-zatasahastrANi vikaroti prA0, ba0, 20, mu0|-2 kakSyA 10, mU0, taa0| 3 tto'yuunaayushr0| 4 "sohammIsANasaNakkumAramAhidabamhulaMtavayA / mahasukkasahassArA prANada pANada ya paarnncudyaa| evaM vArasakappA......" -trilokapra0 vaimaanik0| 5 tadeva vivRNoti / 6 tAnyeva pathag pRthag vivRNoti, evamuttaratrApi / Page #257 -------------------------------------------------------------------------- ________________ 234 tattvArthavArtike [4119 aSTau zatAni dvictvaariNshaani| zukramahAzukrayoH catvAriMzatsahasrANi / zreNivimAnAnAM trisaptatiH / prakIrNakAnAm ekAnnacatvAriMzatsahasrANi navazatAni sptviNshaani| zatArasahasrArakalpayoH ssddvimaanshsraanni| zreNivimAnAnAm ekaannspttiH| prakIrNakAnAm ekAnaSaSTizatAni ekatriMzAni / AraNAcyutakalpayoH saptavimAnazatAni / zreNivimAnAnAM 5 trINi zatAni triNshaani| prakIrNakAnAM trINi zatAni saptatyadhikAni / 'caturdazasvapi kalpavimAneSu vimAnasaMkhyA caturazItiH zatasahasrANi SaNNavatiH sahasrANi sapta ca vimaanshtaani| ___ AraNAcyutavimAnAdUrdhva bahUni yojanazatasahasrANyutpatya santi tatrAdhoveyakavimA nAni / yeSu trayo vimAnaprastArAH sudarzanAmoghasuprabuddhAH / tatra sudarzanendrakAccatasRSvapi 1. dikSu catasro vimAnazreNyaH / tatraikaikasyAM vimAnazreNyAM daza vimAnAni / sudarzanAdUrdhva bahUni yojanazatasahasrANi utpatyA'sti amogho nAma vimAnaprastAraH / atrApi catasRSvapi dikSu catasro vimAnazreNyo nirgatAH / atrakasyAM vimAnazreNyAM navavimAnAni / amoghAdUrdhva bahUni yojanazatasahasrANi utpatya asti suprabuddho nAma vimaanprstaarH| atrApi catasRSvapi dikSu catasro vimAnazreNyo' vinirgtaaH| ekaikasyAM vimAnazreNyAm aSTau vimAnAni / triSvepyateSu 15 puSpaprakIrNakavimAnAni na santi / tAnyetAnyekAdazottaravimAnazatam / suprabuddhavimAnAdUrdhva bahUni yojanazatasahasrANi utpatya santi tatra madhyamaveyakavimAnAni / yeSu trayaH prastArA yshodhrsubhdrvishaalaaH| pUrvavadatrApi ekaikazreNivimAnahAnyA pnycsptti'shrennivimaanaani| puSSaprakIrNakAni dvAtriMzat / tAnyetAni saptottaraM shtm| suvizAlavimAnAdUrdhva bahUni yojanazatasahasrANi utpatya santi tatroparimagnaiveyakavimAnAni / yeSu trayaH prastArAH sumanAH 20 somanAH prItiGakara iti| pUrvavadatrApyekaikavimAnahAnyA ekAnnacatvAriMzat zreNivimAnAni / dvApaJcAzatpuSpaprakIrNakAni / tAnyetAni samuditAni ekanavativimAnAnAm / prItiGakaravimAnAdUrdhva bahUni yojanazatasahasrANi utpatya santi tatrA'nudizavimAnAni / yeSveka evA''dityo nAma vimAnaprastAraH / tatra dikSu catvAri zreNivimAnAni / prAcyAM dizi acivamAnam, apAcyAmacimAlI, pratIcyAM vairocanam, udIcyAM prabhAsam, 25 madhye AdityAkhyam / vidikSu puSpaprakIrNakAni catvAri-pUrvadakSiNasyAmaciprabham, dakSiNA parasyAm acimadhyam, aparottarasyAm acirAvartam, uttarapUrvasyAmaciviziSTam / tAnyetAni nava / AdityavimAnAdUrdhva bahUni yojanazatasahasrANi utpatya santi tatrAnuttaravimAnAni / yatraka eva sarvArthasiddha saMjJo vimAnaprastAraH / dikSu pradakSiNAni vijayavaijayanta30 jayantAparAjitavimAnAni catvAri, madhye sarvArthasiddha saMjJam / puSpaprakIrNakAni na santi / sauvamai zAnayoH kalpayovimAnAni saptavizaikayojanazatabAhalyAni paJcayojanazatocchAyANi / sAnatkumAramAhendrayorbrahmalokabrahmottaralAntavakApiSTheSu zukramahAzukrazatArasahasrAreSu AnataprANatA''raNA'cyuteSu navasu veyakeSu anudizA'nuttareSu ca vimAnAnAM bAhalyamekaikayojanavihInam, ucchAyazca ekaikayojanazatAdhiko yathAkramaM veditavyaH / tAnye 1prAnataprANatayoranyataratrAntarbhAvAt / 2-jyo ni-10, mU0 / 3 -tiHzre-pA0, 20, 20, ma0, muu0| 4AMtrizAnyetAni prA0, bhA0 2|5-disN-praa0, ba0, mu0| Page #258 -------------------------------------------------------------------------- ________________ 420 ] caturtho'dhyAyaH 235 tAni zreNIndraprakIrNakavimAnAni kAnicit saMkhyeyayojanazatavistArANi / kAnicidasaMkhyeyayojanazatavistArANi / yAni saMkhyeyavistArANi tAni saMkhyeyayojanazatasahasravistArANi yAnyasaMkhyeyavistArANi tAni asaMkhyeyayojanazatasahasravistArANi / sodhamaiMzAnayorvimAnAni paJcavarNAni kRSNanIlaraktahAridrazuklavarNAni / sAnatkumAra mAhendrayoH caturvarNAni kRSNahInAni / brahmalokabrahmottaralAntavakApiSTheSu trivarNAni vimAnAni kRSNanIlavajitAni / zukra mahAzukra zatArasahasrArA''nataprANatAraNAcyuteSu dvivarNAni vimAnAni hAridra zuklavarNAni / graiveyakAnudizAnuttaravimAnAni zuklavarNAnyeva / paramazuklaM sarvArthasiddha' vimAnam / madhikRtAnAM vaimAnikAnAM devAnAM parasparato vizeSapratipattyarthamAha-sthitiprabhAvasukhadyutilezyAvizuddhIndriyAvadhiviSayato'dhikAH // 20 // 10 svopAttAyuSa udayAt sthAnaM sthitiH | 1 | svenopAttasya devAyuSaH udayAttasmin bhave tena zarIreNa sthAnaM sthitirityucyate / zApAnugrahalakSaNaH prabhAvaH / 2 / zApo'niSTApAdanam, anugraha iSTapratipAdanam, tallakSaNaH pravRddho bhAva prabhAva ityAkhyAyate / sadyodaye sati iSTaviSayAnubhavanaM sukham // 3 // sadyodayamUlahetau sati bAhyasyeSTa - 15 viSayasya upanipAte tadviSayamanubhavanaM sukhamiti kathyate / zarIravasanAbharaNAdidIptiryutiH |4| zarIrasya vasanasyA''bharaNAdInAM ca dIptiH dyutiriti upAkhyAyate / lezyAzabda uktArthaH / 5 / lezyAzabda uktArtha eva veditavyaH / lezyAyA vizuddhiH lezyAvizuddhiH / indriyAvadhibhyAM viSayAbhisaMbandhaH | 6 | viSayazabdasya indriyAvadhibhyAmabhisaMbandho bhavati / indriyaM cA'vadhizca indriyAvadhI, tayorviSaya indriyAvadhiviSaya' iti / itarathA hi tadAdhikyaprasaGgaH // 7 // akriyamANe hyevamabhisaMbandhe uparyupari deveSu indri yANAmAdhikyaM prasajyeta / sthitigrahaNamAdau tatpUrvakatvAditareSAm // 8| sthitigrahaNamAdau kriyate tatpUrvakatvAdi - 25 tareSAM prabhAvAdInAm / sthitimatAM hi prabhAvAdayo bhavanti nA'sthitasyeti / tebhyastairvAdhika iti tasiH | 9| tebhyaH sthityAdibhyaH adhikA iti "apAdAne'hIyaruhoH" [jainendra 0 4 / 3 / 50 ] iti tasiH / tairvAdhikA iti tasi prakaraNe *AdyAdibhya upasaMkhyAnam'' [jainendra0 4 / 2 / 49] iti tasiH / uparyaM pari vaimAnikAH ityanuvartante, tenaivamabhisaMbadhyate uparyupari vaimAnikAH pratikalpaM pratiprastAraM ca sthityAdibhirebhiradhikA iti / tatra sthiti: 30 utkRSTA jaghanyA ca sA upariSTAdvakSyate / iha tu vacanaM yeSAM samA' bhavati teSAmapi guNato'dhikatvajJApanArtham / yaH prabhAvaH saudharmakalpadevAnAM nigrahAnugrahavikriyAparAbhiyogAdiSu, uparyupari tato'nantaguNaH mandAbhimAnatayA alpasaMkliSTatvAcca na pravartate / evaM sukhAdayo'pi pratyetavyAH / lezyAniyamaH upari vakSyate / iha tu vacanaM yatra vidhAnaM' samAnaM tatrApi karmavizuddhito'dhikA bhavanti iti pratipAdanArtham / 1 - dvivi- A0, ba0, mu0 / 2 viSayo jJeyapadArthaH / 3 sthitiH / 4 sthityAdi / 20 35 Page #259 -------------------------------------------------------------------------- ________________ 236 tasvArthavArtike yathA sthityAdibhiruparyadhikA evaM gatyAdibhirapi ityatiprasaGge tannivRttyarthamAha- gatizarIraparigrahAbhimAnato hInAH ||21|| dezAntaraprAptiheturgatiH | 1| ubhayanimittavazAt utpadyamAna: kAyaparispando gatiri yucyate / 5 zarIramuktalakSaNam |2| * ' audArikavai kriyikA''hAra kataijasakArmaNAni zarIrANi " [ta0 sU0 2 / 36] ityatra zarIramuktalakSaNam / kaSAyodayAnmUrchA parigrahaH | 3 | lobhakaSAyavedanIyasya udayAnmUrcchA saMkalpaH parigraha ityAkhyAyate / 35 [ 421 10 mAnakaSAyodayApAdito'bhimAnaH |4| mAnakaSAyavedanIyasya udayApAdito'haGkAraH abhimAna iti kathyate / gatizca zarIraM ca parigrahazca abhimAnazca gatizarIraparigrahAbhimAnAH taiH gatizarIraparigrahAbhimAnataH / tasiprakaraNe "AdyAdibhya upasaMkhyAnam' [jainendravA0 4 / 2 49 ] iti tasiH / yadi hi apAdAnavivakSA syAt "ahIyaruho :" [jainendra0 4 | 3 |50 ] iti pratiSedhaH syAt / gatigrahaNamAdau lakSaNadvayayogAt // 5 // gatigrahaNamAdau kriyate / kutaH ? lakSaNadvaya15 yogAt dvandve su" [jainendra0 1|3|98] #" alpActaram" [jainendra0 1|3|100 ] iti / tataH zarIragrahaNaM tasmin sati parigrahopapatteH // 6 // tataH paraM zarIragrahaNaM kriyate / kutaH ? tasmin sati parigrahopapatteH sati zarIre parigraho mamedaM buddhirupajAyate / tadvatve'pi kevalinaH parigrahecchAbhAva iti cet; na; devAdhikArAt // 7 // syAdetatzarIravattve'pi kevalinaH mamedamiti saMkalpo na vidyate tato'yaM hetuvyabhicAra iti; tanna ; kiM kAraNam ? devAdhikArAt / devA hi rAgAdimanto'dhikRtAH, teSAmavazyaM sati zarIre parigrahAbhilASeNa bhavitavyamiti nAsti vyabhicAraH / 20 25 tanmUlatvAttadanantaramabhimAnagrahaNam // 8 // parigrahamUlo hi loke'bhimAno dRSTaH, tato'sya drutadanantaraM grahaNaM kriyate / uparyuparItyanuvartate, tenoparyupari devAnAm uktA gatyAdayo hInA veditavyAH / tadyathA - saudha maizAnayordevAH krIDAdinimittAM gatiM mahAviSayatvena muhurmuhurvRttyA cAdhikamAskandanti na tathopari devAH viSayAbhiSvaGagodrekAbhAvAt / tatastannimittA gatirapi krameNa hIyate / zarIramapi saudharmaM zAnayordevAnAM saptAratni'pramANam / sAnatkumAramAhendrayoH SaDaranipramANam / brahmalokabrahmottaralAntavakApiSTheSu paJcaratni: / zukra mahAzakrazatArasahasrAreSu ca caturaratni: / AnataprANa tayorardha caturthAratni: / AraNAcyutayoraratnitrayapramANam / adhograiveyakeSu ardhatRtIyAratniH, madhyamagraiveya30 keSu aratnidvayamAtram, uparimagraiveyakeSu anudizavimAneSu ca adhyardhAratniH, anuttareSvaratnipramANamAtram / parigraho'pi vimAnaparivArAdilakSaNa uparyupari hIna ityuktaM purastAt / kutaH punaruparyupari parigrahAbhimAnahAniriti ? ucyate pratanukaSAyatvAtpasaMklezAvadhivizuddhitatvAvalokana saMvegapariNAmAnAm uttarottarAdhikyAd abhimAnahAniH / 9 / pratanukaSAyatvAdalpasaMklezo bhavati, tato'vadhivizuddhirjAyate, saMklezavazaHdavadhiyata ityuktaM purastAt / tato'vadhivizuddheH uparyupari devAH zArIramAnasaduHkhaparItAn 1 ko'rthaH ? mAnasaM karma / 2 'su' iti svamate ghisaMjJA / 3 hasto ratniraraliH syAt / Page #260 -------------------------------------------------------------------------- ________________ 4 / 22] caturtho'dhyAyaH 237 nArakatairyagyonamAnuSAn prakarSeNA'valokayanti / tatastannimittasaMvegapariNAmaH saMsArAddhIrutA upajAyate / tato duHkhahetuSu duranteSu parigraheSu abhibhAno hIyate / kiJca, vizuddhapariNAmaprakarSanimittatvAcca uparyuparyupapatteH / 10 / iha vizuddhapariNAmabhedanimittaH puNyakarmabandhavikalpaH, tatpUrvako deveSu upapAda iti uparyupari abhimAnahAniH / kAraNasadRzaM hi kArya dRSTamiti / tadyathA-tairyagyoneSu asaMjJinaH paryAptAH paJcendriyAH 5 saMkhyeyavarSAyuSaH, alpazubhapariNAmavazena puNyabandhamanubhUya bhavanavAsiSu vyantareSu ca utpadyante / ta eva saMjJino mithyAdRSTayaH sAsAdanasamyagdRSTayazca aashsraaraadutpdynte| ta eva samyagdRSTayaH saudharmAdiSu acyutAnteSu jAyante / asaMkhyeyavarSAyuSaH tiryaGamanuSyA mithyAdRSTayaH sAsAdanasamyagdRSTayazca A jyotiSkebhya upajAyante, taapsaashcotkRssttaaH| ta eva samyagdRSTayaH saudhamai zAnayorjanmAnubhavanti / manuSyAH saMkhyeyavarSAyuSaH mithyAdarzanAH sAsAdana- 10 samyagdarzanAzca bhavanavAsiprabhRtiSUparimoveyakAnteSu upapAdamAskandanti / parivrAjakAnAM deveSUpapAdaH A brahmalokAt / AjIvakAnAm AsahasrArAt / tata UrdhvamanyaliGginA' nAstyupapAda: / nirgranthaliGgadharANAmeva utkRSTatapo'nuSThAnopacitapuNyabandhAnAm asamyagdarzanAnAmuparimagraiveyakAnteSu upapAdaH / tata Urdhva samyagdarzanajJAnacaraNaprakarSopetAnAmeva janma netareSAm / zrAvakANAM saudharmAdiSvacyutAnteSu janma nAdho noparIti pariNAmavizuddhi- 15 prakarSayogAdeva kalpasthAnAtizayayogo'vaseyaH / purastAttriSu nikAyeSu devAnAM lezyAvidhirukta idAnIM vaimAnikeSu lezyAvidhipratipattyarthamAha pItapadmazuklalezyA dvitrizeSeSu // 22 // kimartha pRthaglezyAbhidhAnaM kriyate, nanu yatravAnyo lezyAvidhiH tatraivedaM vaktavyam ? 20 ata uttaraM paThati' pRthaglezyAbhidhAnaM laghvartham / / pRthagidaM lezyAbhidhAnaM kriyate laghvartham / tatra' hi pAThe kriyamANe vaimAnikAnA svAminAM bhedena nirdezaH kartavyaH syAt / atha ko'yaM nirdezaH? pItapadmazuklalezyA iti / pItA ca padmA ca zuklA ca pItapadmazuklAH, tA lezyA yeSAM ta ime pItapadmazuklalezyA iti / yadyevaM dvandve puvadbhAvAt nirdezo nopapadyate ? naiSa doSaH; 25 auttarapadikaM hrasvatvam, yathAkAryavipariNAmAdvA siddham / drutAyAM taparakaraNe 'madhyamabilambitayorupasaMkhyAnam" [pAta0 mahA0 1 / 1 / 69] ityatrauttarapadikaM hrasvatvam, evamihApi veditavyam / tatra kasya kA lezyA ityatrocyatesaudharmezAnIyAH pItale zyAH // 2 // saudharmazAnIyA devAH pItalezyA drssttvyaaH| 30 1 loke kRt| 2 -liGgAnAM prA0, ba0, da0, mu0, mU0, tA0 / 3 paThanti prA0, ba0, 20, m0| 4 tathA sati sUtrasya gauravaM syAt / 5 sUtrasya laghanopAyena / 6 prAditastriSa ityAdi prakaraNe / 7 vratA vattiH / 8 madhyamA ca bilambitA ca tayoH / idameva jJApakaM lakSaNAbhAve'pi ziSTaprayogAnasAreNa prauttarapadikaM hrasvatvamastIti / 1 ."sUtre taparakaraNaM tat jJApayati kvacid dvandve'pyauttarapadika svatvaM bhavatIti tena yathA madhyamA ca bilambitA madhyamabilambite ityAdyauttarapavika hasvatvaM bahulaM dRzyate tadvadApItyadoSaH pANinIyamidaM sUtram / 10 madhyama / Page #261 -------------------------------------------------------------------------- ________________ 238 tattvArthavArtike [ kArara sAnatkumAramAhendrIyA devAH pItapamalezyAH // 3 // sanatkumAre mAhendre ca devAH pItapadma'lezyA: pratyetavyAH / brahmalokabrahmottaralAntavakApiSTheSu pyleshyaaH||4|| caturveSu devAH padyalezyAH draSTavyAH / 5. zukramahAzukrazatArasahasrAreSu padmazuklalezyAH / 5 // caturveSu devAH 'padmazuklalezyA vijnyeyaaH| AnatAdiSu zuklale zyAH / 6 / AnatAdiSu zeSeSu devAH 'zuklalezyAH pratyetavyAH / tatrApyanuttareSu prmshuklleshyaaH| zuddhamizrale zyAvikalpAnupapattiH sUtre'nabhidhAnAditi cet, na; mizrayoranyatara grahaNAt 10 yathA loke / / syAnmatam-ukto lezyAvikalpaH zuddho mizrazca nopapadyate, kutaH ? sUtre'nabhi dhAnAt iti; tanna; kiM kAraNam ? mizrayoranyatara grahaNAt, yathA loke / tadyathA-chatriNo gacchantItyachatriSvapi chatrivyapadezaH, evamihApi mizrayorapyanyataragrahaNena grahaNaM bhavati iti pItapAlezyAH pUrvagrahaNena paragrahaNena vA gRhyante, evaM padmazuklalezyA apIti nAsti doSaH / dvitrizeSagrahaNAvagrahaNamiti cet, na; icchAtaH saMbandhopapataH / / syAnmatam-evamapi 15 grahaNaM noppdyte| kutaH ? dvitrizeSagrahaNAt / sUtre hyevaM paThyate-dvayoH pItalezyAH, triSu pAlezyAH, zeSeSu zuklalezyA iti, taccAniSTamiti; tanna; kiM kAraNam ? icchAtaH saMbandhopapatteH / evaM hi saMbandhaH kriyate-dvayoH kalpayugalayoH pItalezyAH, sAnatkumAramAhendrayoH pamalezyAyA avivakSAtaH / brahmalokAdiSu triSu kalpayugaleSu padmalezyAH, zukramahAzukrayoH zuklalezyAyA avivakSAtaH / zeSeSu zatArAdiSu zuklalezyAH, padmalezyAyA avivakSAtaH, iti 20 nAstyArSa virodhaH / pAThAntarAzrayAdvA / 9 / athavA pAThAntaramAzriyate / kiM punaH tat ? 'pItamizrapadmamizrazuklalezyA dvidvicatuzcatuHzeSeSu' iti, tato na kazcidArSavirodhaH / nivezavarNapariNAmasaMkramakarmalakSaNagatisvAmitvasAdhanasaMkhyAkSetrasparzanakAlAntarabhAvAlpabahutvezca sAdhyA lezyAH / 10 / etainirdezAdibhiH SoDazabhiranuyoga dvAraiH lezyAH sAdhayi25 tavyAH / tatra nirdezastAvat-kRSNalezyA nIlalezyA kapotalezyA tejolezyA padmalezyA zuklalezyA ceti / varNo bhramaramayUrakaNThakapotatapanIyapadmazaGkhavarNA yathAkramaM leshyaaH| varNAntaramAsAm anantavikalpam / ekadvitricatuHsaMkhyeyA'saMkhyayA'nantakRSNaguNayogAt kRSNalezyAH ananta30 vikalpA / evamitarA api| pariNAmaH-'asaMkhyeyalokapradezapramANeSu asaMkhyeyaguNeSa kaSAyodayasthAneSu utkRSTamadhyamajaghanyAMzakeSu0 saMklezahAnyA pariNAmAtmAnaH azubhAstisraH kRSNanIlakApotalezyAH 1prakRSTapItajaghanyapadmalezyAH / 2 madhyama / 3 prkRssttpdmjghnyshklleshyaaH| 4 madhyama / 5-gyataratrapa- prA0, ba0, 20, mu0, mU0, taa0| 6 saudharmezAnayoH pItA pItApadame dvayostataH / kalpeSaTsvataH padamA padamazakle tato dvyoH| prAnatAdiSu zaklAtaH trayodazasu mdhymaa| caturdazasa sotkRSTA'nudizAnuttareSu ca / iti / 7 prazna / 8 kathyate / 6 basaH / 10 prAguktapradezA evaaNshaaH| Page #262 -------------------------------------------------------------------------- ________________ 4 / 22] caturtho'dhyAyaH 236 pariNamante / tathA jaghanyamadhyamotkRSTAMzakeSu vizuddhivRddhayA tisraH zubhAH tejaHpadmazuklalezyAH pariNamante / tathotkRSTamadhyamajaghanyAMzakeSu vizuddhihAnyA tisraH zubhAH pariNamante / tathA jaghanyamadhyamotkRSTAMzeSu saMklezaviddhayA tisraH azubhAH pariNamante / ekaikA cAtra lezyA asNkhyeylokprdeshprmaannprinnaamaa'dhyvsaaysthaanaa| saMkramaH-kRSNalezyaH saMklizyamAno nAnyAM lezyAM saMkrAmati, kRSNalezyayaiva SaTsthAna- 5 patitena saMkrameNa vardhate / tadyathA-kRSNalezyAyA yatprAthamikaM saMklezasthAnaM tataH sthAnAdanantabhAgAbhyadhikA vRddhirasaMkhyayabhAgA'bhyadhikA vA saMkhyeyabhAgAbhyadhikA vA saMkhyeyaguNAbhyadhikA vA asaMkhyeyaguNAbhyadhikA vA anantaguNAbhyadhikA vaa| tathA' hIyamAno'pi lezyAntarasaMkrama na karoti kRSNalezyayaiva SaTsthAnanipatitasaMmekraNa hIyate / tadyathA-kRSNalezyAyA yadutkRSTa saMklezasthAnaM tataH sthAnAdanantabhAgahAnyA vA asaMkhyeyabhAgahAnyA vA saMkhyeyabhAgahAnyA vA 10 saMkhpeyaguNahAnyA vA asaMkhyeyaguNahAnyA vA anantaguNahAnyA vaa| yadA kRSNalezyA anantaguNahAnyA hIyate tadA nIlalezyAyA utkRSTaM sthAnaM saMkrAmati, tadaiva kRSNalezyasya saMklizyamAnasya eko vikalpo vRddhI svasthAnasaMkramo nAma / hAnI punadvauM vikalpo svasthAnasaMkramaH parasthAnasaMkramazceti / evamitarAsvapi lezyAsu vRddhihAnyoH saMkramavikalpavidhirveditavyaH / ayaM tu vizeSa:-zuklalezyasya vizaddhivRddhau lezyAntarasaMkramo nAsti svasthAnasaMkramo'sti / saMkleza- 15 vRddhau vizuddhihAnau tu svasthAnasaMkramo'pyasti prsthaansNkrmo'pi| madhyalezyAnAM hAnau vaddhau ca ubhAvapi saMkramau stH| anantabhAgaparivRddhiH kayA parivRddhayA? srvjiivrnntbhaagprivRddhyaa| asaMkhyeyabhAgaparivRddhiH kayA parivRddhayA ? asNkhyeylokbhaagprivRddhyaa| saMkhyeyabhAgaparivRddhiH kayA parivRddhayA ? utkRssttsNkhyeybhaagprivRddhyaa| saMkhyeyaguNaparivRddhiH kayA parivRddhayA ? utkRssttsNkhyeygunnprivuddhyaa| asaMkhyeyaguNaparivRddhi: kayA parivRddhayA? 20 asNkhyeylokgunnprivRddhyaa| anantaguNaparivRddhiH kayA parivRddhayA ? srvjiivaa'nntgunnprivRddhyaa| lezyAkarma ucyate-jambUphalabhakSaNaM nidarzanaM kRtvA, skandhaviTapazAkhAnuzAkhA'piNDikA'chedatapUrvakaM phalabhakSaNaM svayaM patitaphalabhakSaNaM coddizya kRSNalezyAdayaH prvrtnte'| atha lakSaNamucyate-anunayAnabhyupagamopadezAgrahaNa-vairAmocanA'ticaNDatva' durmukhatva- 25 niranukampatA-klezana-mAraNAparitoSaNAdi kRSNalezyAlakSaNam / Alasya-vijJAnahAni-kAryAniSThApana-bhIrutA-viSayAtigRddhi-mAyA-tRSNA'timAna-vaJcanA'nRta bhASaNa-cApalAtilubdhatvAdi nIlalezyAlakSaNam / mAtsarya-paizunya-parapari bhavA''tmaprazaMsA-paraparivAda vRddhi hAnyagaNanA''smIyajIvitanirAzatA-prazasyamAnadhanadAna-yuddhamaraNodyamAdi kapotalezyAlakSaNam / dRDhamitratAsAnukrozatva-satyavAda - dAnazIlAtmIyakAryasaMpAdanapaTuvijJAnayoga - sarvadharmasamadarzanAditejole- 30 shyaalkssnnm| satyavAkya-kSamopeta-paNDita-sAttvikadAnavizArada-caturarju gurudevatApUjAkaraNaniratatvAdi padmalezyAlakSaNam / vairarAgamohaviraha-ripudoSAgrahaNa-nidAna varjana-sArvasAvadyakArimbhaudAsInya-zreyomArgAnuSThAnAdi zuklezyAlakSaNam / .. 1hIyamAnApi prA0, 20, 20, m0| 2 stbkH| 3 chedanazabdaH pratyeka parisamApyate / 4 te lakSa-0, ma0, taa0| 5 tvapratyayaH pratyeka parisamApyate evmtrtraapi| 6 caNDasa kopanaH / 7-bhASitA cA-pA0, ba0, 80, mu0| 8 tiraskAra / apavAda, doSavAda ityarthaH / Page #263 -------------------------------------------------------------------------- ________________ [kAra 240 tattvArthavArtike gatirucyate-kapotalezyApariNata AtmA kAM gatiM gacchatIti ? SaDviMzativikalpeSu lezyAMzakeSu AyuSo grahaNahetavaH aSTAvaMzakAH' madhyamAH / kutaH punaretadanugamyate iti cet ? *"aSTAbhiH' apakarSa : madhyamena pariNAmenA''yurbadhnAti" [ ] ityArpopadezAt / zeSA aSTAdazalezyAMzakA gativizeSahetavaH puNyapApavizeSopacayahetutvAtteSAM tadapekSo madhyamapariNAmaH 5 tadyogyAyurvandhaheturbhavati, tata AyurnAmakarmodayApAdito gativizeSo lezyAvazAdavaseyaH / tadyathA-utkRSTazuklalezyAMzakapAriNAmAdAtmAnaH kAlaM kRtvA sarvArthasiddhaM yAnti / jaghanyazuklalezyAMzakapariNAmAt zukramahAzukrazatArasahasrArAn yAnti / madhyamazaklalezyAMzakapariNAmAt AnatAdiSu prAk srvaarthsiddhaadutpdynte| utkRSTapadmalezyAMzakapariNAmAt sahasrAramu pagacchanti / jaghanyapadmazuklalezyAMzakapariNAmAt sAnatkumAramAhendrau yAnti / madhyamapadma1. lezyAMzakapariNAmAta brahmalokAdiSa A zatArAdapapadyante / utkRSTatejolezyAMzakapariNAmAta sAnatkumAramAhendrakalpAntyacakrendrakazreNivimAnAnyAskandanti / jaghanyatejolezyAMzakapariNAmAt saudhamai zAnaprathamendrakazreNivimAnAni yAnti / madhyamatejolezyAMzakapariNAmAt candrAdIndra kazreNivimAnA'diSu AbalabhadrendrakazreNivimAnebhya upapadyante / utkRSTakRSNa lezyAMzakapariNAmAt aprtisstthaanmdhitisstthnti| jaghanyakRSNalezyAMzakapariNAmAt paJca15 myAmadha indrakanarakaM tamisrasaMjJakaM saMzrayante / madhyamakRSNalezyAMzakapariNAmAt himendra kAdiSu A mahAroravAdupajAyante / utkRSTanIlalezyAMzakapariNAmAt paJcamyAmandhendrakamavApnuvanti / jaghanyanIlalezyAMzakapariNAmAt vAlukAyAM taptendrakaM yAnti / madhyamanIlalezyAMzakapariNAmAt vAlukAyAM trastendra kAdi jhaSendrakAnteSu utpdynte| utkRSTakapotalezyAMzakapariNAmAt vAlukAprabhAyAM saMprajvalitanarakaM yaanti| jaghanyakapotalezyAMzakapariNAmAt ratnaprabhAyAM sImantakaM yAnti / madhyamakapotalezyAMzakapariNAmAt rorukAdiSu A saMjvalitendra kAdupapadyante / madhyamakRSNanIlakapotatejolezyAMzakapariNAmAt bhavanavAsivyantarajyotiSkapRthivyambuvanaspatIn vrajanti / madhyamakRSNanIlakapotalezyAMzakapariNAmAt tejovAyu kAyikeSu jAyante / devanArakAH svalezyAbhiH tiryaGamanuSyAn yogyAnAyAnti / svAmitvamucyate-ratnaprabhAzarkarAprabhayo: nArakAH kApotalezyAH / vAlukAprabhAyAM nIla25 kapotalezyAH / paGakaprabhAyAM nIlalezyAH / dhUmaprabhAyAM niilkRssnnleshyaaH| tamaHprabhAyAM kRSNalezyAH / mahAtamaHprabhAyAM paramakRSNalezyAH / bhavanavAsivyantarajyotiSkAH kRSNanIlakApotatejolezyAH / ekadvitricaturindriyAH saMkliSTatrilezyAH / asaMjJipaJcendriyatiryaJcaH saMkliSTacaturlezyAH / saMjJipaJcendriyatirazcAM manuSyANAM ca mithyAdRSTisAsAdanasamyagdRSTi samyaGamithyAdRSTayasaMyatasamyagdRSTInAM SaDapi lezyAH / saMyatAsaMyatapramattasaMyatApramatta30 saMyatAnAM tisraH shubhaaH| apUrvakaraNAdInAM sayogakevalyantAnAM shuklleshyv| ayogakeva linoDalezyAH / saudharmezAnIyAH tejolezyAH / sAnatkumAramAhendrIyAH tejaHpadmalezyAH / brahmabrahmottaralAntavakApiSTheSu devAH pdmleshyaaH| zukramahAzukrazatArasahasrAreSu padmazuklalezyAH / AnatAdiSvAsarvArthasiddhAt zuklalezyAH / sarvArthasiddhAH paramazuklalezyAH / 1 taduktama- lessANaM khalu aMsA chabbIsA hoti tattha mjjhimyaa| pAugabaMdhaNajoggA pra vgriskaalbhvaa| sesaTThArasabhaMsA caugaigamaNassa kAraNA hoti / sukkukkassaMsamudA savvaLaM jAMti khala jIvA / 2 pUrvAyurapakRSya apakRSyaya parAyudhyata ityapakarSaH svopaattaayussH| prAkarSaH zra0, taa0| 3-nAd bhAva-pA0, 20, 20, m0| 4-kAyeSu tA0, 10, mU0 / Page #264 -------------------------------------------------------------------------- ________________ 241 4 / 23] caturtho'dhyAyaH sAdhanamucyate-dravyalezyA nAmakarmodayanimittA:, bhAvalezyAH kssaayodykssyopshmprshmprkssykRtaaH| ___ saMkhyA kathyate-kRSNanIlakApotalezyA ekazo dravyapramANenA'nantAH, anantAnantAbhirutsapiNyavasapiNIbhi pahriyante kAlena / kSetreNA'nantAnantalokAH / tejolezyA dravyapramANena jyotirdevAH saadhikaaH| padmalezyA dravyapramANena saMjJipaJcendriyatiryagyonInAM saMkhyeya- 5 bhAgAH / zuklalezyAH plyopmsyaa'sNkhyybhaagaaH|| kSetramucyate-kRSNanIlakApotalezyA ekazaH svasthAnasamuddhAtopapAdaiH sarvaloke vartante / tejaHpAlezyA ekazaH svsthaansmuddhaatoppaadailoksyaa'sNkhyeybhaage| zuklalezyAH svasthAnopapAdAbhyAM lokasyAsaMkhyeyabhAge, samudghAtena lokasyA'saMkhyeyabhAge, asaMkhyeyeSu bhAgeSu sarvalokera vaa| sparzanamucyate-kRSNanIlakApotalezyaiH svasthAnasamuddhAtopapAdaiH sarvalokaH spaSTaH / tejolezyaH svasthAnena lokasyAsaMkhyeyabhAgaH, aSTau caturdazabhAgA vA dezonAH, samuddhAtena lokasyA:saMkhyeyabhAgaH aSTau nava caturdazabhAgA vA dezonAH, upapAdena lokasyAsaMkhyeyabhAgA adhyardhacaturdazabhAgA vA dezonAH / pamalezyaH svasthAnasamuddhAtAbhyAM lokasyAsaMkhyeyabhAgaH aSTau caturdazabhAgA vA dezonAH, upapAdena lokasyAsaMkhyeyabhAgaH paJcacaturdazabhAgA vA deshonaaH| 15 zuklalezyaH svasthAnopapAdAbhyAM lokasyAsaMkhyeyabhAgaH spRSTaH SaTcaturdazabhAgA vA dezonAH, samudghAtena lokasyA'saMkhyeyabhAgaH SaT caturdazabhAgA vA dezonAH, asaMkhyeyA vA bhAgAH sarvaloko vaa| __ kAla ucyate-kRSNanIlakapotalezyAnAm ekazaH jaghanyenAntarmuhUrtaH; utkarSeNa trayastrizatsAgaropamANi sAdhikAni, saptadazasAgaropamANi sAdhikAni, saptasAgaropamANi / sAdhikAni / tejaHpadmazaklalezyAnAmekazaH kAlo jaghanyena antamahartaH. utkarSaNa dve sAgaropame sAdhike, aSTAdaza sAgaropamANi sAdhikAni, trayastriMzatsAgaropamANi saadhikaani| ___ antaramabhidhIyate-kRSNanIlakapotalezyAnAm-ekazaH antaraM jaghanyenAntarmuhUrtaH, utkarSaNa trayastrizatsAgaropamANi saadhikaani| tejaHpadmazuklalezyAnAmekaza: antaraM jaghanyenA'ntarmuhUrtaH, utkarSaNAnanta: kAlo'saMkhyayAH pudgalaparivartAH / ___bhAvo vyAkhyAyate-SaDapi lezyA audayikabhAvAH zarIranAmamohanIyakarmodayApAditatvAt / ___ alpabahutvaM vakSyate-sarvataH stokAH zuklalezyAH, padmalezyA asaMkhyeyaguNA:, tejolezyA asaMkhyeyaguNAH, alezyA anantaguNAH, kapotalezyA anantaguNAH, nIlalezyA vizeSAdhikAH, kRSNalezyA vishessaadhikaaH| Aha-kalpopapannA ityuktaM tatredaM na jJAyate ke kalpA iti ? atrocyate prAgveyakebhyaH kalpAH // 23 // idaM naM jJAyate kuta Arabhya kalpA bhavanti iti ? saudharmAdigrahaNamanuvartate, tenAyamartho labhyate saudharmAdayaH kalpA iti / yadyevaM tadanantaramevedaM sUtraM vaktavyam ? ata uttaraM paThati 1 -sya saMkhye-bhA0 2 / 2 kevalyapekSayA daNDakavATAdiSu yojym| 3 prayogakevalinaH siddhAzca / 4-va-mA0, ba0, 20, mu0| Page #265 -------------------------------------------------------------------------- ________________ radara tattvArthavArtike (Araka saudharmAdhanantaraM kalpAbhidhAne vyavadhAnaprasaGagaH / / yadi saudharmAdyanantaraM kalpAbhidhAnaM kriyate vyavadhAnaM prasajyeta / kasya ? sthitiprabhAvAdisUtratrayasya / sati ca vyavadhAne tena vidhIyamAno'rthaH kalpeSveva syAt anantaratvAd', aveyakAdiSu na syAt vyavahitatvAt / iha punaH pAThe sati sthityAdi vizeSavidhiravizeSeNa siddho bhavati / atha ke kalpAtItAH ? kalpAtItasiddhiH parizeSAt / 2 / kalpAtItAnAM siddhirbhavati / kutaH ? parizeSAt / pariziSTA' hi aveyakAdayo'nuttarAntAH / bhavanavAsyAtiprasaGaga iti cet, na; uparyu parItyabhisambandhAt / / syAdetat, pariziSTA yadi kalpAtItA bhavanavAsyAdInAmapi vaimAnikatvamapi prasajyeta iti ; tanna; kiM kAraNam ? uparyu parItyabhisaMbandhAt / uparyupari vaimAnikA nAdhastAt iti / tena 1. kalpAtItA ahamindrA eva / kathaM punasteSAmahamindratvam ? sAmAnikAdivikalpAbhAvAt / catunikAyopavezAnupapattiH baTsaptasambhavAditi cet, na; tatravAntarbhAvAt laukAntikabat / / syAnmatam-catvAro devanikAyA ityupadezo nopapadyate iti / kutaH ? SaTsaptasaMbhavAt / SaNikAyAH sambhavanti bhavanapAtAlavyantarajyotiSka kalpopapannavimAnAdhiSThAnAt / bhavanavAsino dazavidhA uktaaH| pAtAlavAsino lavaNodAdisamudrAvAsAH susthitaprabhAsAdayaH / 15 vyantarA 'anAdRtapriyadarzanAdayaH jambUdvIpAdhipatayaH / jyotiSkAH paJcavidhA vyAkhyAtAH / kalpopapannA dvAdaza varNitAH / vimAnAni aveyakAdIni upadiSTAni / athavA saptadevanikAyAH, ta evA''kAzopapannaH saha / AkAzopapannAzca dvAdazavidhA:-pAMzutApi-lavaNatApi. tapanatApi-bhavanatApi-somakAyika-yamakAyika-varuNakAyika-vaizravaNakAyika-pitRkAyika-anala kAyika riSTaka-ariSTa-sambhavA iti; tanna; kiM kAraNam ? tatraivAntarbhAvAt, laukAntikavat / 10. yathA laukAntikAnAM kalpavAsiSvantarbhAvAt na nikAyAntaratvaM tathA pAtAlavAsinAm AkAzopapannAnAM vyantareSvantarbhAvAt, kalpavAsinAM ca vaimAnikatvAt na nikAyAntaratvam / iti nAsti cAturvidhyahAniH / Aha-ya ete dRSTAntatvenopAtAH laukAntikAste kasmin kalpe bhavantIti? atrocyate-- brahmalokAlayA laukAntikAH // 24 // etya tasmillIyanta ityAlayaH // 1 // yatra prANina etya lIyante sa Alayo nivAsa ityarthaH / brahmaloka Alayo yeSAM te brhmlokaalyaaH| __sarvabrahmalokadevAnAM laukAntikatvaprasaGga iti cet, na; lokAntopazleSAt / 2 / syAdetat brahmalokAlayA ityavizeSAbhidhAnAtteSAM sarveSAM laukAntikatvaM prasajyeta iti; tanna; kiM kAraNam ? lokAntopazleSAt / brahmalokasyAnto lokAntaH, tasmin bhavA laukaantikaaH| 30 athavA, jAtijarAmaraNAkIrNo lokaH tasyAnto lokAntaH tatprayojanA laukAntikAH / te hi parItasaMsArAH, tatazcyutA ekaM garbhavAsamavApya prinirvaanti| teSAM sAmAnyenopadiSTAnAM bhedapradarzanArthamidamucyate-- 1-dananta-prA0,00, ma0. tA0, shr0|2-nntre ka- bha0, m0|3 avyavahitatvAta / 4-dividhi- 10, m0| 5-STA pramI pre-mA0, ba0, da0, m0| 6-kalpavi-ba0, 20, ma0, tA0, shr0| 7 anAvRtapriyavarzanAdayaH prA0,0, da0. m0| 8 saMsAra ityarthaH / evaJcAnvaryasaMjJAkaraNAnna sarveSAM brahmalokAlayAnAM laukAntikatvaM bhavet / Page #266 -------------------------------------------------------------------------- ________________ 4 / 25] caturtho'dhyAyaH 243 sArasvatAdityavahnayaruNagardatoyatuSitAvyAbAdhAriSTAzca // 25 // ka ime sArasvatAdayaH ? pUrvottarAdiSu dikSu yathAkramaM sArasvatAdayaH / / pUrvottarAdiSura aSTAsu api dikSu yathAkramamate sArasvatAdayo devagaNA veditvyaaH| tadyathA aruNasamudraprabhavaH mUle saMkhyeyayojanavistAraH tamaskandhaH samudravadvalayAkAraH atitIvrAndhakArapariNAmaH, sa Urdhva kramavRddhayA gacchan madhye'nte ca saMkhyeyayojanabAhalyaH 'ariSTavimAnasyAdhobhAge sametaH kukkuTakuTIvadavasthitaH / tasyopari tamorAjayo'STAvutpatya ariSTendrakavimAnasapraNidhayaH / tatra catasRSvapi dikSa dvandvaM gatAH tiryagAlokAntAt, tadantareSu sArasvatAdayo jJeyAH / tatra pUrvottarakoNe sArasvatavimAnam, pUrvasyAM dizi AdityavimAnam, pUrvadakSiNasyAM vahnivimAnam, dakSiNasyAmaruNavimAnam, dakSiNAparakoNe gardatoyavimAnam, "aparasyAM dizi tuSitavimAnam, uttarAparasyA- 10 mavyAbAdhavimAnam, uttarasyAmariSTavimAnam / cazabdasamuccitAH tadantarAlavatinaH / 2 // teSAmantarAleSu cazabdasamuccitA dvandvavRttyA devagaNAH pratyetavyAH / tadyathA-- __agnyAbhasUryAbhacandrAbhasatyAbhazreyaskarakSemaDakara vRssbhessttkaamcrnirmaannrjodigntrkssitaatmrkssitsrvrkssitmrudvsvshvvishvaakhyaaH|3| ete agnyAbhAdayaH SoDaza devagaNA 15 laukAntikabhedAH kathyante / sArasvatAdityAntara agnyAbhasUryAbhA:, Adityavahnayantare candrAbhasatyAbhAH, vahnacaruNAntarAle zreyaskarakSemaGakarAH, aruNagardatoyAntarAle vaSabheSTakAmacarAH, gardatoyatuSitamadhye nirmANa rajodigantarakSitAH, tuSitAvyAbAdhamadhye AtmarakSitasarvarakSitAH, avyAbAdhAriSTAntare marudvasvaH, ariSTasArasvatAntare ashvvishvaaH| tAnyetAni vimAnanAmAni tannivAsinAM ca tdyogaat| tatra sArasvatAH sptshtsNkhyaaH| AdityAzca 20 saptazatagaNanAH / vahnayaH saptasahasrANi sptaadhikaani| aruNAzca tAvanta eva / gardatoyA navasahasrANi navottarANi / tuSitAzca tAvanta eva / avyAbAdhA ekAdazasahasrANi ekAdazAni / ariSTA api tAvanta ev| cazabdasamuccitAnAM saMkhyetyucyate-agnyAbhe devAH .saptasahasrANi saptAdhikAni / "sUryAbhe'marA naksahasrANi navottarANi / candrAbhe surAH ekAdazasahasrANi ekAdazAni / satyAbhe vibudhAH trayodazasahasrANi tryodshaani| zreyaskare devAH 25 paJcadazasahasrANi paJcadazAni' / kSemaGkare amarAH saptadazasahasrANi saptadazAni / "vRSabheSTe surAH ekAnnaviMzatisahasrANi ekAnnaviMzatizca / kAmacare'marAH ekaviMzatisahasrANi ekaviMzatizca / nirmANarajasi devAH trayoviMzatisahasrANi trayoviMzatizca / digantarakSite devAH paJcaviMzatisahasrANi paJcaviMzatizca / AtmarakSite surAH saptaviMzatisahasrANi saptaviMzatizca / sarvarakSite vibudhA ekAnnatriMzatsahasrANi ekAnnatrizacca / maruti devAH 30 1 IzAnAdiSa / 2-drabhavaH prA0, ba, da0, mu0| prANavaradIvabAhirajagadIvo jinnvlssNkhaanni| gaMtuNa joyaNANi aruNasamahassa pnnidhiie|| 3 prthmendrk| 4 aparasyAM tuSitavimAnamayarottarakoNe'vyA- prA0, 20, 20, mu0| 5 vRSabhoSTakAma- taa0| vRSabho'STakAma-zra0, mU0 / vRssbhkaam-0|-kaamkraaH bhA0 2 / 6-ntarAle maru- prA0, ba0, 20, mu0| kutaH / 8 sUryAbhe surA navasahasrANi navAdhikAni prA0, ba0, 20, mu0| 9-dazAdhikAni prA0, 0, 20, mu0 / 10 vRSabhoSTra tA0 / vRSabho'zve mU0, 0 / Sabhe 20 Page #267 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 30 tattvArthavArtike [ 426 ekatriMzatsahasrANi ekatriMzacca / vasuni surAH trayastriMzatsahasrANi trayastriMzacca / azve surAH paJcatriMzatsahasrANi paJcatriMzacca / vizve devAH saptatriMzatsahasrANi saptatriMzacca / ta ete caturviMzatilaukAntikagaNAH samuditAH catvAriMzatsahasrANi aSTasaptatizca zatAni SaDutarANi / sarve te svatantrA hInAdhikatvAbhAvAt, viSayarativirahAd devarSayaH, tata itareSAM devAnAmarcanIyAH, cartudazapUrvadharAH satataM jJAnabhAvanAvahitamanasaH, saMsArAnnityamudvignAH anityAzaraNAdyanuprekSAsamAhitamAnasAH, ativizuddhasamyagdarzanAH, tIrthaMkara niSkramaNapratibodhanaparAH / nAmakarmaNo'saMkhyottarottaraprakRtitvAt saMsAriNAM jIvAnAM saMjJAH zubhAzubhanAmakarmodayApAditAH veditavyAH / 244 , rani kArmaNazarIrapraNAlikayA AsravApekSayApAditasukhaduHkhAnAM bhavyAbhavyabhedAhitadvaividhyAnAM prANinAM saMsAro'nAdiH aparyavasAnaH / anyeSAM mohopazamapradhvaMsanaM pratyAdRtAnAM apratipatitasamyagdarzanAnAM parItaviSayaH, saptASTAni bhavagrahaNAni utkarSeNa vartante, jaghanyena dvitrANi anubandhyacchidyante / pratipatitasamyaktvAnAM tu bhAjyam / Aha- apratipatitasamyaktveSu kimavizeSa eva Ahosvit kazcidasti prativizeSaH iti ? atrocyate vijayAdiSu dviramAH ||26|| vijayAdiSu iti AdizabdaH prakArArthaH | 1| ayam AdizabdaH prakArArtho draSTavyaH / tena vijayavaijayantajayantAparAjitA'nudizavimAnAnAmiSTAnAM grahaNaM siddhaM bhavati / kaH punaratra prakArArthaH ? ahamindratve sati samyagdRSTyupapAdaH / sarvArthasiddhagrahaNaprasaGga iti cet; na; teSAM paramotkRSTatvAt, sarvArthasiddha ityanvarthanirdezAt ekacaramatvasiddhezca / dvicaramatvaM manuSyadeha yApekSam // 2 // caramazabda uktArthaH / dvau caramo deho yeSAM te dvicaramAH, bhAvadvicatvam / etanmanuSyadehadvayApekSa mavagantavyam / vijayAdibhyaH cyutA apratipatitasamyaktvA manuSyeSUtpadya saMyamamArAdhya punarvajayAdiSUtpadya cyutA manuSyabhavamavApya sidhyanti iti dvicaramadehatvam, itarathA hi dvau manuSyabhavI eko devabhavazceti tricaramatvaM syAt na dvicaramatvam / kutaH punaH manuSyadehasya caramatvamiti cet ? ucyate manuSyadehastha caramatvaM tenaiva muktipariNAmopapatteH / 3 / yato manuSyabhavamavApya devanArakatairyagyonAH sidhyanti na tebhya eveti manuSyadehasya caramatvam / ekasya caramatvamiti cet; na; aupacArikatvAt |4| syAnmatam - ekasya bhavasya caramatvam antyatvAt, na dvayostato dvicaramatvamayuktamiti; tanna; kiM kAraNam ? aupacArikatvAt / yena dehena sAkSAnmokSo'vApyate sa mukhyazcaramaH, tasya pratyAsanno manuSyabhavaH tatpratyAsattezcarama ityupacaryate / devabhavena vyavahitatvAt pratyAsattyabhAva iti cet; na; *"yena 'nAvyavadhAnaM tena vyavahite'pi 'vacanaprAmANyAt" ] iti / ArSavirodha iti cet; na; praznavizeSApekSatvAt |5| syAnmatam - vijayAdiSu dviramatvamArSavirodhi / kutaH ? tricaramatvAt / evaM hyArSe uktamantaravidhAne - " anudizAnutaravivajayavaijayantajayantAparAjitavimAnavAsinAmantaraM jaghanyena varSaputhaktvam utkarSeNa dve sAga 1 catvAriMzatsaha- zrA0, ba0, mu0 / 2 vedaka samyaktvApekSayA / 3 vA vya- mU0 / zravazyavyavadhAnam / 4 kRtaH ? sUtrakArasya / Page #268 -------------------------------------------------------------------------- ________________ 4 / 27] caturtho'dhyAyaH 245 ropame sAtireke"[SaTkha0 ] iti / tasyAyamarthaH-tebhyaH cyutA manuSyeSUtpadya aSTavarSAH saMyamamArAdhya antarmuhUrtena vijayAdiSu bhavamApnuvanti iti jaghanyena varSapRthaktvam / kecittebhyazcyutA manuSyeSUtpadya saMyamamavApya saudharmazAnakalpayo: janitvA punarapi manuSyabhavamanubhUya vijayAdiSu jAyante iti utkarSeNa dve sAgaropame sAdhike iti, tato manuSyabhavatrayopapattedvicaramatvamayuktamiti ; tanna; kiM kAraNam ? praznavizeSApekSatvAt / evaM hi vyAkhyAprajJaptidaNDakeSUktam- 5 vijayAdiSu devA manuSyabhavamAskandantaH kiyatIrgatyAgatI: vijayAdiSu kurvanti iti gautamaprazne bhagavattoktaM jaghanyenako bhavaH AgatyA utkarSeNa gatyAgatibhyAM dvau bhavI / sarvArthasiddhAH' cyutA 'manuSyeSUtpadya tenaiva bhavena sidhyantIti, na laukAntikavadekabhavikA eveti vijayAdiSu dvicaramatvaM nArSavirodhi, kalpAntarotpattyanapekSatvAt praznasyeti / Aha-uktaM bhavatA jIvasya audayikeSu bhAveSu tairyagyonigatirodayikIti, sthitI- 10 coktam "tiryagyonijAnAM ca" [ta. sU0 3 / 39] iti / AsravavidhAne ca vakSyate "mAyA tairyagyonasya" [ta0 sU0 6 / 16] iti / tadvaktavyaM ke tiryagyonaya iti ? atrocyate aupapAdikamanuSyebhyaH zeSAstiryagyonayaH // 27 // ayukto'yaM nirdeza: 'aupapAdikamanuSyebhyaH' iti / kutaH ? manuSyazabdasya alpAntaratvAt pUrvanipAta prAptyarhatvAt ; naiSa doSaH; abhyahitatvAt aupapAdikazabdasya pUrvanipAtaH / 15 kathamahitatvam ? devAnAmaupapAdikeSvantarbhAvAt, devA hi sthitiprabhAvAdibhirabhyahitA iti vyaakhyaataaH| uktabhya aupapAdikamanuSyebhyo'nye shessaaH|| aupapAdikA uktA devanArakAH, manuSyAzca vyAkhyAtAH "prAGa mAnuSottarAnmanuSyAH" [ta. sU0 3 / 35] iti / tebhyo'nye ye te zeSAH tirygyonyH| siddhaprasaGaga iti cet, na; sAMsArikaprakaraNAt / 2 / syAnmatam-aupapAdikamanuSyebhyo'nyatvaM siddhAnAmapyasti iti tiryagyonitvaprasaGga iti; tanna; kiM kAraNam ? sAMsArikaprakaraNAt / saMsAriNa: prakRtAH, tena tebhyo'nye saMsAriNa eva tiryagyonayo na siddhAH / atha keyaM tiryagyoniH ? tirobhAvAt tairyagyoniH / / tirobhAvo nyagbhAvaH upabAhyatvamityarthaH, tataH karmodayA- 25 pAditabhAvA tirygyonirityaakhyaayte| tirazci yoniryeSAM te tirygyonyH| te ca / trasasthAvarAdivikalpA vyAkhyAtAH / devAdivattadAdhAra nirdeza iti cet na; sarvalokavyApitvAt / 4 / syAnmatam-yathA devAnAmUrdhvalokaH, manuSyANAM tiryaglokaH, nArakANAmadholoka AdhAravizeSa uktaH tathA tira 1 "aNudisa jAva pravarA-idavimANavAsiyadevANamaMtara kevaciraM kAlAdo hodi ? jahaNeNaM vaaspudhttN| ukkasseNa be sAgarovamANi saabireyaanni|" -SaTakhaM0 khuhA0 2 / 3 / 30-32 / 2 varSAn saM0 prA0, ba0, 90, m0| 3 "vijayavejayaMtajayaMtapravarAjiya devANaM bhaMte, je bhavie maNussesa uvavajjittae se NaM bhaMte kevati0 (u0)....bhavAveseNaM jahannaNaM do bhavaggahaNAI ukkasseNaM cattAri bhavaggahaNAI..'samvasiddhadevANaM bhaMte "bhavAdeseNaM do bhavaggahaNAI..."-bhaga0 sU0 24 / 22 / 1617.4 sarvArthasiddhIcya-prA0, ba0, m0| 5manuSyabhaveSutpa-06-taHprApnoti abhyahitatvAnnaSa boSaH praupapAdikasya prA0, ba0, m0| Page #269 -------------------------------------------------------------------------- ________________ sUkSmabAdarabhedAt / 5 / tiryaJco dvividhAH sUkSmA bAdarAzceti sUkSmabAdaranAmaka5 madiyApAditabhAvAH / tatra sUkSmAH pRthivyaptejovAyu vanaspatayaH sarvalokavyApinaH / bAdarAH pRthivyaptejovAyuvanaspatayaH vikalendriyAH pacendriyAzca vavacideva vartante na sarvatra / 10 15 246 tasvArthavArtike [ 428-30 cAmapi AdhAro viziSTo nirdeSTavya iti; tanna; kiM kAraNam ? sarvalokavyApitvAt ' te hi tiryaJcaH sarvAn lokAn vyApya vartante iti / kutaH punaH sarvalokavyApitvameSA'miti cet ? ucyate 25 Adya 'devanikAyasthityabhidhAnAnantaraM vyantarajyotiSka sthitivacane kramaprApte sati 20 tadullaGghya vaimAnikAnAM sthitirucyate / kutaH ? tayoruttaratra laghunopAyena sthiti vacanAt / teSu ca AdAvuddiSTayoH kalpayoH sthitividhAnArthamAha 30 dvitIye'dhyAyetanirdeza iti cet; na; kRtsnalokabhAvAt / 6 / syAdetat-dvitIye'dhyAye eSAM tirazcAM nirdezaH kartavyaH nAtreti; tanna; kiM kAraNam ? kRtsnalokabhAvAdayameva nirdeza yuktaH, sarvAllokAnuktvA tadAdhAranirdezaH sugama iti / zeSasaMpratipattezca // 7 // nArakAdIn sarvAnuktvA tebhyo'nye zeSAstiryaJca iti zeSasaMpratipattizca bhavati iti ihaiva tannirdezo yuktaH / sthitiridAnIM vaktavyA / sA nArakANAM manuSyANAM tirazcAM coktA, devAnAmucyate / tatra 'cAdAvuddiSTAnAM bhavanavAsinAM sthitipratipAdanArthamAhasthitirasuranAgasuparNadvIpazeSANAM sAgaropamatripalyopamArdhahIna mitA ||28|| asurAdInAM sAgaropamAdibhirabhisaMbaMdho yathAkramam |1| asurAdInAM sAgaropamAdibhiyathAkramamabhisaMbandho veditavyaH / iyaM sthitirutkRSTA / jaghanyApyuttaratra vakSyate / tadyathAasurANAM sAgaropamA sthitiH, nAgAnAM trINi palyopamAni suparNAnAm ardhatRtIyAni', dvIpAnAM dve, zeSANAM SaNNAm adhyardhapalyopamam / saudharmezAnayoH sAgaropame'dhike // 26 // dvivacananirdezAd dvitvagatiH | 1 | sAgaropame iti dvivacananirdezAd dve sAgaropame iti gamyate / adhike ityadhikAra A sahasrArAt |2| adhike ityayaM adhikAro draSTavyaH / A kutaH ? A sahasrArAt / tena saudharmezAnayordevAnAmutkRSTA sthitiH dve ' sAgaropame sAtireke pratyetavye / uttarayoH sthitivizeSapratipattyarthamAha sAnatkumAramAhendrayoH sapta ||30|| adhikArAt sAgarAdhikasaMpratyayaH | 1| sAgaragrahaNam adhikagrahaNaM ca anuvartate / tenAyamartho labhyate - sAnatkumAra mAhendra yordevAnAmutkRSTA sthitiH saptasAgaropamANi sAdhikAni iti / brahmalokAdiSvacyutAvasAneSu' sthitivizeSapratipatmAha 1 - t sarvalokavyApitvaM kathameSAmi - prA0, ba0 pa0 / 2 cAdau nirdiSTA- prA0, ba0, mu0 / 3 mrapatyaya pramitetyarthaH / 4 Adive- prA0, ba0, mu0 / 5 - cyutAnteSu prA0, ba0, ba0, mu0, tA0 / Page #270 -------------------------------------------------------------------------- ________________ 247 4 // 31-33] caturtho'dhyAyaH trisaptanavaikAdazatrayodazapaJcadazabhiradhikAni tu // 31 // saptagrahaNasya tryAdibhirabhisaMbandhaH dvayodvayoH / / saptagrahaNaM prakRtam, tasyeha nirdiSTaH tryAdibhirabhisaMbandho draSTavyaH / sapta tribhiradhikAni, sapta sptbhirdhikaaniityaadi| tuzabdo vizeSaNArthaH // 2 // tuzabdo vizeSaNArtho draSTavyaH / kiM vizinaSTi ? adhikazabdo'navartamAnaH cabhiriha saMbadhyate nottarAbhyAmityayamartho vizeSyate / tenAyamartho bhavati- 5 brahmalokabrahmottarayo: dazasAgaropamANi sAdhikAni / lAntavakApiSTayozcaturdazasAga ropamANi saadhikaani| zakramahAzakrayoH SoDazasAgaropamANi saadhikaani| zatArasahasrArayoraSTAdazasAgaropamANi sAdhikAni / Anata prANatayoviMzatiH sAgaropamANi / AraNAcyutayoAviMzatiH sAgaropamANi utkRSTA sthitiriti / nanu ca tuzabdo'narthaka: 'adhike' ityadhikAre AsahasrArAdityuktatvAt ? na, atastatsiddheH / tata 'Urdhva sthitivizeSapratipatyarthamAhaAraNAcyutAdUrdhvamekaikena navasu aveyakeSu vijayAdiSu sarvArthasiddhe ca // 32 // adhikArAdadhikasaMbandhaH / / adhikagrahaNamanuvartate teneha saMbandho veditavyaH-ekakenA'dhikAnIti / kimartha navasu veyakeSu vijayAdiSviti pRthag grahaNam ? greveyakebhyo vijayAdInAM pRthaggrahaNamanudizasaMgrahArtham / 2 / aveyakavijayAdiSvityucyamAne anudizavimAnAnAmasaMgrahaH syAt, tatastatsaMgrahArya pRthaggrahaNaM kriyate / pratyekamekaikavRddhayabhisaMbandhArtha navagrahaNam / 3 / greveyakeSvityucyamAne yathA vijayAdiSu sarveSu ekameva sAgaropamamadhikaM tathA sarveSu graiveyakeSu ekameva sAgaropamamadhikamiti pratIyeta tasmAnnavagrahaNaM kriyate / navasu pratyekamekaikasya sAgaropamasya AdhikyaM yathA syAditi / 20 atha sarvArthasiddhasya pRthaggrahaNaM kimartham ? sarvArthasiddhasya pRthagagrahaNaM vikalpanivRttyartham / 3 / yathA'dhastAjjaghanyotkarSasthitivikalpatathA sarvArthasiddhe mAbhUt ityevamartha pRthaga grahaNaM kriyte| tenAyamartho veditavyaH-adhoveyakeSu prathame trayoviMzatisAgaropamANi / dvitIye caturviMzatisAgaropamANi / tRtIye pnycviNshtisaagropmaanni| madhyamaveyakeSu prathame SaDviMzatisAgaropamANi, dvitIye saptaviMzatiH', tRtIye 25 aSTAviMzatiH / uparimaveyakeSu prathame ekAnaviMzat, dvitIye triMzat, tRtIye ekatriMzat / anudizavimAneSu dvAtriMzat / vijayAdiSu trayastriMzat sAgaropamANi utkRSTA sthitiH / sarvArthasiddha trayastrizadeveti / ___ atrAha manuSyatiryagyonijAnAM parAparasthitI vyAkhyAyate, devAnAM kiM utkRSTaiva na veti ? ucyate aparA palyopamamadhikam // 33 // ____ aparA jghnyetyrthH| sthitirityanuvartate / vyAkhyAtaparimANapalyopamam / keSAm ? devAnAmiyaM jaghanyA sthitiH ? saudhamai zAnayordevAnAm / kathaM gamyate ? 1 aveM pa0 / 2 -siau ca prA0, 20, 20, mu0, taa0| 3 -tiH sAgaropamANita-mA0, ba0,0, mu0| Page #271 -------------------------------------------------------------------------- ________________ 248 tattvArthavArtike [4 // 34-36 pArizeSyAtsaudhamai zAnayoraparA sthitiH / / bhavanavAsyAdInAM jaghanyA sthitirvakSyata / sAnatkumArAdInAM ca parataH parataH pUrvA pUrvA'nantarA iti / tataH parizeSAt saudharmezAnayordevAnAM sAdhikaM palyopamaM jaghanyA sthitiveditavyA / tata Urdhva jaghanyasthitipratipAdanArthamAha parataH parataH pUrvA pUrvAnantarA // 34 // parasmin deze parataH, tasya vIpsAyAM dvitvam / pUrvazabdasyApi / kimuktaM bhavati-pUrvA pUrvA yA sthitirutkRSToktA sA sA upari upari devAnAM jaghanyetyetaduktaM bhvti| kimavizeSeNa ? netyaah| ___ adhikagrahaNAnuvRttaH saatirksNprtyyH|1| adhikagrahaNamanuvartate ? kva prakRtam ? 'aparA palyopamamadhikam' ityatra, sAtirekasaMpratyayo bhavati / saudhamai zAnayoH parA sthitiH dve sAgaropame sAdhike / te sAnatkumAramAhendrayoH sAtireke jaghanyA sthitiH / sAnatkumAramAhendrayoH parA sthitiH saptasAgaropamANi sAdhikAni / tAni sAtirekANi brahmalokabrahmottarayojaghanyA sthitirityAdi / A kuto'yamadhikAraH ? A vijayAdibhyo'dhikAraH / 2 / A vijayAdibhyo'nuttarebhyaH ayamadhikAro veditavyaH / 15 kathaM gamyate ? 'sarvArthasiddhasya pRthag grahaNAt' ityuktaM purastAt / / ___anantaretyavacanaM pUrvokteriti cet ; na ; vyavahite pUrvazabdaprayogAt / / syAnmatam, pUrveti vacanAt AnantaryapratIteH anantareti vacanamanarthakamiti ; tanna ; kiM kAraNam ? vyavahite'pi pUrvazabdaprayogAt / ayaM hi pUrvazabda: vyavahite'pi prayujyate / tadyathA-pUrva mathurAyAH pATaliputra miti / tataH sodharmezAnayoH yA parA sthitiH sA brahmalokabrahmottaralokayorjaghanyA sthiti20 rityevamAdyaniSTaM pratIyeta tato'nantaramucyate / nArakANAmutkRSTA sthitiruktA, jaghanyA sUtre'nuktA, tAmaprakRtAmapi laghunopAyena pratipAdayitumicchannAha nArakANAM ca dvitIyAdiSu // 35 // cazabdaH kimarthaH ? cazabdaH prakRtasamuccayArthaH / / cazabdaH kriyate prkRtsmuccyaarthH| kiM prakRtam ? parataH parataH pUrvA pUrvA'nantarA aparA sthitiriti / tenAyamartho labhyate-ratnaprabhAyAM nArakANAM parA sthitirekaM sAgaropamaM sA zarkarAprabhAyAM jghnyaa| zarkarAprabhAyAmutkRSTA sthitiH trINi sAgaropamANi, sA bAlukAprabhAyAM jaghanyetyevamAdi / tavyAso vyAkhyAtaH purastAt / . atha prathamAyAM pRthivyAM kA jaghanyA sthitiriti ? ata Aha dazavarSasahasrANi prathamAyAm // 36 // aparA sthitirityanuvartate / atha bhavanavAsinAM kA jaghanyA sthitiriti ? ata Aha 1 sAtireke sN-10| 2 prataH prA0, ba0, 20, mu0| 3 utkRSTA sthitiH| 4 ratnaprabhAyAM pazavarSasahayANi aparA sthitivitavyA / 30 Page #272 -------------------------------------------------------------------------- ________________ 4137-41] caturtho'dhyAyaH 246 bhavaneSu ca // 37 // cazabdaH kimarthaH ? prakRtasamuccayArtha iti / evaM tena bhavanavAsinAmaparA sthitirdazavarSasahasrANi ityabhisaMbadhyate / vyantarANAM tarhi kA jaghanyA sthitiriti ? ata Aha vyantarANAM ca // 38 // cazabda: prakRtasamuccayArtha iti, evaM tena vyantarANAmaparA sthitiH dazavarSasahasrANi ityvgmyte| parA vyantarANA prAgabhidhAtavyeti cet, na; lAghavArthatvAt // 1 // syAdetat-yathA anyeSAM devanikAyAnAM parA sthitiH prAguktA tathA vyantarANAmapi parA prAgabhidhAtavyA iti? tanna ; kiM kAraNam ? lAghavArthatvAt / yadi parA sthitiH prAgucyeta punaH dazavarSasahasragrahaNaM 10 kriyeta, tathA sati gauravaM syAt / yadyevam, amISAM kA parA sthitiriti ? ata Aha- . parA palyopamamadhikam // 36 // sthityabhisaMbandhAt strIliGaganirdezaH // 1 // sthitirityanuvartate / tenAbhisaMbandhAt pareti strIliGganirdezo draSTavyaH / idAnIM jyotiSkANAM parA sthitirvaktavyeti, ata Aha jyotiSkANAM ca // 4 // cazabdaH prakRtasamuccayArtha iti, evaM tenaivamabhisaMbadhyate-jyotiSkANAM ca parA sthitiH palyopamamadhikamiti / athAparA jyotiSkANAM kiyatI sthitiriti ? ata Aha tadaSTabhAgo'parA // 41 // tasya palyopamasyASTabhAgo jyotiSkANAmaparA sthitirityarthaH / atrAha-'jyotiSkANAM palyopamamadhikaM parA sthitiH' ityavizeSAbhidhAne na jJAyate candrAdInAM ki sthitivizeSa iti ? atrocyate candrANo varSazatasahasAdhikam // 1 // candrANAM varSazatasahasrAdhikaM palyopamaM parA sthitiH| .. sUryANAM varSasahasAdhikam / 2 / varSasahasrAdhikaM palyopamaM sUryANAM parA sthitiH / zukrANAM zatAdhikam / 3 / zukrANAM varSazatAdhika palyopamaM parA sthitiH / bRhaspatInA pUrNam / 4 / bRhaspatInAM pUrNapalyopamaM parA sthitiH, 'nAdhikam / zeSANAmarSam / 5 / zeSANAM grahANAM budhAdInAM palyopamasyA parA sthitiH / nksstraannaac'|6| kim ? ardhapalyopamaM parA sthitiH / tArakANA caturbhAgaH / / palyopamasya caturbhAgastArakANAM parA sthitiH / 1 etena mu0 / 2 -rityAha zra0, mU0 / 3 sAdhikam prA0, ba0, 20, mu0| 4 ca nakSatrANAmarSamA0, ba0, 20, mu0| 32 70 Page #273 -------------------------------------------------------------------------- ________________ 250 tattvArthavArtike kAkare tadaSTabhAgo jaghanyobhayeSAm / / tasya palyopamasyASTabhAgaH jaghanyA sthiti: ubhayeSAM tArakANAM nakSatrANAM ca bhavati / zeSANAM caturbhAgaH / 9 / zeSANAM sUryAdInAM palyopamasya caturbhAgo jaghanyA sthitirveditavyA / atha laukAntikadevAnAM kA sthitiriti ? atrocyate laukAntikAnAmaSTau sAgaropamANi sarveSAm // 42 // aSTasAgaropamasthitayo laukAntikAH / / ekaiva lokAntikAnAM sthitiH / 'kA'sau ? aSTau saagropmaanni| sarve te zuklalezyAH paJcahastotsedhazarIrAH / vyAkhyAto jIvaH / 2 / samyagdarzanasya viSayapradarzanamukhenopanyasteSu jIvAdiSu Adyo 10 jIvapadArtho vyaakhyaatH| sa ca eko'nekAtmakaH / / sa jIva ekaH anekAtmako bhavati / kuta ekasyAnekAtmakatvamiti cet ? atrocyate abhAvavilakSaNatvAt / 4 / abhUtaM nAstItyekarUpo'bhAvaH / na hi abhAvaH abhAvAtmanA bhidyate / tadvisadRzastu nAnArUpo bhAvaH, itarathA hi tayoravizeSa eva syAt / sa tu SoDhA bhidyate-jAyate asti vipariNamate vardhate apakSIyate vinazyatIti / tatra ubhayanimittavazAdAtmalAbhamApadyamAno bhAvaH jAyata ityasya viSayaH / yathA manuSyagatyAdinAmakarmodayApekSayA AtmA manuSyAditvena jAyata ityucyate / tasyAyurAdinimittavazAdavasthAnamastitvam / 'sata evAvasthAnta rAvAptivipariNAmaH / anivRttapUrvasvabhAvasya bhAvAntareNa AdhikyaM vRddhiH / krameNa pUrvabhAvaikadezanivRttirapakSayaH / ttpryaaysaamaanyvinivRttivinaashH| evaM pratikSaNaM 1. vRttibhedAdanantarUpA jAyante iti nAnAtmatA bhAvasya, athavA sat'jJeyadravyAmUrtAtisUkSmAvagAhanAsaMkhyeyapradezA'nAdinidhanacetanatvAdinA / kiJca, anekavAgvijJAnaviSayatvAt / 5 / iha loke eko'rtho'nekazabdavAcyo bhavati tathAbhi'dheyapariNAme sati teSAM zabdAnAM tatra prayogAt / prayogo hi pratipAdanakriyA, tasyAH zabdArthAvubhAvapi saadhko| zabdastAvad vyaJjakatvAt saadhkH| artho'pi vyaGagyatvAt 'karmabhAvamApadyamAnaH tatsamakAlameva 'svAtantryamanubhavati, tasmin sati kriyApravRtteH / yathA pacau taNDulA karmarUpApannA eva kartR tAmAskandanti yenocyate karmakArakamiti, ataH tasmin sati anekaH zabdaH prayujyate yathA ghaTaH pArthivaH mArtika: "san jJeyo navo mahAn ityAdi, evamAtmakAnAM ca vijJAnAnAmAlambanaM bhavati taivinA tasyAbhAvAt / sarve te ghaTasya AtmAnaH / tathA Atmanyapi anekavAgvijJAnAlambanadarzanAdekasyAnekAtmakatvamavaseyam / api ca, 1 ivaM sUtra nAsti tA0, 10, mU0, va0, bhA0 1, 2, ja0 / vAtikamidaM na sUtram- 10 Ti0 / 2 kASTo 20 / 3 apakSayate taa0,0m0| 3 manuSyagatinAma- mu0, 20, muu0| mnussyaadinaamgh0| 4sto'vsthaa-mu0| 5-zaH evaM pratikSaNavRtti - mu0,0| -zaH ta eva pratikSaNaM vRttibhemuu010| 6 sa tujhe- 0, muu0| sanjJeya- mu0, 20 / 7 arthasya / 8 kriyAvyApyaM karma / 6 kartutvam / 10 sa tu je- 0 / 11 bhaavH| 12 shmbvaagvijnyaanaadisnnidhaanaajjaatkrmruupaataabhiH| 13 svruupaaH| 25 Page #274 -------------------------------------------------------------------------- ________________ 442 ] caturtho'dhyAyaH 251 anekazaktipracitatvAt // 6 // yathA ghRtaM snehayati tarpayati upabRMhayatIti anekazakti, ghaTo vA jaladhAraNAharaNAdilakSaNayA'nekayA zaktyA pracitaH, tathA Atmano'pi dravyakSetra - kAlabhAvanimittavazAdaneka vikAraprAptiyogya bahuzaktiyogAdanekAtmakatvam / itazca, bastvantarasambandhAvirbhU tAnekasambandhirUpatvAt // 7 // yathaiko ghaTaH 'pUrvAparAntaritAnantarita-dUrAsanna-navapurANa-samarthAsamartha-devadattakRtacaitrasvAmikatva-saMkhyA parimANa-pRthaktva-saMyoga- 5 vibhAgAdibhedAdane kavyapadezabhAgbhavati, sambandhAnAmAnantyAt, tattatsambandhinamavekSya tasya tasya paryAyasya bhAvAt / athavA, pudgalAnAmAnantyAttattat pudgaladravyamapekSya ekapudgalasthasya tasyaikasyaiva paryAyasyA'nyatvabhAvAt / yathA pradezinyA: 'madhyamAbhedAt yadanyatvaM na tadeva anAmikAbhedAt / mA bhUt madhyamAnAmikayorekatvaM madhyamApradezinyanyatvahetutvenA'vizeSAditi / na caitatrAvadhika mevArthasattvam / yadi madhyamAsAmarthyAt pradezinyAH hrasvatvaM jAyeta 10 zazaviSANespi syAcchakrayaSTI' vA / nApi svata eva, parApekSAbhAve tadvyaktyabhAvAt / tasmAtasyAnantapariNAmasya dravyasya tattatsahakArikAraNaM pratItya tattadrUpaM vakSyate / na 'tat svata eva nApi parakRtameva / evaM jIvo'pi karmano karma viSayavastUpakaraNasambandhabhedAdAvibhUrtajIvasthAnaguNasthAnamArgaNAsthAnavikalpA'nantaparyAyarUpaH pratyetavyaH / itaraca, anyApekSA bhivyaGagyA'nekarUpotkarSApakarSapariNataguNasambandhitvAt // 8 // yathA eko ghaTa 15 ekadvitricatuH saMkhye yA'saMkhyeyAnantAvasthotkarSApakarSAtmakarUpAdipariNatipratiyogidravyApekSA sahakArikAraNAbhivyaJjanIyAtmIyAnantanIlanIlatarAdipariNAmaH, tathA jIvo'pi paradravyasaMbandhApekSAbhivyaktatIvrAdyavasthAvizeSa krodhAdyavibhAgaparicchedA'nantarUpatvAdanekaH / itazca, atItAnAgatavartamAnakAlasaMbandhitvAt / 9 / iha ' samudAyAvayavapradhvaMsaviSayeNAtItena kAlena utpattinirjJAtisaMbhAvana" viSayeNa ca anAgatena kAlena sAdhanapravRttyavirAmagocareNa ca 20 vartamAnena kAlena saMbandhAt mRdAdidravyaM tasmin tasmin kAle'nekabhedamApadyamAnaM dRSTam / vartamAnamAtratve'pUrvatvAt aparatvAcca avadhyabhAve vartamAnasyApyabhAvo bandhyAputrayuvatvavat / tathA jIvasyApi anAdyatItakAlasambandhapariNataH anAgatAnantakAlavazavartibhiH vartamAnakAlodbhUtavRttibhizca paryAyairarthavyaJjanabhedAd dvaividhya mAskandadbhirabhisambandhAdnantarUpatA / 25 itazca, utpAdavyayadhU vyayuktatvAt |10| utpAdAdInAmAnantyam anantakAle ekasmizca kAle / yathA ghaTa ekasminneva kAle dravyataH pArthivatvena utpadyate na jalatvena, dezata ihatyatvenana pATaliputrakatvena, kAlato vartamAnakAlatayA nAtItAnAgatAbhyAm bhAvato mahattvena nAlpatvena, eteSAM ca ekaika utpAdaH sajAtIyAnyapArthivAnekaghaTAntaragatebhyaH sauvarNAdISadvijAtIyaghaTAntaragatebhyo vA atyantavijAtIyapaTAdyanantamUrta mUrtadravyAntarApannebhyo vA 30 utpAdebhyo bhidyamAnaH tAvaddhA "bhedamupayAti anyathA "tairaviziSTaH syAt / tathA tadaivAnutpadyamAnadravyasaMbandhakRtordhvAdhastiryagantaritAnantaritaikAntarAdidigbheda-mahadalpatvAdiguNabheda-rUpAdyutkarSApakarSAnantabheda - trailokyatrikAlaviSayasaMbandhivazabhidyamAnarUpo vA utpAdo'neko bhavati / 1 pUrvaparAntarita - da0, mu0, tA0 / 2 sakAzAjjAta / 3 anyakAraNakam / parArthAyattameva -tA0 Ti0 / 4 svazaktimantareNa / 5 - muSTau vA mu0 / indradhanuSi - sa0 6 zranantapariNAmatvam / 7 - pAnanta - zra0 8 vastuni / 9 nizcayena / 10 manuSyo'yaM devo'yaM bhaviSyatyeveti / 11 SaDDati saMkhyeti saMkhyAvasve prakAre gheti SApratyayaH / 12 utpAdAdibhiH / 13 ekatvaM syAvityarthaH / 1 Page #275 -------------------------------------------------------------------------- ________________ tattvArthavArtike [4142 tathA'nekAvayavAtmakaskandhapradezabhedadRSTaviSamotpAdanAnArUpatayA vA aneka utpAdaH / udakAdidhAraNAharaNapradAnAdhikaraNabhayaharSazokaparitApabhedajananAdisvakAryaprasAdhanena vA aneka utpAdaH / tadaiva tAvanta eva tatpratipakSabhUtA vinAzAH, pUrveNAvinaSTasya uttrennaanutpaadaat| ubhayavipakSabhUtAH sthitayo'pi tadaiva tAvatyaH tadAdhArabhUtAH, anavasthitasya bandhyAputravadutpAdavinAzAsaMbhavAt, abhAvaprasaGAcca / ghaTa utpadyata iti yadA vartamAnakAlatA; tadA anabhinirvRttatvAt pUrvAparIbhUtasAdhyamAnabhAvAbhidhAnAccAsattvam / utpattyanantaraM tu vinAze'bhyupagamyamAne sattvabhUtAvasthAbhidhAyakotpannazabdavAcyatvAbhAvAt utpAde'pyabhAvo vinAzepyabhAva iti bhAvAbhAvAttadAzrayo vyavahAro virodhamupagacchet, 'bIjazaktya bhAvAcca utpAdavinAzazabdavAcyatAbhreSazca / tata utpadyamAnatA utpannatA vinAzazceti 10 tisro'vasthA abhyupagantavyAH / tathA jIvasyApyekasya dravyArthikaparyApArthikanayagocarasAmAnyavizeSAnantazaktyapekSArpitasthityutpatti nirodhAnantarUpatvAt anekatvaM pratyetavyam / itazca, ___ anvayavyatirekAtmakatvAcca / 1 / iha ghaTa eko'pyanvayavyatirekAtmakatayA aneko dRSTaH sadacetananavapurANatvAdibhiH, tathA AtmApi eko'nvayavyatirekAtmatayA anekaH pratyetavyaH / ke punaranvayAH ? buddhayabhidhAnAnuvRttiliGagena 'anumIyamAnAvicchedAH svAtmabhUtA'stitvA15 ''tmatvajJAtRtvadraSTatvakartRtvabhoktRtvA'mUrtatvA'saMkhyAtapradezatvAvagAhanAtisUkSmatvAgurulaghutvAhe tuktvaa'naadisNbndhitvordhvgtisvbhaavaadyH| atha ke vyatirekAH ? vAgavijJAnavyAvRttiliGagasamadhigamyaparasparavilakSaNA utpattisthitivipariNAmavRddhi kSayavinAzadharmANa : gatIndriyakAyayogavedakaSAyajJAnasaMyamadarzanalezyAsamyaktvAdayaH / tasya zabdenAbhidhAnaM kramayogapadyAbhyAm // 12 // tasyaikasya jIvasyAnekAtmakasya pratyAyane 20. zabdaH pravartamAno dvedhA vyavatiSThate krameNa yogapadyena vA, na tRtIyo 'vAkpatho'sti / / teca kAlAdibhirbhedAbhedArpaNAt // 13 // te ca kramayogapadye kAlAdibhiH bhedAbhedArpaNAdbhavataH / yadA vakSyamANaH 'kAlAdibhirastitvAdInAM dharmANAM bhedena vivakSA tadaikasya zabdasyAnekArthapratyAyanazaktyabhAvAt krmH| yadA tu teSAmeva dharmANAM kAlAdibhirabhedena vRttamAtmarUpamucyate tadaikenApi zabdena ekadharmapratyAyanamukhena tadAtmakatvamApannasya anekAzeSarUpasya pratipAdanasaMbhavAt yaugapadyam / tatra yadA yaugapadyaM tadA sakalAdezaH, sa eva pramANa'mityucyate / *"sakalAdezaH pramANAdhInaH" [ ] iti vacanAt / yadA tu kramaH tadA vikalAdezaH, sa eva naya iti vyapadizyate / *"vikalAdezo nayAdhInaH" [ ] iti vacanAt / kathaM sakalAdezaH ? / ekaguNamukhenA'zeSa vasturUpasaMgrahAt sakalAdezaH // 14 // yadA abhinnamekaM vastu ekaguNarUpeNa ucyate guNinAM guNarUpamantareNa vizeSapratipatterasaMbhavAt / eko hi jIvo'stitvA'diSvekasya guNasya rUpeNA'bhedavRttyA abhedopacAreNa vA niraMzaH samasto vaktumiSyate, vibhAganimittasya pratiyogino guNAntarasya tatrAnAzrayaNAt, tadA sakalAdezaH / kathamabhedvRttiH kuta: ? 2 utpAdAbhAvAt / 3 dhrauvyasvarUpamAha / 4 kaarnn| 5 nirodho nAma naashH| 6 anamIyamAnatadevevamityAtmakatayA anukalA vRttiH bhA0 2 tti0| 7-ddhi hAsa vi- ma0 / vAkyArtho'sti ma0, 20 / 9kAla prAtmarUpaH arthaH sambandha upakAraH gaNidezaH saMsargaH zabda iti / 10 tadekatvamApa- ma0, 0 / 11 uddhRtamidam- sa0 si0 1 / 6 / 12-sya rUpeNa mU0 / -sya guNarUpeNa mu0, 20 / P Page #276 -------------------------------------------------------------------------- ________________ 442 ] caturtho'dhyAyaH kathaM vA abhedopacAraH ? dravyArthatvenAzrayaNe tadavyatirekAdabhedavRttiH / paryAyArthatvenAzrayaNe parasparavyatireke'pi ekatvAdhyAropa':, tatazcA'bhedopacAraH / tatrA''dezavazAt saptabhaGgI pratipadam | 15 | tatraitasmin sakalAdeza AdezavazAt saptabhaGgI pratipadaM veditavyA / tadyathA - syAdastyeva jIvaH, syAnnAstyeva jIvaH, syAdavaktavya eva jIvaH syAdasti ca nAsti ca syAdasti cA'vaktavyazca syAnnAsti cAvakta- 5 vyaraca, syAdasti ca nAsti cAvaktavyazca ityAdi / uktaM ca "* pucchAvaseNa bhaMgA satteva du saMbhavaMti jassa jathA / 'vatyuttitaM uccadi sAmaNNavisesado 'NiyadaM // 1 // " [ ] iti / tatra syAdastyeva jIva ityetasmin vAkye jIvazabdo dravyavacanaH vizeSyatvAt, astIti guNavacano vizeSaNatvAt / ' tayossAmAnyArthAvicchedena vizeSaNavizeSyasaMbandhAvadyotanArtha 10 evakAraH / tenetaranivRttiprasaGge tatsaMbhavapradarzanArthaH syAcchabdaprayogaH, sa ca liGgantapratirUpako nipAtaH / tasyAnekAntavidhivicArAdiSu bahuSvartheSu saMbhavatsu iha vivakSAvazAt anekAntArtho gRhyate / yadyayamanekAntArthaH tenaiva sarvasyopAdAnAt itareSAM padAnAmAnarthakyaM prasajyate ; naiSa doSaH; sAmAnyenopAdAne'pi vizeSArthinA vizeSo'nuprayoktavyaH, vRkSazabdasya sAmAnyazabdatvAt dhavAdivizeSapratipAdane dhavAdyupAdAnavat / athavA, syAcchabdo'ya- 15 manekAntArthasya dyotakaH / dyotakazca vAcakaprayoga sannidhimantareNA'bhipretArthAvadyotanAya nAmiti' taddyotyadharmAdhArArthAbhidhAnAyetarapadaprayogaH kriyate / atha kenopAtto'nekAntArthaH anena dyotyate ? uktametat - abhedavRttyA abhedopacAreNa vA prayuktazabdavAcyatAmevAskandanti itare dharmA iti / evamitareSvapi vAkyeSu" arthaprakalpanaM pratyetavyam / yadyevaM syAdastyeva jIvaH ityanenaiva sakalAdezena jIvadravyagatAnAM sarveSAM dharmANI saMgrahAt 20 itareSAM bhagAnAmAnarthakyamAsajati naiSa doSaH ; guNaprAdhAnyavyavasthAvizeSapratipAdanArthatvAt sarveSAM bhaGagAnAM prayogo'rthavAn / tadyathA, dravyArthikasya prAdhAnye paryAyaguNabhAve ca prathamaH / paryAyArthikasya prAdhAnye dravyaguNabhAve ca dvitIyaH / tatra prAdhAnyaM zabdena vivakSitatvAcchabdAdhInam, zabdenAnupAttasyArthato gamyamAnasyA'prAdhAnyam / tRtIye tu yugapadbhAve ubhayasyAprAdhAnyaM zabdenAbhidheyatayA'nupAttatvAt / caturthastUbhayapradhAnaH krameNa ubhayasyA - 25 styAdizabdena upAttatvAt / tathottare ca bhaGagA vakSyante / 253 tatrAstitvakAntavAdinaH 'jIva eva asti' ityavadhAraNe ajIvanAstitvaprasaGgabhayAdiSTato'vadhAraNavidhiH 'astyeva jIvaH' iti niyacchanti, tathA cAvadhAraNasAmarthyAt zabdaprApitAdabhiprAyavazavartinaH sarvathA " jIvasyA'stitvaM prApnoti / sarveNA'stitvena vyApta iti pudgalAdyastitvenApi jIvasyAstitvaM prAptam zabdena tathA prApitatvAt 30 zabdapramANakAzca vayamarthAdhigame / syAnmatam, astitvasAmAnyena vyAptirna tvastitva 1 - pAttata - mu0, da / 2 praznavazena / 3 svarUpaM bhavatIti / 4 praznavazena bhaGgA saptaiva tu saMbhavanti yasya yathA / vastu iti tat procyate sAmAnyavizeSato niyatam / 5 sAmAnyAtmanoH / 6 tiGantapra- mu0, 60 / 7 syAtkAracakArAvi / 8 syAtkAreNa / 6 -ratvAbhi- mu0, da0 / 10 SaTsu / 11 - yasyApi zabdena tA0, zra0 / 12 niyamaM karoti / 13 -thAsya jI - mu0, ba0 / 14 pudgalAdiprakAreNa 1 15 tanmAbhUditi syAcchabdaprayoge ityabhiprAyaH / 16 atrAha paraH - syAtkAramantareNa pudgalAdyastitvena jIvasyAstitvaM na prApnoti, kintu svata eveti samarthayituM syAdityAdinA / Page #277 -------------------------------------------------------------------------- ________________ 254 tattvArthavArtike [4 // 42 vizeSaH yathA anityameva kRtakamiti anityatvasyAbhAve kRtakatvasyApyabhAva evetyavadhAraNAt, yatkRtakaM tatsarvamanityamiti, na hi sarvaprakAreNa anityatvena 'sarvaprakAraM kRtakatvaM vyApyate kintu anityatvasAmAnyena, nA'nityatvavyaktayA ghaTapaTarathAdigatayeti / evaM tarhi tvayaivAbhyupagataM avadhAraNaniSphalatvaM sAmAnyA'nityatvenA'nityatvaM na vizeSA'nityatveneti / svagatenApi vizeSeNAnityaM bhavatyeveti cet ; na; svagateneti vizeSaNAt, paragatena vizeSeNA'nityatvaM na bhavatIti Apadyate, anavadhAraNakaM vA vAkyaM prayoktavyam-anityaM kRtakamiti / tathA cA'nityasyA'navaghRtatvAt nityatvaprasaGago'pi / evaM yadyastitvasAmAnyanAsti jIva: na tu pudgalAdigatayA'stitvavyaktayA, ato na pudgalAdyastitvena astitvaM jIvasyeti bruvatA tvayaivAbhyupagataM sAmAnyarUpaM vizeSarUpaM ceti prakAravadastitvamiti / tathA sati sAmAnyAstitvenAsti vizeSAstitvena nAstIti syAdasti syAnAstIti prAptamavadhAraNaniSphalatvam / sarveNa hi prakAreNA'stitvAbhyupagame nAstitvanirAsena avadhAraNaM phalavat syAt / aniyame tu avyAvRttatvAt pudgalAdyastitvenApi prAtirityavazyam ekAntavAdinA'vadhAraNamabhyupagamanIyam / tathA ca sati pUrvokto doSaH / syAdetat-yadasti tat svAyattadravyakSetrakAlabhAva'rUpeNa bhavati netareNa tasyA'15 prastutatvAt / yathA ghaTo dravyataH pArthivatvena, kSetrata ihatyatayA, kAlato vartamAna kAlasaMbandhitayA, bhAvato raktatvAdinA, na parAyattairdravyAdibhisteSAmaprasaktatvAt' iti / evaM cet dravyakSetrakAlabhAvAntarasaMbandhitayA nAstItyataH syAdasti syAnAstIti siddhm| niyamAnabhyapagame ta sa ghaTo na syAdeva' asAmAnyatve sati niyatadravya kSetrakAlabhAvasaMbandhitvenA'bhUtatvAt zazaviSANavat / aniyatadravyAdirUpatve vA sarvathAbhAvAt 20 sAmAnyameva syAt nAso ghaTaH, aniyatadravyAdirUpatvAt mahAsAmAnyavat / katham ? yadi hi asau dravyataH pArthivatvena tathodakAditvenApi bhavet, tato'sau ghaTa eva na syAt pRthibyudakadahanapavanAdiSu vRtatvAt dravyatvavat / tathA, yathA ihatyatayA asti tathAvirodhidigantAniyatadezasthatayApi yadi syAttathA cAsau ghaTa eva na syAt virodhidigantA'niyatasarvadezasthatvAt AkAzavat / tathA, yathA vartamAnaghaTakAlatayA asti tathA'tItazivakAdyanAgatakapAlAdikAlatayApi syAt tathA cA'sau ghaTa eva na syAt sarvakAlasaMbandhitvAt mRdrvyavat / yathA cehadezakAlavizeSasaMbandhitayA asmatpratyakSatvaM tathA atItAnAgatakAlAnyadezasambandhitvenApyasmatpratyakSatvaM syAt, udakAdyAnayanAdisaMvyavahArapAtitvaM vA / tathA, yathA navatvena tathA purANatvena, sarvarUparasagandhasparzasaMkhyAsaMsthAnAditvena vA syAt ; tathA cAso ghaTa eva na syAt sarvathAbhAvitvAt bhavanavat / yathA hi bhavanaM rUpaM raso gandhaH sparzazca bhavati pRthuH mahAn hrasvaH pUrNaH rikto vA bhavatIti na kutazcit vastuno vastudharmAdvA vyAvartate tacca na ghaTaH, evaM ghaTo'pi syAta / evaM jIvasyApi manaSyatvenA'lmANasya svadravyAdirUpatayevA'stitvaM netrthaa| yadItarathApi syAt; manuSya eva na syAt niyatadravyakSetrakAlabhAvasambandhitvenA'bhUtatvAt khrvissaannvt| aniyatadravyAdirUpatve vA sarvathAbhAvAt sAmAnya meva syAt / nAsau manuSyaH aniyatadravyAdirUpatvAt mahAsAmAnyavat / katham ? 31 yadi hi asau yathA jIvadravyatvenA'sti evaM pudgalAditvenApi syAt tato'sau 1 sarvaprakAraH kRtaka: vyA- mu0, d0| 2 na tvani-- ma0, 80 / 3 -bhAvena bha- ma0, v0| 4-maprastutatvAt mu0, 0 / 5 -naasti| 6 sattAsAmAnyavat / Page #278 -------------------------------------------------------------------------- ________________ 442] caturtho'dhyAyaH 255 manuSya eva na syAt, pudgalAdiSvapi dRSTatvAt dravyatvavat / tathA, yathA ihatyatayA asti tathA virodhidigantAniyatadezasthatayApi yadi syAt ; tathA cAso manuSya eva na syAt virodhidigantAniyatasarvadezasthatvAt AkAzavat / tathA, yathA vartamAnakAlatayA asti tathA atItanArakAdyanAgatadevAdikAlatayApi syAt, tathA cAsau manuSya eva na syAt sarvakAlasaMbandhitvAt jIvatvavat / yathA ca iha-dezakAlavizeSasaMbandhitayA asmapratyakSatvaM tathA'tItAnAgatakAlAnyadezasaMbandhi tvenApi asmatpratyakSatvaM syAt, yathA yauvanena " tathA vRddhatvena anyadravyagatarUparasAdibhirvA yadi syAt tathA cAsau manuSya eva na syAt sarvathAbhAvitvAt bhavanavat / tasmAt syAdasti syAnnAsti / itazca syAdasti syAnAsti svaparasattAbhAvAbhAvobhayAdhInatvAt jiivsy| yadi parasattayA abhAvaM sa jIvaH svAtmani nApekSate, ataH sa jIva eva na syAt sanmAnaM syAt, 10 nAsau jIvaH sattve sati vizeSarUpeNa anavasthitatvAt sAmAnyavat / tathA / parasattAbhAvApekSAyAmapi jIvatve yadi svasattApariNati nApekSate tathApi tasya vastutvameva na syAt jIvatvaM vA, sadbhAvApariNatatve parAbhAvamAtratvAt khpusspvt| ataH parAbhAvo'pi svasattApariNatyapekSa eva astitvsvaatmvt'| yathA astitvasvAtmA astitvasvAtmanA' asti na nAstitvasvAtmaneti syAdasti, syAnnAsti 'itarathA hi vastvabhAvaH syAt / katham 15 abhAvo hi bhAvanirapekSo'tyantazUnyaM vastu pratipAdayet anvayApratilambhAt / bhAvo'pi vA abhAvanirapekSaH 'sarvarUpaM vastu pratipAdayet vyatirekApratilambhAt / na ca sarvathA satA sarvAbhAvarUpeNa vA zakyaM bhavitum / kiM hi vastu sarvAtmakaM sarvAbhAvarUpaM vA dRSTamiti ? taddhi vastveva na syAt sarvAbhAvarUpatvAt khapuSpavat / na ca vastutvaM sarvAtmakatvAt zakyaM pratipattum asAdhAraNatvAt, vastutve cA'vastutve cA'darzanAt zrAvaNatvavat / abhAvatA hi bhAvarUpa- 20 "valakSaNyAt "kriyAguNavyapadezAbhAvAt avatiSThate / bhAvatApi abhAvavailakSaNyAt kriyAguNa- vyapadezavattvAt sidhyatIti parasparApekSe bhAvAbhAvarUpatve / api ca, abhAvaH svasadbhAvaM bhAvAbhAvaM ca apekSamANaH sidhyati / bhAvo'pi svasadbhAvaM abhAvAbhAvaM cA'pekSya siddhimupayAti / yadi tu abhAva ekAntenA'sti ityabhyupagamyata tataH sarvAtmanA'stitvAt "svarUpavadbhAvAtmanApi syAta, tathA ca bhAvAbhAvarUpasaGakarAdasthitarUpatvAdubhayorapyabhAvaH / atha ekAntena nAsti 25 ityabhyupagamyeta tato "yathA bhAvAtmanA nAsti tathA tathA'bhAvAtmanApi na syAt, tatazca abhAvasyA'bhAvAt bhAvasyApratipakSatvAt bhAvamAtrameva syAt / tathA khapuSpAdayo'pi bhAvA eva abhAvAbhAvarUpatvAt ghaTavat iti sarvabhAvaprasaGgaH / evaM bhAvAstitvaikAnte'pi yojyam / tasmAdbhAvaH syAdasti syAnnAsti tathA abhaavo'pi| evaM jIvo'pi syAdasti syaannaastiityvseym| ____ evaM "svAtmani ghaTAdivastusiddhau ca bhAvAbhAvayoH parasparApekSatvAt yaducyate-15 *"arthAt prakaraNAdvA ghaTe aprasaktAyAH paTAvisattAyAH kimiti niSedhaH kriyate" ? [ / 1 parasattAyA mu0, d0| 2-tve vAparA- mu0, 80 / 3 svarUpavat / 4 - maneti syAzra0, muu0| -tmanAsti nAsti ca nAstitva- mu0, 0 / 5 nAstitvasvAtmanA naasti|" 6 -jyaM ca vastu ba0, mu0| 7-yedanyadanvayAprati- mu0, 20 / 8 sAmA- bhaa02| 6 ghttpttaadi| 10 anityaH zambaH zrAvaNatvAt, nityaH zambaH zrAvaNatvAt / 11-patvava-20, m0| 12 vailakSaNyaM kIdazamityukte prtipaadynnaah-| 13 prabhAvasvarUpavat / 14 sato'yaM-- ma0, 0 / 15 abhaavruupe| 16 pareNa / . 30 Page #279 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 256 tattvArthavArtike [ 442 iti ; tadayuktam / kiJca ghaTe' arthatvAt arthasAmAnyAt paTAdisarvArthaprasaGgaH saMbhavatyeva / 'tatra viziSTaM ghaTArthatvam abhyupagamyamAnaM paTAdisattArUpasyArthasAmarthyaM prApitasya artha - tattvasya nirAsenaiva AtmAnaM zaknoti labdhum itarathA hi asau dhaTArtha eva na syAt paTAdyartharUpeNA'nivRttatvAt paTAdyarthasvarUpavat, viparIto vA / yazcAsya' paTAdirUpeNAbhAvaH so'pi ghaTadharma eva tadadhInatvAt bhAvavat ' ato'sau svaparyAya eva, pareNa tu vizeSyamANatvAt paraparyAya ityupacaryate / svaparavizeSaNAyattaM hi vastusvarUpaprakAzanamiti / atha 'astyeva jIvaH' ityatrA'stizabdavAcyAdarthAt bhinnasvabhAvo vA jIvazabdavAcyo'rthaH syAt, abhinnasvabhAvo vA ? yadi abhinnasvabhAvaH, tato yat sadarthasya rUpaM jIvazabdArthasyApi tadeva rUpamiti tato'nyadharmAnavakAzatvAdaviziSTArthatA syAt / tatazca sAmAnAdhikaraNya' vizeSaNavizeSyatvAbhAvo ghaTakuTazabdavat anyatarAprayogazca syAt / kiJca, sattvasya sarvadravyaparyAyaviSayatvAt tadabhinnasvabhAvasya jIvasyApi tAdAtmyamiti sarvasya tattvasyA'viziSTaikajIvatvaprasaGgaH / satsvabhAvatvAcca jIvasvarUpacaitanyatadvikalpajJAnAdikrodhAdinArakatvAdisarva vizeSaNAbhAvatvaprasaGgazca syAt / jIvasvabhAvatvAdvA astitvasya 'svAtmani pud galAdiSu ca satpratyayAbhidhAnahetutvAbhAvo jIvatvavat / athAyaM doSo mAbhUt iti astizabdavAcyAt arthAt bhinnasvabhAvo jIvazabdArthaH pratijJAyeta; evamapi svato jIvasyA'sadrUpatvaprasaGgaH / tatazca nAsti jIvo'stizabdavAcyAviviktatvAt kharaviSANavat, "viparyayo vA / tatazca tadadhInabandhamokSAdivyavahArAbhAvaH / astitvasya ca jIvAdarthAntaratvavat, itarebhyopi bhinnatvAt nirAzrayatvAdabhAva eveti tadAzra yavyavahArAbhAvaH / kiJca, astitvAdbhinnasvabhAvasya jIvasya kaH svabhAva iti vaktavyam ? yazcAsya svabhAva ityucyate sa sarvo na syAt asatsvabhAvatvAt khapuSpavat / tasmAt syAdbhinArthatvaM syAdabhinnArthatvaM cAbhyupagantavyam / paryAyArthAdezAt" "bhavanajIvanabhedAt astijIvazabda" syAdbhinnArthI / dravyArthAdezAt tadavyatirekAt tadgrahaNena grahaNAt syAdabhinnArthI / tasmAt syAdasti syAnnAstIti siddham / itaraca, syAdasti syAnnAsti " arthAbhidhAnapratyayAnAM "tathAprasiddheH / kazcidAha - jIvArthI jIvazabdo jIvapratyayaH ityetattritayaM loke "avicArasiddhamtathAhi varNAzramiNaH astitvamevAzritya tAsu tAsu kriyAsu pravRttAH tasmAdastyeveti / "tamitaraH pratyAha- nAstyevaitattri tayam - arthastAvannAstyanupalabdheH "vijJAnameva " tathA pariNataM svapnavat kalpayati / pratyayajIvo'pi nAstyeva vijJAnasya jJeyarUpeNA'nAkhyeyatvAt" / "svatastu vijJAnaM na jIvo nApyajIvaH prakAzamAtraM kenacidapi rUpeNa " anirUpyatvAt yadyapi 8 - pyAbhA 1 tAvadarthatvAt ghaTe prasaktaM paTAdisatvaM pradarzayati / 2 tathA sati / 3 kartR / 4 - rthyAtprApi - da0 mu0 / 5 ghaTasya / 6 ghaTAstitvaMvat / 7 ghaTasya / vAd vize- mu0 / 6 jIve / zrAtmani mu0, da0 / 10 asti kharaviSANam prastizabdavAcyArthaM viviktatvAt jIvavat / 11 tadeva vivRNoti / 12 asti astitva / 13 - zabdau tadvyatirekeNa tadgrahaNenAgrahaNAt syAdbhi- mu0 / 14 jIva iti / 15 astitvAnAstitvarUpeNa / 16 nivicArasiddham, tatsiddhau vicAraH ko'pi na karttavya ityarthaH / vicArasi - mu0, da0 / 17 prAstikaM prati nAstikaH / 18 upalabdhau / 16 vastusvarUpeNa / 20 pratipAdyatvAt / 21 svabhAvataH / 22 pradarzanIyatvAt / Page #280 -------------------------------------------------------------------------- ________________ 442] caturtho'dhyAyaH nirUpyeta svapnajJAnavat asadAkAreNaiva nirUpyeta-'nAsti jJAnam 'asadAkAranirUpyatvAt kharaviSANavat / abhidhAnamapi nAsti / taddhi padarUpaM vA syAt, vAkyarUpaM vA ? 'tannAstyeva ayugapatkAlAvayavatvAt / yatpunaret-jIvazabdagrahaNaM tatparikalpitarvarNabhAgairanukrameNA''hitazaktikAsu vuddhiSu zaktiparipAkaprAptau' pratyastamitasakalavarNabhAgaviSayavijJAnaM jIvazabdatvena adhvasIyate natvabhidhAnajIvaH kshcidsti| tadapi vijJAnaM kSaNikatvAt pratyarthavazavartitvAcca 5 ekasya 'pUrvAparIbhUtArthapratyavabhAsanAsaMbhavAnnAstyeveti / yadyevaM vAcyavAcakasaMbandho loke rUDhaH pratyAkhyAtaH syAt tatazca lokavirodhaH, tannAstitve parIkSAprayAsazca viphala: syAt ityabhyupagantavyamu-jIvaH syAdasti syAnnAstIti / ataH dravyArthikaH paryAyAthikamAtmasAtkurvan 'vyAhiyate, paryAyAthiko'pi dravyArthikamiti ubhAvapi imo sklaadeshau| tRtIyo vikalpaH ucyate-dvAbhyAM guNAbhyAmekasyaiva abhinnasyA bhedarUpeNa yugapadvaktu- 10 misstttvaat| tatra yathA prathamadvitIyayovikalpayorekasmin kAle ekena zabdena ekasyArthasya samastasyaiva ekena guNarUpeNAbhidhAnaM kramAt, evaM yadA dvAbhyAM pratiyogibhyAM guNAbhyAmavadhAraNAktAbhyAM yugapadekasmin kAle ekena zabdena ekasyArthasya kRtsnasyaivAbhedarUpeNAbhidhitsA tadA avAcyaH tadvidhArthasya zabdasya cA'bhAvAt / tatra yugapadbhAvo guNAnAM kAlAdibhirabhedena vivakSitAnAM vRttiH, na ca tairabhedo'tra smbhvti| 15 ke punaste kAlAdayaH ? kAla AtmarUpamarthaH sambandhaH upakAro gaNidezaH saMsargaH zabda iti| tatra yena kAraNena viruddhA bhavanti guNAsteSAmekasmin kAle kvacidekavastuni vRttirna dRSTA atastayornAsti vAcakaH zabdaH tathAvRttyabhAvAt / ata ekasminnAtmani sadasattve pravibhakte "asaMsargAtmarUpe anekAntarUpe na staH / ekakAle" yenAtmA tathocyeta tAbhyAM viviktaM ca parasparata AtmarUpaM 20 guNAnI nAnyonyAtmani vartate, yata ubhAbhyAM yugapadabhedenocyeta / na ca viruddhatvAt sadasattvAdInAm ekAntapakSe guNAnAmekadravyAdhArA vRttirasti yataH abhinnAdhAratvenA'bhedo yugapadbhAvaH syAt, 'yena kenacit zabdena vA sadasattva ucyeyAtAm / na ca sambandhato'bhinnatA guNAnAM saMbhavati bhinnatvAt saMbandhasya / yathA chatradevadattasambandho'nyaH daNDadevadattasaMbandhAt / kAraNayoH saMbandhinobhinnatvAt na tAvekena saMbandhenAbhinnau / evaM sadasattvayorAtmanA saha saMbandhasya 25 bhinnatvAt na saMbandhenApi yugapattisaMbhavaH "yata: zabdenocyate / samavAya iti cet, na; . tenApi bhinnena bhavitavyaM bhinnAbhidhAnapratyayahetutvAt saMyogavat / na ca guNA upakAreNA'bhinnAH; yato dravyasya guNAdhIna upakAro nIlaraktAdyuparaJjanam, te ca svarUpato bhinnAH / yacca teSAmAtmani nIlaraktatvAdyasti rUpaM yAvacca nIlanIlatarAdi tAvatA dravyaM raJjayati atasteSAmupakAro'pi bhidyata eva / evaM sadasattvayobhinnatvAt sattvenoparaktaM sat asattvenopa- 30 1 tathA sti| 2 asadAkAratvAt m0,0|3 dvayamapi / 4 kAlAzca avayavAzca kAlAvayavAH, na vidyante yagapatte yayoste tathokte tayorbhAvaH tasmAt / 5 antyavarNa ityarthaH / 6 "nAdenAhitabIjAyAmanyena dhvaninA sh| prAvattiparipAkAyAM buddhau shbdo'vbhaaste||-vaakyp0 125 // 7 vrtmaanaarth| 8vyApriyate ma0, d.| abhidhiiyte| avikalasya samastasyatyarthaH / 10 -jAramakAbhyAM ma0, tA0, 20, muu0| 11 nAma / 12 pravaktavye / 13 ko'rthaH / 14 katham / 15 mdhye| 16 pranyo guNaH anytrgunne| 17 kayam / 18 aMzarahitena / 16 katham / 20 na saM-zra0 / 21 hstvnnddyoH| 22 katham / Page #281 -------------------------------------------------------------------------- ________________ 258 tattvArthavArtike [ 442 raktaM annopakArasArUpyam, yataH tadabhedena' zabdo vAcakaH syAt / na caikadezena guNina upakAraH saMbhavati yenaika dezopakAreNa sahabhAvo bhavet nIlAderguNasya / kRtsnasya hi guNasyopakArakatvaM dravyasya ca paTAdeH samastasyopakAryatvam, guNa upakArako guNI upakArya iti / na caikadezo guNaguNinoH / ataH kRtsnayoH upakAryopakArakarUpasiddhirna dezena yato 5 dezataH sahabhAvAt kazcicchabdo vAcakaH kalpyeta / na caikAntapakSe guNAnAM saMsRSTamanekAtmakaM rUpamasti avadhUtaikAntarUpatvAt sattvAsattvAderguNasya / yadA zavalarUpavyatiriktau parasparafafari zuklakRSNa guNI asaMsRSTo naikasminnarthe saha vartituM samartho avadhRtarUpatvAt, ataH tAbhyAM saMsargAbhAvAt ekAntapakSe na yugapadabhidhAnamasti arthasya tathA vartitu zattayabhAvAt, tadvidhasya ca arthasaMbandhasyA'bhAvAt / na caikaH zabdo dvayorguNayoH sahavAcako'sti / yadi syAt 10 sacchandaH svArthavadasadapi satkuryAt asacchando'pi svArthavat sadapi asatkuryAt, na ca tathA loke saMpratyayo'sti 'tayovizeSazabdatvAt / evamuktAt kAlAdiyugapadbhAvAsaMbhavAt / zabdasya ca ekasya ubhayArthavAcino'nupalabdheH avaktavya AtmA / athavA vastuni mukhyapravRttyA tulyabalayoH parasparAbhidhAnapratibandhe sati 'iSTavipanirguNatvApatteH vivakSitobhayaguNatvenA'nabhidhAnAt avaktavyaH / ayamapi sakalAdezaH 15 parasparAva vAritavivivarUpaikAtmakAbhyAM guNAbhyAM guNavizeSaNatvena yugapadupakSiptAbhyAm avivakSitAMzabhedasya vastunaH samastasya ekena guNarUpeNAbhedavRttyA abhedopacAreNa vA'bhidhAtu prakrAntatvAt / sa ca avaktavyazabdena anyaizca SaDbhirvacanaiH " paryAyAntaravivakSayA ca vaktavyatvAt syAdavaktavyaH / yadi sarvathA avaktavyaH syAt avaktavya ityapi cA'vaktavyaH syAt fat bandhamokSAdiprakriyAprarUpaNavidhiH ? 20 25 30 tAbhyAmeva krameNAbhidhitsAyAM tathaiva vastusakalasvarUpasaMgrahAt caturtho'pi vikalpaH sakalAdezaH / ayamapi syAdityevArpayitavyaH, sarvathobhayAtmakatve parasparavirodhAt ubhayadoSaprasaGgAcca / kathamete "nirUpyante ? sarvasAmAnyena tadabhAvena ca, viziSTasAmAnyena tadabhAvena ca viziSTa sAmAnyena tadabhAvasAmAnyena ca viziSTasAmAnyena tadvizeSeNa ca, sAmAnyena vizisAmAnyena ca dravyasAmAnyena guNasAmAnyena ca dharmasamudAyena tadvyatirekeNa ca, dharmasAmAnyasambandhena tadabhAvena ca, dharmavizeSasaMbandhena tadabhAvena ca / tadyathA sarvasAmAnyena tadabhAvena ca " iha dvividho'rthaH zrutigamyo'rthAdhigamyazca / tatrAnapekSitavRttinimittaH zrutimAtraprApitaH zrutigamyaH / arthaprakaraNasaMbhavAbhiprAyAdizabdanyAyAt kalpito'rthAdhigamyaH / tatra AtmA astIti sarvaprakArAnAzrayaNAdicchAvazAt kalpitena sarvasAmAnyena" vastutvena astIti prathamaH / tatpratipakSeNA'bhAvasAmAnyenAvastutvena nAstyAtmA iti dvitIyaH / AbhyAmeva yugapadabhedavivakSAyAM vAcakAbhAvAnnAbhidhIyata iti tRtIyaH / AbhyAmeva krameNApitAbhyAmubhayarUpaM vastu ucyate iti caturthaH / viziSTa sAmAnyena tadabhAvena ca yathAzrutatvAt zrutyupAttena AtmanaivAbhisaMbandhaH, tatazcAtmatvenaiva astyAtmA iti prathamaH / yathAzrutapratiyogitvAt anAtmatvenaiva nAstyAtmA iti dvitIyaH / yugapadubhAbhyAM 1 upakArAbhedena / 2 kintu kRtsnenaiva / 3 katham / 4 ekadezataH / 5 yathA mu0, 60, tA0 / 6 astitvanAstitvayoH / 7 TA - tRtIyetyarthaH - sa0 / 8 dRSTavida0 mu0 / 6 niyata / 10 aGgIkRtAbhyAm / 11 zrAtmA / 12 bhaGgaH / 13 catvAro bhaGgAH / 14 nirUpyante / 15 ko'rthaH / Page #282 -------------------------------------------------------------------------- ________________ 442] caturtho'dhyAyaH aatmaanaatmtvsdsttvaabhyaamvktvyH| AbhyAmeva krameNApitAbhyAmubhayarUpaM vastUcyate iti caturthaH / viziSTasAmAnyena tadabhAvasAmAnyena ca-yathAzrutatvAt AtmatvenaivAstIti prathamaH / abhyupagamavirodhabhayAt vastvantarAtmanA kSityudakajvalanaghaTapaTaguNakarmAdinA sarveNa prakAreNa sAmAnyato nAstIti dvitIyaH / AbhyAmeva yugapadAtmaghaTAdisadasattvAbhyAmavaktavyaH / krameNa tu vAcyatvAt caturthaH / viziSTasAmAnyena tadvizeSeNa ca-AtmasAmAnyenAstyAtmA / Atma- 5 vizeSeNa manuSyatvena 'naasti| AtmatvamanuSyatvApekSAbhyAM sadasattvAbhyAm ekatve yugpdvktvyH| paryAyeNAbhidheyatvAccaturthaH / sAmAnyena viziSTasAmAnyena ca-avizeSarUpeNa dravyatvena astyaatmaa| viziSTena sAmAnyena pratiyoginA'nAtmatvena nAstyAtmA / tAbhyAM tu dravyatvAnAtmatvasadasattvAbhyAM yugapadavaktavyaH / krameNa tAbhyAM vaktavyatvAt caturthaH / dravyasAmAnyena guNasAmAnyena ca vastunastathA tathA saMbhavAt tAM tAM vivakSAmAzrityAvizeSarUpeNa 10 dravyatvenAstyAtmA, tatpratiyoginA vizeSarUpeNa guNatvena naastyaatmaa| tAbhyAM tu dravyatvaguNatvasadasattvAbhyAM yugpdvktvyH| krameNa tdubhyvaaggocrtvaaccturthH| dharmasamudAyena tadvayatirekeNa c-trikaalgocraanekshktijnyaanaadidhrmsmudaayruupennaa''tmaasti| tadvayatirekeNa nAstyanupalabdheH / tAbhyAM yugapadavaktavyaH / krameNa abhidheyatAmanubhavati iti cturthH| dharmasAmAnyasaMbandhena tadabhAvena ca-guNarUpagatasAmAnyasaMbandhavivakSAyAM yasya kasyacit dharmasya 15 Azrayatvena astyaatmaa| na tu kasyacidapi dharmasyAzrayo na bhavatIti dharmasAmAnyAnAzrayatvena naastyaatmaa| AbhyAM yugapadavaktavyaH / paryAyeNa tu tadubhayavizeSyatvAt caturthaH / dharmavizeSasaMbandhena tadabhAvena ca-'anekavarmaNo'nyatamadharmasaMbandhena tadvipakSeNa vA vivakSAyAm, yathA astyAtmA nityatvena niravayavatvena cetanatvena vA, teSAmevAnyatamadharmapratipakSeNa nAstyAtmA / yugapattAbhyAmavaktavyaH / krameNa tadabhidhAnaviSayatvAccaturthaH / paJcamo bhaGaga ucyate-tribhiH aatmbhiyNshH| jIvasyAnekadravyAtmakasyA'nekaparyAyAtmakasya ca kiJcid dravyArthavizeSaM paryAyArthavizeSaM vA AzrityAstItyucyate eka AtmA', tasyaivA'nya AtmA dravyasAmAnyaM paryAyasAmAnyaM tadvizeSadvayaM vA'GagIkRtya yugapadavibhAgavivakSAyAM vcngocraatiitH| yathA syAdastyAtmA dravyatvena, dravyavizeSeNa vA jIvatvena, manuSyatvAdinA vaa| dravyaparyAyasAmAnyamurarIkRtya vastutvasattvamavastutvAsattvaM ca yugapada- 18 bhedvivkssaayaamvaacyH| vizeSadvayaM vA manuSyatvAmanuSyatvAdi, yataH sarve'pi tasyaikasyaiva te AtmAno vidyante tadaiveti / tataH syAdasti cA'vaktavyazca jIvaH / ayamapi sakalAdezaH, aMzAbhedavivakSAyAm ekAMzamukhena sakalasaMgrahAt / ___ tathA SaSThaH tribhiH aatmbhirdvyNshH| yato vastugataM nAstitvamavaktavyarUpAnuviddhaM nAntareNAtmabhedaM zakyaM kalpayitu vastunastathApi bhAvAt / tatra nAstitvaM paryAyAzrayam / sa 10 ca paryAyo yugapadvRttaH kramavRtto vaa| sahavRtto jIvasya paryAyaH avirodhAt sahAvasthAyI sahavRtteH gatIndriyakAyayogavedakaSAyajJAnasaMyamAdiH / kramavartI tu krodhAdidevAdibAlyAdyavasthAlakSaNaH / tatra gatyAdivyatiriktaH krodhAdikramavRttadharmarUpanarantaryamAtrAdarthAntarabhUta eko'vasthito dravyArthI jIvo nAma nAsti, kintu ta eva dharmAstathA sanniviSTA jIvavyapadezabhAjaH 1 nAstyAtmA mu0| 2 nirUpyante / 3 nekamiNo mu0, 60 / 4 aMzaH / 5 pravaktavya / 6 pAtmano ma0, tA0, 80 / 7 satyAm / Page #283 -------------------------------------------------------------------------- ________________ 260 tattvArthavArtike [4142 iti asyAM kalpanAyAM nAstitvam / yazca vastutvena sanniti dravyArthAza: yazca tatpratiyoginA'vastutvenA'sanniti paryAyAMzaH, tAbhyAM yugapadabhedavivakSAyAm avaqtavya iti dvitiiyoN'shH| tasmAnAsti cAvaktavyazcA''tmA / ayamapi sakalAdezaH zeSavAggocarasvarUpasamUhasyA'vinAbhAvAt tatraivAntarbhUtasya syAcchabdena dyotitatvAt / / tathA saptamo vikalpaH catubhirAtmabhiH vyNshH| dravyArthavizeSaM kaJcidAzrityA'stitvaM paryAyavizeSaM ca kaJcidAzritya nAstitvamiti samuccitarUpaM bhavati, dvayorapi prAdhAnyena vivakSitatvAt / dravyaparyAya vizeSeNa ca kenacit dravyaparyAyasAmAnyena ca kenacit yugapadavaktavyaH iti tRtiiyoN'shH| tataH syAdasti ca nAsti cA'vaktavyazca aatmaa| ayamapi sakalAdeza., yataH sarvAn dravyArthAn dravyamityabhedAdekaM dravyArtha manyate / sarvAn paryAyArthAzca 10 paryAyajAtyabhedAdekaM paryAyArtham / ato vivakSitavastujAtyabhedAt kRtsnaM vastu ekadravyArthAbhinnam ekaparyAyAbhedopacaritaM vA ekamiti sklsNgrhaat| atha kathaM vikalAdeza: ? niraMzasyApi guNabhedAdaMzakalpanA vikalAdezaH / 16 / svena tattve'nApravibhAgasyApi vastuno viviktaM guNarUpaM svarUpoparaJjakamapekSya prakalpitamaMzabhedaM kRtvA anekAtmakaikatva vyavasthAyAM 'narasiMhasiMhatvavat samudAyAtmakamAtmarUpamabhyupagamya 'kAlAdibhiranyonyaviSayAnu15 pravezarahitAMzakalpanaM vikalAdezaH, natu kevalasiMha siMhatvavat ekAtmakaikatvaparigrahAt / yathA vA pAnakamanekakhaNDadADimakapUrAdirasAnuviddhamAsvAdya anekarasAtmakatvamasyAvasAya punaH svazaktivizeSAdidamapyastIdamapyastIti vizeSanirUpaNaM kriyate, tathA anekAtmakaikavastvabhyupagamapUrvakaM hetuvizeSasAmarthyAt arpitasAdhyavizeSAvadhAraNaM vikalAdezaH / kathaM punararthasyA' bhinnasya guNo bhedakaH ? dRSTo hi abhinnasyApyarthasya guNastattvabhedaM kalpayan yathA parut 20 bhavAn paTurAsIt paTutara eSama' iti guNaviviktarUpasya dravyasyA'saMbhavAt guNabhedena guNino'pi bhedaH / tatrApi tathA sptbhnggii|17| tatrApi vikalAdeze tathA Adezavazena saptabhaGagI veditavyA / katham ? guNibhedakeSvaMzeSu krameNa yogapadyena kramayogapadyAbhyAM vA vivakSAvazAt vikalAdezA bhavanti / tatra prathamadvitIyayorapracitaH kramaH, tRtIye yogapadyam, caturthe pracitaH 25 kramaH, paJcame SaSThe vA apracitakramayogapadye, saptame prcitkrmyogpdye| tadyathA sarva sAmAnyAdiSu dravyArthAdezeSu kenacidupalabhyamAnatvAt syAdastyevAtmeti prathamo vikalAdezaH / atretareSAM vastuni satAmapi kAlAdibhirbhedavivakSAta: zabdavAcyatvenAntarbhAvAbhAvAnnirAsAbhAvAcca na vidhina prtissedhH| evaM zeSabhaGageSvapi vivakSitAMzamAtraprarUpaNAyAM itareSvau dAsInyena vikalAdezakalpanA yojyaa| nanu ca sAmAnyArthAvicchedena vizeSaNavizeSyasaMbandhA30 vadyotanArthe evakAre sati tadavadhAraNAditareSAM nivRttiH prApnoti ? naiSa doSaH; atrApyata eva syAcchabdaprayogaH kartavyaH 'syAdastyeva jIvaH' ityAdi / ko'rthaH ? evakAreNetaranivRttiprasaGage svAtmalopAt sakalo lopo mA vijJAyIti vastuni yathAvasthitaM vivakSitadharmasvarUpaM tathaiva dyotayati syAcchabdaH / *"vivakSitArthavAgaGagam" [ ] iti vacanAt / evamA 1- nApraviSTabhA-mu0, 0 / 2 narasiMhatvavat 20 / 3 prAgukta / 4 arthabhevam / 5 gatavarSe s0| padarbhavAnapadarAsIt padatara shr0| padarbhavAn paradAsIt padtara muu0| patat bhavAna paTa. rAsIt paTutara mu0, muu00| 6 iha sNvtsre| 7 naiyAyikamatamAzakya nirAkaroti / 8 prAguktasarvasAmAnyena tavabhAvena cetyaadivaakyess| 4 naastitvsy| 10 syAcchandaH / Page #284 -------------------------------------------------------------------------- ________________ 442] caturtho'dhyAyaH 261 dezavazAt saptavacanaprakArA bhavantIti vikalpAntarapravRttinimittAbhAvAta / ayaM ca mArgaH drvyaathikpryaayaathiknydvyaashryH| tau ca sNgrhaadyaatmko| te cArthanayarUpeNa zabdanayarUpeNa ca prvRttaaH| tatra saMgrahavyavahArarju sUtrA arthanayAH / zeSAH shbdnyaaH| tatra saMgrahaH sattvaviSayaH, sakalaM vastutattvaM sattve antarbhAvya saMgrahAt / vyavahAro'sattvaviSayaH viviktasattva'parigrahAdanyApekSAsattvapratipatteH / RjusUtro vartamAnaviSayaH atItAnAgatayoH 5 vinaSTAnutpannatvena vyavahArAbhAvAt / ete trayo'rthanayA ekaikAtmakAH saMyuktAzca sapta vAkprakArAn janayanti / tatrAdyaH saMgraha ekaH, dvitIyo vyavahAra ekaH, tRtIyaH saMgrahavyavahArAvavibhakto. caturthaH saMgrahavyavahArau samuccittau, paJcamaH saMgrahaH saMgrahavyavahArau cAvibhaktau / SaSTho vyavahAraH saMgrahavyavahArau caavibhktau| saptamaH saMgrahavyavahArau pracitau tau cAvibhaktau / eSa RjusUtre'pi yojyaH / 'vyaJjanaparyAyAsta zabdanayA dvividhaM vacanaM prakalpayanti-abhedenAbhidhAnaM bhedena c| yathA zabda paryAyazabdAntaraprayoge'pi tasyaivArtha syaabhidhaanaadbhedH| samabhiruDhe vA pravRttinimittasya apravRttinimittasya ca ghaTasyAbhinnasya sAmAnyenAbhidhAnAt / evaMbhUteSu pravRttinimittasya 'bhinnasyaikasyaivArthasyAbhidhAnAt bhedenAbhidhAnam / athavA, anyathA dvaividhyam-ekasminnarthe'nekazabdapravRttiH, pratyartha vA zabdaviniveza / iti / yathA zabde anekaparyAyazabda vAcya ekaH / samabhirUDhe vA naimittikatvAt zabdasyakazabdavAcya ekaH / evaMbhUte vartamAnanimittazabda ekavAcya ekaH / atra codyate kathamete astitvanAstitvAdayo dharmAH viruddharUpA ekasmin vastuni avirodhamupayAntIti ? ucyate virodhAbhAvastallakSaNAbhAvAt / 18 / nAstyeSAmAdezavazAdarpyamANAnAM virodhaH / kutaH ? tallakSaNAbhAvAt / iha virodhaH kalpyamAnaH tridhA vyavatiSThate-vadhyaghAtakabhAvena vA sahAnavasthAtmanA vA pratibandhyapratibandhakarUpeNa vaa| tatra vadhyaghAtakabhAvaH ahinakulAgnyudakAdiviSayaH / sa tvekasmin kAle vidyamAnayoH sati saMyoge bhavati, saMyogasyAnekAzrayatvAt dvitvavat / nAsaMyuktamukadamagni vidhyApayati "sarvatrAgnyabhAvaprasaGagAt / tataH sati saMyoge bliiysottrkaalmitrd"baadhyte| na caivamastitvanAstitvayoH kSaNamAtramapi ekasmin vRttirasti, iti bhavatA'bhyupagamyate, yato vadhyaghAtakabhAvarUpo virodhaH tayoH kalpyeta / athaikasmin "vRttirabhyupagamyeta tattulyabalahetusAdhyatvAt tayoranyatarasya balIyastvAbhAvAt vadhyaghAtakatvAbhAvaH / atastallakSaNAbhAvAt nAsau virodhaH saMbhavati / 20 1 sati pra-mu0 ba0 / 2 sattvApari-mu0, 20 / 3 evaM mu0| 4 sthUlo vyaJjanaparyAyaH / 5 zabdanaye 5 indrshkrpurndraadi| 6 indrsy| 7 jalAharaNAdipravRtti, zacIpatervA indnaadikriyaanimittsy| 8 yadaiva indanakriyayA pravRttaH tadeva shknaadebhinnH| shciiptiH| 10 bauddhaadibhiH| "tasmAnna nityAnityasya vastunaH saMbhavaH kvacit / anityaM nityamayavA'stu ekAntena yuktimat // " -pramANavAtikAla0 li. pa0 235 / "dhrauvyeNa utpAdavyayayovirodhAt ekasmin dhrminnyyogaat|" -hetubi0 TI0 li00 li. pa0 216 / "vidhAnapratiSedho hi prsprvirodhinau| zakyAvakatra no kartu kenacit svasthacetasA // 1730 ||"-trvsN0 / kasminnasaMbhavAt- nokasmin- miNi yugapatsavasasvAdivisvadharmasamAvezaH saMbhavati zItoSNavat"-brahmasU0, zAM0 bhA0 2 / 2 / 23 / 11 yadi viSyApayaMsahi prmtmllikhyevmaah-| 12 krmtaapnnm| 13 katham / 14 svamatApekSayA mAha / 15 mastitvanAstitvayoH / Page #285 -------------------------------------------------------------------------- ________________ 262 [ 442 nApi sahAnavasthAnalakSaNo virodhaH tallakSaNAbhAvAt / sa hyayugapatkAlayorbhavati yathA Amraphale zyAmatApItatayoH / pItatotpadyamAnA pUrvakAlabhAvinIM zyAmatAM niruNaddhi / na ca tathA jIvasyAstitvanAstitve pUrvottarakAlabhAvinI / yadi syAtAm astitvakAle nAstitvAbhAvAt jIvasattAmAtraM sarvaM prApnuvIta / nAstitvakAle ca astitvAbhAvAttadAzrayo bandha5. mokSAdivyavahAro virodhamupagacchet / sarvathaivAsataH puna AtmalAbhAbhAvAt, sarvathA ca sataH punarabhAva prAptyanupapatteH naitayoH sahAnavasthAnaM yujyate / tatvArthavArtike tathA jIvAdiSu pratibandhyapratibandhakabhAvo'pi na virodhaH saMbhavati / yathA sa phalavRntasaMyoge pratibandhake gauravaM patanakarma' nArabhate pratibandhAt, tadabhAve tu patanakarma dRzya *"saMyogAbhAve gurutvAt patanam " [ vaize0 sU0 5 / 1 / 7] iti vacanAt / na ca tathA 10 astitvaM nAstitvasya prayojanaM pratibadhnAti tasminneva kAle paradravyAdirUpeNAnupalabdhibuddhayutpattidarzanAt / nAstitvaM vA 'sadastitvaprayojanaM pratibadhnAti tadaiva " svarUpAdyapekSayopalabdhibuddhidarzanAt / tasmAt vAGmAtrameva virodhaH / evamarpaNAbhedAdaviruddho'nekAtmako jIva iti sthitametat / iti tasyArthavArtike vyAkhyAnAlaGkAre caturtho'dhyAyaH / 1 karmatApannam / 2 phalavRntayoH / 3 vidyamAnaM sat / 4 nAstitvakAle / 5 - yaH samAptaH bha0 / Page #286 -------------------------------------------------------------------------- ________________ tattvArthavArtika hindI-sAra Page #287 -------------------------------------------------------------------------- ________________ Page #288 -------------------------------------------------------------------------- ________________ tattvArthavArtika [hindI sAra] prathama adhyAya sarvavijJAnamaya, bAya-Abhyantara lakSmIke svAmI aura paramavItarAga zrImahAvIra ko praNAma karake tattvArthavArtika granthako kahatA huuN| 1-2 upayogasvarUpa tathA zreyomArgakI prAptike pAtrabhUta Atmadravyako hI mokSamArgake jAnanekI icchA hotI hai| jaise ArogyalAbha karanevAle cikitsA ke yogya rogIke rahane para hI cikitsAmArgakI khoja kI jAtI hai, usI taraha AtmadravyakI prasiddhi honepara mokSamArgake anveSaNakA aucitya siddha hotA hai| 3 saMsArI AtmAke dharma artha kAma aura mokSa ina cAra puruSArthoMmeM mokSa hI antima aura pradhAnabhUta puruSArtha hai ataH usakI prAptike lie mokSamArgakA upadeza karanA hI caahie| 4-8 prazna-jaba mokSa antima, anupama, zreSTha aura pradhAna puruSArtha hai taba usIkA upadeza karanA cAhie na ki usake mArgakA ? uttara-mokSArthI bhavyane mArga hI pUchA hai ataH praznAnurUpa mArgakA hI upadeza kiyA gayA hai / mokSake sambandhameM prAyaH sabhI vAdiyoMkA eka mata hai, sabhI duHkhanivRttiko mokSa mAnate haiM, para usake mArgameM vivAda hai| jaise vibhinna dizAoMse / paTanA jAnevAle yAtriyoMko paTanA nagarameM vivAda nahIM hotA kintu apanI apanI dizA ke anukUla mArgameM vivAda hotA hai usI taraha sarvocca lakSya bhUta mokSameM vAdiyoMko vivAda nahIM hai kintu usake mArgameM vivAda hai| koI vAdI jJAnamAtrase hI mokSa mAnate haiM to koI jJAna aura viSayavirakti rUpa vairAgya se tathA koI kriyAse hI mokSa mAnate haiN| kriyAvAdiyoMkA kathana hai ki nityakarma karanese hI nirvANa prApta ho jAtA hai| phira, praznakartAko yaha bandhana bhI to nahIM lagAyA jA sakatA ki-'Apa mArga na pUche, mokSako pUche', logoMkI ruci vibhinna prakArakI hotI hai / yadyapi mokSake svarUpa meM bhI vAdiyoMkI aneka kalpanAe~ haiM, yathA-bauddha rUpa vedanA saMjJA saMskAra aura vijJAna ina pAMca skandhoMke nirodhako mokSa kahate haiM, sAMkhya prakRti aura puruSa meM bheda vijJAna honepara zuddha caitanya mAtra svarUpameM pratiSThita honeko mokSa mAnate haiM, naiyAyika buddhi sukha-duHkha icchA dveSa prayatna dharma adharma aura saMskAra ina AtmAke vizeSa guNoMke uccheda ko mokSa kahate haiM, phira bhI sabhI vAdI 'karmabandhanakA vinAza kara svarUpaprApti' isa mokSasAmAnyameM ekamata haiN| sabhI vAdiyoMko yaha svIkAra hai ki mokSa avasthAmeM karmabandhanakA samUla uccheda ho jAtA hai| 9-13 prazna-mokSa jaba pratyakSase dikhAI nahIM detA taba usake mArgakA DhUMDhanA vyartha hai ? uttara-yadyapi mokSa pratyakSasiddha nahIM hai phira bhI usakA anumAna kiyA jA sakatA hai| jaise ghaTIyantra (rehaTa) kA ghUmanA usake dhureke ghUmanese hotA hai aura dhurekA ghUmanA usameM jute hue bailake ghUmanepara / yadi bailakA ghUmanA banda ho jAya to dhurekA ghUmanA ruka jAtA hai aura dhureke ruka jAnepara ghaTIyantrakA ghUmanA banda ho jAtA hai usI taraha karmodayarUpI bailake calanepara hI cAra gati rUpI dhurekA cakra calatA hai aura caturgatirUpI Page #289 -------------------------------------------------------------------------- ________________ 266 tattvArthavArtika [121 dhurA hI aneka prakArakI zArIrika mAnasika Adi vedanAoMrUpI ghaTIyantrako ghumAtA rahatA hai / karmodayakI nivRtti honepara caturgatikA cakra ruka jAtA hai aura usake rukanese saMsArarUpI ghaTIyantrakA paricalana samApta ho jAtA hai, isIkA nAma mokSa hai| isa taraha sAdhAraNa anumAnase mokSakI siddhi ho jAtI hai / samasta ziSTavAdI apratyakSa honepara bhI mokSakA sadbhAva svIkAra karate haiM aura usake mArgakA anveSaNa karate haiN| jisa prakAra bhAvI sUryagrahaNa aura candragrahaNa Adi pratyakSasiddha nahIM haiM phira bhI Agamase unakA yathArthabodha kara liyA jAtA hai usI prakAra mokSa bhI Agamase siddha ho jAtA hai| yadi pratyakSa siddha na honeke kAraNa mokSakA niSedha kiyA jAtA hai to sabhIko svasiddhAntavirodha hogA, kyoMki sabhI vAdI koI na koI apratyakSa padArtha mAnate hI haiN| 14-16 prazna-bandhake kAraNoMko pahile batAnA cAhie thA tabhI mokSake kAraNoMkA varNana susaMgata ho sakatA hai ? uttara-Age AThaveM adhyAyameM mithyAdarzana avirati pramAda kaSAya aura yogako badhakA kAraNa batAyA hai| yadyapi bandhapUrvaka mokSa hotA hai ataH pahile bandhakAraNoMkA nirdeza karanA ucita thA phira bhI mokSamArgakA nirdeza AzvAsana ke lie kiyA hai| jaise jelameM par3A huA vyakti bandhanake kAraNoMko sunakara Dara jAtA hai aura hatAza ho jAtA hai para yadi use muktikA upAya batAyA jAtA hai to use AzvAsana milatA hai aura vaha AzAnvita ho bandhanamuktikA prayAsa karatA hai usI taraha anAdi karmabandhanabaddha prANI prathama hI bandhake kAraNoMko sunakara Dara na jAya aura mokSake kAraNoMko sunakara AzvAsanako prApta ho isa uddezyase mokSamArgakA nirdeza sarvaprathama kiyA hai| 17 athavA, anyavAdiyoMke dvArA kahe gae jJAnamAtra aura jJAna tathA cAritra ina eka aura do mokSakAraNoMkA niSedha karaneke lie janasammata samyagdarzana samyagjJAna aura samyak cAritra ina tInoMko hI mokSamArga batAyA gayA hai eka yA do ko nhiiN| samyagdarzanajJAnacAritrANi mokSamArgaH // 1 // samyagdarzana, samyagjJAna aura samyak cAritra ina tInoMkA sumela rUpa ratnatraya mokSakA mArga hai| koI vyAkhyAkAra kahate haiM ki-mokSake kAraNake nirdeza dvArA zAstrAnupUrvI racaneke lie tathA ziSyakI zaktike anusAra siddhAntaprakriyA batAneke lie isa sUtrakI racanA huI hai| parantu yahAM koI ziSyAcArya sambandha vivakSita nahIM hai kintu saMsAra-sAgarameM DUbate hue aneka prANiyoMke uddhArakI puNya bhAvanAse mokSamArgakA nirUpaNa karanevAle isa sUtrakI racanA kI gaI hai| 1 darzanamoha karmake upazama kSaya yA kSayopazama rUpa antaraGga kAraNase honevAle tattvArthazraddhAnako samyagdarzana kahate haiN| isa antaraGga kAraNakI pUrNatA kahIM nisargase hotI hai aura kahIM adhigama arthAt paropadezase hotI hai| isI kAraNase samyagdarzana bhI nisargaja aura adhigamajake bhedase do prakArakA ho jAtA hai| 62 pramANa aura nayoMke dvArA jIvAditattvoMkA saMzaya viparyaya aura anadhyavasAya se rahita yathArtha bodha samyagjJAna kahalAtA hai| Page #290 -------------------------------------------------------------------------- ________________ 111] hindI-sAra 63 saMsArake kAraNabhUta rAgadveSAdikI nivRttike lie kRtasaMkalpa vivekI puruSa kA zarIra aura vacanakI bAhya kriyAoMse aura Abhyantara mAnasa kriyAse virakta hokara svasvarUpasthiti prApta karanA samyak cAritra hai| pUrNa yathAkhyAta cAritra vItarAgI-gyArahaveM aura bArahaveM guNasthAnameM tathA jIvanmukta kevalIke hotA hai| usase nIce vividha prakArakA taratama cAritra zrAvaka aura dasaveM guNasthAna takake sAdhuoMko hotA hai| 64 jJAna aura darzana zabda karaNasAdhana haiM arthAt AtmAkI usa zaktikA nAma jJAna hai jisase padArtha jAne jAte haiM aura usa zaktikA nAma darzana hai jisase tattvazraddhAna hotA hai| cAritra zabda karmasAdhana hai arthAt jo AcaraNa kiyA jAtA hai vaha cAritra hai| 5-6 prazna-yadi jisake dvArA jAnA jAya usa karaNako jJAna kahate haiM to jaise 'kulhAr3Ise lakar3I kATate haiM' yahAM kulhAr3I aura kATanevAlA do judA padArtha haiM usI taraha kartA AtmA aura karaNa-jJAna ina donoMko do judA padArtha honA cAhie ? uttara-nahIM, jaise 'agni uSNatAse padArthako jalAtI hai' yahA~ agni aura uSNatA do judA padArtha nahIM hai phira bhI kartA aura karaNarUpase bhedaprayoga ho jAtA hai usI taraha AtmA aura jJAnameM bhI judApana na honepara bhI kartA-karaNarUpase bhedavyavahAra ho jAyagA / evambhUtanayakI dRSTise jJAnakriyA meM pariNata AtmA hI jJAna hai aura darzanakriyAmeM pariNata AtmA darzana jaise ki uSNaparyAyameM pariNata AtmA agni hai| yadi agniko uSNasvabhAva nahIM mAnA jAya to agnikA svarUpa hI kyA raha jAtA hai jisase use agni kahA jA sakegA? usI taraha yadi AtmAko jJAnadarzanasvarUpa na mAnA jAya to AtmAkA bhI kyA svarUpa bacegA jisase usa jJAnadarzanAdizanya padArthako AtmA kaha sakeM ? ataH akhaNDa dravyadRSTise AtmA aura jJAnameM koI bheda nahIM hai| 7-8 prazna-jisa prakAra nIle raMgake sambandhase sAr3I yA kambala AdimeM 'nIlA' yaha pratyaya ho jAtA hai usI taraha bhinna jJAnaguNake sambandhase AtmA jJAnavAlA tathA bhinna uSNatAke sambandhase agni uSNa bana jAyagI ? uttara-nahIM, jaise puruSase saMyukta honeke pahile DaMDA eka svatantra siddha padArtha hai aura puruSa bhI daNDasambandhake pahile apane lakSaNoMse svatantrasiddha padArtha hai usI taraha kyA uSNasambandhake pahile agni svataH siddha padArtha hai. ? kyA jJAnake sambandhake pahile AtmA svataHsiddha padArtha hai ? daNDa aura puruSakA tathA nIraMga aura sAr3IkA sambandha to ucita hai kyoMki ye saba pRthak siddha padArtha haiM / parantu jJAnAdike sambandhase pahile jJAnAdizUnya AtmA aura uSNaguNake sambandhake pahile anuSNa agni siddha hI nahIM haiN| isI taraha nirAzraya jJAna aura uSNa bhI svataH siddha padArtha nahIM haiM ataH inheM bhinna mAnakara inake sambandhakI kalpanA ucita nahIM hai| 9 uSNaguNake sambandhase pahile agnimeM 'uSNa' yaha jJAna hotA hai yA nahIM ? yadi hotA hai, to uSNaguNake sambandhakI AvazyakatA hI kyA hai ? yadi nahIM, to anuSNapadArtha meM uSNaguNake sambandhase uSNa vyavahAra ho hI nahIM sakatA anyathA ghaTAdimeM bhI uSNa vyavahAra honA caahie| yadi agni uSNaguNake sambandhase uSNa hai to uSNaguNa kisake sambandhase uSNa hogA? yadi uSNaguNameM uSNatA lAneke lie anya uSNatvakA sambandha mAnA jAtA hai to usa uSNatvameM uSNatA lAneke lie anya uSNatva mAnanA hogA, usameM bhI uSNatA lAneke lie tadanya uSNatva isa taraha anavasthA nAmakA dUSaNa hotA hai / yadi uSNaguNameM svataH hI uSNatA hai to agniko hI svataH uSNa mAnane meM kyA Apatti hai ? phira bhinna padArthake sambandha Page #291 -------------------------------------------------------------------------- ________________ 268 tattvArthavArtika [111 se bhI pratIta hotI hai yaha pratijJA bhI nahIM rhii| isI taraha AtmA aura jJAnameM bhI samajha lenA caahie| ataH AtmAko svataH jJAnasvarUpa mAnanA cAhie anyathA anavasthA aura pratijJA-hAni dUSaNa Ate haiN| 10 jisa prakAra daNDakA sambandha honepara bhI puruSa svayaM daNDa nahIM bana jAtA kintu daNDavAn yA daNDI isa vyavahArako hI prApta hotA hai usI taraha uSNatva nAmake viziSTa sAmAnyake sambandha honepara bhI uSNaguNa 'uSNatvavAn' to bana sakatA hai svataH uSNa nahIM / isI taraha agni bhI uSNavAn bana sakatI hai svataH uSNa nahIM, kyoMki dravya guNa aura sAmAnya padArtha vaizeSikoMke matase pRthak svatantra haiN| 11 prazna-vaizeSika samavAya nAmakA sambandha mAnate haiM, isase apRthak siddha padArthoM meM 'iha idam' yaha pratyaya hotA hai aura isIse guNa-guNImeM abhedakI taraha bhAna hone lagatA hai| isa samavAya sambandhake kAraNa uSNatvasamavAyase uSNaguNa uSNa bana jAyagA aura uSNaguNake samavAyase agni uSNa ho jAyagI ? uttara-nahIM, svatantra padArthoMmeM samavAyakA koI niyama nahIM bana sktaa| jaba agni aura uSNa bhinna haiM taba kyA kAraNa hai ki uSNakA samavAya agnimeM hI hotA hai jalameM nahIM ? uSNatvakA samavAya uSNameM hI hotA hai zItameM nahIM ? ataH uSNatA ko agnidravyakA hI pariNamana mAnanA cAhie, pRthak padArtha nhiiN| 12-13 samavAya nAmakA svatantra padArtha bhI siddha nahIM hotaa| jisa prakAra guNakI guNImeM samavAya sambandhase vRtti mAnI jAtI hai usI taraha samavAyakI guNa aura guNImeM kisa sambandhase vRtti hogI ? samavAyAntarase to nahIM, kyoMki samavAya padArtha eka hI svIkAra kiyA gayA hai| saMyogase bhI nahIM, kyoMki do pRthak siddha dravyoMmeM hI saMyoga hotA hai| saMyoga aura samavAyase bhinna tIsarA koI sambandha hai bhI nhiiN| ataH apane samavAyiyoMse asambaddha honeke kAraNa samavAya nAmakA koI svatantra padArtha siddha nahIM hotaa| yadi kahA jAya kicUMki samavAya 'sambandha' hai ataH use svasambandhiyoMmeM rahane ke lie anya sambandhakI AvazyakatA nahIM hai, so bhI ThIka nahIM hai, kyoMki saMyogase vyabhicAradUSaNa AtA hai| saMyoga bhI 'sambandha' hai para use svasambandhiyoMmeM samavAyase rahanA par3atA hai| 14 jisa prakAra dIpaka svaprakAzI aura paraprakAzI donoM hai usI prakAra samavAya bhI anya sambandhakI apekSA kie binA svataH hI dravyAdikI paraspara vRtti karA degA tathA svayaM bhI unameM raha jaaygaa|' yaha tarka ucita nahIM hai ; kyoMki aisA mAnanese samavAyako dravyAdikI paryAya hI mAnanI pdd'egii| jaise dIpaka prakAzasvarUpase abhinna hai ataH svaprakAzameM use prakAzAntarakI AvazyakatA nahIM hotI usI taraha na kevala samavAyakohI kintu guNa karma sAmAnya aura vizeSako bhI dravyakI hI paryAyavizeSa mAnanA hogaa| dravya hI bAhaya-Abhyantara kAraNoMse guNa karma sAmAnya vizeSa samavAya Adi paryAyoMko prApta ho jAtA hai| dIpakakA dRSTAnta bhI ucita nahIM hai kyoMki jaise dIpaka ghaTAdi prakAzya padArthoMse bhinna apanI svatantra sattA rakhatA hai usa taraha samavAyakI dravyAdise bhinna apanI svatantra sattA nahIM hai| yadi guNAdi dravyase bhinna hoM, to dravyameM adravyatvakA prasaMga to hogA hI, sAtha hI sAtha nirAzraya honese guNAdikA bhI abhAva ho jAyagA / ataH guNAdiko dravyakA hI paryAyavizeSa mAnanA yuktisaMgata hai| 15-16 jaba jJAna kSaNika tathA ekArthagrAhI hai taba aise jJAnase yaha viveka hI nahIM ho sakatA ki yatasiddhoM-pRthaka siddhoMkA saMyoga hotA hai tathA ayutasiddhoMkA samavAya / Page #292 -------------------------------------------------------------------------- ________________ 11] hindI-sAra saMskAra bhI anubhavake anusAra hI hotA hai, ataH ekArthagrAhI jJAnase par3A huA saMskAra bhI ekArthagrAhI hI phalita hotA hai isaliye saMskArase bhI ukta viveka nahIM ho skegaa| athavA, jJAna AtmAkA svabhAva hokara bhI jaba kathaJcit bhinna vivakSita ho jAtA hai taba eka hI AtmA kartA aura karaNa bhI bana jAtA hai / 17-18 paryAya aura paryAyIke bheda aura abhedako anekAntadRSTise dekhanA caahie| yathA, ghaTa kapAla sakorA Adi paryAyoMmeM mRdrapa dravyakI dRSTise kathaJcit ekatva hai tathA una ghaTa Adi paryAyoMkI dRSTise vibhinnatA hai usI taraha AtmA aura jJAnAdi guNoMmeM dravyadRSTise ekatA hai tathA guNa aura guNIkI dRSTise vibhinnatA hai| AtmA hI bAhaya aura Abhyantara kAraNoMse jJAnAdi paryAyoMko prApta hotA hai aura jJAna darzana Adi vyavahAroMkA viSaya bana jAtA hai| vastutaH AtmA aura jJAnAdi bhinna nahIM hai| yadi yaha aikAntika niyama banAyA jAya ki kartA aura karaNako bhinna hI honA cAhie to 'vRkSa zAkhAoMke bhArase TUTa rahA hai' yahAM vakSa aura zAkhAbhArameM bhI bheda mAnanA hogA / para aisA hai nahIM, kyoMki zAkhAbhArako chor3akara vRkSakI koI svatantra sattA nahIM hai| isI taraha AtmAko chor3akara jJAnakA aura jJAnAdiko chor3akara AtmAkA pRthak astitva nahIM hai| 19-21 jaise dravya mUrta bhI hote haiM tathA amUrta bhI usI taraha karaNa do prakAra kA hotA hai-eka vibhaktakartRka-jinakA kartA judA aura karaNa judA hotA hai aura dUsarA avibhaktakartRka / 'kulhAr3Ise lakar3I kATI jAtI hai' yahAM kulhAr3I vibhaktakartRka karaNa hai tathA 'vRkSa zAkhAoMke bhArase TUTatA hai' yahAM zAkhAbhAra avibhaktakartRka karaNa hai| isI taraha 'agni uSNatAse jalAtI hai' 'AtmA jJAnase jAnatA hai' yahAM uSNatA aura jJAna avibhaktakartRka karaNa haiM kyoMki uSNatAkI agnise tathA jJAnakI AtmAse pRthak sattA hI nahIM hai| jaise 'kuzUla TUTa rahA hai yahAM jaba kuzUla svayaM hI naSTa ho rahA hai to svayaM hI kartA aura svayaM hI karaNa bana jAtA hai usI taraha AtmA hI jJAtA aura jJAna hokara kartA aura karaNa rUpa bana jAtA hai| eka hI arthakI aneka paryAeM hotI haiN| jaise eka hI devarAja indra zakra aura purandara Adi paryAyoMko dhAraNa karatA hai / indana kriyAke samaya indra, zAsana kriyAke samaya zaka tathA pUraNa kriyAke samaya purandara kahA jAtA hai| devarAjase ukta tInoM avasthAe~ sarvathA bhinna nahIM haiM kyoMki eka hI devarAja una tIna avasthArUpa hotA hai| ve devarAjase abhinna haiM, isalie vaha jisa rUpase indra hai usI rUpase zakra, aura purandara bhI nahIM kahA jA sakatA kyoMki indrAdi avasthAeM judI judI haiM, usI taraha eka hI AtmAkA jJAna darzana Adi avasthAoMse kathaJcit bheda aura kathaJcit abheda hai / ataH jJAnAdikako AtmAse sarvathA bhinna nahIM kahA jA sktaa| 22-23 athavA, jJAna darzana Adi zabdoMko kartR sAdhana mAnanA cAhie'jAnAti iti jJAnam' arthAt jo jAne so jJAna, 'pazyatIti darzanam' arthAt jo tattvazraddhA kare vaha darzana, 'caratIti cAritram'-arthAt jo AcaraNa kare vaha cAritra / tAtparya yaha ki jJAnAdiparyAyoMse pariNata AtmA hI jJAna darzana aura cAritra rUpa hotA hai, isalie kartA aura karaNakI bhinnatAkA siddhAnta mAnakara AtmA aura jJAnameM bheda karanA ucita nahIM hai| vyAkaraNa zAstrase bhI jJAna darzana cAritra Adi zabdoMmeM honevAle yuT aura Nitra pratyaya kartA Adi sabhI sAdhanoMmeM hote haiM ataH koI zAbdika virodha bhI nahIM hai| Page #293 -------------------------------------------------------------------------- ________________ 270 tatvArthavArtika [11 24 athavA, jJAna darzanAdi zabdoMko bhAvasAdhana kahanA cAhie-'jJAtirjJAnam' arthAt jAnanerUpa kriyA, 'dRSTidarzanam' arthAt tattvazraddhAna, caraNaM cAritram arthAt AcaraNa / udAsInarUpase sthita jJAna darzanAdi kriyAeM hI mokSamArga haiN| kriyAmeM vyApta jJAnAdimeM to yathAsaMbhava kartR sAdhana karaNasAdhana Adi vyavahAra hoNge| 625 prazna-yadi jJAnako hI AtmA kahA jAtA hai to jJAnazabdako AtmA zabdakI taraha pulliga aura ekavacana honA cAhie ? uttara-nahIM, eka hI arthameM vyaktibhedase liMgabheda aura vacanabheda ho jAtA hai| jaise ki-'gehaM kuTI maThaH' yahAM eka hI ghara rUpa arthameM vibhinna liGgavAle zabdoMkA prayoga hai| 'puSyaH tArakA nakSatram' yahAM eka hI tArArUpa artha meM vibhinnaliGgaka aura vibhinna vacanavAle zabdoMkA prayoga hai| 626-29 prazna-sUtrameM jJAna zabdakA grahaNa pahile karanA cAhie kyoMki jJAnazabda darzana zabdase thor3e akSaroMvAlA hai aura jJAnapUrvaka hI darzana hotA hai ataH pUrvavartI bhI hai ? uttara-nahIM, jaise meghapaTalake haTate hI sUryakA prakAza aura pratApa eka sAtha hI phailatA hai usI taraha darzanamohakA upazama kSaya yA kSayopazama hote hI AtmAmeM jJAna aura darzanakI yugapat vRtti hotI hai| tAtparya yaha ki jisa samaya AtmAmeM samyagdarzana utpanna hotA hai usI samaya usake matyajJAna zrutAjJAna Adi matijJAna zrutajJAna Adi rUpase samyagjJAna bana jAte haiM ataH donoMmeM paurvAparya nahIM hai| thor3e akSara honeke kAraNa hI pUrvagrahaNa nahIM hotA, jo pUjya hotA hai usakA adhikAkSara honepara bhI pUrvagrahaNa karanA nyAyya hai| darzana hI jJAnameM samyaktva lAneke kAraNa pUjya hai, ataH usakA hI prathama grahaNa karanA nyAyya hai| 30 sUtrameM darzana aura cAritrake bIca meM jJAnakA grahaNa kiyA gayA hai; kyoMki cAritra jJAnapUrvaka hI hotA hai| 31-33 'samyagdarzanajJAnacAritrANi' yahA~ sarvapadArthapradhAna dvandva samAsa hai| isakA yaha tAtparya hai ki mokSamArgake prati tInoMkI pradhAnatA hai kisI ekakI nhiiN| isIlie bahuvacanakA prayoga hai| 'dvandva samAsake sAtha koI bhI vizeSaNa cAhe vaha AdimeM prayukta ho yA antameM sabake sAtha juTa jAtA hai' yaha niyama hai ataH samyak vizeSaNakA darzanAdike sAtha anvaya ho jAtA hai arthAt samyagdarzana samyagjJAna aura samyakcAritra / jaise ki 'devadatta jinadatta yajJadattako bhojana karAo' yahA~ bhojana kriyAkA tInoMmeM anvaya ho jAtA hai| 6 34 'samyagdarzanajJAnacAritrANi' isa bahuvacana padake sAtha samAnAdhikaraNa honese mArga zabdameM bahuvacana aura napusaka liMga nahIM ho sakatA, kyoMki mArgasvabhAvatA tInoMmeM samAna rUpase honeke kAraNa usa mArgasvabhAvatAkI pradhAnatApara dRSTi rakhanese usameM pulligatA aura ekavacanatva rakhanemeM koI virodha nahIM hai| 35 samasta karmoke Atyantika ucchedako mokSa kahate haiN| mokSa zabda 'mokSaNaM mokSaH' isa prakAra kiyApradhAna bhAvasAdhana hai, 'mokSa asane' dhAtuse banA hai| 36-37 mArgazabda prasiddha mArgakI taraha hai| jaise kAMTe Adise rahita rAjamArgase yAtrI apane gantavya sthAnako sukhapUrvaka pahu~ca jAtA hai usI taraha mithyAdarzanAdi kaMTakoM se rahita samyagdarzanAdi mArgase mokSanagara taka sukhapUrvaka pahuMcA jA sakatA hai| mArga dhAtu anveSaNa arthameM hai arthAt mokSa jisake dvArA DhUMDA jAya una samyagdarzanAdiko mArga kahate haiN| Page #294 -------------------------------------------------------------------------- ________________ 11] hindI-sAra 271 38 jisa prakAra vAtAdike vikArase utpanna honevAle rogoMke nidAnako naSTa karaneke kAraNa auSadhi ArogyakA mArga kahalAtI hai usI taraha saMsAra rogarUpa mithyAdarzanAdi ke kAraNoMko naSTa karaneke kAraNa samyagdarzanAdi mokSake mArga kahe jAte haiN| 39-46 zaMkA-mithyAjJAnase hI sabhI vAdiyoMne bandha mAnA hai ataH mokSa bhI kevala samyagjJAnase hI honA cAhie ataH samyagdarzanAdi tIna mokSake mArga nahIM ho sakate / yathA sAMkhya (40-41) dharmase brAhma saumya Adi ucca yoniyoMmeM janma lenA par3atA hai tathA adharmase mAnuSa pazu Adi nIca yoniyoM meN| prakRti aura puruSameM viveka jJAna honese mokSa hotA hai tathA prakRti aura puruSa viSayaka viparyaya jJAnase bandha / jabataka puruSako mahAn buddhi, ahaMkAra, pAMca tanmAtrAeM-sparza rasa gandha varNa aura zabda, ahaMkArajanya pAMca indriyAMpAMcabhautika zarIra Adi anAtmIya padArthoM meM 'maiM sunatA hUM, maiM dekhatA hUM' Adi mithyA jJAna hotA hai, vaha zarIrako hI AtmA mAnatA hai taba taka isako viparyayajJAnake kAraNa bandha hotA hai aura vaha saMsArI hai para jaba ise prakRti aura puruSameM bhedavijJAna ho jAtA hai, vaha puruSake sivAya yAvat padArthoMko prakRtikRta aura triguNAtmaka mAnakara unase virakta hokara 'inameM maiM nahIM hUM, mere ye nahIM haiM' yaha parama vivekajJAna jAgrata hotA hai taba samyagjJAnase mokSa ho jAtA hai / tAtparya yaha ki sAMkhya viparyayase bandha aura jJAnase mokSa mAnatA hai| vaizeSika-icchA aura dveSase dharma aura adharmakI pravRtti hotI hai unase sukha aura duHkha rUpa saMsAra / jisa puruSako tattvajJAna ho jAtA hai use icchA aura dveSa nahIM hote, inake na honese dharma-adharma nahIM hote, dharma aura adharmake na honese nae zarIra aura manakA saMyoga nahIM hotA, janma nahIM hotA aura saMcita karmoM kA nirodha ho jAnese mokSa ho jAtA hai| jaise pradIpa ke bujha jAnese prakAzakA abhAva ho jAtA hai usI taraha dharma aura adharma rUpa bandhanake haTa jAnepara janma-maraNa-cakrarUpa saMsArakA abhAba ho jAtA hai / ataH SaTpadArthakA tattvajJAna hote hI anAgata dharma aura adharmakI utpatti nahIM hogI aura saMcita dharmAdharmakA upabhoga aura jJAnAgnise vinAza hokara mokSa ho jAtA hai| ataH vaizeSikake matase bhI viparyaya bandhakA kAraNa hai aura tattvajJAna mokSakA / naiyAyika-tattvajJAnase mithyAjJAnakI nivRtti honepara kramazaH doSa pravRtti janma aura duHkhako nivRtti honeko mokSa kahate haiN| duHkha janma pravRtti doSa aura mithyAjJAnakA kAraNakAryabhAva hai arthAt mithyAjJAnakA kArya doSa, doSakA kArya pravRtti, pravRttikA kArya janma aura janmakA kArya duHkha hai| ataH kAraNakI nivRtti honepara kAryakI nivRtti honA svAbhAvika hI hai| Atyantika duHkhanivRttiko hI mokSa kahate haiN| bauddha-avidyAse bandha tathA vidyAse mokSa mAnate haiN| anitya anAtmaka azuci aura duHkharUpa sabhI padArthoMko nitya sAtmaka zuci aura sukharUpa mAnanA avidyA hai / isa avidyAse rAgAdika saMskAra utpanna hote haiM / saMskAra tIna prakArake haiM-1 puNyopaga (zubha), 2 apuNyopaga (azubha), 3 Anejyopaga (anubhyruup)| vastuko prativijJaptiko vijJAna kahate haiN| ina saMskAroMke kAraNa vastumeM iSTa aniSTa prativijJapti hotI hai, isIlie saMskAra vijJAna meM pratyaya arthAt kAraNa mAnA jAtA hai / isa vijJAnase nAma arthAt cAra arUpI skandha-vedanA saMjJA saMskAra aura vijJAna, tathA rUpa arthAta rUpaskaMdha-pRthivI jala agni aura vAyu utpanna hotA ____... / Page #295 -------------------------------------------------------------------------- ________________ 272 tatvArthavArtika [ 1211 hai / isa paMcaskandhako nAmarUpa kahate haiM / vijJAnase hI nAma aura rUpako nAmarUpa saMjJAeM milatI haiM ata: inheM vijJAnasambhUta kahA gayA hai / isa nAmarUpase hI cakSu Adi pAMca indriyAM aura mana ye SaDAyatana hote haiM / ataH SaDAyatanako nAmarUpapratyaya kahA hai / viSaya indriya aura vijJAnake sannipAtako sparza kahate haiN| chaha Ayatana dvAroM kA viSayAbhimukha hokara prathama jJAnatantuoMko jAgrata karanA sparza hai / sparzake anusAra vedanA arthAt anubhava hotA hai / vedanAke bAda usameM honevAlI Asakti tRSNA kahalAtI hai / una una anubhavoMmeM rasa lenA, unakA abhinandana karanA, unameM lIna rahanA tRSNA hai / tRSNAkI vRddhise upAdAna hotA hai / yaha icchA hotI hai ki merI yaha priyA mere sAtha sadA banI rahe, mujhameM sAnurAga rahe aura isIlie tRSNAtura vyakti upAdAna karatA hai| isa upAdAnase hI punarbhava arthAt paralokako utpanna karanevAlA karma hotA hai| ise bhava kahate haiM / yaha karma mana, vacana aura kAya ina tInoMse utpanna hotA hai / isase paralokameM nae zarIra AdikA utpanna honA jAti hai / zarIra skandha kA paka jAnA jarA hai aura usa skandhakA vinAza maraNa kahalAtA hai / isIlie jarA aura maraNako jAtipratyaya batAyA hai / isa taraha yaha dvAdazAMgavAlA cakra parasparahetuka hai / ise pratItyasamutpAda kahate haiM / pratItya arthAt ekako nimitta banAkara anyakA samutpAda arthAt utpanna honA / isake kAraNa yaha bhavacakra barAbara calatA rahatA hai / jaba saba padArthoM meM anitya nirAtmaka azuci aura duHkha rUpa tattvajJAna utpanna hotA hai taba avidyA naSTa ho jAtI hai, phira avidyAke vinAzase kramaza: saMskAra Adi naSTa hokara mokSa prApta ho jAtA hai / isa taraha bauddhamata meM bhI avidyAse bandha aura vidyAse mokSa mAnA gayA hai| janasiddhAnta meM bhI mithyAdarzana avirati Adiko bandhahetu batAyA hai / padArthoM meM viparIta abhiprAyakA honA hI mithyAdarzana hai aura yaha mithyAdarzana ajJAnase hotA hai ataH ajJAna hI bandhahetu phalita hotA hai / 'sAmAyika mAtrase ananta jIva siddha hue haiM' isa ArSa vacana meM jJAnarUpa sAmAyika se spaSTatayA siddhikA varNana hai / ata: jaba ajJAnase baMdha aura jJAnase mokSa yaha sabhI vAdiyoMko nirvivAda rUpase svIkRta hai taba samyagdarzanAdi tInako mokSakA mArga mAnanA upayukta nahIM hai / eka bAra eka lar3akeko hAthIne mAra ddaalaa| eka vaNikne samajhA ki merA lar3akA mara gayA hai aura vaha putra zokameM behoza ho gayA / jaba kuzala mitroMne hozameM lAkara usa vaNik ko usakA jIvita putra dikhAyA taba use yaha jJAna huA ki merA putra jIvita hai, mere putrake samAna koI rUpavAlA dUsarA hI lar3akA marA hai to vaha svastha ho gayA / isa laukika dRSTAnta se bhI yaha siddha hotA hai ki ajJAnase duHkha arthAt bandha aura jJAnase sukha arthAt mokSa hotA hai / 47 samAdhAna - yaha zaMkA ThIka nahIM hai, kyoMki mokSakI prAptikA samyagdarzana samyagjJAna aura samyakcAritra tInoMse avinAbhAva hai, vaha inake binA nahIM ho sakatI / jaise mAtra rasAyanake zraddhAna jJAna yA AcaraNa mAtrase rasAyanakA phala - Arogya nahIM milatA / pUrNaphalakI prApti ke lie rasAyanakA vizvAsa jJAna aura usakA sevana Avazyaka hI hai usI taraha saMsAra vyAdhikI nivRtti bhI tattvazraddhAna jJAna aura cAritrase hI ho sakatI hai / ataH tInoM ko hI mokSamArga mAnanA ucita hai / 'anantAH sAmAyikasiddhAH ' vacana bhI tInoMke mokSamArgakA samarthana karatA hai / jJAnarUpa AtmAke tattvazraddhAnapUrvaka hI sAmAyika - samatAbhAva rUpa cAritra ho sakatA hai / sAmAyika arthAt samasta pApayogoMse nivRtta hokara abheda samatA aura vItarAgatAmeM pratiSThita honA / kahA bhI hai-kriyAhIna jJAna naSTa hai aura ajJA Page #296 -------------------------------------------------------------------------- ________________ hindI-sAra 273 niyoMkI kriyA niSphala hai| dAvAnalase vyApta vanameM jisa prakAra andhA vyakti idhara-udhara bhAgakara bhI jala jAtA hai usI taraha la~gar3A dekhatA huA bhI jala jAtA hai / eka cakasa ratha nahIM cltaa| ataH jJAna aura kriyAkA saMyoga hI kAryakArI hai| yadi andhA aura la~gar3A donoM mila jAya aura andheke kandhepara laMgar3A baiTha jAya to donoM hIkA uddhAra ho jAya / la~gar3A rAstA batAkara jJAnakA kArya kare aura andhA pairoM calakara cAritrakA kArya kare to donoM hI nagarameM A sakate haiN| 48-51 yadi jJAnamAtrase hI mokSa mAnA jAya to pUrNajJAnakI prAptike dvitIya kSaNameM hI mokSa ho jaaygaa| eka kSaNa bhI pUrNajJAnake bAda saMsArameM ThaharanA nahIM ho sakegA, upadeza, tIrthapravRtti Adi kucha bhI nahIM ho skeNge| yaha saMbhava hI nahIM hai ki dIpaka bhI jala jAya aura a~dherA bhI raha jaay| usI taraha yadi jJAnamAtrase mokSa ho to yaha saMbhava hI nahIM ho sakatA ki jJAna bhI ho jAya aura mokSa na ho| yadi pUrNajJAna hone para bhI kucha saMskAra aise raha jAte haiM jinakA nAza hue binA mukti nahIM hotI aura jaba taka una saMskAroMkA kSaya nahIM hotA taba taka upadeza Adi ho sakate haiM, to isakA spaSTa artha yaha hai ki saMskArakSayasaM makti hogI jJAnamAtra se nhiiN| phira yaha batAiye ki saMskAroMkA kSaya jJAnasaM hogA yA anya kisI kAraNase ? yadi jJAnase, to jJAna hote hI saMskAroMkA kSaya bhI ho jAyagA aura turaMta hI mukti ho jAnese tIrthopadeza Adi nahIM bana skeNge| yadi saMskAra kSayake lie anya kAraNa apekSita hai to vaha cAritra hI ho sakatA hai, anya nahIM / ataH jJAnamAtrase mokSa mAnanA ucita nahIM hai| yadi jJAnamAtrase hI mokSa ho jAya to sirakA muMDAnA, geruA veSa, yama niyama japatapa, dIkSA Adi sabhI vyartha ho jaayge| 52 isI taraha jJAna aura vairAgyase bhI mukti mAnanepara tIrthopadeza Adi nahIM bana skeNge| kyoMki tattvajJAna hote hI viSayaviraktirUpa vairAgya avazya hI hogA aura turaMta mokSa ho jAnepara saMsArameM ThaharanA hI nahIM ho skegaa| 53-55 yadi AtmAko nitya aura vyApaka mAnA jAtA hai to usameM na to jJAnAdikI utpatti hI ho sakatI hai aura na halana-calana rUpa kriyA hii| isa taraha kisI bhI prakArako vikriyA arthAt pariNamana na ho sakaneke kAraNa jJAna aura vairAgyarUpa kAraNoMkI saMbhAvanA hI nahIM hai| AtmA indriya mana aura arthake sambandhase utpanna honevAlA jJAna nirvikArI AtmAmeM kaise paidA hogA ? jaba AtmA sadA ekasA rahatA hai, usameM kisI bhI prakArakA parivartana asaMbhava hai to kUTastha nitya AkAzakI taraha mokSa Adi nahIM bana skeNge| isI taraha AtmAko sarvathA kSaNika arthAta pratikSaNa niranvayavinAzI mAnanepara bhI jJAnavairAgyAdi pariNamanoMkA AdhArabhUta padArtha na honese mokSa nahIM bana skegaa| jisa matameM sabhI saMskAra kSaNika haiM usake yahA~ jJAnAdikA utpatti ke bAda hI turaMta nAza ho jAnepara nimittanaimittika sambandha Adi nahIM baneMge aura samasta anubhavasiddha lokavyavahAroMkA lopa ho jaaygaa| kSaNoMkI avAstavika santAna mAnanA nirarthaka hI hai| yadi santAna kSaNoMse abhinna hai to kSaNoM kI taraha hI niranvaya kSaNika hogii| aisI dazAmeM usase koI prayojana siddha nahIM hogaa| yadi kSaNoMse bhinna hai to usase kSaNoMkA paraspara samanvaya kaise ho sakegA? Adi aneka dUSaNa Ate haiN| Page #297 -------------------------------------------------------------------------- ________________ tatvArthavArtika [111 156 jisa puruSane sthANu aura puruSako pRthak anubhava kiyA ho usako andhakAra indriyadoSa Adi sthANu meM puruSabhAna rUpa viparyaya hotA hai| jisane Aja taka sthANu aura puruSagata vizeSoM ko nahIM jAnA hai use viparyaya ho hI nahIM sakatA / isa taraha jaba anAdise puruSa aura prakRtimeM bhedopalabdhi nahIM huI taba viparyaya kaise ho sakatA hai ? isI taraha bauddhamatameM bhI jaba pahile kabhI anitya anAtmaka azuci duHkharUpase pratIti nahIM huI taba viparyaya kaise ho sakatA hai ? yadi sAMkhya yaha kahe ki - hAM, pahile kabhI prakRti aura puruSameM bhedopalabdhi huI hai, to usI samaya bhedavijJAnase mukti ho jAnA cAhie thI, phira Aja bandha kaisA ? isI prakAra yadi bauddhako anityAdi rUpase pahile kabhI pratIti huI ho to use bhI mokSa ho jAnA cAhie thA / 274 857 jinake mata meM eka jJAna eka hI artha ko jAnatA hai unake yahAM sthANu viSayaka jJAna sthANako hI jAnegA tathA puruSaviSayaka jJAna puruSako hI / ataH eka jJAnakA do arthoMko jAnanA jaba saMbhava hI nahIM hai taba na to saMzaya ho sakatA hai aura na viparyaya hI / ataH ekArthagrAhijJAnavAdI ke matase na to viparyaya hogA na baMdha aura na mokSa | 858-60 zaMkA- jJAna aura darzana cUMki eka sAtha utpanna hote haiM ata: inheM eka hI mAnanA cAhie ? samAdhAna - jisa prakAra tApa aura prakAza eka sAtha hokara bhI dAha aura prakAzana rUpa apane bhinna lakSaNoMse aneka haiM, usI taraha tattvajJAna aura tattvazraddhAnarUpa bhinna lakSaNoMse jJAna aura darzana bhI bhinna bhinna haiM / phira, yaha koI niyama nahIM hai ki jo eka sAtha utpanna hoM ve eka hoM / gAyake donoM sIMga eka sAtha utpanna hote haiM para aneka haiM, ataH isa pakSa meM dRSTavirodha doSa AtA hai / jainadarzana meM dravyArthika aura paryAyArthika donoM nayoMse vastukA vivecana kiyA jAtA hai / ataH dravyArthika nayakI pradhAnatA aura paryAyArthika nayakI gauNatA karanepara jJAna aura darzana meM ekatva bhI hai / jaise paramANu Adi pudgaladravyoM meM bAgha aura Abhyantara kAraNoM se eka sAtha rUparasAdi pariNamana hotA hai phira bhI rUpa rasa AdimeM paraspara ekatva nahIM hai usI taraha jJAna aura darzana meM bhI samajhanA cAhie / athavA, jaise anAdi pAriNAmika pudgaladravyakI vivakSAmeM dravyArthikanayakI pradhAnatA aura paryAyArthikanayakI gauNatA rahanepara rUpa rasa AdimeM ekatva hai kyoMki vahI dravya rUpa hai aura vahI dravya rasa, usI taraha anAdipAriNAmika caitanyamaya jIvadravyakI vivakSA rahanepara jJAna aura darzanameM abheda hai kyoMki vahI Atmadravya jJAnarUpa hotA hai tathA vahI Atmadravya darzanarUpa / jaba hama una una paryAyoMkI vivakSA karate haiM taba jJAnaparyAya bhinna hai tathA darzana paryAya bhinna / 161-64 prazna - jJAna aura cAritrameM kAlabheda nahIM hai ataH donoMko eka hI mAnanA caahie| kisI vyabhicArI puruSane aMdherI rAtameM mArga meM jAtI huI apanI vyabhi - cAriNI mAtAko hI cher3a diyA / isI samaya bijalI camakI / usa samaya jaise hI use yaha jJAna huA ki yaha 'mAM' hai vaise hI turaMta vaha agamyAgamanase nivRtta ho jAtA hai, isI taraha jaise hI isa jIvako yaha samyagjJAna hotA hai ki jIvahiMsA nahIM karanI cAhie vaise hI vaha hisA se nivRtta ho jAtA hai / ataH jJAna aura cAritrameM kAlabheda nahIM hai aura isIlie inheM eka mAnanA cAhie / uttara- jisa prakAra suIse Upara nIce rakhe hue 100 kamalapatroMko eka sAtha chedane para sUkSma kAlabhedakI pratIti nahIM hotI yadyapi vahAM kAlabheda hai usI taraha jJAna aura cAritrameM bhI sUkSma kAlabhedakA bhAna nahIM ho pAtA, kAraNa kAla atyanta sUkSma hai / Page #298 -------------------------------------------------------------------------- ________________ 11] hindI-sAra 275 jJAna aura cAritrameM arthabheda bhI hai-jJAna jAnaneko kahate haiM tathA cAritra karmabandhakI kAraNa kriyAoMkI nivRttiko| phira yaha koI niyama nahIM hai ki jinameM kAlabheda na ho unameM arthabheda bhI na ho| dekho, jisa samaya devadattakA janma hotA hai usI samaya manuSyagati paMcendriyajAti zarIra varNa gandha AdikA bhI udaya hotA hai para sabake artha jude jude haiN| isI taraha jJAna aura cAritrake bhI artha bhinna bhinna haiM / ___ yaha pahile kaha bhI cuke haiM ki dravyArthika dRSTise jJAnAdikameM ekatva hai tathA paryAyArthika dRSTise anektv| 65-66 prazna-yadi darzana jJAna AdimeM lakSaNa bheda hai to ye milakara eka mArga nahIM ho sakate, inheM tIna mArga mAnanA cAhie ? uttara-yadyapi inameM lakSaNabheda hai phira bhI ye milakara eka aisI Atmajyoti utpanna karate haiM jo akhaNDabhAvase eka mArga bana jAtI hai jaise ki dIpaka battI tela Adi vilakSaNa padArtha milakara eka dIpaka bana jAte haiN| isameM kisI vAdIko vivAda bhI nahIM hai| sAMkhya prasAdalAghava-zoSatApa-AvaraNasAdana rUpase bhinna lakSaNavAle sattva, raja aura tama ina tInoMkI sAmyAvasthAko eka pradhAna tattva mAnate haiM / bauddha kakkhaDakarkaza drava uSNa Adi rUpase bhinna lakSaNavAle pathivI, jala, teja aura vAya ina cAra bhUtoM tathA rUpa, rasa, gandha aura sparza ina cAra bhautikoMke samadAyako eka rUpaparamANa mAnate haiN| isI taraha rAgAdi dharma aura pramANa prameya adhigama Adi dharmoMkA samAveza eka hI vijJAnameM mAnA jAtA hai / naiyAyikAdi bhinna raMgavAle sUtase eka citrapaTa mAna lete haiN| usI taraha bhinna lakSaNavAle samyagdarzanAdi tInoM eka mArga bana sakate haiN| 667-68 samyagdarzana, samyagjJAna aura samyakcAritrameM pUrvakI prApti honepara uttarakI prApti bhajanIya hai arthAt ho bhI na bhI ho| kintu uttarakI prAptimeM pUrvakA lAbha nizcita hai-vaha hogA hii| jaise jise samyakcAritra hogA use samyagjJAna aura samyagdarzana hoMge hI para jise samyagdarzana hai use pUrNasamyagjJAna aura cAritra ho bhI aura na bhI ho| 669-71 zaMkA-pUrva samyagdarzanake lAbhameM uttara jJAnakA lAbha bhajanIya hai arthAt ho bhI na bhI ho yaha niyama ucita nahIM hai, kyoMki samyagdarzana honepara bhI jJAna yadi nahIM hotA to ajJAnapUrvaka zraddhAnakA prasaGga hotA hai| phira jaba taka svatattvakA jJAna nahIM kiyA gayA taba taka usakA zraddhAna kaisA? jaise ki ajJAta phalake sambandhameM yaha vidhAna nahIM kiyA jA sakatA ki 'isa phalake rasase yaha Arogya Adi hotA hai usI taraha ajJAta tattvakA zraddhAna bhI nahIM kiyA jA sktaa| jJAna to AtmAkA svabhAva hai ataH vaha nyUnAdhika rUpameM sadA sthAyI guNa hai use kabhI bhI bhajanIya nahIM kahA jA sakatA anyathA AtmAkA hI abhAva ho jAyagA, kyoMki samyagdarzana honepara mithyAjJAnakI to nivRtti ho jAyagI aura samyagjJAna niyamataH hogA nahIM, ataH sarvathA jJAnAbhAvase AtmAkA hI abhAva ho jaaygaa| 72 samAdhAna-pUrNa jJAnako bhajanIya kahA hai na ki jnyaansaamaanyko| jJAnakI pUrNatA zrutakevalI aura kevalIke hotI hai| samyagdarzana honepara pUrNa dvAdazAMga aura caturdaza pUrvarUpa zrutajJAna aura kevalajJAna avazya ho hI jAyagA yaha niyama nahIM hai| isI taraha cAritra bhI yathAsaMbhava dezasaMyatako sakalasaMyama yathAkhyAta Adi bhajanIya haiN| 673 'pUrva-arthAt samyagdarzana aura samyagjJAnake lAbhameM cAritra bhajanIya hai' yaha artha karanA ucita nahIM hai kyoMki vArtikameM 'pUrvasya' yaha eka vacanapada hai ataH isase eka Page #299 -------------------------------------------------------------------------- ________________ 276 tattvArthavAtika kA hI grahaNa ho sktaa| yadi do kI vivakSA hotI to 'pUrvayoH' aisA dvivacanAnta pada denA cAhie thaa| yadi ekavacanake dvArA bhI sAmAnya rUpase dokA grahaNa kiyA jAtA hai to 'bhajanIyamuttaram' yahAM bhI 'uttaram' isa ekavacana padake dvArA jJAna aura cAritra dokA grahaNa honese pUrvokta doSa banA hI rahatA hai| athavA, kSAyika samyagdarzanakI prApti honepara kSAyika jJAna bhajanIya hai-ho athavA na ho' yaha vyAkhyA kara lenI cAhie / athavA, 'samyagdarzana aura samyagjJAna donoMkI eka sAtha utpatti hotI hai ataH nArada aura parvatake sAhacarSakI taraha ekake grahaNase dUsarekA bhI grahaNa ho hI jAtA hai ataH pUrva arthAt samyagdarzana yA samyagjJAnakA lAbha honepara bhI uttara arthAt cAritra bhajanIya hai' yaha artha bhI kiyA jA sakatA hai / samyagdarzanakA svarUpa-- tattvArthazraddhAnaM samyagdarzanam // 2 // tattvArthakA zraddhAna samyagdarzana hai| 61-2 samyak yaha prazaMsArthaka zabda (nipAta) hai| yaha prazasta rUpa gati jAti kula Ayu vijJAna Adi abhyudaya aura niHzreyasakA pradhAna kAraNa hotA hai| 'samyagiSTArthatattvayoH' isa pramANake anusAra samyak zabdakA prayoga iSTArtha aura tattva arthameM hotA hai ataH isakA prazaMsA artha ucita nahIM hai, isa zaMkAkA samAdhAna yaha hai ki nipAta zabdoMke aneka artha hote haiM, ataH prazaMsA artha mAnane meM koI virodha nahIM hai| athavA samyakkA artha 'tattva' bhI kiyA jA sakatA hai jisakA artha hogA 'tttvdrshn'| athavA, yaha kvip pratyayAnta zabda hai / isakA artha hai jo padArtha jaisA hai use vaisA hI jaannevaalaa| darzana zabda karaNasAMdhana kartRsAdhana aura bhAvasAdhana tInoM rUpa hai| 3-4 prazna-darzana dRzi dhAtuse banA hai aura dRzi dhAtukA artha dekhanA hai / ataH darzanakA zraddhAna artha nahIM ho sakatA ? uttara-dhAtuoMke aneka artha hote haiM, isalie unameMse zraddhAna artha bhI le liyA jaaygaa| cUMki yahAM mokSakA prakaraNa hai ataH darzanakA dekhanA artha iSTa nahIM hai kintu tattvazraddhAna artha hI iSTa hai| 15-6 tattva zabda bhAvasAmAnyakA vAcaka hai| 'tat' yaha sarvanAma hai jo bhAvasAmAnyavAcI hai| ataH tattva zabdakA spaSTa artha hai-jo padArtha jisa rUpase hai usakA usI rUpa honaa| artha mAne jo jAnA jAya / tattvArtha mAne jo padArtha jisa rUpase sthita hai usakA usI rUpase grahaNa / tAtparya yaha ki jisake hone para tattvArtha-arthAt vastukA yathArtha grahaNa ho use samyagdarzana kahate haiN| -67-8 jisa prakAra darzana zabda karaNa bhAva aura karma tInoM sAdhanoMmeM niSpanna hotA hai usI taraha zraddhAna zabda bhI 'jisake dvArA zraddhAna ho' 'jo zraddhAna kiyA jAya' aura 'zraddhAmAtra' ina tInoM sAdhanoMmeM niSpanna hotA hai| yaha zraddhAna AtmAkI paryAya hai| AtmA hI zraddhAna rUpase pariNata hotA hai| 69-16 prazna-mohanIya karmakI prakRtiyoMmeM bhI 'samyaktva' nAmakI karmaprakRti hai aura 'nirdezasvAmitva' Adi sUtrake vivaraNase bhI jJAta hotA hai ki yahAM samyaktva karma prakRti kA samyagdarzanase grahaNa hai ataH samyaktvako karmapudgala rUpa mAnanA cAhie ? uttara-yahAM mokSake kAraNoMkA prakaraNa hai, ataH upAdAnabhUta AtmapariNAma hI vivakSita hai / aupazamika Page #300 -------------------------------------------------------------------------- ________________ 12] hindI-sAra Adi samyagdarzana sIdhe AtmasvarUpa hI haiN| samyaktva prakRti to pudgalakI paryAya hai| yadyapi utpatti sva aura para ubhaya nimittoMse hotI hai phira bhI para padArtha to upakaraNamAtra haiM, sAdhAraNa nimitta haiN| vastutaH miTTI hI ghar3A banatI hai, daNDa Adi to sAdhAraNa upakaraNa haiM, bAyasAdhana haiN| isI taraha samyagdarzanakI utpattimeM bhI AtmapariNamana hI mukhya hai| isa darzanamoha nAmaka karmako Atmavizuddhike dvArA hI rasaghAta karake svalpaghAtI kSINazaktika samyaktva karma banAyA jAtA hai| ataH yaha samyaktva prakRti AtmasvarUpa mokSakA pradhAna kAraNa nahIM ho sktii| AtmA hI apanI zaktise darzana paryAyako dhAraNa karatA hai ataH vahI mokSakA kAraNa hai| AtmAkI Antarika samyagdarzana paryAya aheya hotI hai jaba ki samyaktva prakRti heya / isa samyaktva prakRtikA nAza karake hI kSAyika samyagdarzana hotA hai| ataH Abhyantara svazaktirUpa hI samyagdarzana ho sakatA hai samyaktva karmapudgalarUpa nhiiN| Abhyantara pariNamana hI pradhAna hotA hai, vahI pratyAsanna kAraNa hotA hai aura usI rUpase AtmA pariNati karatA hai ataH aheya honese pradhAna aura pratyAsanna kAraNa honese AtmapariNAmarUpa samyagdarzana hI mokSakA kAraNa ho sakatA hai na ki karmapudgala / alpabahutvakA vivecana bhI upazama samyagdarzana Adi AtmapariNAmake AdhArase kiyA jA sakatA hai, usake liebhI karmapudgalakI koI AvazyakatA nahIM hai| sabase kama upazama samyagdRSTi haiM, kSAyikasamyagdRSTi asaMkhyAtaguNeM aura kSAyopazamika samyagdRSTi unase asaMkhyAtaguNeM haiN| siddha kSAyika samyagdRSTi anantaguNeM hote haiM / ataH AtmapariNAmarUpa samyagdarzana hI mokSakA sAkSAt kAraNa ho sakatA hai| 17-21 prazna-arthazraddhAnako hI samyagdarzana kahanA cAhie, yahAM 'tattva' padavyartha hai| isase sUtrameM bhI laghutA AyagI? uttara-yadi tattva pada na diyA jAya sabhI arthoke zraddhAnakA nAma samyagdarzana ho jaaygaa| mithyAvAdipraNIta artha bhI unake dvArA jAne to jAte hI haiM para ve tattva nahIM haiM / artha zabdake aneka artha haiM, ataH sandeha bhI hogA ki kisa arthaka zraddhAnako samyagdarzana kahA jAya ? vaizeSika zAstrameM dravya, guNa aura karma ina tIna padArthokI artha saMjJA hai / 'Apa yahAM kisa arthase Ae' yahAM artha zabdakA prayojana artha hai| 'arthavAn devadattaH' meM arthavAnkA artha dhanavAn hai / 'zabdArthasambandha' meM arthakA tAtparya abhidheya hai| isa taraha artha zabdake aneka artha hote haiN| yaha tarka to anucita hai ki-'sabhI arthoMke zraddhAnako samyagdarzana mAnanepara sabhIkA anugraha ho jAyagA, Apako sarvAnugrahase dveSa kyoM hai'; kyoMki asat arthoMkA zraddhAna samyagdarzana nAma nahIM pA sakatA, ataH sarvAnugrahake vicAra se hI sanmArga pradarzana buddhise arthake sAtha 'tattva' vizeSaNa lagA diyA hai jisase loga asadoMmeM na bhaTaka jAMya / yadyapi 'aryate iti arthaH' arthAt jo jAnA jAya vaha artha, isa vyutpattike anusAra mithyAvAdipraNIta artha to jJeya ho hI nahIM sakate kyoMki ve avidyamAna haiM ataH arthapadakA itanA viziSTa artha karake hI tattva padakA kArya calAyA jA sakatA hai kintu mithyAtva ke udayameM isa AtmAko asti nAsti nitya anitya Adi ekAntoMmeM mithyA arthabuddhi hone lagatI hai, jaise ki pittajvara vAle ko madhura rasa bhI kaTuka mAlUma hotA hai| ataH ina ekAnta arthokA nirAkaraNa karane ke lie 'tattva' pada diyA hI jAnA caahie| 22-25 yadyapi 'tattva hI artha hai' yaha vigraha karanepara tattvake kahanese kArya cala jAtA hai phira bhI artha padakA grahaNa nirdoSa pratipattike lie kiyA gayA hai| yathA-yadi 'tattva hai' isa zraddhAnako samyagdarzana kahA jAya, to ekAntavAdiyoMko bhI 'nAsti AtmA' ityAdi Page #301 -------------------------------------------------------------------------- ________________ 278 tattvAryavArtika [13 rUpase tattvazraddhA hotI hai ataH unakI zraddhAko bhI samyagdarzana kahanA hogaa| yadi 'tattvakI zraddhA' ko samyagdarzana kahA jAya, to tattva arthAt bhAvasAmAnyakI zraddhA bhI samyaktva kahI jaaygii| 'tattva-bhAva-sAmAnya eka svatantra padArtha hai' yaha mAnyatA vaizeSikakI hai| ve yaha bhI kahate haiM ki dravyatva guNatva karmatva Adi sAmAnya dravyAdise bhinna haiM / athavA, tattva-ekatva, 'puruSarUpa hI yaha jagat hai' isa brahmaikavAdake zraddhAnako bhI samyagdarzanatvakA prasaGga prApta hogaa| kintu yaha ucita nahIM hai kyoMki advaitavAdameM kriyAkAraka Adi samasta bheda-vyavahArakA lopa ho jAtA hai| yadi 'tattvena-tattvarUpase zraddhAnako samyagdarzana kahate haiM to 'kisakA zraddhAna, kisameM zraddhAna' ye prazna khar3e rahate haiM / ataH arthapadakA grahaNa atyanta Avazyaka hai arthAt tattvarUpase prasiddha arthoMkA zraddhAna samyagdarzana hai| 26-28 koI vAdI icchApUrvaka zraddhAnako samyagdarzana kahate haiN| unakA yaha mata ThIka nahIM hai, kyoMki mithyAdRSTi bhI bahuzrutatva dikhAneke lie yA jainamatako parAjita karaneke lie arhattattvoMkA jhUThA hI zraddhAna kara lete haiM, jaina zAstroMko par3hate haiN| icchAke binA to yaha ho hI nahIM sktaa| ataH inheM bhI samyagdarzana mAnanA hogaa| yadi icchA kA nAma samyagdarzana ho to icchA to lobhakI paryAya hai, nirmohI kevalIke to icchA nahIM hotI ataH kevalIke samyaktvakA abhAva ho jaaygaa| ataH 'jisake honepara AtmA yathAbhUta arthako grahaNa karatA hai use samyagdarzana kahate haiM' yahI lakSaNa ucita hai / 629-31 samyagdarzana do prakArakA hai-1 sarAga samyagdarzana, 2 vItarAgasamyagdarzana / prazama saMvega anukampA aura Astikyase jisakA svarUpa abhivyakta hotA hai vaha sarAgasamyagdarzana hai| rAgAdikI zAnti prazama hai| saMsArase DaranA saMvega hai| prANimAtrameM maitrIbhAva anukampA hai| jIvAdi padArthoMke yathArthasvarUpameM asti' buddhi honA Astikya hai| mohanIyakI sAta karmaprakRtiyoMkA atyanta vinAza honepara AtmavizuddhirUpa vItarAga samyaktva hotA hai / sarAga samyaktva sAdhana hI hotA hai aura vItarAga samyagdarzana sAdhya bhii| - samyagdarzanakI utpattike prakAra tannisargAdadhigamAdvA // 3 // . ___ samyagdarzana nisarga (svabhAva) aura adhigama (paropadeza) do prakArase utpanna hotA hai| yahAM 'utpadyate-utpanna hotA hai' isa kriyAkA adhyAhAra kara lenA caahie| 1-6 prazna-nisargaja samyagdarzana nahIM bana sakatA; kyoMki tattvAdhigama hue binA unakA zraddhAna kaise ho sakatA hai ? jaba taka rasAyanakA jJAna nahIM hogA taba taka rasAyana kI zraddhA ho hI nahIM sktii| ataH jaba pratyeka samyagdarzanake lie tattvajJAna Avazyaka hai taba nisargaja samyagdarzana nahIM bana sktaa| jisa prakAra vedArthako jAne binA bhI zUdrako vedaviSayaka bhakti ho jAtI hai usI taraha anadhigata tattvameM zraddhA bhI ho sakatI hai' yaha kathana upayukta nahIM hai; kyoMki zUdrako mahAbhArata Adi granthoMse vedakI mahimA sunakara yA veda ThiyoMse vedake mahattvako jAnakara vedabhakti honA ucita hai para aisI bhakti naisargika nahIM kahI jA sktii| kintu jIvAditattva viSayaka jJAna yadi kisI bhI prakArase pahile hotA hai to nisargaja samyagdarzana nahIM ho skegaa| isI taraha maNikI vizeSa sAmarthyako na jAnakara sAmAnyase usakI camaka-damakako dekhakara maNikA grahaNa aura phalakA milanA ThIka bhI hai para Page #302 -------------------------------------------------------------------------- ________________ 14] hindo-sAra 279 jIvAdiko sAmAnyarUpase bhI binA jAne naisargika zraddhAnakA honA kaise saMbhava hai ? yadi sAmAnyajJAna ho jAtA hai to vaha adhigamaja hI samyagdarzana kahalAyagA naisargika nhiiN| jisa samaya isa jIvake samyagdarzana utpanna hotA hai ThIka usI samaya isake matyajJAna AdikI nivRttipUrvaka matijJAna Adi samyagjJAna sUryake tApa aura prakAzakI taraha yugapat utpanna ho jAte haiM ata: naisagika samyagdarzanakI svatantra sattA nahIM bana pAtI; kyoMki jisake jJAnase pahile samyagdarzana ho usIke vaha naisargika kahA jaaygaa| yahAM to donoM hI sAtha sAtha hote haiN| uttara-donoM samyagdarzanoMmeM antaraMga kAraNa to darzanamohakA upazama kSaya yA kSayopazama samAna hai| isake honepara jo samyagdarzana bAyopadezake binA prakaTa hotA hai vaha nisargaja kahalAtA hai tathA jo paropadezase hotA hai vaha adhigamaja / lokameM bhI zera, bher3iyA, cItA AdimeM zUrA-krUratA Adi paropadezake binA honese naisargika kahe jAte haiM yadyapi unameM ye saba karmodayarUpa nimittase honeke kAraNa sarvathA Akasmika nahIM hai phira bhI paropadezakI apekSA na honese naisargika kahalAte haiN| ataH paropadeza nirapekSameM nisargatA svIkAra kI gaI hai|| 67-10 prazna-bhavya jIva apane samayake anusAra hI mokSa jaaygaa| yadi adhigama samyaktvake balase samayase pahile mokSaprAptikI saMbhAvanA ho tabhI adhigama samyaktvakI sArthakatA hai| ataH eka nisargaja samyaktva hI mAnanA caahie| uttara-yadi kevala nisargaja yA adhigamaja samyagdarzanase mokSa mAnA gayA hotA to yaha prazna ucita thaa| para mokSa to jJAna aura cAritra sahita samyaktvase svIkAra kiyA gayA hai| ataH vicAra to yaha hai ki vaha samyagdarzana kina kAraNoMse utpanna hotA hai| jaise ki kurukSetrameM bAhaya prayatnake binA hI suvarNa mila jAtA hai usI taraha bAhya upadezake binA hI jo tattvazraddhAna prakaTa hotA hai use nisargaja kahate haiM aura jaise suvarNapASANase bAhaya prayatnoM dvArA suvarNa nikAlA jAtA hai usI taraha sadupadezase jo samyaktva prakaTa hotA hai vaha adhigamaja kahalAtA hai| ataH yahAM mokSakA prazna hI nahIM hai| phira bhavyoMkI karmanirjarAkA koI samaya nizcita nahIM hai aura na mokSakA hii| koI bhavya saMkhyAta kAlameM siddha hoMge koI asaMkhyAtameM aura koI ananta kaalmeN| kucha aise bhI haiM jo anantAnanta kAlameM bhI siddha nahIM hoNge| ataH bhavyake mokSake kAlaniyamakI bAta ucita nahIM hai| jo vyakti mAtra jJAnase yA cAritrase yA dose yA tIna kAraNoMse mokSa mAnate haiM unake yahAM 'kAlAnusAra mokSa hogA' yaha prazna hI nahIM hotaa| yadi sabakA kAla hI kAraNa mAna liyA jAya to bAhaya aura Abhyantara kAraNa-sAmagrIkA hI lopa ho jAyagA / 11-12 isa sUtrameM 'tat' zabdakA nirdeza anantarokta samyagdarzanake grahaNake lie hai| anyathA mokSamArga pradhAna thA so usakA hI grahaNa ho jAtA, aura isa taraha nisargase aura bahuzrutatva pradarzanakI icchAvAle mithyASTiyoMko bhI adhigamase mokSa mArgakA prasaGga A jAtA / 'anantarakA hI vidhAna yA pratiSedha hotA hai' yaha niyama 'pratyAsatti rahanepara bhI pradhAna balavAn hotA hai' isa niyamase bAdhita ho jAtA hai; ataH tat' zabdake binA pradhAnabhUta mokSamArgakA hI sambandha ho jaataa| ataH spaSTatAke lie 'tat' zabdakA grahaNa kiyA gayA hai / tattvoMkA nirUpaNa jIvAjIvAtravabandhasaMvaranirjarAmokSAratattvam // 4 // jIva ajIva Asrava bandha saMvara nirjarA aura mokSa ye sAta tattva haiN| Page #303 -------------------------------------------------------------------------- ________________ 280 tattvArthavArtika [14 1 saMkSepa aura vistArase padArthoke ekase lekara ananta taka vibhAga kie jA sakate haiN| yathA eka hI padArtha anantaparyAyavAlA hai| jIva aura ajIvake bhedase do padArtha haiN| artha zabda aura jJAna rUpase tIna padArtha haiN| isI taraha zabdoMke prayogakI apekSA saMkhyAta aura jJAnake jJeyakI apekSA asaMkhyAta aura ananta bheda ho sakate haiN| yadi atyanta saMkSepase kathana kiyA jAya to vidvajjanoMko hI pratIti ho sakegI aura ativistArase nirUpaNa kiyA jAya to cirakAla taka bhI pratipatti nahIM ho sakegI, ataH ziSyake AzayAnusAra madhyamakramase sAta tasvarUpa vibhAjana kiyA hai / 2-5 prazna-Asrava bandha Adi padArtha yA to jIvakI paryAya hoMge yA ajIvakI, ataH inameM hI unakA antarbhAva karake do hI padArtha kahanA cAhie inakA pRthak upadeza nirarthaka hai ? uttara-jIva aura ajIvake paraspara saMzleSa honepara saMsAra hotA hai, ataH saMsAra aura mokSake pradhAna kAraNoMke pratipAdanake lie sAta tattva rUpase vibhAga kiyA hai| yathA-mokSamArgakA prakaraNa hai ataH mokSakA nirUpaNa to karanA hI caahie| vaha mokSa kisako hotA hai ? so jIvakA grahaNa karanA caahie| mokSa saMsArapUrvaka hotA hai aura saMsArakA artha hai jIva aura ajIvakA paraspara saMzleSa / ataH ajIvakA grahaNa bhI Avazyaka hai| saMsArake pradhAna kAraNa baMdha aura Asrava haiM aura mokSake pradhAna kAraNa saMvara aura nirjarA / sAmAnyameM antarbhUta bhI vizeSoMkA prayojanavaza pRthak nirUpaNa kiyA jAtA hai jaise kSatriya Ae haiM, zUra varmA bhI AyA hai' usI taraha prayojana vizeSase ina sAta tattvoMkA vibhAga kiyA hai| phira, praznakartAne Asrava Adiko jIva aura ajIvase pRthak jAnA hai yA nahIM ? yadi jAnA hai to unakA pRthak astitva siddha ho hI jAtA hai| yadi nahIM jAnA; to prazna hI kaise karatA hai ? Asrava Adi jIva aura ajIvase bhinna svatantra padArtha haiM yA nahIM ? yadi haiM, to inakA svatantra astitva siddha ho hI jAtA hai / yadi nahIM; to kisakA kinameM antarbhAva kA prazna kiyA jA rahA hai ? gadheke sIMgake antarbhAvakA prazna to kahIM kisIne kiyA nahIM hai| vastutaH jIva ajIva aura AsravAdike bhedAbhedakA anekAnta dRSTi se vicAra karanA caahie| AsravAdi dravya aura bhAvake bhedase do prakAra haiN| dravya pudgala rUpa haiM tathA bhAva jIvarUpa / dravyArthika dRSTikI pradhAnatA rahanepara anAdi pAriNAmika jIva aura ajIva dravyakI mukhyatA honese Asrava Adi paryAyoMkI vivakSA na honepara unakA jIva aura ajIvameM antarbhAva ho jAtA hai / jisa samaya una una AsravAdi paryAyoMko pRthak grahaNa karanevAle paryAyAthika nayakI mukhyatA hotI hai tathA dravyArthikanaya gauNa ho jAtA hai taba Asrava Adi svatantra haiM unakA jIva aura ajIvameM antarbhAva nahIM hotaa| ataH paryAyAthika dRSTi se inakA pRthak upadeza sArthaka hai nirarthaka nhiiN| 66-13 jIvAdi zabdoMkA nirvacana isa prakAra hai pA~ca indriya manobala vacanabala kAyabala Ayu aura zvAsocchvAsa ina daza prANoMmeMse apanI paryAyAnusAra gRhIta prANoMke dvArA jo jItA thA, jI rahA hai aura jIvegA isa traikAlika jIvana guNavAleko jIva kahate haiM / 'siddhoMke yadyapi ye daza prANa nahIM haiM phira bhI cUMki ve ina prANoMse pahile jie the ataH unameM bhI jIvatva siddha ho jAtA hai' isa taraha siddhoMmeM aupacArika jIvatvakI AzaMkA nahIM karanA cAhie, kyoMki unameM abhI bhI jJAnadarzanarUpa bhAva prANa haiM ataH mukhya hI jIvatva hai| athavA rUDhivaza kriyAkI gauNatAse jIva zabdakA nirvacana karanA Page #304 -------------------------------------------------------------------------- ________________ 14] hindI-sAra cAhiye / rUDhimeM kriyA gauNa ho jAtI hai jaise 'gacchatIti gauH-jo cale so gau' yahA~ baiThI huI gaumeM bhI gau vyavahAra ho jAtA hai kyoMki kabhI to vaha calatI thI, usI taraha kabhI to siddhoMne dravya prANoMko dhAraNa kiyA thaa| ataH rUDhivaza unameM jIva vyavahAra hotA rahatA hai| Upara kahA gayA jIvana jinameM na pAyA jAya ve ajIva haiN| jinase karma AveM vaha aura karmoMkA AnA Asrava hai| jinase karma baMdhe vaha aura karmoMkA ba~dhanA baMdha hai| jinase karma rukeM vaha aura karmoMkA rukanA saMvara hai| jinase karma jhar3eM vaha aura karmoMkA jhar3anA nirjarA hai / jinase karmoMkA samUla uccheda ho vaha aura karmokA pUrNarUpase chUTanA mokSa hai| 14 jIva cetanA svarUpa hai| cetanA jJAnadarzana rUpa hotI hai| isIke kAraNa jIva anya dravyoMse vyAvRtta hotA hai| 15 jisameM cetanA na pAI jAya vaha ajIva hai| bhAvakI taraha abhAva bhI vastukA hI dharma hotA hai jaise ki vipakSAbhAva hetukA svarUpa hotA hai| yadi abhAvako vastukA dharma na mAnA jAya to sarvasAMkarya ho jAyagA, kyoMki pratyeka vastumeM svabhinna padArthoMkA abhAva hotA hI hai| prazna-vanaspati AdimeM buddhipUrvaka pravRtti nahIM dekhI jAtI ataH unameM jIva nahIM mAnanA caahie| kahA bhI hai-"apane zarIrameM buddhipUrvaka kriyA buddhike rahate hI dekhI jAtI hai, vaisI kriyA yadi anyatra ho to vahA~ bhI buddhikA sadbhAva mAnanA cAhie, anyathA nhiiN|" uttara-vanaspati AdimeM bhI jJAnAdikA sadbhAva hai| isako sarvajJa to apane pratyakSa jJAnase jAnate haiM aura hama loga Agamase / khAda pAnIke milanepara puSTi aura na milanepara mlAnatA dekhakara unameM caitanyakA anumAna bhI hotA hai / garbhasthajIva, mUcchita aura aMDastha jIvameM buddhipUrvaka sthUla kriyA bhI nahIM dikhAI detI, ataH na dikhane mAtrase abhAva nahIM kiyA jA sktaa| 16 puNya aura pAparUpa karmoMke Agamanake dvArako Asrava kahate haiN| jaise nadiyoM ke dvArA samudra pratidina jalase bharA jAtA hai vaise hI mithyAdarzana Adi srotoMse AtmAmeM karma Ate rahate haiN| ataH mithyAdarzanAdi Asrava haiN| 17 mithyAdarzanAdi dvAroMse Ae hue karmapudgaloMkA AtmapradezoMmeM ekakSetrAvagAha ho jAnA baMdha hai| jaise ber3I Adise ba~dhA huA prANI paratantra ho jAtA hai aura icchAnusAra dezAdimeM nahIM jA A sakatA usI prakAra karmabaddha AtmA paratantra hokara apanA iSTa vikAsa nahIM kara paataa| aneka prakArake zArIra aura mAnasa duHkhoMse duHkhI hotA hai| 18 mithyAdarzanAdi Asrava dvAroMke nirodhako saMvara kahate haiN| jaise jisa nagarake dvAra acchI taraha banda hoM vaha nagara zatruoMko agamya hotA hai usI taraha gupti samiti dharma Adise susaMvRta AtmA karmazatruoMke lie agamya hotA hai| 19 tapa vizeSase saMcita karmoMkA kramaza: aMzarUpase jhar3a jAnA nirjarA hai| jisa prakAra mantra yA auSadhi Adise niHzakti kiyA huA viSa doSa utpanna nahIM karatA usI prakAra tapa Adise nIrasa kie gaye aura niHzakti hue karma saMsAracakrako nahIM calA skte| 620 samyagdarzanAdi kAraNoMse saMpUrNa karmoMkA Atyantika mUloccheda honA mokSa hai| jisa prakAra bandhanayukta prANI svatantra hokara yatheccha gamana karatA hai usI taraha karmabandhana-mukta AtmA svAdhIna ho apane ananta jJAnadarzana sukha AdikA anubhava karatA hai|| 121-27 samasta mokSamArgopadezAdi prayatna jIvake hI lie kie jAte haiM ataH Page #305 -------------------------------------------------------------------------- ________________ 282 tattvArthavArtika [115 tattvoMmeM sarvaprathama jIvako sthAna diyA gayA hai| zarIra vacana mana zvAsocchvAsa Adike dvArA ajIva AtmAkA prakRSTa upakAraka hai ataH jIvake bAda ajIvakA grahaNa kiyA gayA hai / jIva aura pudgalake sambandhAdhIna hI Asrava hotA hai aura AsravapUrvaka bandha ataH ina donoMkA kramazaH grahaNa kiyA hai| saMvRta-surakSita vyaktiko baMdha nahIM hotA ataH baMdhakI viparItatA dikhAneke lie baMdhake pAsa saMvarakA grahaNa kiyA hai| saMvara honepara hI nirjarA hotI hai ataH saMvarake bAda nirjarAkA grahaNa kiyA hai / antameM mokSa prApta hotA hai ataH sabake antameM mokSakA grahaNa kiyA gayA hai| 28 Asava aura baMdha yA to puNyarUpa hote haiM yA pAparUpa / ataH puNya aura pApa padArthoMkA antarbhAva inhIM meM kara diyA jAtA hai| 29-31 prazna-sUtrameM tattva zabda bhAvavAcI hai aura jIvAdi zabda dravyavAcI, ataH inakA vyAkaraNa zAstrake niyamAnusAra ekArtha pratipAdakatvarUpa sAmAnAdhikaraNya nahIM bana sakatA? uttara-dravya aura bhAvameM koI bheda nahIM hai, ataH abheda vivakSAmeM donoM hI ekArthapratipAdaka ho jAte haiM jaise jJAna hI AtmA hai| cUMki tattva zabda upAtta-napusakaliMga aura ekavacana hai ataH jIvAdikI taraha usameM pulligatva aura bahuvacanatva nahIM ho sktaa| jIvAditattvoMke saMvyavahArake lie nikSepa prakriyAkA nirUpaNa nAmasthApanAdravyabhAvatastannyAsaH // 5 // nAma sthApanA dravya aura bhAvase jIvAdi padArthoMkA nyAsa karanA caahie| 1 zabda prayogake jAti guNa kriyA Adi nimittoMkI apekSA na karake kI jAnevAlI saMjJA nAma hai| jaise paramaizvaryarUpa indana kriyAkI apekSA na karake kisIkA bhI indra nAma rakhanA yA jIvanakriyA aura tattvazraddhAnarUpa kriyAkI apekSAke binA jIva yA samyagdarzana nAma rkhnaa| 2 'yaha vahI hai' isa rUpase tadAkAra yA atadAkAra vastu kisIkI sthApanA karanA sthApanA nikSepa hai, yathA-indrAkAra pratimA indrakI yA zataraMjake muharoMmeM hAthI ghor3A AdikI sthApanA krnaa| __$3-7 AgAmI paryAyakI yogyatAvAle usa padArthako dravya kahate haiM jo usa samaya usa paryAyaka abhimukha ho| jaise indrapratimAke lie lAe gae kAThako bhI indra khnaa| isI taraha jIva paryAya yA samyagdarzana paryAyake prati abhimukha dravyajIva yA dravyasamyagdarzana kahA jaaygaa| prazna-yadi koI ajIva jIvaparyAyako dhAraNa karanevAlA hotA to dravyajIva bana sakatA thA anyathA nahIM ? uttara-yadyapi sAmAnyarUpase dravyajIva nahIM hai phira bhI manuSyAdi vizeSa paryAyoMkI apekSA 'dravyajIva' kA vyavahAra kara lenA caahie| Agamadravya aura noAgamadravyake bhedase dravya do prakArakA hai| jIvazAstrakA abhyAsI para tatkAla tadviSayaka upayogase rahita AtmA AgamadravyajIva hai| noAgamadravyajIva jJAtAkA trikAlavartI zarIra, bhAvi paryAyonmukha dravya aura karma nokarmake bhedase tIna prakArakA hotA hai| 68-11 vartamAna usa usa paryAyase viziSTa dravyako bhAvajIva kahate haiN| jIvazAstrakA abhyAsI tathA usake upayogameM lIna AtmA AgamabhAvajIva hai| jIvanAdi paryAyavAlA jIva noAgamabhAvajIva hai| 12 yadyapi nAma aura sthApanA donoM nikSepoMmeM saMjJA rakhI jAtI haiN| binA nAma Page #306 -------------------------------------------------------------------------- ________________ 15] hindI-sAra 283 rakhe sthApanA ho hI nahIM sakatI to bhI sthApita jina AdimeM pUjA Adara aura anugrahAbhilASA hotI hai jabaki kevala nAmameM nahIM / ataH ina donoMmeM antara hai / 13 yadyapi dravya aura bhAvakI pRthak sattA nahIM hai, donoMmeM abheda hai, phira bhI saMjJA lakSaNa AdikI dRSTise ina donoMmeM bhinnatA hai / 8 14-18 prazna - sabase pahile dravyakA grahaNa karanA cAhie; kyoMki dravyake hI nAma sthApanA Adi nikSepa kie jAte haiM ? uttara - cU~ki samasta lokavyavahAra saMjJA arthAt nAmase calate haiM ataH saMvyavahArameM mukhya hetu honeMse nAmakA sarvaprathama grahaNa kiyA hai / stuti nindA rAga dveSa Adi sArI pravRttiyAM nAmAdhIna haiN| jisakA nAma rakha liyA gayA hai usIkI 'yaha vahI hai' isa prakAra sthApanA hotI hai / ataH nAmake bAda sthApanAkA grahaNa kiyA hai / dravya aura bhAva pUrvottarakAlavartI haiM / ataH pahile dravya aura bAdameM bhAvakA grahaNa kiyA hai / athavAbhAvake sAtha nikaTatA aura dUrIkI apekSA inakA krama samajhanA cAhie / bhAva pradhAna hai kyoMki bhAvakI vyAkhyA hI anyake dvArA hotI hai| bhAvake nikaTa dravya hai kyoMki donoMkA sambandha hai / isake pahile sthApanA isalie rakhI gaI hai ki vaha atadrUpa padArtha meM tadbuddhi karAnepradhAna kAraNa hai| usase pahile nAmakA grahaNa kiyA hai kyoMki vaha bhAvase atyanta dUra hai / $ 19 - 25 prazna - virodha honeke kAraNa eka jIvAdi arthake nAmAdi cAra nikSepa nahIM ho skte| jaise nAma nAma hI hai sthApanA nahIM / yadi use sthApanA mAnA jAtA hai to use nAma nahIM kaha skte| yadi nAma kahate haiM to vaha sthApanA nahIM ho sakatI kyoMki unameM virodha hai / uttara - eka hI vastumeM lokavyavahArameM nAma Adi cAroM vyavahAra dekhe jAte haiM ataH unameM koI virodha nahIM hai / indra nAmakA vyakti hai / mUrtimeM indrakI sthApanA hotI hai / indrakI pratimA banAneke lie lAe gae kASThako bhI loga indra kaha dete haiN| AgekI paryAyakI yogyatAse bhI indra, rAjA, seTha Adi vyavahAra hote haiM tathA zacIpati indrameM bhAva - vyavahAra prasiddha hI hai / zaMkAkArane jo dRSTAnta diyA hai ki nAma nAma hI hai sthApanA nahIM, vaha ThIka nahIM hai kyoMki yaha kahA hI nahIM jA rahA hai ki nAma sthApanA hai kintu nAma sthApanA dravya aura bhAvase eka vastuke cAra prakArase vyavahAra kI bAta hai / jaise brAhmaNa manuSya avazya hotA hai kyoMki brAhmaNameM manuSya jAtirUpa sAmAnya avazya pAyA jAtA hai para manuSya brAhmaNa ho na bhI ho usI taraha sthApanA 'nAma' avazya hogI kyoMki binA nAmakaraNake sthApanA nahIM hotI parantu jisakA nAma rakhA hai usakI sthApanA ho bhI na bhI ho / isI taraha dravya 'bhAva' avazya hogA kyoMki usakI usa yogyatAkA vikAsa avazya hogA parantu bhAva 'dravya' ho bhI na bhI ho kyoMki usa paryAyameM Age amuka yogyatA rahe bhI na bhI rahe / ataH nAmasthApanAdimeM paraspara anekAnta hai / chAyA aura prakAza tathA kauA aura ullUmeM pAyA jAnevAlA sahAnavasthA aura badhyaghAtaka virodha vidyamAna hI padArthoMmeM hotA hai avidyamAna kharaviSANa Adi meM nhiiN| ataH virodhakI saMbhAvanAse hI nAmAdicatuSTayakA astitva siddha ho jAtA hai / virodha yadi nAmAdirUpa hai to vaha unake svarUpakI taraha virodhaka nahIM ho sakatA / yadi nAmAdirUpa nahIM hai to bhI virodhaka nahIM ho sakatA / isa taraha to sabhI padArtha paraspara eka dUsareke virodhaka ho jAyaMge / 8 26-30 prazna - bhAva nikSepameM ve guNa Adi pAe jAte haiM ataH ise hI satya kahA jA sakatA hai nAmAdiko nahIM / uttara - aisA mAnanepara nAma sthApanA aura dravyase honevAle yAvat lokavyavahAroMkA lopa ho jAyagA / loka vyavahArameM bahubhAga to nAmAdi Page #307 -------------------------------------------------------------------------- ________________ 284 tattvArthavArtika [za6 tInakA hI hai| nAmAdyAzrita vyavahAroMko upacArase svIkAra karanA ThIka nahIM hai| kyoMki bacce meM krUratA zUratA Adi guNoMkA ekadeza dekhakara upacArase siMha vyavahAra to ucita hai para nAmAdimeM to una guNoMkA ekadeza bhI nahIM pAyA jAtA ataH nAmAdyAzrita vyavahAra aupacArika bhI nahIM kahe jA skte| yadi nAmAdi-vyavahArako aupacArika kahA jAtA hai to "gauNa aura mukhyameM mukhyakA hI jJAna hotA hai"isa niyamake anusAra mukhya 'bhAva'kA hI saMpratyaya hogA nAmAdi kA nhiiN| artha prakaraNa aura saMketa Adike anusAra nAmAdikA bhI mukhya pratyaya bhI dekhA hI jAtA hai ataH nAmAdi vyavahArako aupacArika kahanA ucita nahIM hai / "kRtrima aura akRtrima padArthoM meM kRtrimakA hI bodha hotA hai" yaha niyama bhI sarvathA ekarUpa nahIM hai| yadyapi 'gopAlako lAoM' yahAM jisakI gopAla saMjJA hai vahI vyakti lAyA jAtA hai na ki jo gAyoMko pAlatA hai vaha / tathApi isa niyamakI ubhayarUpase pravRtti dekhI jAtI hai| jaise kisI prakaraNake na jAnanevAle gAMvaDeke vyaktise 'gopAlako lAo' yaha kahanepara usakI donoM gati hoMgI-vaha gopAla nAmaka vyaktiko jisa prakAra lAyagA usI taraha gAyake pAlanevAleko bhI lA sakatA hai| lokameM artha aura prakaraNase kRtrimameM pratyaya dekhA jAtA hai| phira sAmAnya dRSTise nAmAdi bhI akRtrima hI haiN| inameM kRtrimatva aura akRtrimatvakA anekAnta hai| 631-33 prazna-jaba nAma sthApanA aura dravya dravyArthika nayake viSaya haiM tathA bhAva paryAyArthika nykaa| ataH inakA nayoMmeM hI antarbhAva ho jAtA hai aura nayoMkA kathana Age hogA hI ? uttara-vineyoMko samajhAneke abhiprAyase do tIna Adi nayoMkA saMkSepa yA vistArase kathana kiyA jAtA hai| jo vidvAn ziSya haiM ve do nayoMke dvArA hI sabhI nayoMke vaktavya-pratipAdya arthoMko jAna lete haiM unakI apekSA pRthak kathanakA prayojana na bhI ho para jo mandabuddhi haiM unake lie pRthak naya aura nikSepakA kathana karanA hI caahie| viSaya aura viSayIkI dRSTise naya aura nikSepakA pRthak pRthak nirUpaNa hai| 34-37, yadyapi samyagdarzanAdikA prakaraNa thA ataH sUtra meM tat' zabdakA grahaNa kie binA bhI samyagdarzanAdike sAtha nAmAdikA sambandha ho jAtA phira bhI pradhAna samyagdarzanAdi aura gauNa viSayabhUta jIvajIvAdi sabhIke sAtha nAmAdikA sambandha dyotana karaneke lie vizeSa rUpase 'tat' zabdakA grahaNa kiyA hai| 'anantarakA hI vidhi yA niSedha hotA hai' isa niyamake anusAra jIvAdikA hI sambandha hogA samyagdarzanAdikA nahIM' isa zaMkA kA samAdhAna to yaha hai ki-jIvAdi samyagdarzanAdike viSaya honese gauNa haiM, ataH pratyAsanna honepara bhI mukhya samyagdarzanAdikA hI grahaNa kiyA jAyagA / phira-'vizeSa bAta prakaraNAgata sAmAnyameM bAdhA nahIM de sakatI' isa niyamake anusAra viSaya vizeSake rUpameM kahe gae jIvAdi padArtha prakaraNAgata samyagdarzanAdike grahaNake bAdhaka nahIM ho sakate / tattvAdhigamake upAya pramANanayairadhigamaH // 6 // pramANa aura nayoM se jIvAdi padArthoM kA adhigama-jJAna hotA hai| 11-3 vyAkaraNazAstrake 'alpa akSaravAle padakA pUrva prayoga karanA cAhie' isa niyamake anusAra nayakA prathama grahaNa karanA cAhie thA; kintu ukta niyamake bAdhaka 'pUjyakA pUrva nipAta hotA hai' isa niyamake anusAra 'pramANa' padakA prathama grahaNa kiyA hai / pramANa Page #308 -------------------------------------------------------------------------- ________________ 126] hindI-sAra 285 ke dvArA prakAzita hI arthake eka dezameM nayakI pravRtti hotI hai ataH pramANa pUjya hai / pramANa samudAyako viSaya karatA hai tathA naya avyvko| pramANa sakalAdezI hotA hai tathA naya viklaadeshii| 4 jJAna svAdhigama hetu hotA hai jo pramANa aura nayarUpa hotA hai| vacana parAdhigama hetu haiN| vacanAtmaka syAdvAda zrutake dvArA jIvAdikI pratyeka paryAya saptabhaMgI rUpase jAnI jAtI hai| 65 praznake anusAra eka vastumeM pramANase aviruddha vidhipratiSedha dharmokI kalpanA saptabhaMgI hai| eka hI ghar3ekA gauNa aura mukhya rUpase 1 syAt ghaTa, 2 syAt aghaTa, 3 syAt ubhaya, 4 syAt avaktavya, 5 syAt ghaTa aura avaktavya, 6 syAt aghaTa aura avaktavya, 7 syAt ubhaya aura avaktavya ina sAta rUpase nirUpaNa kiyA jA sakatA hai / ghaTa svasvarUpase hai pararUpase nahIM hai| ghar3eke svAtmA aura parAtmAkA vivecana aneka prakArase hotA hai| yathA (1) jisameM ghaTa buddhi aura ghaTa zabdakA vyavahAra ho vaha svAtmA tathA usase bhinna parAtmA hai / svarUpa grahaNa aura pararUpa tyAgake dvArA hI vastukI vastutA sthira kI jAtI hai| yadi pararUpakI vyAvRtti na ho to sabhI rUpoMse ghaTavyavahAra honA cAhie aura yadi svarUpa grahaNa na ho to niHsvarUpatvakA prasaGga honese vaha kharaviSANakI taraha asat hI ho jaaygaa| (2) nAma sthApanA dravya aura bhAva nikSepoMkA jo AdhAra hotA hai vaha svAtmA tathA anya praatmaa| yadi anya rUpase bhI ghaTa ho jAya to pratiniyata nAmAdi vyavahArakA hI uccheda ho jaaygaa| (3) ghaTazabdake vAcya aneka ghar3oMmeMse vivakSita amuka ghaTakA jo AkAra Adi hai vaha svAtmA anya praatmaa| yadi itara ghaTake AkArase bhI vaha ghaTa 'ghaTa' ho jAya to sabhI ghar3e eka ghaTarUpa hI ho jAyeMge aura isa taraha anekatvamUlaka ghaTasAmAnya vyavahAra hI naSTa ho jaaygaa| (4) amuka ghaTa bhI dravyadRSTise aneka kSaNasthAyI hotA hai| ataH anvayI mRdravyakI apekSA sthAsa koza kuzUla ghaTa kapAla Adi pUrvottara avasthAoMmeM bhI ghaTa vyavahAra ho sakatA hai inameM sthAsa.koza kuzUla aura kapAla Adi pUrva aura uttara avasthAeM parAtmA haiM tathA madhyakSaNavartI ghaTa avasthA svAtmA hai / usI avasthAse vaha ghaTa hai kyoMki usImeM ghar3eke guNa kriyA Adi pAe jAte haiN| yadi una kuzUlAdi avasthAoMmeM bhI ghar3ekI upalabdhi ho to ghaTakI utpatti aura vinAzake lie kiyA jAnevAlA puruSakA prayatna hI niSphala ho jaaygaa| (5) usa madhyakAlavartI ghaTaparyAyameM bhI pratikSaNa upacaya aura apacaya hotA rahatA hai ataH RjusUtranayakI dRSTise ekakSaNavartI ghaTa hI svAtmA hai atIta aura anAgatakAlIna usa ghaTakI hI paryAyeM parAtmA haiN| yadi pratyutpanna kSaNakI taraha atIta aura anAgata kSaNoMse bhI ghaTa mAnA jAya to sabhI vartamAna kSaNamAtra hI ho jaayNge| atIta aura anAgatakI taraha pratyutpanna kSaNase bhI asattva mAnA jAya to jagatse ghaTavyavahArakA hI lopa ho jaaygaa| (6) usa pratyutpanna ghaTakSaNameM rUpa rasa gandha pRthubudhnodarAkAra Adi aneka guNa aura paryAyeM haiM ataH ghar3A pRthubudhnodarAkArase 'hai' kyoMki ghaTavyavahAra isI AkArase hotA hai anyase nahIM / yadi usa AkArase bhI ghar3A 'na' ho to ghaTakA abhAva hI ho jaaygaa| | Page #309 -------------------------------------------------------------------------- ________________ 286 tattvArthavArtika [116 (7) AkArameM rUpa rasa Adi sabhI haiN| ghar3e ke rUpako AMkhase dekhakara hI ghaTake astitvakA vyavahAra hotA hai ataH rUpa svAtmA hai tathA rasAdi praatmaa| 'AMkhase ghar3eko dekhatA hUM' yahAM rUpakI taraha rasAdi bhI ghaTake svAtmA hoM to rasAdi bhI cakSuryAhya ho jAnese rUpAtmaka ho jAyaMge phira anya indriyoMkI kalpanA hI nirarthaka ho jaaygii| yadi rasAdikI taraha rUpa bhI svAtmA na ho to vaha cakSuke dvArA dikhAI hI nahIM degaa| (8) zabdabhedase arthabheda hotA hI hai ataH ghaTa zabdakA artha judA hai tathA kuTa Adi zabdoMkA judA / ghaTana kriyAke kAraNa ghaTa hai tathA kuTila hone ke kAraNa kutt| ataH ghar3A jisa samaya ghaTana kriyAmeM pariNata ho usI samaya use ghaTa kahanA caahie| isalie ghaTakA ghaTanakriyAmeM karttArUpase upayukta honevAlA svarUpa svAtmA hai aura anya praatmaa| yadi itara rUpase bhI ghaTa kahA jAya to paTAdimeM bhI ghaTavyavahArakA prasaGga prApta hogaa| aura isa taraha sabhI padArtha ekazabdake vAcya ho jaayNge| (9) ghaTazabdaprayogake bAda utpanna ghaTajJAnAkAra svAtmA hai kyoMki vahI antaraMga hai aura aheya hai / bAhya ghaTAkAra parAtmA hai| ataH ghar3A upayogAkArase hai anya se nhiiN| yadi upayogAkArase bhI aghaTa ho jAya to vacana vyavahArake mUlAdhAra upayogake abhAvameM sabhI vyavahAra vinaSTa ho jaayNge| (10) caitanya zaktike do AkAra hote haiM-1 jJAnAkAra 2 jJeyAkAra / pratibimba-zUnya darpaNakI taraha jJAnAkAra hai aura pratibimba sahita darpaNakI taraha jJeyAkAra / inameM jJeyAkAra svAtmA hai kyoMki ghaTAkAra jJAnase hI ghaTa vyavahAra hotA hai| aura jJAnAkAra parAtmA hai kyoMki vaha sarvasAdhAraNa hai| yadi jJAnAkArase ghaTa mAnA jAya to paTAdi jJAna kAlameM bhI ghaTa-vyavahAra honA caahie| yadi jJeyAkArase bhI ghaTa 'na' mAnA jAya to ghaTavyavahAra nirAdhAra ho jaaygaa| isa prakAra ukta rItise sUcita ghaTatva aura aghaTatva donoM dharmoMkA AdhAra ghar3A hI hotA hai| yadi donoMmeM bheda mAnA jAya to ghaTameM hI donoM dharmoMke nimittase honevAlI buddhi aura vacana prayoga nahIM ho sakeMge / ataH ghar3A ubhayAtmaka hai| kramase donoM dharmokI vivakSA honepara ghar3A syAt ghaTa bhI hai aura aghaTa bhI / yadi ubhayAtmaka vastuko ghaTa hI kahA jAya to dUsare svarUpakA saMgraha na honese vaha atattva hI ho jAyagI / yadi aghaTa kahI jAya to ghaTa rUpakA saMgraha na honese atattva bana jaaygii| aura koI aisA zabda hai nahIM jo yugapat ubhaya rUpoMkA pradhAna bhAvase kathana kara sake ataH yugapadubhaya vivakSAmeM vastu avaktavya hai| prathama samayameM ghaTasvarUpakI mukhyatA tathA dvitIya samayameM yugapadubhaya vivakSA honepara ghaTa syAt ghaTa aura avaktavya hai| aghaTa rUpakI vivakSA tathA kramazaH yugapadubhaya vivakSA honepara ghaTa syAdaghaTa aura avaktavya hai| kramazaH ubhaya dharma aura yugapadubhaya dharmokI sAmUhika vivakSA honepara ghaTa syAdubhaya aura avaktavya hai| isa taraha yaha saptabhaMgI prakriyA sabhI samyagdarzanAdimeM lagA denI caahie| yadi dravyArthika nayakA ekAnta Agraha kiyA jAtA hai to atatko tat kahaneke kAraNa unmatta vAkyakI taraha vaha agrAhya ho jAyagA / isI taraha yadi paryAyAthikakA sarvathA Agraha kiyA jAtA hai to tatko bhI atat kahaneke kAraNa asadvAda hI ho jAyagA / syAdvAda vastuke yathArtharUpakA nizcaya karaneke kAraNa sadvAda hai / vastuko sarvathA avaktavya kahanA Page #310 -------------------------------------------------------------------------- ________________ 16] hindI-sAra 287 bhI asadvAda hai| kyoMki isa dazAmeM 'avaktavya' 'yaha vacana bhI nahIM bola sakeMge jaise ki maunavratI 'maiM maunavratI hUM' yaha zabda bhI nahIM bola sktaa| ataH syAdavaktavyavAda hI satya hai| hitAhitaviveka bhI isIse hotA hai| 66-7 prazna-yadi anekAntameM bhI yaha vidhi pratiSedha kalpanA lagatI hai to jisa samaya anekAntameM 'nAsti' bhaMga prayukta hogA usa samaya ekAntavAdakA prasaGga A jAtA hai| aura anekAntameM anekAnta lagAnepara anavasthA dUSaNa hotA hai / ataH anekAntako anekAnta hI kahanA caahie| uttara-anekAntameM bhI pramANa aura nayakI dRSTise anekAnta aura ekAnta rUpase anekamukhI kalpanAeM ho sakatI haiN| anekAnta aura ekAnta donoM hI samyak aura mithyAke bhedase do do prakArake hote haiN| pramANake dvArA nirUpita vastuke eka dezako sayukti grahaNa karanevAlA samyagekAnta hai / eka dharmakA sarvathA avadhAraNa karake anya dharmoMkA nirAkaraNa karanevAlA mithyA ekAnta hai / eka vastumeM yukti aura Agamase aviruddha aneka virodhI dharmoko grahaNa karanevAlA samyaganekAnta hai tathA vastuko tat atat Adi svabhAvase zUnya kahakara usameM aneka dharmoM kI mithyA kalpanA karanA arthazUnya vacanavilAsa mithyA anekAnta hai| samyagekAnta naya kahalAtA hai tathA samyaganekAnta pramANa / yadi anekAntako anekAnta hI mAnA jAya aura ekAntakA lopa kiyA jAya to samyagekAntake abhAvameM zAkhAdike abhAvameM vRkSake abhAvakI taraha tatsamudAya rUpa anekAntakA bhI abhAva ho jaaygaa| yadi ekAnta hI mAnA jAya to avinAbhAvI itara dharmokA lopa honepara prakRta zeSakA bhI lopa honese sarvalopakA prasaMga prApta hotA hai| 68 anekAnta chala rUpa nahIM hai kyoMki jahAM vaktAke abhiprAyase bhinna arthakI kalpanA karake vacana vighAta kiyA jAtA hai vahAM chala hotA hai| jaise 'navakambalo devadattaH' yahAM 'nava' zabdake do artha hote haiM / eka 9 saMkhyA aura dUsarA nayA / to 'nUtana' vivakSAse kahe gaye 'nava' zabdakA 9 saMkhyA rUpa arthavikalpa karake vaktAke abhiprAyase bhinna arthakI kalpanA chala kahI jAtI hai kintu sunizcita mukhya gauNa vivakSAse saMbhava aneka dharmo kA sunirNIta rUpase pratipAdana karanevAlA anekAntavAda chala nahIM ho sakatA, kyoMki isameM vacanavidhAta nahIM kiyA gayA hai apitu yathAvasthita vastutattvakA nirUpaNa kiyA gayA hai| 69-14 prazna-eka AdhArameM virodhI aneka dhokA rahanA asaMbhava hai ataH anekAnta saMzaya hetu hai ? uttara-sAmAnya dharmakA pratyakSa honese vizeSa dharmoM kA pratyakSa na honepara kintu ubhaya vizeSoMkA smaraNa honese saMzaya hotA hai / jaise dhuMdhalI rAtrimeM sthANu aura puruSagata UMcAI Adi sAmAnya dharmakI pratyakSatA hone para sthANugata koTara pakSinivAsa tathA puruSagata sira khujAnA kapar3A hilane Adi vizeSa dharmo ke na dikhanepara kintu ina vizeSoMkA smaraNa rahanepara jJAna do koTiyoMmeM dolita ho jAtA hai ki yaha sthANa hai yA paruSa / kinta anekAntavAdameM vizeSa dharmoM kI anupalabdhi nahIM hai| sabhI dharmokI sattA apanI apanI nizcita apekSAoMse svIkRta hai| tattad dharmoMkA vizeSa pratibhAsa nirvivAda sApekSa rItise batAyA gayA hai| saMzayakA yaha AdhAra bhI ucita nahIM hai ki. 'asti Adi dharmo ko pRthak-pRthak siddha karanevAle hetu haiM yA nahIM ? yadi nahIM hai to pratipAdana kaisA ? yadi haiM; to eka hI vastumeM paraspara viruddha dharmo kI siddhi honepara saMzaya honA hI cAhie'; kyoMki yadi virodha hotA to saMzaya hotA / kintu apanI apanI apekSAoMse saMbhavita Page #311 -------------------------------------------------------------------------- ________________ 288 - tattvArthavArtika [17 dharmoM meM virodhakI koI saMbhAvanA hI nahIM hai| jaise eka hI devadatta bhinna-bhinna putrAdi sambandhiyoMkI dRSTise pitA putra mAmA Adi nirvirodha rUpase vyavahRta hotA hai| usI taraha astitva Adi dharmo kA bhI eka vastumeM rahane meM koI virodha nahIM hai| devadatta yadi apane putrakI apekSA pitA hai to sabakI apekSA pitA nahIM ho sktaa| jaise ki eka hI hetu sapakSameM sat hotA hai aura vipakSameM asat hotA hai usI taraha vibhinna apekSAoMse astitva Adi dharmoM ke rahanemeM bhI koI virodha nahIM hai| ____ athavA, jaise vAdI yA prativAdIke dvArA prayukta pratyeka hetu svapakSakI apekSA sAdhaka aura parapakSakI apekSA dUSaka hotA hai usIprakAra eka hI vastumeM vibhinna apekSAoMse vividha dharma raha sakate haiN| 'eka vastu aneka dharmAtmaka hai' isameM kisI vAdIko vivAda bhI nahIM hai / yathA-sAMkhya sattva, raja aura tama, ina bhinna svabhAvavAle dharmokA AdhAra eka 'pradhAna' mAnate haiN| vaizeSika pRthivItva Adi sAmAnyavizeSa svIkAra karate haiN| eka hI pRthivItva svavyaktiyomeM anugata honese sAmAnyAtmaka hokara bhI jalAdi se vyAvRtti karAneke kAraNa vizeSa kahA jAtA hai| isIlie isakI sAmAnyavizeSa saMjJA hai| bauddha karkaza Adi vibhinna lakSaNavAle paramANuoMke samudAyako eka rUpa svalakSaNa mAnate haiN| inake matameM bhI vibhinna paramANuoMmeM rUpakI dRSTi se koI virodha nahIM hai| vijJAnAdvaitavAdI eka hI vijJAnako grAhyAkAra, grAhakAkAra aura saMvedanAkAra isa prakAra trayAkAra svIkAra karate hI haiM / sabhI vAdI pUrvAvasthAko kAraNa aura uttarAvasthAko kArya mAnate haiM ataH eka hI padArthameM apanI pUrva aura uttaraparyAyakI dRSTise kAraNa-kArya vyavahAra nirvirodha rUpase hotA hI hai| usI taraha sabhI jIvAdi padArtha vibhinna apekSAoMse aneka dharmoke AdhAra hote haiN| jIvAdike adhigamake anya upAya nirdezasvAmitvasAdhanAdhikaraNasthitividhAnataH // 7 // nirdeza-nAmamAtra kathana yA svarUpa nizcaya, svAmitva-adhikArI, sAdhana-kAraNa, adhikaraNa-AdhAra, sthiti-kAlamaryAdA aura vidhAna-bheda-prabhedase bhI jIvAdikA adhigama hotA hai| 61-2 jisa padArthake svarUpakA nizcaya ho jAtA hai usIke svAmitva sAdhana Adi jAnanekI icchA hotI hai ataH sarvaprathama nirdezakA grahaNa kiyA gayA hai| anya svAmitva AdikA praznoMke anusAra kama hai| 63-5 paryAyAthika nayase aupazamika Adi bhAvarUpa jIva hai| dravyAthika nayase nAmAdi rUpa jIva hai / pramANadRSTise jIvakA nirdeza ubhayarUpase hotA hai| 16-7 nizcayadRSTise jIva apanI paryAyoMkA svAmI hai| jaise ki agnikA svAmitva uSNatA para hai| paryAya aura paryAyImeM kathaJcid bheda dRSTi se svAmitva vyavahAra ho jAtA hai / vyavahAra nayase sabhI padArthoM kA svAmI jIva ho sakatA hai| 8-9 nizcaya nayase jIva apane anAdi pAriNAmika bhAvoMse hI svasvarUpalAbha karatA hai / vyavahAra nayase aupazamikAdi bhAvoMse tathA mAtA-pitAke rajavIrya AhAra Adise bhI svarUpalAbha karatA hai| Page #312 -------------------------------------------------------------------------- ________________ 17] hindI sAra 10--11 nizcaya nayase jIva apane asaMkhyAta pradezoMmeM rahatA hai tathA vyavahAra nayase karmAnusAra prApta zarIrameM rahatA hai| 612 dravyadRSTise jIvakI sthiti anAdyananta hai| kabhI bhI jIva caitanya jIvadravyatva upayoga asaMkhyAtapradezitva Adi sAmAnya svarUpako nahIM chor3a sktaa| paryAyakI apekSA sthiti eka samaya Adi aneka prakAra kI hai| 13 jIvadravya nAraka manuSya Adi paryAyoMke bhedase saMkhyAta asaMkhyAta aura ananta prakAra ke haiN| 14 isI taraha ajIvAdimeM bhI nirdeza AdikI yojanA karanI caahie| yathA nirdeza-daza prANarahita ajIva hotA hai / athavA nAma Adi rUpa bhI ajIva hai| ajIvakA svAmI ajIva hI hotA hai athavA bhoktA honeke kAraNa jIva bhii| pudgaloMke aNutvakA sAdhana bheda hai aura skandhakA sAdhana bheda aura sNghaat| bAhya sAdhana kAlAdi haiM / dharma adharma kAla aura AkAzameM svAbhAvika gatihetutA, sthitihetutA, vartanAhetutA aura avagAhanahetutA hI sAdhana hai| athavA jIva aura pudgala, kyoMki inake nimittase gatyAdihetutAkI abhivyakti hotI hai| sAdhAraNatayA sabhI dravyoMkA apanA nija rUpa hI adhikaraNa hai| AkAza bAhya adhikaraNa hai| jalAdike lie ghaTa Adi adhikaraNa haiN| dravya dRSTise sthiti anAdyananta hai tathA paryAyadRSTise eka samaya Adi / dravyadRSTise dharmAdi tIna dravya eka eka haiN| paryAyArthika dRSTi se ananta jIvapudgaloMkI gatyAdimeM nimitta honese aneka haiM-saMkhyAta asaMkhyAta aura ananta haiN| kAla saMkhyAta aura asaMkhyAta hai| parapariNamanameM nimitta hotA hai ataH ananta bhI hai| pudgaladravya sAmAnyase eka hai| vizeSa rUpase saMkhyAta asaMkhyAta aura ananta hai| Asrava-mana, vacana aura kAyakI kriyA rUpa hotA hai, athavA nAmAdi rUpa Asrava hotA hai| upAdAna rUpase AsravakA svAmI jIva hai, nimittakI dRSTise karmapudgala bhI AsravakA svAmI hotA hai| azuddha AtmA sAdhana hai athavA nimitta rUpase karma bhii| jIva hI AdhAra hai kyoMki karmaparipAka jIvameM hI hotA hai / karmanimittaka zarIrAdi bhI upacAra se AdhAra haiN| vAcanika aura mAnasa AsravakI sthiti jaghanyase eka samaya aura utkRSTase antarmuhUrta hai| kAyAsravakI jaghanya antarmuhUrta aura utkRSTa anantakAla yA asaMkhyAta pudgala parivartana pramANa hai / vAcanika aura mAnasa Asrava satya asatya ubhaya aura anubhayake bhedase cAra prakArakA hai| kAyAsrava audArika audArikamizra vaikriyika vaikriyikamizra AhAraka AhArakamizra aura kArmaNake bhedase sAta prakArakA hai| audArika aura audArikamizra manuSya aura tiryaJcoMke hotA hai| vaikriyika aura vaikriyikamizra deva aura nArakiyoMke hotA hai| RddhiprApta saMyatoMke AhAraka aura AhArakamizra hotA hai| vigrahagatiprApta jIva aura samudghAtagata kevaliyoMke kArmaNa kAyAsrava hotA hai| Asrava zubha aura azubhake bhedase bhI do prakArakA hai| hiMsA, asatya, corI, kuzIla AdimeM pravRtti azubha kAyAsrava hai tathA nivRtti zubhakAyAsrava / kaThora gAlI cugalI Adi rUpase parabAdhaka vacanoMkI pravRtti vAcanika azubhAsrava haiM aura inase nivRtti vAcanika shubhaasrv| mithyA zruti IrSA mAtsarya SaDyantra Adi rUpase mAnasa pravRtti mAnasa azubhAsrava hai aura inase nivRtti mAnasa shubhaasrv| 37 Page #313 -------------------------------------------------------------------------- ________________ tatvArthavArtika [ 17 bandha - jIva aura karmapradezoMkA paraspara saMzleSa bandha hai athavA jisakA nAma bandha rakhA yA sthApanA Adi kI, vaha bandha hai / bandhakA phala jIvako bhoganA par3atA hai ataH svAmI jIva hai| cU~ki bandha domeM hotA hai ataH pudgala karma bhI svAmI kahA jA sakatA hai / mithyAdarzana avirati pramAda kaSAya aura yoga ye bandhake sAdhana haiM athavA ina rUpase pariNata AtmA sAdhana hai / svAmisambandhake yogya vastu hI arthAt jIva aura karmapudgala hI bandhake AdhAra haiM / jaghanya sthiti vedanIyakI bAraha muhUrta, nAma aura gotrakI ATha muhUrta aura zeSa karmoMkI antarmuhUrta hai / utkRSTa sthiti jJAnAvaraNa darzanAvaraNa vedanIya aura antarAyakI tIsa kor3A sAgara hai| mohanIyakI sattara kor3Akor3I, nAma aura gotrakI bIsa kor3Akor3I sAgara hai / AyukI tetIsa sAgara sthiti hai / abhavya jIvoMke bandha santAnakI apekSA anAdyananta hai| una bhavyoMkA bandha bhI anAdyananta hai jo anantakAla taka siddha na hoNge| jJAnAvaraNa Adi karmo kA utpAda aura vinAza pratisamaya hotA rahatA hai ataH sAdi sAnta bhI hai / sAmAnyarUpase bandha eka hai / zubha aura azubhake bhedase do prakAra hai / dravya bhAva aura ubhayake bhedase tIna prakArakA hai / prakRti sthiti anubhAga aura pradezake bhedase cAra prakArakA hai / mithyAdarzanAdi kAraNoMke bhedase pAMca prakArakA hai / nAma sthApanA dravya kSetra kAla aura bhAvarUpase chaha prakArakA hai / inameM bhava aura milAnese sAta prakAra kA hai| jJAnAvaraNa Adi mUla karmaprakRtiyoMkI dRSTise ATha prakArakA hai / isa prakAra kAraNakAryakI dRSTise saMkhyAta asaMkhyAta aura ananta vikalpa hote haiM / 290 saMvara- Asrava-nirodhako saMvara kahate haiM athavA nAmAdi rUpa bhI saMvara hotA hai / isakA svAmI jIva hotA hai athavA roke jAnevAle karmakI dRSTise karma bhI svAmI hai / gupti samiti dharma anuprekSA Adi sAdhana haiN| svAmi sambandhake yogya vastu AdhAra hai / jaghanya sthiti antarmuhUrta aura utkRSTa sthiti kucha kama pUrvakoTi pramANa hai / vidhAna ekase lekara eka sau ATha taka tathA Age bhI saMkhyAta Adi vikalpa hote haiN| tIna gupti, pAMca samiti, dasa dharma, bAraha anuprekSA, bAIsa parISahajaya, bAraha tapa, nava prAyazcitta, cAra vinaya, dasa vaiyAvRttya, pAMca svAdhyAya, do vyutsarga, dasa dharma dhyAna aura cAra zukladhyAna ye saMvarake 108 bheda hote haiM / nirjarA- yathAkAla yA tapovizeSase karmokI phaladAnazakti naSTa kara unheM jhar3A denA nirjarA hai / nAmasthApanA Adi rUpa bhI nirjarA hotI hai| nirjarAkA svAmI AtmA hai athavA dravya nirjarAkA svAmI jIva bhI hai / tapa aura samayAnusAra karmavipAka ye do sAdhana haiM / AtmA yA nirjarAkA svasvarUpa AdhAra hai / sAmAnyase nirjarA eka prakAra kI hai, yathAkAla aura aupakramikake bhedase do prakAra kI hai, mUla karmaprakRtiyoMkI dRSTise ATha prakAra kI hai, isI taraha karmake rasako kSINa karaneke vibhinna prakAroMkI apekSA saMkhyAta asaMkhyAta aura ananta bheda hote haiM / mokSa - saMpUrNa karmoMkA kSaya mokSa hai athavA nAmAdirUpa mokSa hotA hai / paramAtmA aura mokSasvarUpa hI svAmI hai / samyagdarzana samyagjJAna aura samyakcAritra mokSake sAdhana haiM / svAmisambandhake yogya padArthaM arthAt jIva aura pudgala AdhAra hote haiM / sAdi ananta sthiti hai / sAmAnyase mokSa eka hI prakArakA hai / dravya bhAva aura bhoktavyakI dRSTise aneka prakAra kA hai / Page #314 -------------------------------------------------------------------------- ________________ 118] hindI-sAra - samyagdarzana-tattvArthazraddhAnako samyagdarzana kahate haiM athavA nAmAdirUpa bhI samyagdarzana hotA hai / svAmI AtmA aura samyagdarzana paryAya hai| darzanamohake upazama Adi antaraMga sAdhana haiM, upadeza Adi bAhya sAdhana haiN| svAmi sambandhake yogya vastu adhikaraNa hai| jaghanya sthiti antarmuhUrta aura utkRSTa sthiti kucha adhika udhAsaTha sAgara pramANa hai / athavA aupazamika aura kSAyopazamika samyagdarzana sAdi sAnta hote haiM tathA kSAyika samyagdarzana sAdi ananta / sAmAnyase samyagdarzana eka hai, nisargaja aura adhigamaja rUpase do prakArakA hai, aupazamika kSAyika aura kSAyopazamikake bhedase tIna prakArakA hai / isI taraha vibhinna pariNAmoMkI dRSTise saMkhyAta asaMkhyAta aura ananta vikalpa hote haiN| ___jJAna-jIvAditattvoMke prakAzanako jJAna kahate haiM athavA nAmAdi rUpa bhI jJAna hotA hai / svAmI AtmA hai yA jJAna paryAya / jJAnAvaraNa Adi karmakA kSayopazama Adi sAdhana haiM athavA apaneko prakaTa karanekI yogytaa| AtmA athavA svAkAra hI adhikaraNa hai / kSAyopazamika mati Adi cAra jJAna sAdi sAnta haiN| kSAyika jJAna sAdi ananta hotA hai| sAmAnyase jJAna eka hai, pratyakSa aura parokSake bhedase do prakArakA hai| dravya guNa aura paryAyarUpa jJeyake bhedase tIna prakArakA hai| nAmAdike bhedase cAra prakArakA hai / mati zruta avadhi Adike bhedase pAMca prakArakA hai| isI taraha jJeyAkAra pariNatike bhedase saMkhyAta asaMkhyAta aura ananta vikalpa hote haiN| cAritra-karmoM ke Aneke kAraNoMkI nivRttiko cAritra kahate haiM athavA nAmAdirUpa bhI cAritra hotA hai| AtmA athavA cAritraparyAya svAmI hai| cAritramohakA upazama Adi athavA cAritrazakti sAdhana haiN| svAmisambandhake yogya vastu adhikaraNa hai / jaghanyasthiti antarmuhurta aura utkRSTa sthiti kucha kama pUrvakoTI pramANa hai / athavA aupazamika aura kSAyopazamika cAritra sAdi aura sAnta haiN| kSAyika cAritra zuddhikI prakaTatAkI apekSA sAdi ananta hotA hai| sAmAnyase cAritra eka hai| bAhya aura Abhyantara nivRttikI apekSA do prakArakA hai| aupazamika kSAyika aura kSAyopazamikake bhedase tIna prakArakA hai| cAra prakArake yatikI dRSTise yA caturyamakI apekSA cAra prakArakA hai| sAmAyika Adike bhedase pAMca prakArakA hai| isI taraha vividha nivRttirUpa pariNAmoMkI dRSTise saMkhyAta asaMkhyAta aura ananta vikalparUpa hotA hai / jIvAdike adhigamake anya upAya satsaMkhyAkSetrasparzanakAlAntarabhAvAlpabahutvaizca // 8 // sat saMkhyA kSetra sparzana kAla antara bhAva aura alpa bahutvake dvArA bhI jIvAdipadArthoMkA adhigama hotA hai| 61-2 yadyapi 'sat' zabdakA prayoga aneka arthoMmeM hotA hai-jaise 'satpuruSa, sadazva' yahA~ prazaMsArthaka sat zabda hai| 'san ghaTaH san paTaH' yahA~ sat zabda astitvavAcaka hai| 'pravajitaH san kathamanRtaM brUyAt-arthAt dIkSita hokara asatya bhASaNa kase kara sakate haiM' yahA~ sat zabda pratijJAvAcaka hai| 'satkRtya'meM sat zabda AdarArthaka hai / yahA~ vivakSAse sat zabda vidyamAnavAcI grahaNa kiyA gayA hai| cUMki sat sarvapadArthavyApI hai aura samasta vicAroM Page #315 -------------------------------------------------------------------------- ________________ 293 tattvArthavArtika [128 kA AdhAra hotA hai ataH usako sarvaprathama grahaNa kiyA hai / guNa aura kriyA Adi kisImeM hote haiM kisImeM nahIM para 'sat' sarvatra apratihatagati hai / 63 jisakA sadbhAva prasiddha hai usI padArthakI saMkhyAta asaMkhyAtaM yA ananta rUpase gaNanA kI jAtI hai ataH satake bAda parimANa nizcaya karanevAlI saMkhyAkA grahaNa kiyA gayA hai| 4 jisakI saMkhyAkA parijJAna ho gayA hai usa padArthake Upara-nIce Adi rUpase vartamAna nivAsakI pratipattike artha usake bAda kSetrakA grahaNa kiyA hai| 65 padArthoMkI traikAlika avasthAe~ vicitra hotI haiM, ataH traikAlika kSetrakI pratipatti ke lie usake bAda sparzanakA grahaNa kiyA hai| kisIkA kSetra pramANa hI sparzana hotA hai to kisIkA eka jIva yA nAnA jIvoMkI apekSA 6 rAjU yA ATha rAjU / 16 kisI kSetrameM sthita padArthakI kAla maryAdA nizcaya karanA kAla hai| 67 antara zabdake aneka artha haiM / yathA-'sAntaraM kASTham' meM chidra artha hai / 'dravyANi dravyAntaramArabhate' yahAM dravyAntarakA artha anya dravya hai| 'himavatsAgarAntare meM antara zabdakA artha madhya hai| 'zuklaraktAdyantarasthasya sphaTikasya-sapheda aura lAla raMgake samIpa rakhA huA sphaTika' yahA~ antarakA samIpa artha hai| kahIMpara 'vizeSatA' arthameM bhI prayukta hotA hai / jaise 'ghor3A hAthI aura lohemeM' 'lakar3I patthara aura kapar3emeM' strI-puruSa aura jalameM antara hI nahIM, mahAn antara hai / yahA~ antara zabda vaiziSTa yavAcaka ha / 'grAmasyAntare kapAH' meM bAhyArthaka antara zabda hai arthAt gA~vake bAhara kuA hai| kahIM upasaMvyAna arthAt antarvastrake arthameM antara zabdakA prayoga hotA hai yathA 'antare shaattkaaH'| kahIM viraha arthameM jaise 'anabhipreta zrotRjanAntare mantrayate-aniSTa vyaktiyoMke virahameM mantraNA karatA hai| prakRtameM chidra madhya aura virahameMse koI eka artha lenA caahie| 8 kisI samartha dravyakI kisI nimittase amuka paryAyakA abhAva honepara nimittAntarase jaba taka vaha paryAya punaH prakaTa nahIM hotI taba takake kAlako antara kahate haiN| 69 aupamazamika Adi pariNAmoMke nirdezake lie bhAvakA grahaNa kiyA hai| 10 saMkhyAkA nizcaya honepara bhI paraspara nyUnAdhikyakA jJAna karaneke lie alpabahutvakA kathana hai| 11-14 prazna-nirdezake grahaNase hI 'sat'kA artha pUrA ho jAtA hai ataH isa sUtrameM 'sat' kA grahaNa nirarthaka hai ? uttara-'sat' ke dvArA gati indriya kAya Adi caudaha mArgaNAoMmeM 'kahAM hai kahAM nahIM hai ?' AdirUpase samyagdarzanAdikA astitva sUcita kiyA jAtA hai / adhikRta jIvAdi aura samyagdarzanAdikA yadyapi 'nirdeza ke dvArA grahaNa ho jAtA hai parantu anadhikRta krodhAdi yA ajIvaparyAya varNAdike astitvakA sUcana karaneke lie 'sat' kA grahaNa Avazyaka hai| 615 vidhAna aura saMkhyA grahaNake pRthak-pRthak prayojana hai -vidhAnake dvArA samyagdarzanAdike prakAroMkI ginatI kI jAtI hai aura pratyeka prakArakI vastuoMkI ginatI saMkhyAke dvArA kI jAtI hai-itane upazama samyagdRSTi haiM, itane kSAyikasamyagdRSTi haiM Adi / Page #316 -------------------------------------------------------------------------- ________________ 19] hindI-sAra 263 16 yadyapi ApAtataH kSetra aura adhikaraNameM koI antara nahIM hai phira bhI adhikRta anadhikRta sabhI padArtho kA kSetra batAne ke lie vizeSarUpase kSetrakA grahaNa kiyA hai| 17-19 prazna kSetrake honepara hI sparzana hotA hai, ghaTarUpa kSetrake rahane para hI jala use sparzana karatA hai ataH kSetrase sparzanakA pRthak kathana nahIM karanA cAhie ? uttara-kSetra zabda viSayavAcI hai jaise rAjA janapadakSetrameM rahatA hai yahAM rAjAkA viSaya janapada hai na ki vaha sampUrNa janapadako sparza karatA hai parantu sparzana sampUrNa viSayaka hotA hai / kSetra vartamAnavAcI hai aura sparzana trikAlagocara hotA hai, arthAt traikAlika kSetrako sparzana kahate haiN| 20 mukhyakAlake astitvakI sUcanA deneke lie sthitise pRthak kAlakA grahaNa kiyA hai| vyavahArakAla paryAya aura paryAyIkI avadhikA pariccheda karatA hai| sabhI padArtho ke adhigamake lie kiMcit vizeSakA nirUpaNa kiyA gayA hai| 21 yadyapi nikSepoMmeM 'bhAva' kA nirUpaNa hai kintu yahAM bhAvase aupazamikAdi jIvabhAvoMke kahanekI vivakSA hai aura vahAM sAmAnyase paryAyanirUpaNa kii|| 22 tattvAdhigamake vibhinna prakAroMkA nirdeza ziSyakI yogyatA abhiprAya aura jijJAsAkI zAntike lie kiyA jAtA hai / koI ati saMkSepa meM samajha lete haiM koI vistArase aura koI madhyama rItise / anyathA 'pramANa' isa saMkSipta grahaNase hI saba prayojana siddha ho sakate haiM to anya sabhI upAyoMkA kathana nirarthaka ho jAyagA / samyagjJAnakA varNana-- ___ matizrutAvadhimanaHparyayakevalAni jJAnam // 6 // mati zruta avadhi manaHparyaya aura kevala ye pAMca jJAna haiN| 61 matyAvaraNa karmake kSayopazama hone para indriya aura manakI sahAyatAse arthokA manana mati hai| yaha 'mananaM matiH' bhAvasAdhana hai| 'manute arthAn matiH' yaha kartRsAdhana bhI svatantra vivakSAmeM hotA hai| 'manyate anena' yaha karaNa-sAdhana bhI mati zabda hotA hai| jJAna aura AtmAkI bheda-abheda vivakSAmeM tInoM prakAra bana jAte haiN| 2 zruta zabda karmasAdhana bhI hotA hai / zrutAvaraNa karmake kSayopazama honepara jo sunA jAya vaha zruta / kartRsAdhanameM zrutapariNata AtmA zruta hai| karaNa vivakSAmeM jisase sunA jAya vaha zruta hai / bhAvasAdhanameM zravaNakriyA zruta hai| 3 ava pUrvaka dhA dhAtuse karma Adi sAdhanoMmeM avadhi zabda banatA hai| 'ava' zabda 'adhaH'vAcI hai jaise adhaHkSepaNako avakSepaNa kahate haiM: avadhijJAna bhI nIcekI ora bahuta padArthoM ko viSaya karatA hai / athavA, avadhizabda maryAdArthaka hai arthAt dravyakSetrAdikI maryAdAse sImita jJAna avadhijJAna hai / yadyapi kevalajJAnake sivAya sabhI jJAna sImita haiM phira bhI rUr3hivaza isI jJAnako avadhijJAna-sImitajJAna kahate haiN| jaise gatizIla sabhI padArtha haiM para gAya hI rUr3hivaza gau (gacchatIti gauH) kahI jAtI hai| 64 manaHparyaya-jJAnAvaraNake kSayopazama honepara dUsareke manogata arthako jAnanA manaHparyaya hai / para manogata arthako mana kahate haiM, manameM rahaneke kAraNa vaha artha mana kahalAtA hai / arthAt manovicArakA viSaya bhAvaghaTa Adiko vizuddhivaza jAna lenA manaHparyaya hai| Page #317 -------------------------------------------------------------------------- ________________ tattvArthavArtika [19 65 prazna-AgamameM 'manasA manaH saMparicintya-arthAt manake dvArA manako vicArakara' aisA kathana hai ataH manonimitta honese ise mAnasa matijJAna kahanA cAhie ? uttara-jaise AkAzameM candrako dekhanemeM AkAzakI sAdhAraNa apekSA hotI hai usI taraha manaHparyaya jJAnameM mana apekSA mAtra hai jaise mana matijJAnameM kAraNa hotA hai usa taraha yahAM kAraNa nahIM hai kyoMki manaHparyayamAtra Atmavizuddhijanya hai| 6-7 jisake lie bAhya aura Abhyantara vividha prakArake tapa tape jAte haiM vaha lakSyabhUta kevalajJAna hai / jaise 'kevala anna khAtA hai' yahAM kevala zabda asahAya arthameM hai arthAt asahAya zAka Adi rahita anna khAtA hai usI taraha kevala arthAt kSAyopazamika Adi jJAnoMkI sahAyatAse rahita asahAya kevala jJAna hai| yaha rUr3ha zabda hai / 68-9 jainamatameM jisa prakAra jJAna karaNa Adi sAdhanoMmeM niSpanna hotA hai anya ekAntavAdiyoMke yahAM jJAnakI karaNAdi sAdhanatA nahIM bana sktii| 10 jo bauddha AtmAkA hI astitva nahIM mAnate unake yahAM kartAkA abhAva honese jJAnameM 'jJAyate anena' yaha karaNa prayoga nahIM ho sktaa| pharaseke prayoga karanevAle devadattake rahanepara hI pharasA chedana kriyAkA karaNa kahA jA sakatA hai| isI taraha 'jJAtinim' yaha bhAva sAdhana bhI nahIM bana sakatA; kyoMki bhAvavAnke abhAvameM bhAvakI sattA nahIM raha sktii| 'jAnAtIti jJAnam' isa taraha jJAnako kartRsAdhana kahanA bhI ucita nahIM haiM kyoMki jaba sabhI padArtha nirIha haiM eka dUsarekI apekSA nahIM rakhate taba nirIha padArtha kartA kaise bana sakatA hai ? phira, pUrva aura uttara paryAyakI apekSA rakhanevAlA padArtha kartA hotA hai / kSaNika jJAna to pUrvottarakI apekSA nahIM rakhatA ataH nirapekSa honeke kAraNa kartA nahIM bana sakatA / saMsArameM karaNake vyApArakI apekSA rakhanevAlA padArtha kartA hotA hai, para jJAnake lie koI anya karaNa to hai hI nahIM ataH vaha kartA nahIM bana sakatA / svazaktiko karaNa kahanA to ucita nahIM hai| kyoMki zakti aura zaktimAna meM bheda mAnanepara zaktimAnkI jagaha AtmAkA astitva siddha ho jaaygaa| abheda mAnanepara to vahI kartatvAbhAva nAmaka doSa AtA hai| santAnakI apekSA pUrva kSaNako kartA aura uttara kSaNako karaNa mAnakara vyavasthA banAnA bhI ucita nahIM hai; kyoMki santAna yadi paramArtha hai, to AtmAkI siddhi ho jAtI hai| yadi mithyA hai; to mRSAvAda ho jAyagA / santAna yadi kSaNoMse bhinna hai; to una kSaNoMse koI vAstavika sambandha na honeke kAraNa vaha 'unakI' santAna nahIM kahI jA sktii| yadi abhinna hai to kSaNoMkI taraha paraspara niranvaya rahaneke kAraNa pUrvokta doSa bane rheNge| mana rUpa indriyako karaNa kahanA bhI ucita nahIM hai; kyoMki usameM vaha zavita hI nahIM hai| "chahoM jJAnoMke lie eka kSaNa pUrvakA jJAna mana hotA hai" yaha unakA siddhAnta hai / isIlie atItajJAna rUpa mana indriya bhI nahIM ho sktaa| jo jJAna utpanna ho rahA hai tatsamakAlInako bhI karaNa nahIM kaha sakate ; kyoMki samasamayavAloMmeM kArya kAraNa vyavahAra nahIM bana sakatA jaise ki eka sAtha utpanna honevAle dAeM bAeM do sI goMmeM paraspara / jJAnameM 'jJA-jAnanA' isa prakRtiko chor3akara anya koI aMza to hai nahIM jo 'jAnanevAlA' banakara kartA ho ske| kSaNikavAdIke matameM kartRtva jaba eka kSaNavartI hai taba vaha aneka kSaNavartI 'kartR' zabdase kahA hI kaise jAyagA ? 'kartR' zabda bhI jaba ekakSaNavartI nahIM hai taba vAcaka kaise bana sakatA hai ? santAnakI dRSTise vAcyavAcaka sambandha banAnA bhI samucita Page #318 -------------------------------------------------------------------------- ________________ 218] hindI-sAra 295 nahIM hai kyoMki santAna avAstavika hai / tattvako sarvathA avAcya kahanA to nitAnta anucita hai kyoMki avAcya pakSameM use 'avAcya' zabdase bhI nahIM kaha sakeMge, ataH tattva pratipattike upAyakA bhI lopa ho jAyagA / kiMca, kartRsAdhana aura karaNasAdhana donoMko jAnanevAlA eka vyakti hI yaha bheda kara sakatA hai ki 'jJAna kartRsAdhana hai, karaNasAdhana nahIM hai' jaba kSaNikavAdI ke yahA~ pratyeka jJAna eka arthako viSaya karanevAlA aura kSaNika hai taba nirNaya hI nahIM ho sakegA / jo vyakti sapheda aura kAleko nahIM jAnatA vaha 'yaha kAlA hai sapheda nahIM' yaha vidhiniSedha kara hI nahIM sakatA / 6 11 AtmAkA astitva mAnakara bhI yadi use niratizaya avikArI nitya mAnA jAtA hai to bhI jJAnameM karaNasAdhanatA Adi siddha nahIM ho sakate; kyoMki apariNAmI AtmAse jJAna Adi pariNAmoMkA sambandha hI nahIM bana pAtA / jaba AtmA eka svatantra padArtha hai tathA AtmA indriya mana aura arthake sannikarSase utpanna jJAna bhI svatantra ; taba jJAna AtmAkA karaNa kaise bana sakatA hai kyoMki donoM nirapekSa honese paraspara sambandhI nahIM ho sakate / jisa prakAra chedanevAle devadattase karaNabhUta pharasA kaThora tIkSNa Adi rUpase apanA pRthak astitva rakhatA hai usa taraha jJAnakA pRthak siddha koI svarUpa upalabdha nahIM hotA jisase use karaNa banAyA jAya / pharasA bhI taba karaNa banatA hai jaba vaha devadattakRta Upara uThane aura nIce girakara lakar3Ike bhItara ghusane rUpa vyApArakI apekSA rakhatA hai, kintu jJAna meM kartA dvArA kI jAnevAlI koI kriyA nahIM dikhAI detI jisakI apekSA rakhaneke kAraNa use karaNa kahA jAya / svayaM chedanakriyAmeM pariNata devadatta apanI sahAyatA ke lie pharaseko letA hai aura isIlie pharasA karaNa kahalAtA hai para yahA~ AtmA svayaM jJAnakriyA rUpase pariNati hI nahIM karatA / kyoMki jJAna svatantra padArtha hai / yadi jJAna AtmAse bhinna hai to AtmA ghaTAdi padArthoMkI taraha ajJa arthAt jJAnazUnya jar3a ho jAyagA / daMDe ke sambandha se daMDIkI taraha sambandha kalpanA ucita nahIM hai kyoMki jaba AtmA svayaM jJAnasvabhAva nahIM hai taba jJAnakA sambandha AtmAse hI ho mana yA indriyase nahIM, yaha pratiniyama hI nahIM bana sakatA / phira, daNDa aura daNDI donoM apane apane lakSaNoMse pRthak siddha haiM ataH unakA sambandha to samajha meM AtA hai para AtmAse bhinna jJAnakI yA jJAnazUnya AtmAkI jaba svatantra sattA siddha nahIM hotI taba unameM daNDadaNDikI taraha sambandha kaise bana sakatA hai ? jJAnake utpanna hone para bhI yadi AtmAmeM hitAhita vicArarUpa pariNamana nahIM hotA to jJAna AtmAkA vizeSaNa kaise bana sakatA hai ? do aMdhoMke saMyogase jaise rUpa darzanakI zakti nahIM A sakatI vase hI jJAnazUnya AtmA aura jJAnake sambandhase 'jJa' vyavahAra nahIM' ho sakegA / kiMca, yadi 'jinake dvArA jAnA jAya vaha jJAna' aisA nirvacana kiyA jAtA hai to indriya aura manameM jJAnatvakA prasaMga AtA hai / kyoMki inake dvArA bhI jAnA jAtA hai / kiMca, AtmA sarvagata honese kriyAzUnya hai aura jJAna guNa honese kriyArahita hai kyoMki kriyAvAlA dravya hI hotA hai, ataH donoM kriyArahita padArthoMmeM na to kartRtva bana sakatA hai aura na karaNatva hI / sAMkhya puruSako prakRti se bhinna nitya zuddha aura nirvikAra kahate haiM / inake mata meM bhI jJAna karaNa nahIM ho sakatA / indriya mana ahaGkAra aura mahAn tattvoMke Alocana Page #319 -------------------------------------------------------------------------- ________________ 296 tattvArthavArtika [19 saMkalpa abhimAna aura adhyavasAyAtmaka vyApArarUpa buddhi prakRtitattva hai puruSa isase bhinna nitya zuddha aura avikArI hai| buddhi aise puruSakA karaNa kaise bana sakatI hai ? kriyApariNata devadattako hI karaNakI AvazyakatA lokameM prasiddha hai| isI taraha jJAna kartRsAdhana nahIM bana sktaa| karaNarUpase prasiddha talavAra Adi kI tIkSNatA Adi guNoMkI prazaMsAmeM 'talavArane cheda diyA' isa prakArakA kartRtvadharmakA adhyAropaNa karake kartRsAdhana prayoga hotA hai kintu yahA~ jaba jJAnakI karaNarUpase siddhi hI nahIM hai taba isameM kartRtva dharmakA Aropa karake karaNa prayoga kaise ho sakatA hai ? . jJAna bhAvasAdhana' bhI nahIM ho sakatA / jina cAvala Adi padArthoMmeM svataH vikriyAsvabhAva hai unhIMmeM pacanakriyA dekhakara 'pacanaM pAkaH' yaha kriyApradhAna bhAvaprayoga hotA hai AkAza AdimeM nahIM / ataH pariNamanarahita avikArI jJAnameM kriyApradhAna bhAvaprayoga nahIM ho sakatA / kiMca, jJAnako pramANa mAnA jAtA hai / ataH jaba taka usase koI anya avabodha yA phalAtmaka jJAna utpanna nahIM hogA taba taka usa jJAnakA 'jJAtinim' aisA bhAvasAdhana nirdeza nahIM ho sktaa| bauddhoMkA yaha kahanA ucita nahIM hai ki-'adhigama bhinna padArtha nahIM hai ataH phalameM hI pramANatAkA Aropa kara lenA cAhie' kyoMki mukhya vastuke rahanepara hI anyatra AropakalpanA hotI hai, kintu yahAM mukhya pramANa pRthak siddha hI nahIM hai| eka hI jJAnameM AkAra bhedase pramANa-phala bhAvakI kalpanA bhI ucita nahIM hai; kyoMki AkAra aura AkAravAnmeM bheda aura abheda pakSameM aneka doSa Ate haiN| niraMza tatvameM AkArabhedakI kalpanA bhI ucita nahIM hai / jJAnavAdameM bAhya vastuoMke AkArake abhAvameM antaraMga jJAnameM AkAra A hI nahIM sktaa| jainadarzana meM pratyeka vastu anekadharmAtmaka hai| ataH paryAyabhedase eka hI zAna kartR karaNa aura bhAva sAdhana bana sakatA hai| 612 mati Adi pratyekameM 'zAna'kA anvaya kara lenA caahie| 'dvandva samAsameM Adi yA anta meM prayukta zabdakA sabake sAtha anvaya hotA hai' yaha vyAkaraNazAstrakA prasiddha niyama hai| kevalAni jJAnam meM sAmAnAdhikaraNya honepara bhI cUMki 'jJAna' zabda upAttasaMkhyaka hai ataH ekavacana hI rahA hai bahuvacana nahIM huaa| 613 mati zabda ghisaMjJaka hai alpAkSara hai aura matijJAna alpaviSayaka hai ata: usakA sarvaprathama grahaNa kiyA gayA hai / 614-16 cUMki zrutajJAna matipUrvaka hotA hai ataH matike bAda zrutakA grahaNa kiyA hai| mati aura zrutakA viSaya barAbara hai aura nArada aura parvatakI taraha donoM sahabhAvI hai ataH donoMkA pAsa-pAsa nirdeza huA hai / 17-20 tInoM pratyakSoMmeM avadhijJAna sabase kama vizuddhivAlA hai ataH isakA sarvaprathama nirdeza hai isase vizuddhatara honeke kAraNa saMyamI jIvoMke hI honevAle manaHparyayakA grahaNa kiyA hai| sabake antameM kevalajJAnakA nirdeza hai kyoMki isase bar3A koI jJAna nahIM hai / kevala jJAna anya saba jJAnoMko jAna sakatA hai para kevalajJAnako jAnanevAlA usase bar3A dUsarA jJAna nahIM hai| cUMki kevalajJAnake sAtha hI nirvANa hotA hai na ki bhAyopazayika mati Adi jJAnoMke sAtha / isalie bhI isakA antameM nirdeza kiyA hai| 621-25 prazna-cUMki matijJAna aura zrutajJAna donoM sahacArI hai aura eka vyakti Page #320 -------------------------------------------------------------------------- ________________ 111] hindI-sAra 297 meM yugapat pAe jAte haiM ataH donoMmeM koI vizeSatA na honese donoMko eka hI kahanA cAhie ? uttara-sAhacarya tathA eka vyaktimeM donoMke yugapat rahanase hI yaha siddha hotA hai ki donoM jade jude haiM, kyoMki donoM bAteM bhinna sattAvAle padArthoM meM hI hotI haiN| matipUrvaka zruta hotA hai, isalie donoMkI kAraNa-kAryarUpase vizeSatA siddha hai hii| "kAraNake sadRza hI kArya hotA hai, cUMki zruta matipUrvaka huA hai ataH use bhI matirUpa hI kahanA caahie| samyagdarzana hone para kumati aura kuzrutako yugapat jJAnavyapadeza prApta hotA hai, ataH donoM eka hI kahanA cAhie" yaha zaMkA ThIka nahIM hai| kyoMki jina kAraNasadRzatva aura yugapadvRtti hetuoMse Apa ekatva siddha karanA cAhate ho unhIMse unameM bhinnatA siddha hotI hai| sAdRzya aura yugapavRtti pRthasiddha padArthomeM hI hote haiN| yadyapi mati aura zrutakA viSaya samAna hai parantu jAnane ke prakAra judA judA haiN| viSaya eka honese jJAnoMmeM ekatA nahIM ho sakatI, anyathA eka ghaTaviSayaka darzana aura sparzanameM bhI ekatva ho jaaygaa| 626-29 prazna-mati aura zruta donoM indriya aura manase utpanna hote haiM, matikI taraha zruta bhI vaktAkI jihvA aura zrotAke kAna aura manase utpanna hotA hai| ataH eka kAraNajanya honese donoM eka haiM ? uttara-ekakAraNatA asiddha hai| vaktAkI jIbha zabdoscAraNameM nimitta hotI hai na ki jnyaanmeN| zrotAkA kAna bhI zabda pratyakSarUpa matijJAnameM nimitta hotA hai na ki arthazAnameM, ataH zrutameM indriya aura manonimittatA asiddha hai| zabda sunane ke bAda jo manase hI arthazAna hotA hai vaha zruta hai ataH zruta anindriyanimittaka hai / yadyapi IhAdi jJAna bhI manojanya hote haiM kintu ve mAtra avagrahake dvArA gRhIta hI padArthako jAnate haiM jaba ki zrutajJAna apUrva padArthako bhI viSaya karatA hai / eka ghar3eko indriya aura manase jAnakara tajjAtIya vibhinna dezakAlavartI ghaToMke sambandha jAti AdikA vicAra bhI zrutase hotA hai| zrutajJAna matike dvArA eka jIvako jAnakara usake sambandhake sat saMkhyA kSetra Adi anuyogoMke dvArA nAnAvidha vizeSoMko jAnatA hai / 'sunakara nizcaya karanA zruta hai' yaha to matijJAnakA lakSaNa hai kyoMki vaha bhI zabdako sunakara 'yaha gozabda hai' aisA nizcaya karatA hI hai| kintu zrutajJAna mana aura indriyake dvArA gRhIta yA agRhIta paryAyavAle zabda yA usake vAcyArthako zrotrendriyake vyApArake binA hI naya Adi yojanA dvArA vibhinna vizeSoMke sAtha jAnatA hai| mati Adi jJAna pramANa haiM . tatpramANe // 10 // mati Adi pAMcoM zAna pratyakSa aura parokSa rUpase do pramANoMmeM vibhAjita haiN| 61 pramANazabda bhAva kartR aura karaNa tInoM sAdhanoMmeM niSpanna hotA hai| jaba bhAvakI vivakSA hotI hai to pramAko pramANa kahate haiN| kartRvivakSAmeM pramAtRtvazaktikI mukhyatA hotI hai aura karaNavivakSAmeM pramAtA prameya aura pramANakI bhedavivakSA hotI hai| inameM vivakSAnusAra artha grahaNa kiyA jAtA hai| 2 prazna-pramANakI siddhi svataH hotI hai yA pramANAntara se ? yadi svataH, to prameyakI siddhi bhI svataH honI caahie| yadi anya pramANase, to pramANAntarakI apekSA honese Page #321 -------------------------------------------------------------------------- ________________ taravArthavArtika [1 / 10 anavasthA dUSaNa AtA hai ? icchA mAtrase kisIkI svataH siddhi aura kisIkI parataHsiddhi mAnane meM koI vizeSa hetu denA cAhie anyathA svecchAcAritvakA doSa AyagA / uttara-jisa prakAra dIpaka ghaTAdi padArthoM ke sAtha hI sAtha svasvarUpakA bhI prakAzaka hai usI taraha pramANa bhii| pramANa yA dIpakako svasvarUpake prakAzanake lie pramANAntara yA pradIpAntarakI AvazyakatA nahIM hotii| jisa prakAra eka hI pradIpa 'pradIpanaM pradIpa:-pradIpana mAtra pradIpa, pradIpayati pradIpa:-pradIpana karanevAlA pradIpa, pradIpyate'nena-jisake dvArA pradIpana ho vaha pradIpa' ina tIna sAdhanoMmeM vyavahRta hotA haiM usameM na to koI virodha hI AtA hai aura na anavasthA hI ; usI taraha pramANako bhI tInoM sAdhanoM meM vyavahAra karane meM koI virodha yA anavasthA nahIM hai| 3-5 yadi pramANa svasaMvedI na ho to parasaMvedya honeke kAraNa vaha pramANa hI nahIM ho sakatA; kyoMki parasaMvedya to prameya hotA hai / yadi ghaTajJAna svAkArakA paricchedaka nahIM hai to ghaTajJAna aura ghaTa donoMmeM antara nahIM ho sakegA kyoMki donoMmeM samAnarUpase viSayAkAratA hI rahatI hai| isI taraha ghaTajJAna jJaura ghaTajJAnakA jJAna ina donoM jJAnoMmeM asvasaMvedana dazAmeM koI antara nahIM hogA kyoMki jaise ghaTajJAnameM viSayAkAratA rahegI vaise hI ghaTajJAnajJAnameM bhI antataH viSayAkAratA hI viSaya par3egI, svAkAra nahIM / yadi jJAna svasaMvedI na ho to use 'jJo'ham-maiM jAnanevAlA hUM' yaha smRti uttarakAlameM nahIM ho skegii| isI taraha jisa jJAnane apane svarUpako nahIM jAnA usa jJAnake dvArA jJAta arthakI smRti nahIM ho sakegI jaise ki puruSAntarake jJAnake dvArA jAne gae padArthoM kI / puruSAntarake jJeyakI smRti hameM isIlie nahIM hotI ki hama usake jJAnako nahIM jaante| yadi hamArA bhI jJAna hameM ajJAta ho to usa jJAnake dvArA jJAta arthakI smRti hameM svayaM nahIM ho skegii| 6-7 prazna-yadi bhAvasAdhanameM pramAko pramANa kahA jAtA hai to phalakA abhAva ho jaaygaa| pramA hI phala hotI thii| uttara-arthAvabodhameM jo prIti hotI hai vahI phala hai, karmamalina AtmAko indriyAdike dvArA jaba arthAvabodha hotA hai to use prIti hotI hai, vahI pramANakA phala hai| pramANakA mukhya phala ajJAnanivRtti hai| isI taraha rAga aura dveSarUpa vRtti na hokara upekSA bhAvakA honA bhI pramANakA phala hai| 8-9 prazna-pramANa zabdako kartRsAdhana mAnane para vaha pramAtA rUpa ho jAtA hai, para, pramAtA to AtmA hotA hai jo ki guNI hai aura pramANa to jJAna rUpa guNa hai, guNa aura guNI to jude hote haiN| kahA bhI hai ki-"AtmA mana indriya aura padArthake sannikarSase jo jJAna utpanna hotA hai vaha bhinna hai" ataH pramANazabdako kartRsAdhana na mAnakara karaNasAdhana mAnanA hI ucita hai| uttara-yadi jJAnako AtmAse sarvathA bhinna mAnA jAtA hai to AtmA ghaTakI taraha ajJa-jJAnazUlya jaDa ho jAyagA / jJAnake sambandhase 'jJa' kahanA bhI ucita nahIM hai| kyoMki andheko jaise dIpakakA saMyoga hone para bhI dikhAI nahIM detA yataH vaha svayaM daSTizanya hai usI taraha jJAnasvabhAvarahita AtmAmeM jJAnakA sambandha honepara bhI zatva nahIM A skegaa| 10-13 prazna-jaise dIpaka judA hai aura ghar3A judA, usI taraha jo pramANa hai vaha prameya nahIM ho sakatA aura jo prameya hai vaha pramANa nhiiN| dAnoMke lakSaNa bhinna bhinna haiN| uttara-jisa prakAra bAhya prameyoMse pramANa judA hai usI taraha usameM yadi antaraGga prameyatA Page #322 -------------------------------------------------------------------------- ________________ [10] hindI-sAra 299 na ho arthAt vaha svayaM apanA prameya na bana sakatA ho to anavasthA dUSaNa hogA, kyoMki use apanI sattA siddha karaneke lie dvitIya pramANakI AvazyakatA hogI aura dvitIya pramANako bhI tRtIya pramANa kI / yadi anavasthA dUSaNake nivAraNake lie jJAnako dIpaka kI taraha svaparaprakAzI arthAt svaprameya mAnA jAtA hai to pramANa aura prameyake bhinna hone kA pakSa samApta ho jAtA hai / vastutaH saMjJA lakSaNa prayojana AdikI bhinnatA honese pramAtA pramANa aura prameyameM bhinnatA hai tathA pRthak pRthak rUpase anupalabdhi honeke kAraNa abhinnatA hai / niSkarSa yaha hai ki prameya niyamase prameya hI hai kintu pramANa pramANa bhI hai aura prameya bhI / 114 Age mati aura zrutakA parokSa tathA avadhi AdikA pratyakSa rUpase varNana hai, ataH inhIM do bhedoMkI apekSA 'pramANe' yaha dvivacana nirdeza kiyA gayA hai / $ 15 'tat' zabdake dvArA mati Adi jJAnoMmeM pramANatAkA vidhAna hai, ye hI pramANa haiM sannikarSa Adi nahIM / 16- 22 sannikarSako pramANa aura arthAdhigamako phala mAnane para sarvajJatva nahIM bana sakegA, kyoMki sakala padArthoMse sannikarSa nahIM banatA / sarvajJake AtmA mana indriya aura artha tathA AtmA mana aura artha yaha catuSTayasannikarSa aura trayasannikarSa arthajJAnameM kAraNa nahIM ho sakatA; kyoMki mana aura indriyAM eka sAtha pravRtti nahIM karatI haiM tathA inakA viSaya maryAdita hai| sUkSma vyavahita aura viprakRSTa Adi rUpase jJeya ananta haiM / inakA sannikarSa hue binA inakA jJAna hogA nahIM, ataH sarvajJatvakA abhAva ho jAyagA / AtmAko sarvagata mAnakara sarvArthasannikarSa kahanA ucita nahIM hai; kyoMki AtmAkA sarvagatatva parIkSAsiddha nahIM hai / yadi AtmA sarvagata hai to usameM kriyA na honese puNya pApa aura puNya-pApamUlaka saMsAra tathA saMsArocchedarUpa mukti Adi nahIM bana skeNge| indriyAM to acetana haiM ataH inheM saMsAra aura mokSa nahIM ho sakatA / cakSu aura mana prApyakArI (padArthoMse sannikarSa karake jAnanevAle) nahIM haiM ataH sabhI indriyoMse sannikarSa bhI nahIM hotA / jo indriyAM prApyakArI haiM arthAt jina sparzanAdi indriyoMse padArthakA sambandha hokara jJAna hotA hai unake dvArA sadA aura pUrNa rUpase grahaNa honA cAhie; kyoMki ve sarvagata AtmAke dvArA padArthoMke pratyeka bhAgase sambandhako prApta haiM / yadi sannikarSako pramANa mAnA jAtA hai to sannikarSake phala arthAdhigamako artha meM bhI honA cAhie jaise ki strI aura puruSake saMyogakA phala- sukhAnubhava donoMkA hotA hai / aisI dazAmeM AtmAkI taraha indriya mana aura arthako bhI arthajJAna honA cAhie / zayyA para sonevAle puruSa ke dRSTAntase kevala puruSameM arthAvabodha siddha karanA ucita nahIM hai; kyoMki zayyA acetana hai vaha sukhakI adhikAriNI nahIM ho sakatI / yadi indriya mana aura artha meM acetana honeke kAraNa sannikarSake phala arthAvabodhakA vAraNa kiyA jAtA hai to isa yuktise to AtmAmeM bhI arthAvabodha nahIM ho sakegA, kyoMki sannikarSavAdiyoMke matameM AtmA bhI jJAnazUnya hai arthAt arthabodhake pahile sabhI ajJa haiM; taba arthAvabodha AtmAmeM hI ho indriya mana aura artha meM nahIM yaha niyama kaise bana sakatA hai ? jJAnakA AtmAse hI sambandha ho indriya Adise nahIM isameM kyA vizeSa hetu hai ? 'jJAnakA samavAya AtmAmeM hI hotA hai anya meM nahIM' yaha uttara bhI vivAda rahita nahIM hai kyoMki jaba sabhI jJAnazUnya haiM taba 'AtmA meM hI jJAnakA samavAya ho anya meM nahIM' yahI pratiniyama nahIM bana sakatA / samavAya Page #323 -------------------------------------------------------------------------- ________________ 300 tattvArthavArtika [1 / 11-12 eka aura sarvagata hai aura AtmA Adi sabhI samAna rUpase jJAnazUnya haiM taba kyA kAraNa hai ki samavAya 'AtmAmeM hI jJAnakA sambandha karAtA hai anyameM nahIM ?' ataH sannikarSako pramANa mAnanA ucita nahIM hai| parokSa jJAnakA varNana Aya parokSam // 11 // Adike mati aura zrutajJAna parokSa pramANa haiN| 11 Adi zabda prathama prakAra vyavasthA samIpatA avayava Adi aneka arthomeM. prayukta hotA hai phira bhI yahA~ vivakSAse usakA 'prathama' artha lenA caahie| 62-5 prazna-yadi Adi zabdakA 'prathama' artha hai to zrutakA grahaNa nahIM ho sakegA kyoMki sUtrameM to matikA prathama nirdeza huA hai| yaha samAdhAna to ucita nahIM hai ki 'zruta avadhikI apekSA prathama hai'; kyoMki isameM to kevalajJAnake sivAya sabhI apane uttara jJAnakI apekSA Adi ho sakate haiN| dvivacanakA nirdeza honase zrutakA grahaNa karane meM to vivAda hI hai ki kina dokA grahaNa karanA cAhie ? uttara-nikaTatAke kAraNa zrutakA grahaNa kiyA jAnA caahie| dvivacana nirdezase jisa dUsarekA grahaNa karanA hai vaha prathama matikA samIpa-nikaTa honA caahie| samIpatAke kAraNa zrutako bhI 'Adya' kaha sakate haiM / eka to sUtrameM matike pAsa zrutakA grahaNa hai dUsare donoM karIba-karIba samAnaviSayaka aura samasvAmika honese paraspara nikaTa haiN| 66-7 upAtta-indriyAM aura mana tathA anupAtta-prakAza upadeza Adi 'para' haiM / parakI pradhAnatAse honevAlA jJAna parokSa hai| jaise gatisvabhAvavAle puruSakA lAThI AdikI sahAyatAse gamana hotA hai usI prakAra jJasvabhAva AtmAko matizrutAvaraNakA kSayopazama honepara bhI indriya aura mana rUpa paradvAroMse hI jJAna hotA hai| yaha jJAna parAdhIna honese parokSa hai / parokSakA artha ajJAna yA anavabodha nahIM hai kintu parAdhIna jJAna / pratyakSa jJAna pratyakSamanyat // 12 // . anya avadhi manaHparyaya aura kevalajJAna pratyakSa pramANa haiN| 61 indriya aura manakI apekSAke binA vyabhicArarahita jo sAkAra grahaNa hotA hai use pratyakSa kahate haiN| 'atat' ko 'tat' rUpase grahaNa karanA vyabhicAra hai, pratyakSa 'tat' ko 'tat' jAnatA hai ataH avyabhicArI hai / isa vizeSaNase vibhaGga-kuavadhikA nirAkaraNa ho jAtA hai kyoMki yaha mithyAdarzanake udayase vyabhicArI-anyathA grAhaka hotA hai / AkAra arthAt vikalpa, jo jJAna savikalpa arthAt nizcayAtmaka hai vaha sAkAra hai| isa vizeSaNase avadhidarzana aura kevaladarzanakA nirAkaraNa ho jAtA hai kyoMki ye anAkAra haiN| indriyAnindriyAnapekSa vizeSaNa mati aura zruta jJAnakI vyAvRtti kara detA hai kyoMki ye jJAna indriyamanojanya haiN| 2-3 pratyakSa lakSaNameM kahe gae vizeSaNa sUtrase hI pratIta hote haiM, Uparase nahIM milAe gae haiM / yathA, 'akSa arthAt AtmA, jo jJAna prakSINAvaraNa yA kSayopazamaprApta Page #324 -------------------------------------------------------------------------- ________________ 112] hindI-sAra 301 AtmamAtrakI apekSAse ho vaha pratyakSa' pratyakSa zabdakA yaha vyutpattyarthaM karanese indriya aura manarUpa parakI apekSAkI nivRtti ho jAtI hai / 'jJAna' kA prakaraNa hai, ataH anAkAra darzanakA vyavaccheda ho jAtA hai / isI taraha 'samyak' kA prakaraNa honese vyabhicArI jJAnakI nivRtti ho jAtI hai ? 4-5 prazna - indriya aura mana rUpa bAhya aura Abhyantara karaNoMke binA jJAna kA utpanna honA hI asambhava hai| binA karaNake to kArya hotA hI nahIM hai ? uttaraasamarthake lie basUlA karIta Adi bAhya sAdhanoMkI AvazyakatA hotI hai / jaise ratha banAnevAlA sAdhAraNa rathakAra upakaraNoMse ratha banAtA hai kintu samartha tapasvI apane Rddhibalase bAhya basUlA Adi upakaraNoM ke binA saMkalpa mAtra se rathako banA sakatA hai usI taraha karmamalImasa AtmA sAdhAraNatayA indriya aura manake binA nahIM jAna sakatA para vahI AtmA jaba jJAnAvaraNakA vizeSa kSayopazama rUpa zaktivAlA ho jAtA hai yA jJAnAvaraNakA pUrNa kSaya kara detA hai taba use bAhya karaNoMke binA bhI jJAna ho jAtA hai| AtmA to sUrya AdikI taraha svayaMprakAzI hai, ise prakAzanameM parakI apekSA nahIM hotI hai| AtmA viziSTa kSayopazama yA AvaraNakSaya honepara svazaktise hI padArthoM ko jAnatA hai 86-8 prazna- indriyavyApArajanya jJAnako pratyakSa aura apekSA na rakhanevAle jJAnako parokSa kahanA caahie| sabhI vAdI isameM prAyaH ekamata haiM / yathA, bauddha kalpanApoDha arthAt nirvikalpa jJAnako pratyakSa kahate haiM / nAma jAti AdikI yojanA kalpanA kahalAtI hai / indriyAM cU~ki asAdhAraNa kAraNa haiM ataH cAkSuSa pratyakSa rAsana pratyakSa Adi rUpase indriyoMke anusAra pratyakSakA nAmakaraNa ho jAtA hai / naiyAyika indriya aura arthake sannikarSase utpanna honevAle, avyapadezya - nirvikalpaka, avyabhicAri aura vyavasAyAtmaka jJAnako pratyakSa kahate haiM / sAMkhya zrotrAdi indriyoMkI vRtti ko pratyakSa kahate haiM / mImAMsaka indriyoMkA samprayoga honepara puruSake utpanna honevAlI fast pratyakSa mAnate haiM / / indriya- vyApArakI uttara- indriyajanya jJAnako pratyakSa mAnanese Aptake pratyakSa jJAna na ho sakegA, sarvajJatAkA lopa ho jAyagA, kyoMki sarvajJa Aptake indriyaja jJAna nahIM hotA / Agamase atIndriya padArthoM kA jJAna mAnakara sarvajJatAkA samarthana karanA to yuktiyukta nahIM hai; kyoMki Agama pratyakSadarzI vItarAga puruSake dvArA praNIta hotA hai / jaba atIndriya pratyakSa siddha nahIM hai taba atIndriya padArthoMmeM AgamakA prAmANya kaise bana sakatA hai ? AgamakA apauruSeyatva to asiddha hai / puruSa prayatnake binA utpanna huA zabda pramANa nahIM hai / hiMsAdikA vidhAna karanevAlA veda pramANa 19-10 bauddha kA yaha kahanA bhI ucita nahIM hai ki- 'yogiyoMko Agama vikalpase zUnya eka atIndriya pratyakSa hotA hai, usase vaha samasta padArthoMkA jJAna karatA hai| kahA bhI hai- yogiyoMko gurunirdeza arthAt Agamopadezake binA padArthamAtrakA bodha ho jAtA hai; kyoMki isa matameM pratyakSa zabdakA akSa- indriyajanya artha nahIM banegA, kAraNa yogiyoM ke indriyAM nahIM haiM / athavA, jaba 'svahetu parahetu ubhayahetu yA binA hetuke padArtha utpanna nahIM ho sakate, sAmAnya aura vizeSameM ekadeza aura sarvadeza rUpase vRtti mAnanepara aneka dUSaNa Ate haiM' Adi hetuoMse padArthamAtrakA abhAva kiyA jAtA hai aura koI bhI vidhAyaka nahIM ho sakatA / Page #325 -------------------------------------------------------------------------- ________________ 302 tattvArthavArtika jJAnamAtra nirAlambana hai taba yogiyoMko sarvArthajJAnakI saMbhAvanA hI nahIM kI jA sktii| nirvikalpa padArthakI kalpanA na to yuktisaMgata hI hai aura na pramANa siddha hii| bauddhoMke matameM yogIkI sattA bhI svayaM siddha nahIM hai, nirvANadazAmeM to sarvazUnyatA taka svIkAra kI gaI hai| kahA bhI hai-'nirvANa do prakArakA hai-sopadhizeSa aura nirupadhizeSa / sopadhizeSa nirvANameM jJAtAkI sattA rahatI hai| parantu jisa prakArase ve bAhya padArthoM kA abhAva karate haiM unhIM yuktiyoMse antaraGga padArtha AtmAkA bhI abhAva ho jaaygaa| naiyAyika kA yaha kahanA bhI ucita nahIM hai ki 'AtmA indriyAdise rahita hokara bhI yogajadharmake prasAdase sarvajJa ho sakatA hai, kyoMki niSkriya aura nitya yogImeM jisa prakAra samasta kriyAe~ nahIM hotI usI taraha koI bhI anugraha yA vikAra bhI nahIM ho sakatA, vaha to kUTastha apariNAmI nitya hai / 6 11 bauddhoM kA pratyakSakA 'kalpanApoDha' lakSaNa bhI nahIM banatA; kyoMki kalpanApoDha arthAt nirvikalpaka pratyakSa yadi sarvathA kalpanApoDha hai, to 'pramANa jJAna hai, pratyakSa kalpanApoDha hai' ityAdi kalpanAeM bhI usameM nahIM kI jA sakeMgI arthAt usake astitva Adi kI bhI kalpanA nahIM kI jA sakegI, usakA 'asti' isa prakArase bhI sadbhAva-siddha nahIM hogaa| yadi usameM 'asti' 'kalpanApoDha' ityAdi kalpanAoMkA sadbhAva mAnA jAtA hai to vaha sarvathA kalpanApoDha nahIM khlaaygaa| yadi kathaJcit kalpanApoDha mAnA jAtA hai taba bhI svavacanavyAghAta nizcita hai| bauddha (pUrvapakSa)-nirvikalpakako hama sarvathA kalpanApoDha nahIM kahate / kalpanApoDa yaha vizeSaNa paramatake nirAkaraNake lie hai arthAt paramatameM nAmajAti Adi bhedoMke upacArako kalpanA kahA hai usa kalpanAse rahita pratyakSa hotA hai na ki svarUpabhUta vikalpase bhI rahita / kahA bhI hai-"pA~ca vijJAnadhAtu savitarka aura savicAra haiM , ve nirUpaNa aura anusmaraNa rUpa vikalpoMse rahita haiN|" jaina (uttarapakSa)-viSayake prathama jJAnako vitarka kahate haiN| usIkA bAra bAra cintana vicAra kahalAtA hai| usImeM nAma jAti AdikI dRSTise zabdayojanAko nirUpaNa kahate haiN| pUrvAnubhavake anusAra smaraNako anusmaraNa kahate haiN| ye sabhI dharma kSaNika niranvaya vinAzI indriyaviSaya aura jJAnoMmeM nahIM bana sakate kyoMki donoMkI eka sAtha utpatti hotI hai aura kSaNika haiN| gAyake eka sAtha utpanna honevAle donoM sIgoMkI taraha inameM paraspara kAryakAraNabhAvamUlaka grAhyagrAhakabhAva bhI nahIM bana sktaa| yadi padArtha aura jJAnako kramavartI mAnate haiM to jJAnakAlameM padArthakA tathA padArthakAlameM jJAnakA abhAva hone se viSayaviSayibhAva nahIM bana sktaa| mithyA santAnakI apekSA bhI inameM ukta dharmokA samAveza karanA ucita nahIM hai / ataH samasta vikalpoMkI asambhavatA honese 'yaha, nirvikalpaka hai, yaha nahIM hai' Adi koI bhI vikalpa nahIM ho skegaa| isa taraha samasta vikalpAtIta jAnakA abhAva hI prApta hotA hai / jJAnameM anusmaraNa Adi mAnanepara to usa jJAnako yA jJAnAdhAra AtmAko anekakSaNasthAyI mAnanA hogA, kyoMki smaraNa svayamanubhUta vastukA kAlAntarameM hotA hai, anyake dvArA anubhUtakA anyako nhiiN| Page #326 -------------------------------------------------------------------------- ________________ 1 / 12] hindo-sAra bauddhoMne-pAMca indriya aura mAnasa jJAnameM ekakSaNa pUrvake jJAnako mana kahA hai| aise manase utpanna honevAle jJAnako mAnasa pratyakSa kahanA yukta nahIM haiM; kyoMki jaba mana atIta honese asat ho gayA taba vaha jJAnakA kAraNa kaise ho sakatA hai ? yadi pUrvake nAza aura uttarake utpAdako eka sAtha mAnakara kAryakAraNa bhAva mAnA jAtA hai; to bhinna santAnavartI pUrvottara kSaNoMmeM bhI kAryakAraNabhAva mAnanA caahie| yadi eka santAnavartI kSaNoMmeM kisI zakti yA yogyatAkA anugama mAnA jAtA hai to kSaNikatvakI pratijJA naSTa hotI hai| 612 bauddhoM ne jJAnako apUrthigrAhI mAnA hai / unakA yaha mata bhI yuktiyukta nahIM hai| kyoMki sabhI jJAna pramANa ho sakate haiN| jaise dIpaka prathamakSaNameM andhakAramagna padArthoM ko prakAzita karatA hai aura uttarakAlameM bhI vaha prakAzaka banA rahatA hai kabhI bhI aprakAzaka nahIM hotA usI taraha jJAna bhI pratisamaya pramANa rahatA hai cAhe vaha gRhItako jAne yA agRhotko| yadi pratikSaNa parivartanake AvArase pradIpa meM pratikSaNa nUtana prakAzakatva mAnA jAtA hai aura isI taraha jJAnako bhI pratikSaNa apUrvakA prakAzaka banAyA jAtA hai 'to smRti icchA aura dveSa AdikI taraha pUrvapUrva padArtho kA jAnanevAlA jJAna pramANa nahIM hai" yaha bauddha granthakA vAkya khaMDita ho jAtA hai; kyoMki pratikSaNa parivartanake anusAra koI bhI jJAna gRhItagrAhI ho hI nahIM sktaa| 13-14 jJAnadvaitavAdI bauddhoMke matase jJAna viSayAkAra bhI hotA hai aura svAMkAra bhii| ye ubhayAbhAsa jJAnake svasaMvedanako pramANakA phala mAnate haiN| unakA svasaMvedana ko phala mAnanA ucita nahIM hai kyoMki phala cUMki kArya hai ataH use bhinna honA hI cAhie jaise ki chedana kriyA chedanevAle aura chide jAnevAlese bhinna hotI hai| yaha samAdhAna bhI ucita nahIM hai ki 'adhigamarUpa phalameM hI vyApArarUpa pramANatAkA upacAra karake eka hI adhigamako pramANa aura phala kaha dete haiM'; kyoMki upacAra taba hotA hai jaba mukhya vastu svatantra bhAvase prasiddha hai| jaise siMha apane zUratva-krUratva Adi guNoMse prasiddha hai, tabhI usakA sAdRzyase bAlakameM upacAra kiyA jAtA hai, para yahAM jaba mukhya pramANa hI prasiddha nahIM hai taba phalameM usake upacArakI kalpanA hI nahIM ho sktii| 15 eka hI jJAnameM grAhakAkAra viSayAkAra aura saMvedanAkAra ina tIna AkAroMko mAnakara pramANa-phalavyavasthA banAnA ucita nahIM hai; kyoMki isa kalpanAmeM ekAntavAdakA nirAkaraNa hokara anekAntavAdakI sthApanA ho jAtI hai / eka vastu anekadharmavAlI hotI hai yaha to janendrakA anekAnta siddhAnta hai| yadi eka jJAnameM anekAkAratA ho sakatI hai to jagatke pratyeka padArthako anekadharmAtmaka mAnanemeM kyA bAdhA hai ? yadi anekAntAtmaka dravyasiddhike bhayase kevala AkAra hI AkAra mAnate haiM to yaha prazna hotA hai ki ve AkAra kisake haiM ?' nirAzraya AkAra to raha nahIM skte| ataH unakA abhAva hI ho jaaygaa| ve AkAra yadi yugapat utpanna hote haiM to unameM kAryakAraNabhAva nahIM' bana skegaa| kSaNika AkAroMkI kramika utpatti ho hI nahIM sktii| yadi ho; to 'adhigama bhinna padArtha nahIM hai arthAt AkArarUpa hI hai' yaha siddhAnta khaNDita ho jAtA hai kyoMki kramika utpattimeM adhigamakI bhI kisI kSaNameM svatantra utpatti mAnanI pdd'egii| yadi bAhya padArthokI sattA nahIM hai aura kevala jJAnamAtra hI sat hai; pramANa aura Page #327 -------------------------------------------------------------------------- ________________ 304 tattvArthavArtika [ 113 aura pramANAbhAsakI vyavasthA nahIM bana sakegI kyoMki antaraMga AkArameM to koI bheda nahIM hotA / jo 'asat' ko 'sat' jAne vaha pramANAbhAsa aura jo 'asat' hI hai yaha jAne vaha pramANa - isa prakArakI pramANa- pramANAbhAsa vyavasthA mAnanepara svalakSaNa aura sAmAnyalakSaNa ina do prameyoMse pratyakSa aura anumAna ina do pramANoMkA niyama karanA asaGgata ho jAyagA; kyoMki yaha niyama prameyakI sattA svIkAra karake kiyA gayA hai / 'pratyakSa svalakSaNako viSaya karatA hai, asAdhAraNa vastu svalakSaNa hai, vaha vikalpAtIta hai, isIkA 'yaha vaha' ityAdirUpase vyavahArameM nirdeza hotA hai, sAmAnya anumAnakA viSaya hotA hai' Adi vyAkhyAe~ sarvAbhAvavAda meM nahIM bana sakatIM / sarvAbhAvavAdameM kisI bhI bhedakI saMbhAvanA hI nahIM kI jA sakatI / sambandhiyoMke bhedase abhAva meM bheda kahanA to taba ucita hai jaba sambandhiyoMkI sattA siddha ho / saMvedanAdvaitavAdIkA yaha kathana bhI ucita nahIM hai ki sabhI jJAna nirAlambana honese ayathArtha hai, nirvikalpaka svajJAna hI pramANa hai / zAstroM meM jo pramANa prameya AdikI prakriyA hai usake dvArA avidyAkA hI vistAra kiyA gayA hai| vidyA to Agamavikalpase pare hai, vaha svayaM prakAzamAna hai"; kyoMki saMvedanAdvaitakI siddhikA koI upAya nahIM hai / kahA bhI hai "jo saMvedanAdvaita pratyakSabuddhikA viSaya nahIM hai, jisakA anumAna artharUpa liMgake dvArA ho nahIM sakatA, aura jisake svarUpakI siddhi vacanoM dvArA bhI nahIM ho sakatI usa sarvathA asiddha saMvedanako mAnanevAloMkI kyA gati hogI ?" ataH saMvedanAdvaitavAda tyAjya hU~ / mati jJAnake prakAra matiH smRtiH saMjJA cintA'bhinibodha ityanarthAntaram // 13 // mati smRti saMjJA cintA aura abhinibodha Adi matijJAnAvaraNake kSayopazamase honeke kAraNa bhinna nahIM hai / 1 iti zabda ke aneka artha hote haiM - yathA 'hantIti palAyate - mArA isalie bhAgA yahA~ iti zabdakA artha hetu hai / 'iti sma upAdhyAyaH kathayati--upAdhyAya isa prakAra kahatA hai' yahA~ 'isa prakAra' artha hai / 'gauH azvaH iti - gAya ghor3A Adi prakAra' yahA~ itizabda prakAravAcI hai / 'prathama mAhnikamiti, yahA~ iti zabdakA artha samApti hai / isI taraha vyavasthA arthaviparyAsa zabdaprAdurbhAva Adi aneka artha haiM / yahA~ vivakSAse Adi aura prakAra ye do artha lene cAhie / mati smRti AdimeM Adi zabdase pratibhA buddhi upalabdhi AdikA grahaNa hotA hai / 2 yadyapi mati Adi zabdoMmeM arthabheda hai phira bhI rUr3hivaza ina zabdoM meM ekArthatA hai / jaise ki 'gacchati go:' isa prakAra vyutpattyarthaM mAna lene para bhI gau zabda sabhI calanevAloM meM prayukta na hokara eka pazuvizeSame rUr3hike kAraNa prayukta hotA hai / ye sabhI mati Adi matijJAnAvaraNa ke kSayopazamase hI padArthabodha karAte haiM ataH inameM bheda nahIM hai / 13-5 prazna - jaise gau azva AdimeM zabdabhedase arthabheda hai usI taraha matyAdimeM bhI honA cAhie / uttara - ' zabda bhedase arthabheda kA niyama saMzaya utpanna karanevAlA hai usase kisI pakSavizeSakA nirNaya nahIM ho sakatA, kyoMki indra zaka aura purandara AdimeM zabdabheda honepara bhI arthabheda nahIM dekhA jaataa| tInoM zabda eka indra artha ke vAcaka Page #328 -------------------------------------------------------------------------- ________________ 1 / 14] hindI-sAra 305 haiM / yadi zabdabhedase arthabheda hai to zabda-abhedase artha-abheda bhI honA caahie| phalataH vacana pRthivI Adi gyAraha arthomeM abheda ho jAnA cAhie, kyoMki ye sabhI eka 'go' zabdake vAcya hai| athavA, jainanayake anusAra ina zabdoMmeM bheda bhI hai aura abheda bhii| dravyadRSTise jaise indrAdi zabda indra dravyake vAcaka honese abhinna haiM usI taraha eka matijJAnAvaraNake kSayopazamase utpanna sAmAnya matijJAnakI apekSAse athavA eka AtmadravyakI dRSTise matyAdi abhinna haiM aura tat tat paryAyakI dRSTise bhinna haiN| indanakriyA zAsanakriyA Adise viziSTa indrAdiparyAyeM jaise bhinna haiM usI taraha manana smaraNa saMjJAna cintana Adi paryAyeM bhI bhinna hai| yaha paryAyArthika nayakI dRSTi hai| 6-7 prazna-jaise manuSya mAnava manuja Adi paryAya zabda manuSyake lakSaNa nahIM haiM usI taraha mati Adi paryAya zabda bhI matijJAnake lakSaNa nahIM ho sakate / uttara-jo paryAya paryAyavAlese abhinna hotI hai vaha lakSaNa banatI hai jase uSNa paryAya agnise abhinna honeke kAraNa agnikA lakSaNa banatI hI hai| jaise manuSya mAnava manuja Adi zabda ghaTAdi dravyoMse vyAvRtta hokara eka sAmAnya manuSya rUpa arthake lakSaka honese lakSaNa haiM, anyathA yadi ye manuSya sAmAnyakA pratipAdana na kareM to manuSyakA abhAva hI ho jAyagA usI prakAra mati Adi zabda abhinibodhasAmAnyAtmaka matijJAnake lakSaka honese matijJAnake lakSaNa hote haiM / jaise 'agni kauna ?' yaha prazna honepara buddhi turaMta daur3atI hai ki 'jo uSNa', aura 'kauna uSNa' kahanepara 'jo agni' isa prakAra gatvA-pratyAgata nyAya (samAna praznottara nyAya) se bhI paryAya zabda lakSaNa bana sakate haiM / mati AdimeM bhI yahI nyAya samajhanA cAhie, yathA'matijJAna kauna ?' 'jo smRti Adi', 'smRti Adi kyA haiM? jo 'matijJAna' / isa prakAra matyAdi paryAya zabdoMke lakSaNa banane meM koI bAdhA nahIM hai / sabhI paryAyeM lakSaNa nahIM hotI kintu AtmabhUta antaraMga paryAya hI lakSaNa hotI hai| agnikA lakSaNa uSNatA to ho sakatI hai dhUma Adi nhiiN| usI taraha mati Adi jJAna paryAyeM lakSaNa ho sakatI haiM na ki mati Adi pudgala zabda Adi bAhya padArtha / / 8-10 athavA, iti zabda abhidheyavAcI hai / arthAt mati smRti saMjJA Adike dvArA jo artha kahA jAtA hai vaha matijJAna hai / matyAdike dvArA zrutajJAna AdikA to kathana hotA hI nahIM hai kyoMki unake bhinna bhinna lakSaNa Age kahe jaayeNge| matijJAnakI utpattike kAraNa tadindriyAnindriyanimittam // 14 // matijJAna indriya aura manase utpanna hotA hai| 1 indra arthAt aatmaa| karmamalImasa AtmA sAvaraNa honese svayaM padArthoke grahaNameM asamartha hotA hai| usa AtmAko arthopalabdhimeM liGga arthAt dvAra yA kAraNa indriyA~ hotI haiN| 62-3 anindriya arthAt mana, antaHkaraNa / jaise abrAhmaNa kahanese brAhmaNatvarahita kisI anya puruSakA jJAna hotA hai vaise anindriya kahanese indriyarahita kisI anya padArthakA bodha nahIM karanA caahie| kyoMki anindriyameM jo 'na' hai vaha 'ISat pratiSedha'ko Page #329 -------------------------------------------------------------------------- ________________ 306 tattvArthavArtika [1115 kahatA hai| jaise 'anudarA kanyA' kahanese 'binA peTakI lar3akI' na samajhakara garbha dhAraNa Adike ayogya choTe peTavAlI lar3akIkA jJAna hotA hai usI taraha anindriyase indriyatvakA abhAva nahIM hotA kintu mana, cakSurAdikI taraha pratiniyata dezavartI viSayoMko nahIM jAnakara aniyata viSayavAlA hai ataH vaha 'anindriya' padakA vAcya hotA hai / mana, guNa doSa vicAra Adi apanI pravRttimeM indriyAdikI apekSA nahIM rakhatA ataH vaha antaraMga karaNa honese antaHkaraNa kahA jAtA hai| 4 yadyapi matijJAnakA prakaraNa honese matijJAnakA sambandha ho hI jAtA hai ataH isa sUtrameM 'tat' zabdake grahaNakI AvazyakatA na thI; phira bhI Ageke sUtrameM kahe jAnevAle avagrahAdi bheda matijJAnake haiM yaha spaSTa bodha karAneke lie yahA~ 'tat' zabdakA grahaNa kiyA hai| matijJAnake bheda avagrahahAvAyadhAraNAH // 15 // avagraha IhA avAya aura dhAraNA ye cAra matijJAnake bheda haiN| 1 viSaya aura viSayI-indriyoMkA sannipAta arthAt yogya dezasthiti honepara darzana hotA hai / isake bAda jo Adya arthagrahaNa hai vaha avagraha kahalAtA hai / 2 avagrahake dvArA 'yaha puruSa hai' aisA AdyagrahaNa honepara punaH usakI bhASA umara rUpAdike dvArA vizeSa jAnanekI ora jhukanA IhA hai| 3 bhASA Adi vizeSoMke dvArA usakI usa vizeSatAkA yathArtha jJAna kara lenA avAya hai jaise yaha dakSiNI hai yuvA hai yA gaura hai aadi| 64 nizcita vizeSakI kAlAntarameM smRtikA kAraNa dhAraNA hotI hai| 5 avagraha Adi kramazaH utpanna hote haiM, ataH unakA sUtra meM kramazaH grahaNa kiyA hai| 66-10 prazna-jaise cakSuke rahate hue saMzaya hotA hai ataH use nirNaya nahIM kaha sakate usI taraha avagrahake hote hue IhA dekhI jAtI hai| IhA nirNaya rUpa to hai nahIM kyoMki nirNayake lie IhA hai na ki svayaM nirNayarUpa, aura jo nirNayarUpa nahIM hai vaha saMzayakI hI koTikA hotA hai ataH avagraha aura IhAko pramANa nahIM kaha sakate / jaise UrdhvatAkA Alocana honepara bhI sthANu aura puruSa koTika saMzaya ho jAtA hai usI taraha avagrahake dvArA 'yaha puruSa hai' isa grahaNameM bhI Ageke vizeSoMko lekara saMzaya utpanna hotA hai| ataH avagrahameM IhAkI apekSA honese karIba-karIba saMzayarUpatA hI hai| uttaraavagraha aura saMzayake lakSaNa jala aura agnikI taraha atyanta bhinna haiM, ataH donoM judejude haiN| saMzaya sthANu puruSa Adi aneka padArtho meM dolita rahatA hai, anizyacAtmaka hotA hai aura sthANu puruSa AdimeMse kisIkA nirAkaraNa nahIM karatA jaba ki avagraha eka hI arthako viSaya karatA hai, nizcayAtmaka hai aura svaviSayase bhinna padArthoMkA nirAkaraNa karatA hai| sArAMza yaha ki saMzaya nirNayakA virodhI hotA hai avagraha nhiiN| avagrahameM bhASA vaya rUpa Adi sambandhI nizcaya na hone ke kAraNa use saMzayatulya kahanA ucita nahIM hai; kyoMki avagraha jitane vizeSako jAnatA hai utanekA nirNaya hI karatA hai / / 011-13 nirNayAtmaka na honese IhAko saMzaya kahanA bhI ThIka nahIM hai| Page #330 -------------------------------------------------------------------------- ________________ 2015] hindI-sAra kyoMki IhAmeM padArtha vizeSake nirNayakI ora jhukAva hotA hai jaba ki saMzayameM kisI eka koTikI ora koI jhukAva nahIM hotaa| avagrahake dvArA 'puruSa' aisA nizcaya ho jAne para yaha dakSiNadezIya hai yA uttara dezIya' yaha saMzaya hotA hai| isa saMzayakA uccheda karaneke lie 'dakSiNI honA cAhie' isa prakArake ekakoTika nirNayake lie IhA hotI hai / ataH ise saMzaya nahIM kaha skte| isIlie sUtrameM saMzayakA grahaNa nahIM kiyA kyoMki saMzayameM kisI arthavizeSakA grahaNa nahIM hai jaba ki IhAmeM hai| prazna-avAya nAma ThIka hai yA apAya ? uttara-donoM ThIka hai / jaba 'dakSiNI hI hai' yaha avAya nizcaya karatA hai taba 'uttarI nahIM hai' yaha apAya-tyAga arthAt hI ho jAtA hai| isI taraha 'uttarI nahIM hai' isa prakAra apAya-tyAga honepara 'dakSiNI hai' yaha avAya-nizcaya ho hI jAtA hai| ataH ekase dUsarekA grahaNa ho jAnese donoM ThIka hai| prazna-darzana aura avagrahameM kyA antara hai ? uttara-viSaya aura viSayIke sannipAta ke bAda cakSurdarzanAvaraNa aura vIryAntarAyake kSayopazamake anusAra prathama samayameM jo 'yaha kucha hai' isa prakArakA vizeSazUnya nirAkAra pratibhAsa hotA hai vaha darzana kahalAtA hai| isake bAda do dUsare tIsare Adi samayoMmeM 'yaha rUpa hai' 'yaha puruSa hai' Adi rUpase vizeSAMza kA nizcaya avagraha kahalAtA hai| avagrahameM cakSurindriya jJAnAvaraNa aura vIryAntarAyake kSayopazamakI apekSA hotI hai| jAtamAtra bAlakake bhI isI kramase darzana aura avagraha hote haiN| yadi bAlakake prathama samayameM honevAle sAmAnyAlocanako avagrahajAtIya jJAna kahA jAtA hai to vaha kauna jJAna hogA? bAlakake prathama samaya bhAvI Alocanako saMzaya aura viparyaya to nahIM kaha sakate; kyoMki ye donoM samyagjJAnapUrvaka hote haiN| jisane pahile sthANu aura puruSakA samyagjJAna kiyA hai use hI tadviSayaka saMzaya aura viparyaya ho sakatA hai| cUMki prazna prAthamika jJAnakA hai ataH use saMzaya aura viparyaya nahIM kahA jA sktaa| anadhyavasAya bhI nahIM kaha sakate; kyoMki janmAndha aura janmavadhirakI taraha rUpamAtra aura zabdamAtrakA spaSTa bodha ho hI rahA hai| samyagjJAna bhI nahIM kaha sakate; kyoMki kisI arthavizeSake AkArakA nizcaya nahIM huA hai / avagraha aura darzanake utpAdaka kAraNa-jJAnAvaraNakA kSayopazama aura darzanAvaraNakA kSayopazama cUMki jude jude haiM, ataH donoM ghaTa-paTakI taraha bhinna haiN| avagrahase pahile vastumAtrakA sAmAnyAlocana rUpa darzana hotA hai phira 'rUpa hai' yaha avagraha, phira 'yaha zukla hai yA kRSNa' yaha saMzaya, phira 'zukla honA cAhie' yaha IhA, phira 'zukla hI hai' yaha avAya, tadanantara avAyakI dRr3hatama avasthA dhAraNA hotI hai / jJAnAvaraNa karmakI uttara prakRtiyA~ asaMkhyAta loka pramANa haiM jo isa prakArake pratyeka indriyajanya avagrahAdi jJAnoMkA AvaraNa karatI haiN| aura inake kSayopazamAnusAra ukta jJAna prakaTa hote haiN| prazna-matijJAna to indriya aura manase utpanna hotA hai para IhA Adi cUMki avagraha Adise utpanna hue haiM ataH inheM matijJAna nahIM kahanA cAhie ? / - uttara-IhA Adi manase utpanna honeke kAraNa matijJAna haiN| yadyapi zrutajJAna bhI anindriyajanya hotA hai para IhA AdimeM paramparayA indriyajanitatA bhI hai kyoMki indriyaja avagrahake bAda hI IhAdi jJAna paramparA calatI hai aura taba bhI indriya vyApAra rukatA nahIM hai zrutakevala anindriya janya hai| isIlie IhA AdimeM cakSurAdi indriyajanyatAkA bhI vyavahAra ho jAtA hai| Page #331 -------------------------------------------------------------------------- ________________ 308 tattvArthavArtika [1 / 16 avagrahAdi kina arthoke hote haiM ? bahubahuvidhakSiprAniHsRtAnuktabhru vANAM setarANAm // 16 // bahu eka bahuvidha ekavidha kSipra akSipra aniHsRta niHsRta anukta ukta dhruva aura adhruva ina bAraha prakArake arthoM ke avagraha Adi hote haiN| 11 bahu zabda saMkhyAvAcI bhI hai aura parimANavAcaka bhii| jaise eka do bahuta Adi, bahuta dAla bahuta bhAta Adi / 2-8 prazna-jaba eka jJAna eka hI arthako grahaNa karatA hai taba bahu Adi viSayaka avagraha nahIM ho sakatA ? uttara-yadi eka jJAna eka hI arthako viSaya karatA hai to usase sadA eka hI pratyaya hogaa| nagara vana senA Adi bahuviSayaka jJAna nahIM ho skeNge| nagara Adi saMjJAe~ aura vyavahAra samudAyaviSayaka hai| ataH samudAyaviSayaka samasta vyavahAroMkA lopa hI ho jaaygaa| ekArthagrAhi jJAnapakSameM yadi pUrvajJAnake kAlameM hI uttara jJAnakI utpatti ho jAtI hai to 'eka mana honese eka arthaviSayaka hI jJAna hotA hai' isa siddhAntakA virodha ho jAyagA / jaise eka hI mana aneka jJAnoMko utpanna kara sakatA hai usI taraha eka jJAnako aneka arthoko viSaya karanevAlA mAnane meM kyA Apatti hai ? yadi aneka jJAnoMko ekakAlIna mAnakara anekArthoM kI upalabdhi eka sAtha kI jAtI hai ; to 'eka kA jJAna eka hI arthako jAnatA hai' isa siddhAntakA khaMDana ho jaaygaa| yadi pUrva jJAnake nivRtta honepara uttara jJAnakI utpatti mAnI jAtI hai to sadA ekArtha viSayaka jJAnakI sattA rahanese 'yaha isase choTA hai, bar3A hai' ityAdi ApekSika , vyavahAroMkA lopa ho jaaygaa| ekArthanAhijJAnavAdameM madhyamA aura pradezinI aMguliyoMmeM honevAle hrasva dIrgha Adi samasta ApekSika vyavahAroMkA lopa ho jAyagA kyoMki bhI jJAna do ko nahIM jaanegaa| isa pakSameM ubhayArthagrAhI saMzayajJAna nahIM ho sakegA kyoMki sthANa viSayaka jJAna puruSako nahIM jAnegA tathA na puruSa viSayaka jJAna sthANuko / isa vAdameM kisI bhI iSTa arthakI sampUrNa utpatti nahIM ho skegii| jaise koI citrakAra pUrNa kalazakA citra banA rahA hai to usake pratikSaNavartI jJAna pUrvAparakA anusandhAna to kara hI nahIM sakeMge, aisI dazAmeM pUrNakalazakA paripUrNa citra nahIM bana skegaa| isa pakSameM do tIna Adi bahasaMkhyA-viSayaka pratyaya nahIM ho sakeMge; kyoMki koI bhI jJAna do tIna Adi sama hoMko jAna hI nahI sakegA / santAna yA saMskArakI kalpanAmeM do prazna hote haiM ki ve jJAnajAtIya hoMge yA ajJAnajAtIya ? ajJAnajAtIyase to apanA koI prayojana siddha hogA hI nahIM / jJAnajAtIya hokara yadi inane bhI eka hI arthako jAnA to samasta dUSaNa jyoMke tyoM bane rheNge| yadi anekArthako jAnate haiM to ekArthavAlI pratijJA kI hAni ho jaaygii| 69-15 vidha zabda prakArArthaka hai, bahuvidha arthAt bahuta prakAravAle padArtha / kSipra arthAt zIghratAse / aniHsRtakA artha hai vastuke kucha bhAgoMkA dikhanA, pUrI vastukA na dikhanA / anuktakA artha hai kahane ke binA hI abhiprAyase jAna lenaa| dhruva arthAt yathArtha grahaNa / setarakA artha hai inase ulaTe padArtha, arthAt alpa alpavidha cira niHsRta ukta aura adhruva / 'ina sabake avagrahAdi hote haiN| isa prakArakA karmanirdeza avagraha Adi zAnoMkI apekSA samajhanA caahiye| Page #332 -------------------------------------------------------------------------- ________________ 1016] hindI-sAra 309 16 bahu AdikA zabdoMse nirdeza isalie kiyA hai ki inake jJAna meM jJAnAvaraNa ke kSayopazamakI vizuddhi atyadhika apekSita hotI hai| ina bAraha prakArake arthoke avagrahAdi pratyeka indriya aura manake dvArA hote haiN| jaise zrotrendri yAvaraNa aura vIryAntarAyakA prakRSTa kSayopazama honepara tadanukUla aGgopAGga nAmakarmake udayase una una aGga upAGgoMke sadbhAvase koI zrotA eka sAtha tata vitata dhana suSira Adi bahuta zabdoMko sunatA hai| kSayopazamAdikI nyUnatAmeM eka yA alpa zabdako sunatA hai| prakRSTa kSayopazamAdise tatAdi zabdoMke eka-do-tIna saMkhyAta asaMkhyAta Adi prakAroMko grahaNa kara bahuvidha zabdoMko jAnatA hai / kSayopazamAdikI nyUnatAmeM eka prakArake hI zabdoMko sunatA hai| kSayopazama kI vizuddhimeM kSipra-zIghratAse zabdoMko sunatA hai| kSayopazamakI nyUnatAmeM akSipra-derIse zabdako sunatA hai| kSayopazamakI vizuddhimeM aniHsRta-pUre vAkyakA uccAraNa na honepara bhI usakA jJAna kara letA hai / niHsRta arthAt pUrNa rUpase uccArita zabdakA jJAna kara lenaa| kSayopazamakI prakRSTatAmeM eka bhI zabdakA uccAraNa kie binA abhiprAya mAtrase anukta zabdako jAna letA hai| athavA vINA Adike tAroM ke samhAlate samaya hI yaha jAna lenA ki 'isake dvArA yaha rAga bajAyA jAyagA' anukta jJAna hai| ukta arthAt kahe gaye zabdako jAnanA / dhruva grahaNameM jaisA prathama samayameM jJAna huA thA Age bhI vaisA hI jJAna hotA rahatA hai na kama aura na adhika, parantu adhruvagrahaNa meM kSayopazayakI vizuddhi aura avizuddhike anusAra kama aura adhika rUpase jJAna hotA hai, kabhI bahuta zabdoMko jAnanA ho to kabhI ekako, kabhI kSipra to kabhI derIse, kabhI ni:sRta to kabhI aniHsRta Adi / prazna-bahu aura bahuvidhameM kyA antara hai ? uttara-jaise koI bahuta zAstroMkA sAmAnyarUpase vyAkhyAna karatA hai aura dUsarA unhIM zAstroMkI anekavidha vyAkhyAe~ karatA hai, usI taraha tatAdi zabdoMkA sAmAnya grahaNa bahugrahaNa hai tathA unhIMkA anekaguNI vizeSatAoMse jJAna karanA bahuvidha grahaNa hai / prazna-ukta aura niHsRtameM kyA vizeSatA hai ? uttara-paropadeza pUrvaka zabdoMkA grahaNa ukta hai aura apane Apa jJAna karanA ni.sRta hai| isI prakAra cakSu indriyake dvArA bhI bahvAdi bAraha prakArake arthokA grahaNa hotA hai| paMcaraMgI sAr3Ike eka chorake raMgoMko dekhakara pUrI sAr3Ike raMgoMkA jJAna kara lenA aniHsRta grahaNa hai| sapheda kAle Adi raMgoMke mizraNase jo raMga taiyAra hote haiM unake sambandhameM binA kahe hue abhiprAyamAtrase yaha jAna lenA ki 'Apa ina donoM raMgoMke mizraNase yaha raMga banAyeMge' anukta rUpa grahaNa hai / athavA anya dezameM rakhe hue paMcaraMge vastrake sambandhameM abhiprAyamAtrase yaha jAna lenA ki Apa ina raMgoMkA kathana kareMge anukta grahaNa hai| dUsareke abhiprAyake binA svayaM apane kSayopazamAnusAra rUpako jAnanA ukta grahaNa hai| anya bahu Adi vikalpoMkI vyAkhyA sarala hai| isI taraha prANAdi indriyoMmeM bhI lagA lenA caahiye| 617 prazna-sparzana rasanA ghrANa aura zrotra ye cAra indriyA~ prApyakArI arthAt padArthose sambaddha hokara jJAna karanevAlI haiM ataH inase aniHsRta aura anukta jJAna nahIM ho sakate? uttara-ina indriyoMse kisI na kisI rUpameM padArthakA sambandha avazya ho jAtA hai, jaise ki cIMTIko sudUravartI gur3a Adike rasa aura gandhakA jJAna sUkSma paramANuoMke sambandha Page #333 -------------------------------------------------------------------------- ________________ tattvArthavArtika [1117-18 se hotA hai / hamalogoMko aniHsRta aura anukta avagrahAdi zrutajJAnakI apekSAse hote haiM kyoMki inameM paropadeza apekSita hotA hai / zAstrameM zrutajJAnake bhedaprabhedake prakaraNa meM labdhyakSa ke cakSu zrotra ghrANa rasanA sparzana aura manake bhedase chaha bheda kiye haiM, isalie ina labdhyakSararUpa zrutajJAnoMse una una indriyoM dvArA aniHsRta aura anukta AdikA viziSTa avagrahAdi jJAna hotA rahatA hai| ye bahu Adi bheda padArthake haiM arthasya // 17 // cakSu Adi indriyoM ke viSayabhUta padArthako artha kahate haiM / 11 jo bAhya aura Abhyantara nimittoMse samutpanna paryAyoMkA AdhAra ho vaha dravya artha hai| 2 'artha'ke grahaNa karanese naiyAyikAdike isa kathanakA nirAkaraNa ho jAtA hai ki 'rUpAdi guNa hI indriyoMke dvArA gRhIta hote haiM'; kyoMki amUrta rUpAdi guNoMkA indriyoMse sambandha hI nahIM ho sakatA / samudAya avasthAmeM bhI jaba guNa apanI sakSmatA nahIM chor3ate taba unakA grahaNa kaise ho sakatA hai ? cUMki arthase rUpAdi abhinna hai, ataH arthake grahaNa hone para bhI 'rUpako dekhA, gandha sUMghI' Adi prayoga ho jAte haiN| 3-5 prazna-inake honepara matijJAna hotA hai ata: 'arthe' aisA saptamyanta sUtra banAnA cAhiye ? uttara-yaha koI ekAnta niyama nahIM hai ki arthake honepara jJAna hotA hI hai / talagharameM bar3he hue bAlakako 'ghaTa' ke sAmane rahanepara bhI ghaTajJAna nahIM hotaa| kAraka vivakSAke anusAra hotA hai, ataH adhikaraNa vivakSA na rahaneke kAraNa saptamI na hokara kriyAkAraka sambandhakI vivakSAmeM sambandhArthaka SaSThIkA prayoga huA hai| avagraha Adi kriyAvizeSa bahu Adi rUpa arthake hote haiN| 6-8 bahu Adike sAtha sAmAnAdhikaraNya honese 'arthAnAm' aisA bahuvacanAnta prayoga honA cAhiye ? uttara-avagrahAdike sAtha arthakA sambandha kiyA jAnA cAhiye / avagrahAdi 'kisake' aise praznakA uttara hai 'arthake' / athavA bahu Adi sabhI jJAnake viSaya hone ke kAraNa artha haiM, ataH sAmAnya dRSTise ekavacana nirdeza kara diyA hai| athavA bahu Adi eka ekase ekavacanavAle 'artha'kA sambandha kara lenA caahiye| avagrahAdikI vizeSatA vyaanasyAvagrahaH // 18 // vyaJjana-avyakta zabdAdi padArtha, arthAt jinakA indriyoMse sambandha hokara jJAna hotA hai aise prApta padArtha / inakA avagraha hI hotA hai IhAdika nhiiN| 1-jaise 'apo bhakSayati-pAnI pItA hai' isa vAkyameM 'evakAra' na rahanepara bhI 'pAnI hI pItA hai aisA avadhAraNAtmaka jJAna ho jAtA hai| usI taraha sUtra meM evakAra na denepara bhI 'avagraha hI hotA hai' aisA avadhAraNa samajha lenA cAhiye / Page #334 -------------------------------------------------------------------------- ________________ 1119] hindI-sAra 62 vyakta grahaNa arthAvagraha kahalAtA hai aura avyakta grahaNa vyaJjanAvagraha / jaise nayA miTTIkA sakorA pAnIkI do tIna bindu DAlane taka gIlA nahIM hotA para lagAtAra jalabinduoMke DAlate rahanepara dhIre dhIre gIlA ho jAtA hai usI taraha vyakta grahaNake pahile kA avyaktajJAna vyaJjanAvagraha hai aura vyaktagrahaNa arthAvagraha / na cakSuranindriyAbhyAm // 16 // 1 cakSu aura manake dvArA vyavaJjanAvagraha nahIM hotA kyoMki cakSa aura mana yogyadezameM sthita padArthako sambandha kiye binA hI jJAna karate haiM ata: jo bhI jJAna hotA hai vaha spaSTa hI hotA hai| 2-3 mana aprApta arthakA vicAra karatA hai yaha to nirvivAda hai aura cakSukI aprApyakAritA Agama aura yuktise siddha hai, svecchAse nhiiN| AgamameM batAyA hai ki-zabda kAnase spRSTa hokara sunA jAtA hai para rUpa aspRSTa hokara dUrase hI dekhA jAtA hai| gandha rasa aura sparza indriyoMse java spRSTa hote haiM aura viziSTa sambandhako prApta hote haiM taba jAne jAte haiN| ___ yuktiyoMse bhI cakSukI aprApyakAritA prasiddha hai / yathA-cakSu indriya aprApyakArI hai kyoMki vaha apane meM lage hue aMjanako nahIM dekha paatii| sparzanendriya prApyakArI hai to vaha apanese chue hue kisI bhI padArthake sparzako jAnatI hI hai / ataH manakI taraha cakSu aprApyakArI hai| 'cakSu prApyakArI hai kyoMki vaha Dhake hue padArthako nahIM dekhatI jaise ki sparzanendriya' yaha pakSa ThIka nahIM hai| kyoMki cakSu kA~ca abhraka sphaTika Adise AvRta-Dhake hue padArthoko barAbara dekhatA hai ataH pakSameM hI avyApaka honese ukta hetu asiddha hai; jaise ki vanaspatimeM caitanya siddha karaneke lie diyA jAnevAlA 'svApa-sonA' hetu, kyoMki kinhIM vanaspatiyoMmeM patrasaMkoca Adi cihnoMse 'sonA' spaSTa jAnA jAtA hai kinhIMkA nhiiN| cumbaka to dUrase hI loheko khIMcane ke kAraNa aprApyakArI hai phira bhI vaha Dhake hue loheko nahIM khIMcatA ataH saMzaya bhI hotA hai ki AvRtako na dekhaneke kAraNa cakSu indriya sparzanakI taraha prApyakArI hai yA cumbakakI taraha aprApyakArI / bhautika honese cakSuko agnikI taraha prApyakArI kahanA bhI ThIka nahIM hai ; kyoMki cumbaka bhautika hokara bhI aprApyakArI hai / bAhyendriya honese sparzanendriyakI taraha cakSuko prApyakArI kahanA ThIka nahIM hai; kyoMki bAhira dikhanevAlI dravyendriya to antaraMga mukhya bhAvendriyakI sahAyaka haiM, mAtra unase jJAna nahIM hotaa| sparzanendriya Adi meM bhI bhItarI bhAvendriya hI kI pradhAnatA hai / ataH yaha hetu kAryakArI nahIM hai| jisa prakAra cumbaka aprApta loheko khIMcatA hai parantu atidUravartI atIta anAgata yA vyavahita loheko nahIM khIMcatA usI taraha cakSu bhI na vyavahitako dekhatA hai aura na atidUravartIko hI; kyoMki padArthokI zaktiyAM maryAdita haiN| aprApyakArI mAnanepara cakSuke dvArA saMzaya aura viparyayajJAnake abhAvakA dUSaNa to prApyakArI mAnane para bhI banA rahatA hai / ataH saMzaya aura viparyaya to indriya-doSase donoM hI avasthAoMmeM hote haiN| 'cakSu cUMki tejodravya hai ataH isake kiraNeM hotI haiM aura yaha kiraNoMke dvArA padAryase sambandha karake hI jJAna karatA hai jaise ki agni / ' yaha anumAna ThIka nahIM hai| kyoMki cakSuko tejodravya mAnanA hI galata hai| agni to garama hotI hai ataH cakSuindriyakA sthAna Page #335 -------------------------------------------------------------------------- ________________ 312 tattvArthavArtika [ 1119 uSNa honA cAhie | agnikI taraha cakSumeM camakadAra bhAsura rUpa bhI honA cAhie / para na to cakSu uSNa hI hai aura na bhAsurarUpavAlI hI / adRSTa- arthAt karmake kAraNa aise tejodravya kI kalpanA karanA 'jisameM na bhAsura rUpa ho aura na uSNasparza' ucita nahIM hai, kyoMki adRSTa niSkriya guNa hai vaha padArthake svAbhAvika guNoMko palaTa nahIM sakatA / billI Adi kI AkhoMko prakAzamAna dekhakara cakSuko tejodravya kahanA bhI ThIka nahIM hai| kyoMki pArthiva Adi pudgala dravyoM meM bhI kAraNavaza camaka utpanna ho jAtI hai jaise ki pArthivamaNi yA jalIya barapha Adi meM / jo gatimAn hotA hai vaha samIpavartI aura dUravartI padArthoMse eka sAtha sambandha nahIM kara sakatA jaise ki sparzanendriya kintu cakSu samIpavartI zAkhA aura dUravartI candrako eka sAtha jAnatA hai, ataH gatimAn se vilakSaNa prakArakA honese cakSu aprApyakArI hai / yadi cakSu gatimAn hokara prApyakArI hotA to a~dhiyArI rAta meM dUradezavartI prakAzako dekhane ke samaya use prakAzake pAsa rakhe hue padArthoMkA tathA madhyavartI padArthoM kA jJAna bhI honA cAhie thA / Apake matameM jaba cakSu svayaM prakAzarUpa hai taba anya prakAzakI AvazyakatA use honI hI nahIM cAhie / kiMca, yadi cakSu prApyakArI hotA to jaise zabda kAnake bhItara sunAI detA hai, usI taraha rUpa bhI A~khake bhItara hI dikhAI denA caahie| AMkhake dvArA jo antarAlakA grahaNa aura apane se bar3e padArthakA adhikarUpameM grahaNa hotA hai vaha nahIM honA cAhie / yaha mata ki 'indriyA~ bAhara jAkara padArtha se sambandha karake unheM jAnatI haiM ataH sAntara aura adhika grahaNa ho jAtA hai' ThIka nahIM hai; kyoMki indriyoMkI bahirvRtti aprasiddha hai / cikitsA Adi to zarIra dezameM hI kie jAte haiM bAhara nahIM / yadi indriyAM bAhira jAtI haiM to jisa samaya dekhanA prArambha huA usI samaya AMkhakI palaka banda kara lene para bhI dikhAI denA caahie| kAraNaindriya to bAhara jA cukI hai / phira, manase adhiSThita hokara hI indriyAM svaviSayameM vyApAra karatI haiM, para mana to antaHkaraNa hai, vaha to bAhira jAkara indriyoMkI sahAyatA nahIM kara sakatA, zarIra dezameM hI usakI sahAyatA saMbhava hai / yadi aNurUpa mana bAhara calA bhI gayA to vaha phaile hue AMkhoMkI kiraNoMkA niyantraNa kaise kara sakatA hai ? ataH cakSu zarIra deza meM rahakara hI yogyadezasthita padArthako jAnatA hai / bauddha kA mata hai ki zrotra bhI cakSukI taraha aprApyakArI hai kyoMki vaha dUravartI reast suna letA hai / yaha mata ThIka nahIM hai kyoMki zrotrakA dUrase zabdakA sunanA asiddha hai / vaha to nAkakI taraha apane dezameM Aye hue zabda pudgaloMko sunatA hai / zabda vargaNAe~ kAnake bhItara pahuMcakara hI sunAI detI haiN| yadi kAna dUravartI zabdako sunatA hai| to use kAna ke bhItara ghuse hue maccharakA bhinabhinAnA nahIM sunAI denA cAhie kyoMki koI bhI indriya ati nikaTavartI aura dUravartI padArthoMko nahIM jAna sakatI / zabdako AkAzakA guNa mAnanA to atyanta asaMgata hai| kyoMki amUrtadravyake guNa indriyoMke viSaya nahIM ho sakate jaise ki AtmAke sukhAdi guNa / zrotrako prApyakArI mAnane para bhI 'amuka deza amuka dizA AdimeM zabda hai' isa prakAra digdezaviziSTatAke grahaNakA koI virodha nahIM hai kyoMki begavAn zabdapariNata pudgaloMke tvarita aura niyata dezAdise Aneke kAraNa usa prakArakA jJAna ho jAtA hai / zabda pudgala atyanta sUkSma haiM, ve cAroM ora phailakara zrotAoMke kAnoM meM praviSTa hote haiM / kahIM kahIM pratighAta bhI pratikUla vAyu aura dIvAla Page #336 -------------------------------------------------------------------------- ________________ 1219] hindI-sAra Adise ho jAtA hai| ataH cakSu aura manako chor3akara zeSa indriyAM prApyakArI haiN| inase prathama vyaJjanAvagraha hotA hai bAdameM arthAvagraha aura cakSu aura manase sIdhA arthaavgrh| 3-7 prazna-mana apane vicArAtmaka kArya meM indriyAntarakI sahAyatA kI apekSA nahIM karatA ataH use cakSukI taraha indriya hI kahanA cAhie anindriya nahIM ? uttarabhana cakSurAdi indriyoMkI taraha dUsaroMko dikhAI nahIM detA, sUkSma hai, vaha antaraMga karaNa hai ataH use anindriya kahate haiM / isa anumAnase usakA sadbhAva siddha hotA hai-cakSu Adi indriyoMke samartha hone para bhI bAhya rUpAdi padArthokI upasthiti tathA unake yugapat jAnanekA prayojana rahane para jisake na honese yugapat jJAna aura kriyAeM nahIM hotI vahI mana hai / mana jisa-jisa indriyako sahAyatA karatA hai usI usIke dvArA kramazaH jJAna aura kriyA hotI hai| jisake dvArA dekhe yA sune gaye padArthakA smaraNa hotA hai vaha mana hai / smaraNase manakA sadbhAva siddha hotA hai| apratyakSa padArthoMkA jJAna anumAnase hI kiyA jAtA hai jaise sUryakI gati aura vanaspatike vRddhi aura hrAsa kaa| 68-9 yadyapi AtmA svayaM samasta jJAna aura kriyAzaktiyoMse sampanna hai phira bhI use una una jJAna Adike lie bhinna bhinna indriyoMkI AvazyakatA hotI hai, jaise ki aneka kalAkuzala devadattako citra banAte samaya kalama bruza Adi upakaraNoMkI apekSA hotI hai aura alamArI banAneke lie basUlA karoMta Adi upkrnnoNkii| nAmakarmake udayase utpanna aGga upAGgoMke kAraNa indriyoMkA bheda hotA hai| kAna yavanAlIke samAna, nAka motIke samAna, jIbha khurapAke samAna, AMkha masUrake samAna kAle tAreke AkAra aura sparzanendriya sarvazarIravyApI aneka AkAroMkI hai| ye hI indriyAM apane apane viSayoMko jAnane meM samartha haiM, anya nhiiN| dravyakI dRSTise matijJAnI sabhI dravyoMkI kucha paryAyoMko upadezase jAnatA hai / kSetrakI dRSTise upadeza dvArA sabhI kSetroMko jAnatA hai| athavA, AMkhakA utkRSTa kSetra 4726320 yojana hai / kAnakA kSetra 12 yojana, nAka, jIbha aura sparzanakA 9 yojana hai| upadezase sabhI kAla sabhI audayika Adi bhAvoMko matijJAnI jAna sakatA hai| sAmAnyase matijJAna eka hai| indriyaja aura anindriyajake bhedase hai prakArakA hai| avagraha Adike bhedase cAra prakArakA hai| avagrahAdi cAra chahoM indriyoMse hote haiM ataH 24 prakArakA hai| cAra indriyoMse cAra vyaJjanAvagraha bhI hote haiM ataH milakara 28 prakArakA hai| inhIM aTThAIsameM dravya kSetra kAla bhAva yA avagrahAdi cArako milAnese 32 prakArakA ho jAtA hai| isa taraha ina 24, 28, 32 prakAroMko bahu Adi 6 bhedoMse guNA karane para kramazaH 144, 168, 192 bheda ho jAte haiM aura bahu Adi 12 se guNA karane para 288, 336 aura 384 / vyaJjanAvagrahameM bhI avyakta rUpase bahu Adi bAraha prakArake padArtho kA grahaNa hotA hai / aniHsRta grahaNameM bhI jitane sUkSma pudgala prakaTa haiM unase atiriktakA jJAna bhI avyakta rUpase ho jAtA hai| una sUkSma pudgaloMkA indriyadezameM A jAnA hI unakA avyaktagrahaNa hai| 40 Page #337 -------------------------------------------------------------------------- ________________ 314 zrutajJAnakA vivecana- tattvArthavArtika zrutaM matipUrva drayanekadvAdazabhedam ||20|| zrutajJAna matijJAnapUrvaka hotA hai aura usake aMgabAhya aMgapraviSTa do bheda haiM / aMgabAhya ke aneka bheda haiM aura aMgapraviSTake bAraha bheda / [1120 11 jisa prakAra kuzala zabdakA vyutpattyarthaM kuzako kATanevAlA hotA hai phira bhI rUDhise usakA catura artha liyA jAtA hai usI taraha zrutakA vyutpattyarthaM 'sunA huA' honepara bhI usakA zrutajJAna rUpa jJAnavizeSa artha liyA jAtA hai / 12 pUrva arthAt kAraNa, kAryako poSaNa yA use pUrNa karane kI vajahase kAraNa pUrva kahA jAtA hai / 13-5 prazna - jaise miTTI ke piNDase banA huA ghar3A miTTI rUpa hotA hai usI taraha matipUrvaka zruta bhI matirUpa hI honA cAhie anyathA use matipUrvaka nahIM kaha sakate / uttara- matijJAna zrutajJAna meM nimittamAtra hai upAdAna nahIM / upAdAna to zrutaparyAyase pariNata honevAlA AtmA hai / jaise daMDa cakrAdi ghar3e meM nimitta haiM ataH inakA ghaTarUpa pariNamana nahIM hotA aura na inake rahane mAtra se ghaTabhavanake ayogya reta hI ghar3A bana sakatI hai kintu ghaTa hone lAyaka miTTI hI ghar3A banatI hai usI taraha zrotrendriyajanya matijJAnake nimitta hone mAtra zrutajJAna nahIM banatA aura na zrutajJAnAvaraNa ke kSayopazama se rahita AtmAmeM zrutajJAna hotA hai kintu zrutajJAnAvaraNake kSayopazamase jisameM zruta honekI yogyatA hai vahI AtmA zrutajJAnarUpase pariNata hotA hai / phira, yaha koI niyama nahIM hai ki kAraNake samAna hI kArya honA caahie| pudgaladravyakI dRSTise miTTI rUpa kAraNake samAna ghar3A hotA hai para piNDa aura ghaTa paryAyoMkI apekSA donoM vilakSaNa haiM / yadi kAraNake sadRza hI kArya ho to ghaTa avasthAse bhI piMDa zivaka Adi paryAyeM milanI cAhie thiiN| jaise mRtpiMDameM jala nahIM bhara sakate usI taraha ghar3e meM bhI nahIM bharA jAnA cAhie / ghaTakA bhI ghaTa rUpase hI pariNamana honA cAhie, kapAlarUpa nahIM, kyoMki Apake matase kAraNake sarvathA sadRza hI kArya ke honekA niyama hai / usI taraha caitanya dravyakI dRSTise mati aura zruta donoM eka haiM kyoMki mati bhI jJAna hai aura zruta bhI jJAna hai / kintu tattat jJAna paryAyoMkI dRSTise donoM jJAna judA judA haiM / 1 16 prazna - zrotrendriyajanya matijJAnase jo utpanna ho use hI zruta kahanA cAhie kyoMki sunakara jo jAnA jAtA hai vahI zruta hotA hai / isa prakAra cakSu indriya Adise zruta nahIM ho sakegA ? uttara- zruta zabda zrutajJAna vizeSameM rUr3ha honeke kAraNa sabhI matijJAna pUrvaka honevAle zrutajJAnoM meM vyApta hai / 17 prazna - jisakA Adi hotA hai usakA anta bhI, ataH zrutameM anAdinidhanatA nahIM bana sakatI / puruSakartR ke hone ke kAraNa zruta apramANa bhI hogA ? uttaradravyAdi sAmAnyakI apekSA zruta anAdi hai, kyoMki kisI bhI puruSane kisI niyata samaya meM avidyamAna zrutakI utpatti nahIM dekhI / usa usa zruta paryAya kI apekSA usakA Adi bhI hai aura anta bhI / tAtparya yaha ki zrutajJAna santati kI apekSA anAdi hai / apauruSeyatA pramANatAkA kAraNa nahIM hai anyathA corI vyabhicAra Adike upadeza bhI pramANa ho jAyeMge Page #338 -------------------------------------------------------------------------- ________________ 1 / 20] 315 hindI-sAra kyoMki inakA koI AdipraNetA jJAta nahIM hai| pratyakSa Adi pramANa anitya haiM para isase unakI pramANatAmeM koI kasara nahIM aatii| 68 prazna-prathama samyaktvakI utpatti honepara eka sAtha matyajJAna aura zrutAjJAnakI nivatti hokara mati aura zrata utpanna hote haiM ataH zratako matipUrvaka nahIM kahanA cAhie ? uttara-mati aura zrutameM 'samyak vyapadeza yugapat hotA hai na ki utpatti / donoMkI utpatti to apane apane kAraNoMse kramazaH hI hotI hai| 9 cUMki sabhI prANiyoMke apane apane zrutajJAnAvaraNake kSayopazamake anusAra zrutakI utpatti hotI hai ataH matipUrvaka honepara bhI sabhIke zrutajJAnoMmeM vizeSatA banI rahatI hai / kAraNabhedase kAryabhedakA niyama sarvasiddha hai| 10 prazna-ghaTa zabdako sunakara prathama ghaTa arthakA zrutajJAna huA usa zrutase jaladhAraNAdi kAryoMkA jo dvitIya zrutajJAna utpanna hotA hai use zrutapUrvaka zruta honese 'matipUrvaka' nahIM kaha sakate, ataH lakSaNa avyApta ho jAtA hai| isI taraha dhUma arthakA jJAna prathama zruta huA, usase utpanna honevAle avinAbhAvI agnike jJAnameM zrutapUrvaka zrutatva honese 'matipUrvaka' lakSaNa avyApta ho jAtA hai| uttara-prathama zrutajJAnameM matijanya honese 'bhatijJAnatva'kA upacAra kara liyA jAtA hai aura isa taraha dvitIya zrutameM bhI 'matipUrvakatva' siddha ho jAtA hai / athavA, pUrvazabda vyavahita pUrvako bhI kahatA hai / jaise 'mathurAse paTanA pUrvameM hai' yahAM aneka nagaroMse vyavahita bhI paTanA pUrva kahA jAtA hai usI taraha sAkSAt yA paramparayA matipUrvaka jJAna zruta kahe jAte haiN| 11 bheda zabdakA anvaya dvi Adise kara lenA cAhie / arthAt do bheda, aneka bheda aura bAraha bhed| 12 zrutajJAnake mUla do bheda haiM-eka aMgapraviSTa aura dUsarA aGgabAhya / aGgapraviSTa AcArAGga Adike bhedase vAraha prakArakA hai| bhagavAn mahAvIrarUpI himAcalase nikalI huI vAggaMgAke artharUpa jalase jimakA antaHkaraNa atyanta nirmala hai, una buddhi Rddhike dhanI gaNadharoM dvArA grantharUpameM race gaye AcArAGga Adi bAraha aGga haiN|| AcArAGgameM caryAkA vidhAna ATha zuddhi, pAMca samiti, tIna gupti Adi rUpase vaNita hai| sUtrakRtAGgameM-jJAnavinaya, kyA kalpya hai kyA akalpya, chedopasthApanA Adi nyavahAradharmakI kriyAoMkA nirUpaNa hai| sthAnAGameM eka eka do do Adike rUpase arthokA varNana hai| samavAyAGameM saba padArthoM kI samAnatA rUpase samavAyakA vicAra kiyA gara jaise dharma adharma lokAkAza aura eka jIvake tulya asaMkhyAta pradeza honese inakA dravyarUpase samavAya kahA jAtA hai / jambUdvIpa sarvArthasiddhi apratiSThAna naraka nandIzvaradvIpakI bAvaDI ye saba 1 lAkha yojana vistAravAle honese inakA kSetrakI daSTise samavAya hotA hai| utsarpiNI aura avasarpiNI ye donoM daza kor3Akor3I sAgara pramANa honese inakA kAlakI dRSTise samavAya hai| kSAyika samyaktva kevalajJAna kevaladarzanayathAkhyAtacAritra ye saba ananta vizuddhirUpase bhAvasamavAyavAle haiN| vyAkhyAprajJaptimeM 'jIva hai ki nahIM' Adi sATha hajAra praznoMke uttara haiM / jJAtRdharmakathAmeM aneka AkhyAna aura upAkhyAnoMkA nirUpaNa hai| upAsakAdhyayanameM zrAvakadharmakA vizeSa vivecana kiyA gayA hai| antakRddazAMgameM pratyeka tIrthakarake samayameM honevAle una daza daza antakRt kevaliyoMkA varNana hai jinane bhayaGkara Page #339 -------------------------------------------------------------------------- ________________ 316 tattvArthavArtika [21/20 upasargoko saha kara mukti prApta kI / jaise mahAvIrake samaya nami mataGga somila rAmaputra sudarzana yamalIka valIka niSkambala pAla aura ambaSThaputra ye daza aMtakRt kevalI hue dhe / athavA isameM arhat aura AcAryoM kI vidhi tathA siddha honevAloMkI antima vidhikA varNana hai / anuttaropapAdikadazAGgameM- pratyeka tIrthaGkarake samaya honevAle una dasa dasa muniyoM kA varNana hai jinane dAruNa upasargoMko sahakara vijaya vaijayanta jayanta aparAjita aura sarvArthasiddhi ina pAMca anuttara vimAnoMmeM janma liyA / mahAvIrake samaya RSidAsa vAnya sunakSatra kArtika nandanandana zIlabhadra abhaya vAriSeNa aura cilAtaputra ye daza muni hue the / athavA, isameM vijaya Adi anuttara vimAnoMkI Ayu vikriyA kSetra AdikA nirUpaNa hai / praznavyAkaraNa meM yukti aura nayoMke dvArA aneka AkSepa vikSepa rUpa praznoM kA uttara diyA gayA hai, sabhI laukika vaidika arthoMkA nirNaya kiyA gayA hai / vipAkasUtrameM puNya aura pApake vipAkakA vicAra hai / bArahavA~ dRSTivAda aMga hai / isameM 363 kuvAdiyoMke matoMkA nirUpaNa pUrvaka khaMDana hai / kalkala kANeviddhi kauzika harismazru mAMchapika romaza hArIta muNDa AzvalAyana Adi kriyAvAdiyoMke 180 bheda haiN| marIcikumAra kapila ulUka gArgya vyAghrabhUti vAdvali mAThara maudgalAyana Adi akriyAvAdiyoMke 84 prakAra haiN| sAkalya vAlkala kuthumi sAtyamutra nArAyaNa kaTha mAdhyandina mauda paippalAda bAdarAyaNa ambaSThi kRdauvikAyana vasu jaimini Adi ajJAnavAdiyoMke 67 bheda hai / vaziSTha pArAzara jatukaNa vAlmIki romaharSaNi satyadatta vyAsa elAputra aupamanyava indradatta ayasthuNa Adi vainayikoM ke 32 bheda haiM / isa prakAra kula 363 bheda hote haiM / dRSTivAdake pA~ca bheda haiM- parikarma sUtra prathamAnuyoga pUrvayata aura cUlikA / pUrvagatake utpAdapUrva Adi caudaha bheda haiM / utpAdapUrva meM jIvapudgalAdikA jahA~ jaba jaisA utpAda hotA hai usa sabakA varNana hai / agrAyaNI pUrvameM kriyAvAda AdikI prakriyA aura svasamayakA viSaya vivecita hai / vIryapravAdameM chadmastha aura kevalIkI zakti surendra asurendra AdikI RddhiyAM narendra cakravartI baladeva AdikI sAmarthya dravyoMke lakSaNa AdikA nirUpaNa hai / astinAsti pravAdameM - pAMcoM astikAyoMkA aura nayoMkA astinAsti Adi aneka paryAyoM dvArA vivecana hai / jJAnapravAdameM pAMcoM jJAnoM aura indriyoMkA vibhAga Adi nirUpita hai / satyapravAda pUrva meM vAggupti, vacana saMskArake kAraNa, vacana prayoga, bAraha prakArakI bhASAe~ dasa prakArake satya, vaktAke prakAra AdikA vistArase vivecana hai / vacana saMskAra ke sira kaMTha Adi ATha sthAna haiM / zubha aura azubhake bhedase vAk prayoga do prakArakA hai / abhyAkhyAna kalaha Adi rUpase bhASA bAraha prakAra kI hai| hiMsAdise virakta muni yA Araria hiMsAdikA doSa lagAnA abhyAkhyAna hai / kalaha lar3AI karAnA / pITha pIche doSa dikhAnA zunya hai / cAroM puruSArthoM se sambandha rakhanevAlA pralApa asambaddha bhASA hai / zabdAdi viSayoMmeM yA amuka deza nagara AdimeM rati utpanna karanevAlI rativAk hai / inhIM meM arati utpanna karanevAlI arativAk hai / jise sunakara parigrahake arjana rakSaNa AdimeM Asakti utpanna ho vaha upadhivAk hai / jisase vyApArameM Thaganeko protsAhana mile bahu nikRtivAk hai / jise sunakara taponidhi yA guNI jIvoke prati avinayakI preraNA Page #340 -------------------------------------------------------------------------- ________________ 120] hindI-sAra mile vaha apraNativAk hai| jisase corImeM pravRtti ho vaha moSavAk hai / samyak mArgakI pravatikA samyagdarzanavAka hai / mithyAtvadhinI mithyAvAka hai| 'dvIndriya Adi jIva vaktA haiM' jo zabdoccAraNa kara sakate haiM / dravya kSetra kAla bhAva AdikI dRSTise asatya aneka prakAra kA hai| satyake dasa bheda haiM-sacetana yA acetana dravyakA vyavahArake lie icchAnusAra nAma rakhanA nAma satya hai| citra Adi tadAkAra rUpoMmeM usakA vyavahAra karanA rUpa satya hai / juA AdimeM yA zataraMjake muharoM meM hAthI ghor3A AdikI kalpanA sthApanA satya hai| aupazamikAdi bhAvoMkI dRSTise kiyA jAnevAlA vyavahAra pratItya satya hai| jo lokavyavahAra meM prasiddha prayoga hai use saMvRti satya kahate haiM, jaise pRthivI jala Adi aneka kAraNoMse utpanna bhI kamalako paMkaja khnaa| dhUpa ubaTana AdimeM yA kamala magara haMsa sarvatobhadra Adi meM sacetana acetana dravyoMke bhAva vidhi AkAra AdikI yojanA karanevAle vacana saMyojanA satya hai / Arya aura anArya rUpameM vibhAjita battIsa dezoMmeM dharmAdikI pravRtti karanevAle vacana janapadasatya haiN| grAma nagara rAjya gaNa mata jAti kula Adi dharmo ke upadezaka vacana dezasatya haiN| saMyata yA zrAvakako svadharmapAlanake lie 'yaha prAsuka hai yaha aprAsuka hai' ityAdi vacana bhAvasatya haiM / Agamagamya padArtho kA nirUpaNa samayasatya hai| ___AtmapravAdameM AtmadravyakA aura chaha jIvanikAyoMkA asti nAsti Adi vividha bhaMgoMse nirUpaNa hai / karmapravAdameM karmo kI bandha udaya upazama Adi dazAoMkA aura sthiti AdikA varNana hai| pratyAkhyAnapravAdameM vrata niyama pratikramaNa tapa ArAdhanA Adi tathA munitvameM kAraNa dravyoMke tyAga AdikA vivecana hai| vidyAnuvAdapUrvameM samasta vidyAe~, ATha mahAnimitta, rajju rAzividhi, kSetra, zreNI, lokapratiSThA, samudghAta AdikA vivecana hai| aMguSThaprasenA Adi 700 alpavidyAe~ aura rohiNI Adi 500 mahAvidyAe~ hotI haiM / antarIkSa, bhUmi, aGga, svara, svapna, lakSaNa, vyaJjana aura chinna ye ATha mahAnimitta haiM / kSetra arthAt AkAza / kapar3eke tAne-bAnekI taraha Upara-nIce jo asaMkhyAta AkAza pradeza paMktiyAM haiM unheM zreNI kahate haiM / ananta alokAkAzake madhyameM loka hai| isameM Urdhvaloka mRdaMgake AkAra hai / adholoka vetrAsanake AkAra tathA madhyaloka jhAlarake AkAra hai| yaha loka tanuvAtavalayase antameM veSTita hai aura caudaha rAjU lambA hai| yaha prataravRtta hai / meru parvatake nIce vaja pRthivI para sthita ATha madhyapradeza lokamadhya haiN| lokamadhyase Upara aizAna svarga taka 1 // rajju, mAhendra svarga taka 3 rajju, brahmaloka taka 3 // rajju, kApiSTha taka 4 rajju, mahAzukra taka 4 // rajju, sahasrAra taka 5 rajju, prANata taka 5 // rajju, acyuta taka 6 rajju aura lokAnta taka sAta rajju hai / lokamadhyase nIce zarkarAprabhA taka 1 rajju, phira pAMcoM naraka kramazaH eka eka rAjU haiN| isa prakAra sAtaveM naraka taka chaha rAjU hote haiN| phira lokAnta taka eka rAjU, isa prakAra sAta rAjU ho jAte haiN| ghanodadhivAtavalaya dhanavAtavalaya aura tanuvalaya ina tIna vAtavalayoMse yaha loka cAroM orase ghirA huA hai| adholokakI dizA aura vidizAmeM tInoM vAta valaya bIsa-bIsa hajAra yojana moTe haiN| Upara kramazaH ghaTakara tInoM vAtavalaya madhyalokakI AThoM dizAoMmeM 5, 4 aura 3 yojana moTe raha jAte haiM / UrdhvalokameM bar3hakara brahmalokakI AThoM dizAoMmeM 7, 5 aura 4 yojana moTe ho jAte haiN| phira Upara kramazaH ghaTakara tInoM valaya lokAgrameM 5,4 aura 3 yojana moTe raha jAte haiN| ye Upara nIce gola DaMDeke samAna haiN| lokAgrake Upara ye kramaza: do gavyUti, eka koza aura kucha kama eka koza pramANa Page #341 -------------------------------------------------------------------------- ________________ [220 tasvArthavArtika vistAravAle haiN| nIce kalakala pRthvIke nIce kramaza: 7,5 aura 4 yojana vistRta haiN| nIce lokamUlameM caur3AI 7 rAjU hai| madhyalokameM eka rAjU, brahmalokameM pAMca rAjU aura lokAnameM eka rAjU hai / lokamadhyase eka rajju nIce zarkarA prabhAke antameM AThoM dizAoMmeM caur3AI 17 rAjU hai, usase eka rajjU nIce vAlukAprabhAke antameM 27 rAjU, phira eka rAjU nIce paMka prabhAke antameM 31 rAjU, phira eka rAjU nIce dhUmaprabhAke antameM 4 rAjU, phira eka rAjU nIce tamaHprabhAke antameM 54 rAjU, phira eka rAjU nIce mahAtamaHprabhAke antameM 66 rAjU, phira eka rAjU nIce kalakala pRthvIke antameM 7 rAjU caur3AI hai| isI taraha lokamadhyase eka rAjU Ara 23 rAjU, phira eka rAjU Upara 33 rAjU, phira eka rAjU Upara 43 rAjU, phira AdhI rAjU Upara jAne para 5 rAjU vistAra hai / phira AdhI rAjU Upara jAkara 4 rAjU, phira eka rAjU Upara 33 rAjU, phira eka rAjU Upara 27 rAjU, phira eka rAjU Upara lokAntameM eka rAjU vistAra hai| vedanA Adi nimittoMse kucha AtmapradezoMkA zarIrase bAhira nikalanA samadaghAta hai; vaha sAta prakArakA hai-vAta pittAdi vikAra-janita roga yA viSapAna AdikI tIvra vedanAse AtmapradezoMkA bAhira nikalanA vedanA samuddhAta hai| krodhAdi kaSAyoMke nimittase kaSAya samuddhAta hotA hai| udIraNA yA kAlakramase honevAle maraNake nimittase mAraNAntika samudghAta hotA hai / jIvoMke anugraha aura vinAzameM samartha taijasa zarIrakI racanAke lie tejasa samudghAta hotA hai / ekatva pRthak Adi nAnA prakArakI vikriyAke nimittase vaikriyika samudghAta hotA hai / alpahiMsA aura sUkSmArtha parijJAna Adi prayojanoMke lie AhAraka zarIrakI racanAke nimitta AhAraka samuddhAta hotA hai| jaba vedanIyakI sthiti adhika ho aura Ayu karmakI alpa taba sthiti-samIkaraNake lie kevalI bhagavAn kevaliMsamudghAta karate haiN| jaise madirAmeM phena Akara zAnta ho jAtA hai usI taraha samuddhAtameM Atma-pradeza bAhira nikalakara phira zarIrameM samA jAte haiM / ahArake aura mAraNAntika samudghAta eka dizAmeM hote haiM; kyoMki AhAraka zarIrakI racanAke samaya zreNigati honeke kAraNa eka hI dizAmeM asaMkhya Atmapradeza nikalakara eka arani pramANa AhAraka zarIrako banAte haiN| mAraNAntikameM jahAM naraka AdimeM jIvako marakara utpanna honA hai vahAMkI hI dizAmeM Atmapradeza nikalate haiN| zeSa pAMca samuddhAta zreNike anusAra Upara nIce pUrva pazcima uttara dakSiNa ina chahoM dizAoMmeM hote haiN| vedanA Adi chaha samudghAtoMkA kAla asaMkhyAta samaya hai aura kevali samudghAtakA kAla ATha samaya hai| daNDa, kavATa, pratara, lokapUraNa, phira pratara, kapATa, daMDa aura svazarIra-praveza isa taraha ATha samaya hote haiN| kriyAvizAla pUrvameM sUrya candra graha nakSatra tArAgaNoMkA gamanakSetra, upapAdakSetra, zakuna, cikitsA, bhUtikarma, indrajAla vidyA, causaTha kalA, zilpa, kAvya, guNadoSa, chanda, kriyA, kriyAphalake bhoktA AdikA vistRta vivecana hai| lokabindusArameM ATha vyavahAra, cAra bIjarAzi parikarma Adi gaNita tathA samasta zrutasampattikA vivaraNa hai| 13-14 gaNadharadevake ziSya praziSyoM dvArA alpAyu-buddhibalavAle prANiyoMke anugrahake lie aMgoMke AdhArase race gaye saMkSipta grantha aMgabAhya hai| kAlika utkAlika Adike bhedase aMgabAhya aneka prakArake haiN| svAdhyAyakAlameM jinake paThana-pAThanakA Page #342 -------------------------------------------------------------------------- ________________ 1 / 21] hindI-sAra niyama hai unheM kAlika kahate haiM tathA jinake paThana-pAThanakA koI niyata samaya na ho ve utkAlika haiN| uttarAdhyayana Adi aMgabAhya grantha haiN| 15 anumAna AdikA svapratipatti kAlameM anakSarazrutameM antarbhAva hotA hai tathA paratipatti kAlameM akSarazruta meN| isIlie inakA pRthak upadeza nahIM kiyA hai| pratyakSapUrvaka tIna prakArakA anumAna hotA hai-pUrvavat zeSavat aura sAmAnyatodRSTa / agni aura dhUmake avinAbhAvako jisa vyaktine pahile grahaNa kara liyA hai use pIche dhUmako dekhakara agnikA jJAna honA pUrvavat anumAna hai / jisane sIMga aura sIMgavAleke sambandhako dekhA hai use sIMgake rUpako dekhakara sIMgavAlekA anumAna honA zeSavat hai / devadattakA dezAntarameM pahuMcanA gamanapUrvaka hotA hai, yaha dekhakara sUryameM dezAntara prAptirUpa hetuse gatikA anugAna karanA sAmAnyatodRSTa hai / 'gAya sarIkhA gavaya hotA hai' isa upamAna vAkyako sunakara jaMgalameM gavayako dekhakara usaseM gavaya saMjJAke sambandhako jAna lenA upamAna hai| zabda pramANa to zruta hai hii| 'bhagavAn RSabhane yaha kahA' ityAdi prAcIna paramparAgata tathya aitihya pramANa hai / 'yaha AdamI dinako nahIM khAkara bhI jItA hai' isa vAkyako sunakara arthAt hI 'rAtriko khAtA hai' isa prakAra rAtri bhojanakA jJAna kara lenA arthApatti hai| 'cAra prasthakA ADhaka hotA hai' isa jJAnake honepara eka ADhakameM do kuDava (AdhA ADhaka) haiM isa prakArakI saMbhAvanA saMbhava pramANa hai / vanaspatiyoMmeM harA bharApana Adi na dikhanepara vRSTike abhAvakA jJAna karanA abhAva pramANa hai| ye sabhI arthApatti Adi anumAnameM antarbhUta haiM, ataH anumAnakI taraha svapratipattikAlameM anakSarazruta haiM tathA parapratipattikAlameM akSarazruta / pratyakSa do prakAra kA hai dezapratyakSa aura sarvapratyakSa / dezapratyakSake avadhi aura manaHparyaya do prakAra haiM aura sarvapratyakSa eka kevala jJAnarUpa hai| avadhi-jJAnAvaraNake kSayopazamase dravyakSetrAdise maryAdita rUpIdravyakA jJAna avadhijJAna hai / avadhijJAna do prakAra kA hai-bhavapratyaya aura guNapratyaya / athavA dezAvadhi aura sarvAvadhi ye do bheda bhI hote haiN| paramAvadhi sarvAMvadhi kI apekSA nyUna honese dezAvadhimeM hI gina lI gaI hai| bhavapratyaya avadhikA svarUpa bhavapratyayo'vadhirdevanArakANAm // 21 // bhavapratyaya avadhijJAna deva aura nArakiyoMke hotA hai| 61-6 bhava arthAt Ayu aura nAmakarmake udayase prApta honevAlI paryAya, pratyaya arthAt nimitta / bhavako nimitta lekara jo avadhi jJAnAvaraNake kSayopazama pUrvaka jJAna hotA hai vaha bhavapratyaya avadhijJAna hai| pratyaya zabdake jJAna zapatha hetu Adi aneka artha haiM, para yahAM 'nimitta' arthakI vivakSA hai / deva aura nArakI paryAyameM janma lete hI avadhi jJAnAvaraNa kA kSayopazama ho jAtA hai aura usase avadhijJAna hotA hai| jaise AkAza pakSIke ur3ane meM nimitta mAtra hai kyoMki AkAzake rahane para hI pakSI ur3a sakatA hai usI taraha bhava bAhya nimitta hai| yadi bhava hI mukhya kAraNa hotA to sabhI deva nArakiyoMke eka jaisA tulya avadhijJAna hotA para unameM apane apane kSayopazamake anusAra tAratamya AgamameM svIkAra kiyA gayA hai| jaise manuSya aura tirya noMko ahiMsAdivatarUpa guNoMse avadhijJAna hotA hai Page #343 -------------------------------------------------------------------------- ________________ 320 tasvArthavArtika [1121 usa taraha devanArakiyoMko vratAdidhAraNakI AvazyakatA nahIM hotI, unake to usa paryAyake kAraNa hI kSayopazama prakaTa ho jAtA hai| ataH bhava bAhya nimitta hai / samyagjJAnakA prakaraNa honese mithyAdRSTi devanArakiyoMke mithyA avadhi arthAt vibhaMgAvadhi hotI hai isalie sabhI devanArakiyoMko sAmAnyarUpase avadhijJAnakA prasaMga nahIM hotaa| 7 prazna-jIvasthAna Adi AgamoMmeM sadAdi anuyoga dvAroMmeM 'nAraka' zabdakA hI pahale grahaNa kiyA hai ataH yahAM bhI nAraka zabdakA hI pahale prayoga karanA cAhie ? uttara-deva zabda alpasvara hai aura pUjya hai, ataH vyAkaraNake niyamAnusAra devazabdakA hI pUrvaprayoga ucita hai / AgamameM to kramase gatiyoMkA nirUpaNa hai vahAM niyamakI apekSA nahIM hai, kyoMki jude jude vAkya haiN| dasa prakArake bhavanavAsiyoMkA avadhikSetra jaghanya 25 yojana hai| utkRSTa asura kumAroMkA nIceko ora asaMkhyAta kor3A-kor3I yojana aura Upara RtuvimAnake UparI bhAga taka hai| nAgakumAra Adi nava bhavanabAsiyoMkA utkRSTa nIcekI tarapha asaMkhyAta hajAra yojana aura Upara sumeru parvatake zikhara taka hai tathA tirachA asaMkhyAta hajAra yojana hai| AThoM prakArake vyantaroMkA jaghanya 25 yojana utkRSTa nIce asaMkhyAta hajAra yojana Upara apane vimAnake UparI bhAga taka aura tirache asaMkhyAta kor3A kor3I yojana hai| jyotiSiyoMkA jaghanya nIcekI ora saMkhyAta yojana utkRSTa asaMkhyAta hajAra yojana, UparakI ora utkRSTa apane vimAnake UparI bhAga taka tathA tirache asaMkhyAta kor3A kor3I yojana hai| vaimAnikoMmeM saudharma aura IzAna svargavAsI devoMke jaghanya avadhi jyotiSiyoMke utkRSTakSetra pramANa hai tathA utkRSTa avadhi nIcekI ora ratnaprabhAke antima paTala taka hai / sAnatkumAra aura mAhendra meM nIcekI ora jaghanya ratnaprabhAke antima paTala taka aura utkRSTa zarkarAprabhAke antima paTala taka avadhikA kSetra hai| brahma brahmottara lAntava aura kApiSTameM nIceko ora jaghanya avadhi zarkarA prabhAkA antima bhAga aura utkRSTa vAlukA prabhAkA antima bhAga hai / zukra mahAzukra zatAra aura sahasrArameM nIcekI ora jaghanya avadhi vAlukA prabhAkA antima bhAga aura utkRSTa paMkaprabhAkA antima bhAga hai| Anata prANata AraNa aura acyutameM nIcekI ora jaghanya avadhi paMkaprabhAkA antima bhAga tathA utkRSTa dhUmaprabhAkA antima bhAga hai| nava graiveyakoMkI jaghanya avadhi dhUmaprabhAkA antimabhAga aura utkRSTa tamaHprabhAkA antima bhAga hai| nava anudiza aura pAMca anuttara vimAnavAsiyoMkI avadhi lokanAlI paryanta hai / saudharma Adi anuttara paryanta vimAnavAsiyoMkI avadhi UparakI ora apane apane vimAnake UparI bhAga taka hai| tirachI asaMkhyAta kor3Akor3I yojana hai / jisa avadhijJAnakA jitanA kSetra hai utane AkAza pradeza pramANa kAla aura dravya hote haiM arthAt utane samaya pramANa atIta aura anAgatakA jJAna hotA hai aura utane bhedavAle ananta pradezI pudgalaskandhoMmeM aura sakarmaka jIvoMmeM jJAnakI pravRtti hotI hai| bhAvakI dRSTise apane viSayabhUta pudgala skandhoMke rUpAdiguNoMmeM aura jIvake audayika aupazamika Adi bhAvoMmeM avadhijJAnakI pravRtti hotI hai| nArakI jIvoMmeM ratnaprabhAmeM avadhikSetra nIce eka yojana zarkarAprabhAga 3 // gavyUti bAlukA prabhAga 3 gavyUti, paMka prabhAga 2 // gavyUti, dhUma prabhAga 2 gavyUti, tamaHprabhAmeM 1 // gavyUti aura mahAtamaH prabhAmeM eka gavyUti hai / sabhI narakoMmeM UparakI ora avadhijJAna Page #344 -------------------------------------------------------------------------- ________________ 1122 ] hindI - sAra apane narakabiloMke UparI bhAga taka hai aura tirache asaMkhyAta kor3Akor3I yojana hai / kSayopazamanimittaka avadhi kSayopazamanimittaH paDavikalpaH zeSANAm // 22 // avadhijJAnAvaraNa ke sarvaghAtI spardhakoMke udayAbhAvI kSaya AgAmIkA sadavasthA upazama aura dezaghAtI prakRtikA udaya rUpa kSayopazamase honevAlA avadhijJAna zeSa arthAt manuSya aura tirya coMke hotA hai / 11- 3 zeSa grahaNase devanArakiyoMke atirikta sabhI prANimAtra ke avadhikA vidhAna nahIM samajhanA cAhie kyoMki asaMjJI aura aparyAptakoMmeM isakI zakti hI nahIM hai / saMjJI aura paryAptakoM meM bhI unhIM ke, jinake samyagdarzanAdi guNoMse avadhijJAnAvaraNakA kSayopazama ho gayA hai / yadyapi sabhI avadhi kSayopazamanimittaka hotI hai phira bhI vizeSa rUpase kSayopazamake grahaNa karanese yaha niyama hotA hai ki manuSya aura tiryacoMke kSayopazamanimittaka hI avadhijJAna hotA hai bhavapratyaya nahIM / 321 14- avadhijJAnake anugAmI ananugAmI vardhamAna hIyamAna avasthita aura anasthita chaha bheda haiM / koI avadhi sUryaprakAzakI taraha pIche-pIche bhavAntara taka jAtI hai / koI vahIM ruka jAtI hai jaise mUrkhakA prazna / koI avadhi samyagdarzanAdi guNoMkI vizuddhike kAraNa pattoM meM lagI huI agnikI taraha asaMkhyAtaloka taka bar3hatI hai / koI avadhi IMdhana-rahita agnikI taraha aMgulake asaMkhyeya bhAga taka kama ho jAtI hai / koI raft jyoM kI tyoM sthira rahatI hai na kama hotI hai aura na bar3hatI hai jaise ki tila Adi cihna | vAyuse dolita jalakI laharoMkI taraha koI avadhi ghaTatI bhI hai aura bar3hatI bhI hai / dezaraft paramAvadhi aura sarvAvadhike bhedase bhI avadhi jJAna tIna prakArakA hai / dezAvadhi aura paramAvadhike jaghanya utkRSTa aura ajaghanyokRSTa ye tIna prakAra haiM / sarvAvadhi eka hI prakArakA hai / dezAvadhikA jaghanyakSetra utsedhAMgulakA asaMkhyAta bhAga hai aura utkRSTa sarvaloka / madhyamakSetra jaghanya aura utkRSTake bIcakA asaMkhyAta prakArakA hai / paramAvadhikA jaghanyakSetra eka pradeza adhika loka pramANa hai aura utkRSTa asaMkhyAta loka pramANa hai | madhyake vikalpa ajaghanyotkRSTa kSetra haiM / paramAvadhike utkRSTa kSetrase bAhira asaMkhyAta lokakSetra sarvAvadhikA hai / uparyukta anugAmI Adi chaha bhedoMke sAtha pratipAtI arthAt bijalIkI camakakI taraha vinAzazIla bIcameM hI chUTanevAlA aura apratipAtI arthAt kevalajJAna hone taka nahIM chUTanevAlA ye AThoM bheda dezAvadhike hote haiM / paramAvadha hIyamAna aura pratipAtI nahIM hotI / sarvAvadhike avasthita anugAmI ananugAmI aura apratipAtI ye cAra hI bheda hote haiM / sarvajaghanya dezAvadhikA utsedhAMgulakA asaMkhyAtavAM bhAga kSetra, AvalikA asaMkhyAtavAM bhAga kAla aura aMgulake asaMkhyAtaveM bhAga pramANa dravya hai, arthAt itane bar3e asaMkhyAta skandhoM meM jJAnakI pravRtti hotI hai / svaviSaya skandhake aneka rUpAdi bhAva haiM / eka jIvake pradezottara kSetra vRddhi nahIM hotI, nAnA jIvoMkI apekSA pradezottara kSetrakA vikalpa saMbhava hai / eka jIvake maMDUkapluti kramase aMgulake asaMkhyeya bhAga pramANa kSetravRddhi hotI hai - sarvaloka taka / kAlavRddhi eka jIva aura nAnA jIvoMkI apekSA eka samaya do samaya Adi Avalike asaMkhyAta 41 Page #345 -------------------------------------------------------------------------- ________________ 322 tattvArthavArtika [ 222 bhAga taka hotI hai| dravya kSetra aura kAlakI vRddhi, asaMkhyAta bhAgavRddhi saMkhyAta bhAgavRddhi saMkhyAta guNavRddhi aura asaMkhyAta guNavRddhi ina cAra prakAroMse hotI hai| bhAvavRddhi ananta bhAgavRddhi aura ananta guNavRddhi milAkara chaha prakAroMse hotI hai / hAni bhI isI kramase hotI hai| aMgulake asaMkhyAta bhAga kSetravAlI avadhikA AvalikA saMkhyAta bhAga kAla hai, aMgulake asaMkhyAta bhAga AkAza pradeza barAbara dravya hai, bhAva ananta asaMkhyAta yA saMkhyAta rUpa hai| aMgula pramANakSetravAlI avadhikA kucha kama Avali pramANa kAla hai, dravya aura bhAva pahilekI taraha / aMgula pRthaktva (tInase Upara 9 se nocekI saMkhyA) kSetravAlI avadhikA AvalI pramANa kAla hai| eka hAtha kSetravAlI avadhikA Avali pRthaktva kAla hai| eka gavyUti pramANa kSetravAlI avadhikA kucha adhika ucchvAsa pramANa kAla hai| yojanamAtra kSetravAlI avadhikA antarmuhUrta kAla hai| paccIsa yojana kSetravAlI avadhikA kucha kama eka dina kAla hai| bharatakSetra pramANavAlI avadhikA AdhA mAha kAla hai| jambUdvIpa pramANa kSetravAlI avadhikA kucha adhika eka mAha kAla hai| manuSyaloka pramANa kSetravAlI avadhikA eka varSa kAla hai| rucakadvIpa pramANa kSetravAlI avadhikA saMvatsara-pRthaktva kAla hai| saMkhyAta dvIpa samudra pramANa kSetravAlI avadhikA saMkhyAta varSa kAla hai| asaMkhyAta dvIpa samudra pramANa kSetravAlI avadhikA asaMkhyAta varSa kAla hai / isa taraha tirya ca aura manuSyoMkI madhya dezAvadhika dravyakSetra kAla Adi haiN| tirya coMkI utkRSTa dezAvadhikA kSetra asaMkhyAta dvIpasamudra, kAla asaMkhyAta varSa aura tejaHzarIra pramANa dravya hai, arthAt vaha asaMkhyAta dvIpa samudra pramANa AkAza pradezoMse parimita asaMkhyAta tejodravya vargaNAse race gae ananta pradezI skandhoMko jAnatA hai| bhAva pahilekI taraha hai| tirya coM aura manuSyoMke jaghanya dezAvadhi hotA hai / tirya coMke kevala dezAvadhi hI hotA hai paramAvadhi aura sarvAvadhi nhiiN| manuSyoMkI utkRSTa dezAvadhikA kSetra asaMkhyAta dvIpa samudra, kAla asaMkhya varSa aura dravya kArmaNa zarIra pramANa hai arthAt vaha asaMkhyAta dvIpasamudra pramANa AkAza pradezoMse parimita asaMkhyAta jJAnAvaraNAdi kArmaNa dravyakI vargaNAoMko jAnatA hai| bhAva pahile kI taraha hai| yaha utkRSTa dezAvadhi saMyata manuSyoMke hotI hai| paramAvadhi-jaghanya paramAvadhikA kSetra ekapradeza adhika lokapramANa, kAla asaMkhyAta varSa, dravya pradezAdhika lokAkAza pramANa aura bhAva anantAdi vikalpavAlA hai| isake bAda nAnA jIva yA eka jIvake kSetravRddhi asaMkhyAta lokapramANa hogii| asaMkhyAta arthAt AvalikAke asaMkhyAta bhAga pramANa / paramAvadhikA utkRSTa kSetra agnijIvoMkI saMkhyA pramANa lokAloka pramANa asaMkhyAta loka / paramAvadhi utkRSTa cAritravAle saMyatake hI hotI hai| yaha vardhamAna hotI hai hIyamAna nhiiN| apratipAtI hotI hai pratipAtI nhiiN| avasthita hotI hai| anavasthita bhI vRddhikI ora hotI hai hAnikI ora nhiiN| isa paryAyameM kSetrAntarameM sAtha jAnese anugAmI hotI hai| paralokameM nahIM jAtI isalie ananugAmI bhI hotI hai| caramazarIrIke honeke kAraNa paraloka taka jAnekA avasara hI nahIM hai| Page #346 -------------------------------------------------------------------------- ________________ 1123] hindI-sAra 323 savidhi-asaMkhyAta lokase guNita utkRSTa paramAvadhikA kSetra sarvAvadhikA kSetra hai| kAla dravya aura bhAva pahilekI trh| yaha sarvAvadhi na to vardhamAna hotA hai na hIyamAna, na anavasthita aura na prtipaatii| kevalajJAna hone taka avasthita hai aura apratipAtI hai / paryAyAntarako nahIM jAtA isalie ananugAmI hai| kSetrAntarako jAtA hai ataH anugAmI hai| paramAvadhikA dezAvadhimeM antarbhAva karake dezAvadhi aura sarvAvadhi ye do bheda bhI avadhijJAnake hote haiN| . Upara kahI gaI vRddhiyoMmeM jaba kAlavRddhi hotI hai taba cAroMkI vRddhi nizcita hai para kSetravRddhi honepara kAlavRddhi bhAjya hai arthAt ho bhI aura na bhI ho| bhAvavRddhi honepara dravyavRddhi niyata hai para kSetra aura kAlavRddhi bhAjya hai| yaha avadhijJAna zrIvRkSa svastika nandyAvarta Adi zarIracihnoMmeMse kisI ekase prakaTa honepara ekakSetra aura anekase prakaTa honepara anekakSetra kahA jAtA hai| ina cihanoMkI apekSA rakhane ke kAraNa ise parAdhInaataeva parokSa nahIM kaha sakate; kyoMki indriyoMko hI 'para' kahA gayA hai. jaisA ki gItAmeM bhI kahA hai-"indriyAM para haiM, indriyoMse bhI pare mana hai, manase pare buddhi aura buddhise bhI pare AtmA hai|" ataH indriyoMkI apekSA na honese parokSa nahIM kaha skte| manaHparyayajJAnakA varNana RjuvipulamatI manaHparyayaH // 23 // manaHparyaya Rjumati aura vipulamatike bhedase do prakArakA hai / Rju arthAt sarala aura vipula arthAt kuTila / parakIya manogata mana vacana kAya sambandhI padArthoMko jAnaneke kAraNa manaHparyaya do prakArakA ho jAtA hai| 1-6 vIryAntarAya aura manaHparyayajJAnAvaraNakA kSayopazama honepara tathA tadanukUla aGga upAGgoMkA nirmANa honepara apane aura dUsareke manakI apekSAse honevAlA jJAna manaHparyaya kahalAtA hai| apane manakI apekSA to isalie hotI hai ki vahAMke AtmapradezoMmeM manaHparyayajJAnAvaraNakA kSayopazama hotA hai| jaise cakSu meM avadhijJAnAvaraNakA kSayopazama honepara cakSu kI apekSA hone mAtrase avadhijJAnako matijJAna nahIM kahate usI taraha manaHparyaya bhI matijJAna nahIM hai kyoMki vaha indriya aura manase utpanna nahIM hotaa| parake manameM sthita vicAroMko jAnatA hai ataH AkAzameM candrako dekhaneke lie jaise AkAza sAdhAraNa-sA nimitta hai vaha candrajJAnakA utpAdaka nahIM hai usI taraha parakA mana sAdhAraNasA AdhAra hai vaha manaHparyayajJAnakA utpAdaka nahIM hai| isalie manaHparyaya matijJAna nahIM ho sktaa| isI taraha dhUmase svasambandhI agnike jJAnakI taraha parakIya manaHsambandhI vicAroMko jAnaneke kAraNa manaHparyaya jJAnako anumAna nahIM kaha sakate; kyoMki anumAna yA to indriyoMse hetuko dekhakara yA paropadezase hetuko jAnakara hI utpanna hotA hai parantu manaHparyayameM na to indriyoMkI apekSA hotI hai aura na paropadeza kI hii| phira anumAna parokSa jJAna hai jaba ki manaHparyaya pratyakSa / isameM 'indriya manakI apekSA na karake jo avyabhicArI aura sAkAra grahaNa hotA hai vaha pratyakSa hai' yaha pratyakSakA lakSaNa pAyA jAtA hai / jaisA ki sUtrameM batAyA hai manaHparyaya do prakArakA hai / Page #347 -------------------------------------------------------------------------- ________________ 324 tattvArthavArtika [1 / 24 67 RjumanaskRtArthajJa RjuvAkkRtArthajJa aura RjukAyakRtArthajJa isa prakAra Rju mati tIna prakArakA hai / jaise kisIne kisI samaya sarala manase kisI padArthakA spaSTa vicAra kiyA, saSTa vANIse koI vicAra vyakta kiyA aura zarIrase isI prakArakI spaSTa kriyA kI, kAlAntarameM use bhUla gayA, phira yadi RjumatimanaHparyayajJAnIse pUchA jAya ki-'isane amuka samayameM kyA socA thA, kyA kahA thA yA kyA kiyA thA ?' yA na bhI pUchA jAya to bhI vaha spaSTa rUpase sabhI bAtoMko pratyakSa jAnakara batA degaa| mahAbandha zAstrameM batAyA hai ki 'manasA mana: paricchidya pareSAM saMjJAdIn vijAnAti' arthAt manase-AtmAse dUsareke manako jAnakara usakI saMjJA cintA jIvita maraNa duHkha lAbhAlAbhako jAna letA hai / jaise maMca para baiThe hue logoMko upacArase maMca kahate haiM usI taraha manameM vicAre gaye cetana acetana arthoM ko bhI mana kahate haiM / yaha spaSTa aura sarala manavAle logoMkI bAtako jAnatA hai, kuThila manavAloMkI bAtako nhiiN| kAlase jaghanyarUpase apane yA anya jIvoMke do tIna bhava aura utkRSTa rUpase sAta ATha bhavoMko gati Agati arthAt jisa bhavako chor3A aura jise grahaNa kiyA unakI do ginatI karake jAnatA hai / kSetrase jaghanya gavyUti pRthaktvake bhItara aura utkRSTa yojanapRthaktvake bhItara jAnatA hai| 8 vipulamati Rjuke sAtha hI sAtha kuTila mana vacana kAya sambandhI pravRttiyoMko bhI jAnatA hai ataH chaha prakArakA ho jAtA hai| arthAt yaha apane yA parake vyakta manase yA avyakta manase cintita yA acintita yA ardhacintita sabhI prakArase cintA jIvita maraNasukha duHkha lAbha alAbha Adiko jAnatA hai| vipulamati kAlase jaghanyarUpase sAta ATha bhava tathA utkRSTarUpase gatyAgatikI dRSTise asaMkhyAta bhavoMko jAnatA hai| kSetra jaghanyarUpase yojanapRthaktva hai aura utkRSTa mAnuSottara parvatake bhItara hai, bAhira nahIM / donoM manaHparyaya jJAnoMkI paraspara vizeSatA vizuddhathapratipAtAbhyAM tadvizeSaH // 24 // jJAnAvaraNake kSayopazamase honevAlI nirmalatAko vizuddhi kahate haiM / saMyama zikharase giraneko pratipAta kahate haiM / gyArahaveM guNasthAnavartI upazAntakaSAyakA pratipAta hotA hai bArahaveM kSINakaSAyIkA nhiiN| ina do dRSTiyoMse Rjumati aura vipulamatimeM vizeSatA hai arthAt vipulamati vizuddhatara aura apratipAtI hotA hai| 11-2 yadyapi pahile sUtrase hI vizeSatA jJAta ho jAtI thI phira bhI anya rUpase vizeSatA dikhAne ke lie yaha sUtra banAyA hai| yadi vizuddhi aura apratipAta manaHparyayajJAna ke bheda hote to samuccayArthaka 'ca' zabdakA grahaNa karanA ucita thA para ye bheda nahIM haiN| ye to unakI paraspara vizeSatA batAnevAle prakAra haiN| sarvAvadhike viSayabhUta kArmaNadravyakA anantavA~ bhAga RjumatikA jJeya hotA hai, usakA bhI anantavA~ bhAga sUkSma vipulamatikA / ataH RjumatikI apekSA vipulamatiM dravya kSetra kAla aura bhAva pratyeka dRSTise vizuddhatara hai| vipulamati apratipAtI hone ke kAraNa Rjumatise viziSTa hai kyoMki vipulamatike svAmI pravardhamAna cAritravAle hote haiM jaba ki Rjumatike svAmI hIyamAna caaritrvaale| Page #348 -------------------------------------------------------------------------- ________________ 1 / 25-26 ] hindI-sAra 325 avadhi aura manaHparyayakI paraspara vizeSatA vizuddhikSetrasvAmiviSayebhyo'vadhimanaHparyayayoH // 25 // vizuddhi-nirmalatA, kSetra-jahA~ke padArthoMko jAnatA hai, svAmI-jJAnavAlA aura viSaya arthAt jJeya inase avadhi aura manaHparyayameM vizeSatA hai| 1 yadyapi sarvAvadhijJAnakA anantavA~ bhAga manaHparyayakA viSaya hotA hai ataH alpa viSaya hai phira bhI vaha usa dravyakI bahuta paryAyoMko jAnatA hai| jaise bahuta zAstroMkA thor3A thor3A paricaya rakhanevAle pallavagrAhI paMDitase eka zAstrake yAvat sUkSma artho ko talasparzI gaMbhIra vyAkhyAoMse jAnanevAlA pragAr3ha vidvAn vizuddhatara mAnA jAtA hai usI taraha manaHparyaya bhI sUkSmagrAhI hokara bhI vizuddhatara hai / kSetrakI apekSA vizeSatA batAI jA cukI hai| viSaya abhI hI Age btaayeNge| manaHparyayakA svAmI saMyamI manuSya hI hotA hai jaba ki avadhijJAna cAroM gatiyoMke jIvoMke hotA hai / AgamameM kahA hai ki-'manaHparyaya manuSyoMke hotA hai deva nArakI aura tirya coMke nhiiN| manuSyoMmeM bhI garbhajoMke hI hotA hai sammUrcchanoMke nahIM / garbhajoM meM bhI karmabhUmijoMke hotA hai akarmabhUmijoMke nhiiN| karmabhRmijoMmeM paryAptakoMke, paryAptakoMmeM samyagdRSTiyoMke, samyagdRSTiyoMmeM pUrNasaMyamiyoMke, saMyamiyoMmeM chaThaveMse bArahaveM guNasthAnavAloMke hI, unameM bhI jinakA cAritra pravardhamAna hai aura jinheM koI Rddhi prApta hai, unameM bhI kisIko hI hotA hai sabako nhiiN| isa taraha viziSTa saMyamavAloM ke honeke kAraNa manaHparyaya viziSTa hai| mati aura zrutakA viSaya matizrutayornibandho dravyeSvasarvaparyAyeSu // 26 // mati aura zruta dravyoMkI kucha paryAyoMko viSaya karate haiN| 61-2 Uparake sUtrase 'viSaya' zabdakA sambandha yahAM ho jAtA hai ataH yahAM phira 'viSaya' zabda denekI AvazyakatA nahIM hai / yadyapi pUrvasUtrameM viSaya zabda anyavibhaktika hai phira bhI 'arthavazAd vibhaktipariNAmaH-arthAt arthake anusAra vibhaktikA pariNamana ho jAtA hai' isa niyamake anusAra yahAM anukUla vibhaktikA sambandha kara lenA cAhie, jaise ki-'devadattake bar3e-bar3e makAna haiM use bulAo' yahAM 'devadattake' isa SaSThI vibhaktivAle devadattakA 'use' isa dvitIyA vibhakti rUpa pariNamana arthake anusAra ho gayA hai| 3-4 'dravyeSu' yaha bahuvacanAnta prayoga sarvadravyoMke saMgrahake lie hai| arthAt mati aura zruta jAnate to sabhI dravyoMko haiM para unakI kucha hI paryAyoMko jAnate haiM isIlie sUtrameM 'asarvaparyAyeSu' yaha dravyoMkA vizeSaNa de diyA hai / matijJAna cakSurAdi indriyoMse utpanna hotA hai aura rUpAdiko viSaya karatA hai ataH svabhAvataH vaha rUpI dravyoMko jAnakara bhI unakI kucha sthUla paryAyoMko hI jAnegA / zruta bhI prAyaH zabdanimittaka hotA hai aura asaMkhyAta zabda ananta padArthokI sthUla paryAyoMko hI kaha sakate haiM sabhI paryAyoMko nhiiN| kahA bhI hai-'zabdoMke dvArA prajJApanIya padArthoMse vacanAtIta padArtha anantagune haiM arthAt anantaveM bhAga padArtha prajJApanIya hote haiM aura jitane prajJApanIya padArtha haiM unake anantaveM bhAga zruta nibaddha hote haiN|' Page #349 -------------------------------------------------------------------------- ________________ 326 tattvArthavAtika [112729 64 dharma adharma AkAzAdi arUpI atIndriya padArtha bhI mAnasa matijJAnake viSaya hote haiM ataH matizrutameM sarvadravya viSayatA bana jAtI hai| avadhijJAnakA viSaya rUpiSvavadheH // 27 // avadhijJAna rUpI padArthoMko jAnatA hai| 61-3 rUpa zabdakA svabhAva bhI artha hai aura cakSuke dvArA grAhya zukla Adi guNa bhii| para yahAM zukla Adi rUpa hI grahaNa karanA cAhie / 'rUpI' meM jo matvarthIya pratyaya hai usakA 'nityayoga' artha lenA cAhie arthAt kSIrI-sadA dUdhavAle vRkSakI taraha jo dravya sadA rUpavAle hoM unheM rUpI kahate haiN| upalakSaNabhUta rUpake grahaNa karanese rUpake avinAbhAvI rasa gandha aura sparzakA bhI grahaNa ho jAtA hai| arthAt rUpa rasa gandha sparzavAle pudgala avadhijJAnake viSaya hote haiN| 4 isa sUtrameM 'asarvaparyAya' kI anuvRtti kara lenI cAhie / arthAt pahile kahe gae rUpI dravyoMkI kucha paryAyoMko aura jIvake audayika aupazamika aura kSAyopazamika bhAvoMko avadhijJAna viSaya karatA hai kyoMki inameM rUpI karmakA sambandha hai / vaha kSAyika bhAva tathA dharma adharma Adi arUpI dravyoMko nahIM jaantaa| manaHparyaya jJAnakA viSaya tadanantabhAge manaHparyayasya // 28 // sarvAvadhi jJAnake viSayabhUta rUpI dravyake sUkSma anantaveM bhAgameM manaHparyaya jJAnakI pravRtti hotI hai| kevalajJAnakA viSaya sarvadravyaparyAyeSu kevalasya // 26 // sabhI dravyoMkI sabhI paryAe~ kevalajJAnake viSaya haiN| 61-3 jo svatantra kartA hokara apanI paryAyoMko prApta hotA hai athavA apanI paryAyoMke dvArA prApta kiyA jAtA hai vaha dravya hai / eka hI dravya kartA bhI hotA hai karma bhI, kyoMki usakA apanI paryAyoMse kathaJcid bheda hai| yadi sarvathA abheda hotA to eka hI nirvizeSa dravyakI sattA rahanese kartA aura karma ye vibhinna vyavahAra nahIM ho sakate / 64 svAbhAvika yA naimittika virodhI yA avirodhI dharmoM meM amuka zabda vyavahArake lie vivakSita dravyakI avasthAvizeSako paryAya kahate haiN| jo dharma dravya kSetra kAla bhAva Adi nimittoMse hote haiM unheM upAttahetuka kahate haiM aura jo tInoM kAloMmeM apanI svAbhAvika sattA rakhate haiM ve anupAttahetuka haiM, jaise jIvake audayika Adi bhAva aura anAdi pAriNAmika caitanya aadi| kucha dharma avirodhI hote haiM aura kucha virodhI, jaise jIvake anAdi pAriNAmika caitanya bhavyatva yA abhavyatva UrdhvagatisvabhAva astitvAdi eka sAtha honese avirodhI haiM aura nAraka tiryaJca manuSya deva gati strI puruSa napuMsakatva ekendriyAdi jAti bacapana javAnI krodha zAnti Adi eka sAtha nahIM ho sakatIM ataH virodhI haiN| pudgalake rUpa rasAdisAmAnya acetanatva astitvAdi avirodhI haiM aura amuka Page #350 -------------------------------------------------------------------------- ________________ 1 / 30] hindI-sAra 327 zukla kRSNa Adi rUpa kar3avA ciraparA kaSAyalA Adi rasa Adi paraspara virodhI haiN| isI taraha dharmAdharmAdi dravyoMmeM kucha sAmAnyadharma avirodhI haiM aura vizeSadharma virodhI hote haiN| 5-6 dravya aura paryAya zabda kA itaretara yoga dvandva samAsa hai / dvandva samAsa jaise plakSa aura nyagrodha Adi bhinna padArthoM meM hotA hai usI taraha kathaJcid bhinna go aura gotva Adi meM bhI hotA hai| go aura gotva sAmAnya aura vizeSarUpase kathaJcid abhinna haiN| 'dravyANAM paryAyAH' aisA SaSThI tatpuruSa samAsa karake dravyoMko paryAyakA vizeSaNa banAnA ucita nahIM hai| kyoMki aisI dazAmeM dravya zabda hI nirarthaka ho jAyagA, kAraNa adravya kI to paryAya hotI nahIM hai| phira, tatpuSasamAsameM uttara padArtha pradhAna hotA hai ataH 'kevalajJAnake dvArA paryAyeM hI jAnI jAtI haiM, dravya nahIM yaha aniSTa prasaMga prApta hotA hai| 'saba paryAyoMke jAna lenepara dravya to jAna hI liyA jAtA hai' yaha samAdhAna bhI ThIka nahIM hai kyoMki isa pakSameM dravyagrahaNakI anarthakatA jyoMkI tyoM banI rahatI hai| ataH ubhayapadArtha pradhAna dvandva samAsa hI yahAM ThIka hai / 'paryAyake binA dravya upalabdha nahIM hotA' ataH dvandva samAsameM bhI dravyagrahaNa nirarthaka hai' yaha zaMkA ThIka nahIM hai kyoMki saMjJA lakSaNa prayojana Adi kI dRSTise dravya paryAyameM vibhinnatA hai| 6 9 loka aura aloka meM trikAla viSayaka jitane anantAnanta dravya aura paryAya haiM una sabhImeM kevalajJAnakI pravRtti hotI hai| jitanA yaha loka hai utane yadi ananta bhI loka hoM to unheM bhI kevalajJAna jAna sakatA hai| eka sAtha kitane jJAna hote hai ? ekAdIni bhAjyAni yugapadekasminnAcatuyaH // 30 // eka sAtha eka AtmAmeM eka se lagAkara cAra jJAna taka ho sakate haiM / 61 eka zabdake saMkhyA bhinnatA akelApana prathama pradhAna Adi aneka artha haiM para yahAM 'prathama' artha vivakSita hai| 2-3 Adi zabdake bhI vyavasthA prakAra sAmIpya avayava Adi aneka artha haiM, yahA~ avayava artha kI vivakSA hai| arthAt eka-prathama parokSajJAnakA Adi-avayava matijJAna / athavA, Adi zabda samIpArthaka hai| isakA artha hai matijJAnakA AdisamIpa-zrutajJAna / 4-prazna-yadi matijJAna kA samIpa 'zrutajJAna' Adi zabdase liyA jAtA hai to isameM matijJAna chUTa jAyagA ? uttara-cUMki mati aura zruta sadA avyabhicArI haiM, nArada parvata kI taraha eka dUsarekA sAtha nahIM chor3ate ataH ekake grahaNase dUsarekA grahaNa hI ho jAtA hai| 65-7 jaise 'UMTake mukha kI taraha mukha hai jisakA vaha uSTramukha' isa bahuvrIhi samAsameM eka mukha zabdakA lopa ho gayA hai usI taraha 'ekAdi haiM AdimeM jinake ve ekAdIni' yahAM bhI eka Adi zabdakA lopa ho jAtA hai| avayavase vigraha hotA hai aura samudAya samAsakA artha hotA hai| isase ekako Adiko lekara cAra taka vibhAga .... karanA cAhie; kyoMki kevalajJAna asahAya hai use kisI anya jJAnakI sahAyatAkI apekSA Page #351 -------------------------------------------------------------------------- ________________ 328 tattvArthavArtika [1 // 31-32 nahIM hai jaba ki kSAyopazamika mati Adi cAra jJAna sahAyatAkI apekSA rakhate haiM ataH kevalajJAna akelA hI hotA hai usake sAtha anya jJAna nahIM raha sakate / 8-10 prazna-kevalajJAna honepara anya kSAyopazamika jJAnoMkA abhAva nahIM hotA, kintu ve dinameM tArAgaNoMkI taraha vidyamAna rahakara bhI abhibhUta ho jAte haiM aura apanA kArya nahIM karate ? uttara-kevalajJAna cUMki kSAyika aura parama vizuddha hai ataH sakalajJAnAvaraNakA vinAza honepara kevalImeM jJAnAvaraNake kSayopazamase honevAle jJAnoMkI saMbhAvanA kaise ho sakatI hai ? sarvazuddhikI prApti ho jAne para lezataH azuddhikI kalpanA hI nahIM ho sktii| AgamameM asaMjJI paMcendriyase ayogakevali taka jo paMcendriya ginAe haiM vahAM dravyendriyoM kI vivakSA hai jJAnAvaraNake kSayopazamarUpa bhAvandriyoMkI nahI / ya yadi bhAvendriyAM vivakSita hotIM to jJAnAvaraNakA sadbhAva honese sarvajJatA hI nahIM ho sktii| ataH eka AtmAmeM do jJAna mati aura zrata, tIna jJAna mati zrata avadhi yA mati zrata manaHparyaya, cAra jJAna mati zruta avadhi aura manaHparyaya hoMge, pAMca eka sAtha nahI hoNge| athavA, eka zabdako saMkhyAvAcI mAnakara akelA matijJAna bhI eka ho sakatA hai kyoMki jo aMgapraviSTa Adi rUpa zrutajJAna hai vaha hara ekako ho bhI na bhI ho| athavA, saMkhyA asahAya aura prAdhAnyavAcI eka zabdako mAnakara akelA asahAya aura pradhAna kevalajJAna eka hogA do mati zruta Adi / mati zruta avadhi viparyaya bhI hote haiM matizrutAvadhayo viparyayazca // 31 // ca zabda samuccayArthaka hai| arthAt mati zruta aura avadhi mithyA bhI hote haiM aura samyak bhii| 1-3 mithyAdRSTi jIvake mithyAdarzanake sAtha rahaneke kAraNa ina jJAnoMmeM mithyAtva A jAtA hai jaise kar3avI tUmarImeM rakhA huA dUdha kaDuA ho jAtA hai usI taraha mithyAdRSTirUpa AdhAra-doSase jJAnameM mithyAtva A jAtA hai| yaha AzaMkA ucita nahIM hai ki 'maNi suvarNa Adi malasthAnameM girakara bhI jaise apane svabhAvako nahIM chor3ate vaise jJAnako bhI nahIM chor3anA cAhie'; kyoMki pAriNAmika arthAt pariNamana karAnevAlekI zaktike anusAra vastuoMmeM pariNamana hotA hai / kaDuvI tUMbar3Ike samAna mithyAdarzanameM jJAna dUdhako bigAr3anekI zakti hai| yadyapi malasthAnase maNi AdimeM bigAr3a nahIM hotA para anya dhAtu Adike sambandhase suvarNa Adi bhI vipariNata ho hI sakate haiN| samyagdarzanake hote hI matyAdikA mithyAjJAnatva haTakara unameM samyak jJAnatva A jAtA hai aura mithyAdarzanake udayameM ye hI-matyajJAna zrutAjJAna aura vibhaGgAvadhi bana jAte haiN| "jisa prakAra samyagdRSTi mati zruta avadhise rUpAdiko jAnatA hai usI prakAra mithyAdRSTi bhI, ataH jJAnoMmeM mithyAdarzanase kyA viparyaya huA ? mithyAdRSTi bhI rUpako rUpa hI jAnatA hai anyathA nahIM' isa AzaMkAkA parihAra karaneke lie sUtra kahate haiM sadasatoravizeSAyadRcchopalabdherunmattavat // 32 // 61 sat-arthAt prazastatattvajJAna, asat arthAt ajJAna inameM mithyAdRSTiko koI vizeSatAkA bhAna nahIM hotA vaha kabhI satko asat aura asatko sat kahatA hai, jhoMkameM Page #352 -------------------------------------------------------------------------- ________________ 1232] hindI-sAra Aka ' yadRcchAse satko sat aura asatko asat kahane para bhI usakA vaha mithyAjJAna hI hai| jaise ki koI pAgala gAyako ghor3A yA ghoDAko gAya kahatA hai, kabhI gAyako gAya aura ghor3eko ghor3A kahane para bhI usakA saba pAgalapana hI kahA jAtA hai / 2 athavA sat zabda vidyamAnArthaka hai / vaha kabhI vidyamAnako avidyamAna avidyamAnako vidyamAna rUpase jAnatA hai / 3 isakA kAraNa hai vibhinna matavAdiyoM dvArA vastuke svarUpakA vibhinna prakAra se varNana aura pracAra karanA / kinhIMkA (advaita) kahanA hai ki dravya hI hai, rUpAdikI sattA nahIM hai to koI (bauddha) rUpAdiko hI mAnanA cAhate haiM dravyako nahIM / koI (vaizeSika) kahate haiM ki dravyase rUpAdi guNa bhinna hote haiN| ye tInoM hI pakSa mithyA hai; kyoMki yadi dravya hI ho rUpAdi na ho to dravyakA paricAyaka lakSaNa na rahanese lakSyabhUta dravyakA hI abhAva ho jaaygaa| indriyoMse re dravyakA akhaNDa rUpase grahaNa honeke kAraNa pA~ca indriyA~ mAnanekI AvazyakatA nahIM raha jAtI kyoMki dravya to kisI eka bhI indriyase pUrNa rUpase gRhIta ho hI jaaygaa| para aisA mAnanA na to iSTa hI hai aura na pramANaprasiddha hii| isI taraha yadi dravya kA astitva na ho to nirAzraya rUpAdikA AdhAra kyA hogA ? yadi rUpAdi parasparameM abhinna hoM to ekase abhinna honeke kAraNa sabhI eka ho jAyeMge samudAyakA abhAva hI ho jaaygaa| yadi dravya aura guNameM sarvathA bheda hai to unameM paraspara lakSyalakSaNabhAva nahIM ho skegaa| daNDa aura daNDIkI taraha pRthak siddhagata lakSyalakSaNabhAva to taba bana sakatA hai jaba dravya aura guNa donoM pRthak siddha hoN| dravyase bhinna amUrta rUpAdi guNoMse indriyakA sannikarSa bhI nahIM hogA aura isa taraha unakA parijJAna karanA hI asambhava ho jAyagA; kyoMki bhinna dravya to kAraNa ho nahIM skegaa| 4 kevala svarUpa meM hI nahIM kintu jagatke mUla kAraNoMmeM hI pravAdiyoMko vivAda hai| jaise sAMkhyoM kA mata hai ki-avyakta prakRtise mahAn-buddhi, mahAnse ahaGkAra, ahaGkAra se pA~ca indriyA~, pA~ca indriyoMke viSaya tanmAtrA aura pRthivI Adi pA~ca mahAbhUta aura mana ye solaha gaNa aura pA~ca mahAbhUtoMse yaha dRzya jagat utpanna hotA hai| yaha mata nirdoSa nahIM hai; kyoMki amUrta niravayava niSkriya atIndriya nitya aura para prayogase aprabhAvita pradhAnase mUrta sAvayava sakriya indriyagrAhya Adi viparIta lakSaNavAle ghaTAdi padArthoMkI utpatti nahIM ho sakatI / svayaM cetanAzUnya pradhAnakA isa taraha buddhipUrvaka sRSTiko utpanna karanA sambhava hI nahIM hai / puruSa svayaM niSkriya hai vaha pradhAnako preraNA bhI nahIM de sakatA / phira pradhAnako sRSTi ke utpanna karanekA khAsa prayojana bhI nahIM dikhAI detaa| 'puruSako bhoga sampAdana karanA' yaha prayojana bhI nahIM ho sakatA; kyoMki nitya aura vibhu AtmAkA bhoktArUpase pariNamana hI nahIM ho sktaa| svayaM acetana pradhAna prerita hokara bhI buddhipUrvaka pravRtti nahIM kara sktaa| vaizeSikoM kA mata hai ki-pathivI Adi dravyoMke judA judA paramANu haiM / unameM adRSTa Adise kriyA hotI hai phira dvaghaNukAdikramase ghaTAdikI utpatti hotI hai| yaha mata bhI ThIka nahIM hai| kyoMki paramANa nitya haiM, ataH unameM kAryako utpanna karanekA pariNamana hI nahIM ho sktaa| yadi pariNamana ho to nityatA nahIM ho sktii| phira paramANuoMse bhinna kisI svatantra avayavIrUpa kAryakI upalabdhi bhI nahIM hotii| paramANuoMmeM pRthivIsva Adi jAtibhedakI kalpanA bhI pramANasiddha nahIM hai| kyoMki bhinnajAtIya candrakAntamaNise jalakI, jala 42 Page #353 -------------------------------------------------------------------------- ________________ 330 tattvArthavArtika [ 1 / 33 se pArthiva motIkI, lakar3Ise agni AdikI utpatti dekhI jAtI hai / bhinnajAtIyoM meM kevala samudAyakI kalpanA karanA tulyajAtIyoM meM bhI samudAyamAtrako hI siddha karegI, kAryotpatti ko nahIM / niSkriya aura nirvikArI AtmA karttA bhI nahIM ho sakatA / AtmAkA adRSTa guNa bhI cUMki niSkriya hai ataH vaha bhI bhinna padArthoMmeM kriyA utpanna nahIM kara sakegA / atar kI mAnyatA hai ki varNAdiparamANusamudayAtmaka rUpa paramANuoMkA saMcaya hI indriyagrAhya hokara ghaTAdi vyavahArakA viSaya hotA hai / inakA yaha mata ThIka nahIM hai, kyoMki jaba pratyeka paramANu atIndriya hai to unase abhinna samudAya bhI indriyagrAhya nahIM ho sakatA / jaba unakA koI dRzya kArya siddha nahIM hotA taba kAryaliGgaka anumAnase paramANuoM kI sattA bhI siddha nahIM kI jA skegii| paramANu cUMki kSaNika aura niSkriya haiM ataH unase kAryotpatti bhI nahIM ho sakatI / vibhinna zaktivAle una paramANuoMkA paraspara svataH sambandhakI saMbhAvanA nahIM hai aura anya koI sambandhakA kartA ho nahIM sakatA / tAtparya yaha ki paraspara sambandha nahIM hone ke kAraNa ghaTAdi sthUla kAryoMkI utpatti hI nahIM ho sakegI / isI taraha bigar3e pittavAle rogIko rasanendriyake viparyayakI taraha aneka prakArake viparyaya mithyAdRSTiko hote rahate haiM / cAritra mokSakA pradhAna kAraNa hai ataH usakA varNana mokSake prasaGgameM kiyA jAyagA / kevalajJAna ho jAnepara bhI jaba taka vyuparatakriyAnivarti dhyAnarUpa carama cAritra nahIM hotA taba taka muktikI saMbhAvanA nahIM hai / aba nayoMkA nirUpaNa karate haiM naigama saMgrahavyavahArarjusUtrazabdasamabhirUDhaivambhUtA nayAH ||33|| zabdakI apekSA nayoMke ekase lekara aMkhyAta vikalpa hote haiM / yahA~ madhyamaruci ziSyoMkI apekSA sAta bheda batAe haiM / 11 pramANake dvArA prakAzita anekadharmAtmaka padArthake dharmavizeSako grahaNa karanevAlA jJAna naya hai| nayake mUla do bheda haiM- eka dravyAstika aura dUsarA paryAyAstika / our astitvako grahaNa karanevAlA dravyAstika aura paryAyamAtrake astitvako grahaNa karanevAlA paryAyAstika hai / athavA dravya hI jisakA artha hai - guNa aura karma Adi dravyarUpa hI haiM vaha dravyArthika aura paryAya hI jisakA artha hai vaha paryAyAthika / paryAyArthikakA vicAra hai ki atIta aura anAgata cU~ki vinaSTa aura anutpanna haiM ataH unase koI vyavahAra siddha nahIM ho sakatA ataH vartamAna mAtra paryAya hI sat hai / dravyArthikakA vicAra hai ki anvayavijJAna, anugatAkAra vacana aura anugata dharmokA lopa nahIM kiyA jA sakatA, ataH dravya artha hai / 12- 3 arthake saMkalpamAtrako grahaNa karanevAlA naigamunaya hai / jaise prastha banAne ke nimitta jaMgala se lakar3I leneke lie jAnevAle pharasAdhArI kisI puruSa se pUchA ki 'Apa kahA~ jA rahe haiM ?' to vaha uttara detA hai ki 'prastha ke lie' / athavA, 'yahAM kauna jA rahA hai ? ' isa prazna ke uttara meM 'baiThA huA' koI vyakti kahe ki 'maiM jA rahA hU~' / ina donoM dRSTAntoM meM prastha aura gamana ke saMkalpa mAtra meM ve vyavahAra kiye gaye haiM / isI tarahake sabhI vyavahAra naigamanake viSaya haiN| yaha naigamanaya kevala bhAvisaMjJA vyavahAra hI nahIM hai, kyoMki vastubhUta rAjakumAra yA cAvaloM meM yogyatA ke AdhArase rAjA yA bhAta saMjJA bhAvisaMjJA kahalAtI hai para Page #354 -------------------------------------------------------------------------- ________________ 1133] hindI-sAra 331 nagamana yameM koI vastubhUta padArtha sAmane nahIM hai yahA~ to tadartha kie jAnevAle saMkalpamAtrameM hI vaha vyavahAra kiyA jA rahA hai / 4 prazna-bhAvisaMjJAmeM to yaha AzA hai ki Age upakAra Adi ho sakate haiM, para naigamanayameM to kevala kalpanA hI kalpanA hai, ataH yaha saMvyavahArake anupayukta hai ? uttara-nayoMke viSayake prakaraNa meM yaha Avazyaka nahIM hai ki upakAra yA upayogitAkA vicAra kiyA jAya / yahA~ to kevala unakA viSaya batAnA hai| phira saMkalpake anusAra niSpanna vastuse Age upakArAdikI bhI saMbhAvanA bhI hai hii| 65 anugatAkAra buddhi aura anugata zabda prayogakA viSayabhUta sAdRzya yA svarUpa jAti hai| cetanakI jAti cetanatva aura acetanakI jAti acetanatva hai| ataH apane avirodhI sAmAnyake dvArA una una padArthoM kA saMgraha karanevAlA saMgrahanaya hai| jaise 'sata' kahanese sattA sambandhake yogya dravyaguNa karma Adi sabhI sadvyaktiyoMkA grahaNa ho jAtA hai athavA dravya kahanese dravya vyktiyoNkaa| isa taraha yaha saMgraha para aura aparake bhedase aneka prakAra kA hotA hai| ___ satrA nAmaka bhinna padArthake sambandhase 'sat' yaha pratyaya mAnanA ucita nahIM hai| kyoMki yadi sattA sambandhake pahile dravyAdimeM 'sat' pratyaya hotA thA, to phira anya sattAkA sambandha mAnanA hI nirarthaka hai jaise ki prakAzitakA prakAzana karanA / isa taraha do sattAeM eka padArthameM mAnanI hoMgI-eka bhItarI aura dUsarI bAhirI / aisI dazAmeM "sat sat pratyaya sarvatra samAna honese tathA vizeSa liGga na honese eka hI sAmAnya padArtha hotA hai" isa siddhAntakA virodha ho jAyagA / yadi sattA sambandhase pahile dravyAdi 'asat' haiM; to unameM kharaviSANakI taraha sattA sambandha nahIM ho skegaa| samavAya bhI sattAkA niyAmaka svataH nahIM ho sktaa| kiMca, svayaM sattAmeM 'sat' isa jJAnako yadi anya sattAmUlaka mAnate haiM to anavasthA dUSaNa AtA hai| tathA 'dravya guNa karmameM hI sattA rahatI hai' isa siddhAntakA virodha bhI hotA hai| yadi padArthakI zaktivicitratAse dravyAdimeM honevAle 'sat' pratyayako anya sAmAnyahetuka aura sattAmeM svataH hI sat pratyaya mAnA jAtA hai, to yaha vyavasthA svecchAkRta hogI pramANasiddha nahIM, aura isa taraha saMsargase pratyaya mAnaneke siddhAntakA bhI parityAga ho jAtA hai| kiMca, dravyAdikameM sattAkI vRtti yadi yaha usakI hai' isa rUpase mAnI jAtI hai to matup pratyaya hokara 'sattAvAn dravya' aisA prayoga hogA jaise gomAn yavamAn Adi / ataH 'sadvyam' isa prayogameM bhAvArthaka aura matvarthaka donoM pratyayoMkI nivRtti karanI par3egI / yadi yaha vahI hai' isa prakAra abhedavRtti mAnI jAtI hai to 'yaSTiH puruSaH' kI taraha 'sattA dravyam' yaha prayoga hogA na ki 'sadravyam' yaha / isa pakSameM bhAvArthaka tal pratyayakI nivRtti mAnanI pdd'egii| saMsArameM koI bhI eka padArtha anekameM sambandhase rahanevAlA prasiddha bhI nahIM jise dRSTAnta banAkara sattAko eka hokara aneka sambadhinI banAyA jAya / nIlI Adi dravya to una una kapar3oMmeM jude jude haiN| 6 saMgraha nayake dvArA saMgRhIta padArthoMmeM vidhipUrvaka vibhAjana karanA vyavahAranaya hai| jaise sarvasaMgrahanayane 'sat' aisA sAmAnya grahaNa kiyA thA para isase to vyavahAra cala nahIM sakatA thA ataH bheda kiyA jAtA hai ki-jo sat hai vaha dravya hai yA guNa ? dravya bhI jIva hai yA ajIva ? jIva aura ajIva sAmAnyase bhI vyavahAra nahIM calatA thA, ataH usake bhI Page #355 -------------------------------------------------------------------------- ________________ 332 tattvArthavArtika [1 // 33 deva nAraka Adi aura ghaTa paTa Adi bheda lokavyavahArake lie kie jAte haiN| kaSAyarasa'ko kisI vaidyane davArUpameM batAyA to jaba taka kisI khAsa 'AMvalA' AdikA nirdeza na kiyA jAya taba taka samasta saMsArakA kaSAya rasa to samATa' bhI ikaTThA nahIM kara sakatA / yaha vyavahAra naya vahA~ taka bheda karatA jAyagA jisase Age koI bheda nahIM ho sakatA hogaa| 67 jisa prakAra sarala sUta DAlA jAtA hai usI taraha RjusUtra naya eka samayavartI vartamAna paryAyako viSaya karatA hai / atIta aura anAgata cUMki vinaSTa aura anutpanna haiM ataH unase vyavahAra nahIM ho sakatA / isakA viSaya eka kSaNavartI vartamAna paryAya hai / 'kaSAyo bhaiSajyam' meM vartamAnakAlIna vaha kaSAya bhaiSaja ho sakatI hai jisameM rasakA paripAka huA hai na ki prAthamika alparasavAlA kaccA kaSAya / pacyamAna isa mayakA viSaya hai| pacyamAnameM bhI kucha aMza to vartamAnameM pakatA hai tathA kucha aMza paka cukate haiM / ataH pacyamAna bhAtako aMzataH pakva kahane meM bhI koI virodha nahIM hai; kyoMki pAkake prathama samayameM kucha aMza yadi paka jAtA hai to mAna lenA cAhie ki pacyamAna padArtha aMzataH pakva ho cukA hai / yadi nahIM pakatA; to dvitIyAdi kSaNoMmeM bhI pakanekI guJjAiza nahIM ho sakatI / ataH pAkakA hI abhAva ho jAyagA / usa dazAmeM syAt pacyamAna hI kaha sakate haiM ; kyoMki jitane vizada raMdhe hue bhAtameM 'pakva' kA abhiprAya hai utanA pAka abhI nahIM huA hai / syAt pakva bhI kaha sakate haiM ; kyoMki kisI bhojanArthIko utanA hI pAka iSTa ho sakatA hai| isI taraha kriyamANameM bhI aMzataH kRta vyavahAra, bhujyamAnameM bhI aMzataH bhukta vyavahAra, badhyamAnameM bhI aMzataH baddha vyavahAra Adi kara lenA caahie| jisa samaya prasthase dhAnya Adi mApA jAtA ho usI samaya use prastha kaha sakate haiN| vartamAnameM atIta aura anAgatase dhAnyakA mApa to hotA hI nahIM hai| isa nayakI dRSTise kumbhakAra vyavahAra nahIM ho sakatA; kyoMki zivika Adi paryAyoMke banAne taka to use kumbhakAra kaha hI nahIM sakate aura ghaTa paryAyake samaya apane avayavoM se svayaM hI ghar3A bana rahA hai| jisa samaya jo baiThA hai vaha usa samaya yaha nahIM kaha sakatA ki 'abhI hI A rahA hU~'; kyoMki usa samaya Agamana kriyA nahIM ho rahI hai| jitane AkAza pradezoMmeM vaha ThaharA hai utane hI pradezoMmeM usakA nivAsa hai athavA svAtmA meM; ataH grAmanivAsa gRhanivAsa Adi vyavahAra nahIM ho sakate / isa nayakI dRSTimeM 'kauA kAlA' nahIM hai kyoMki kAlA raMga kAlA hai aura kauA kauA hai| yadi kAlA raMga kauA rUpa ho jAya to saMsArake bhauMrA Adi sabhI kAle padArtha kauA bana jaayNge| isI taraha yadi kauA kAle raMga svarUpa ho jAya to zukla kAkakA abhAva hI ho jaaygaa| phira kauAkA rakta mAMsa pitta haDDI camar3A Adi milakara paMcaraMgI vastu hotI hai, ataH use kevala kAlA hI kaise kaha sakate haiM ? kRSNa aura kAkameM sAmAnAdhikaraNya bhI nahIM bana sakatA; kyoMki vibhinna zaktivAlI paryAeM hI apanA astitva rakhatI haiM dravya nhiiN| yadi kRSNaguNakI pradhAnatAse kAkako kAlA kahA jAtA hai to kambala AdimeM atiprasaMga ho jAyagA kyoMki unameM bhI kAlA raMga vizeSa hai, ataH unheM bhI kAka kahanA cAhie / adhika kasaile aura svalpa madhura madhuko phira madhu nahIM kahanA cAhie / parokSameM kahanepara saMzaya bhI ho sakatA hai ki kyA kRSNaguNakI pradhAnatAse kAkakI Page #356 -------------------------------------------------------------------------- ________________ 1633] hindI-sAra 333 kRSNatAkA varNana 'kRSNaH' zabdase ho rahA hai yA kRSNapariNamanavAle dravyakA hI ? isa nayakI dRSTimeM palAlakA dAha nahIM ho sakatA ; kyoMki agni sulagAnA, dhauMkanA aura jalAMnA Adi asaMkhya samayakI kriyAe~ vartamAna kSaNameM nahIM ho sktii| jisa samaya dAha hai usa samaya palAla nahIM aura jisa samaya palAla hai usa samaya dAha nahIM, taba palAladAha kaisA ? 'jo palAla hai vaha jalatA hai' yaha bhI nahIM kaha sakate; kyoMki bahuta palAla binA jalA bhI bAkI hai| yaha samAdhAna bhI ucita nahIM hai ki-'samudAyavAcI zabdoMkI avayavameM bhI pravRtti dekhI jAtI hai ataH aMzadAhase .sarvadAha le leMge' kyoMki kucha palAla to binA jalA zeSa hai hii| yadi saMpUrNadAha nahIM ho sakatA; to * 'palAladAha' yaha prayoga hI nahIM karanA caahie| yadi saMpUrNadAha nahIM ho sakatA ataH ekadezadAhase palAlakA dAha mAnA jAyagA usameM, 'adAha' nahIM hogA to Apake vacana bhI saMpUrNa rUpase parapakSake duSaka nahIM ho sakate, ataH ekadezake dRSaka honese unheM sarvathA dUSaka hI mAnA jAyagA kisI bhI taraha 'adUSaka' nahIM hoMge aura isa taraha unameM svapakSaadUSakatva arthAt sAdhakatva bhI nahIM hogaa| yadi aneka avayava honese kucha avayavoMmeM dAha honese sarvatra dAha mAnA jAtA hai to kucha avayavoMmeM adAha honese sarvatra adAha kyoM nahIM mAnA jAyagA ? yadi sarvatra dAha hai to adAha sarvatra kyoM nahIM? isI taraha isa nayakI dRSTise pAna-bhojana Adi koI vyavahAra nahIM bana sakate / isa nayakI dRSTise sapheda cIja kAlI nahIM bana sakatI; kyoMki donoMkA samaya bhinna bhinna hai| vartamAnake sAtha atItakA koI sambandha nahIM hai| ___yaha naya vyavahAralopakI koI ciMtA nahIM krtaa| yahA~ to usakA viSaya batAyA gayA hai| vyavahAra to pUrvokta vyavahAra Adi nayoMse hI sadha jAtA hai| 8-9 jisa vyakti ne saMketagrahaNa kiyA hai use arthabodha karAnevAlA zabda hotA hai / zabdanaya liMga saMkhyA sAdhanAdi sambandhI vyabhicArakI nivRtti karatA hai arthAt usakI dRSTise ye vyabhicAra ho hI nahIM sakate kyoMki anya arthakA anyake sAtha koI sambandha nahIM hai / vaha vyAkaraNazAstrake ina vyabhicAroMko nyAyya nahIM maantaa| liMgavyabhicAra-strIliMgake sAtha pulligakA prayoga karanA, jaise 'tArakA svaatiH'| pulligake sAtha strIliMgakA prayoga, jaise avagamo vidyaa'| strIliMgake sAtha napusakakA prayoga, jaise 'vINA aatodym'| napuMsakaliMgake sAtha strIliMgakA prayoga, jaise-'AyudhaM zaktiH ' / saMkhyAvyabhicAra-ekavacanake sthAnameM dvivacanakA prayoga, jaise 'nakSatraM punarvasU / ekavacanake sthAnameM vahuvacana, jaise 'nakSatraM zatabhiSajaH' / dvivacanake sthAnameM ekavacana, jaise 'gaudI praamH'| dvivacanake sthAnameM bahuvacana, jaise 'punarvasU paJcatArakAH' / bahuvacanake sthAnameM ekavacana jaise 'AmrAH vanam' / bahuvacanake sthAnameM dvivacana, jaise 'devamanuSyAH ubhI raashii'| sAdhanavyabhicAra-parihAsameM madhyama puruSake sthAnameM uttama puruSa aura uttama puruSake sthAnameM madhyama puruSakA prayoga karanA, jaise-'ehi, manye rathena yAsyasi, nahi yAsyasi yAtaste pitA' isakA prakRtarUpa yaha hai 'tvam ehi, tvaM manyase yat ahaM rathena yAsyAmi, tvaM nahi yAsyasi te pitA agre yAtaH' / yahA~ manyaseke sthAnameM manyekA tathA yAsyAmike sthAnameM yAsyasi kA prayoga huA hai| Page #357 -------------------------------------------------------------------------- ________________ tasvArthavArtika [ 1133 kAlavyabhicAra - jisane vizvako dekha liyA aisA vizvadRzvA (vizvaM dRSTavAn ) putra utpanna hogA / upasargake anusAra dhAtuoMmeM parasmaipada aura AtmanepadakA prayoga upagraha vyabhicAra hai / jaise saMtiSThate pratiSThate viramati uparamati AdimeM / ityAdi vyabhicAra ayukta haiM kyoMki anya arthakA anya arthase koI sambandha nahIM hai anyathA ghaTa paTa ho jAyagA aura paTa makAna / ataH yathAliMga yathAvacana aura yathAsAdhana prayoga karanA cAhie / 334 yaha naya loka aura vyAkaraNazAstra ke virodhakI koI cintA nahIM karatA / yahA~ to nayakA viSaya batAyA jA rahA hai mitroMkI khuzAmada nahIM kI jA rahI hai / 110 aneka arthoMko chor3akara kisI eka arthameM mukhyatAse rUDha hone ko samabhirUDha naya kahate haiM / jaise sUkSmakriyApratipAti zukladhyAna artha vyaJjana aura yogakI saMkrAnti na honese mAtra eka sUkSma kAyayogameM pariniSThita ho jAtA hai usI taraha 'gau' Adi zabda vANI pRthvI Adi gyAraha arthoM meM prayukta honepara bhI sabako chor3akara mAtra eka sAsnAdivAlI 'gAya' meM rUr3ha ho jAtA hai / athavA, zabdakA prayoga arthajJAnake lie kiyA jAtA hai / jaba eka zabda arthabodha ho jAtA hai taba usImeM anya paryAyavAcI zabdoM kA prayoga nirarthaka haM / zabdabhedase arthabheda honA hI cAhie, jaise indana kriyAse indra, zAsana yA zaktike kAraNa zakra aura pUrdAraNase purandara / athavA jo jahAM adhirUr3ha hai vahIM usakA mukhya rUpase prayoga karanA samabhirUr3ha hai / jaise kisIne pUchA ki Apa kahAM haiM ? to samabhirU naya uttara degA-'apane svarUpameM' kyoMki anya padArthakI anyatra vRtti nahIM ho sakatI anyathA jJAnAdi aura rUpAdikI bhI AkAzameM vRtti honI cAhie / 11-12 jisa samaya jo paryAya yA kriyA ho usa samaya tadvAcI zabdake prayogako hI evaMbhUta naya svIkAra karatA hai / jisa samaya indana arthAt paramaizvaryakA anubhava kare usI samaya indra kahA jAnA cAhie, nAma sthApanA dravyanikSepakI dazA meM nahIM / isI taraha pratyeka zabdakA prayoga usa kriyAmeM pariNata avasthAmeM hI ucita hai / athavA, yaha naya jisa paryAyameM hai usI rUpase nizcaya karatA hai / go jisa samaya calatI hai usI samaya gau hai na to beThanekI avasthAmeM aura na sonekI avasthA meM / pUrva aura uttara avasthAoM meM vaha paryAya nahIM rahatI ataH usa zabdakA prayoga ThIka nahIM hai / athavA, indra yA agni jJAnase pariNata AtmA hI indra yA agni hai aisA nizcaya evambhUta naya karatA hai| jJAna yA AtmA meM agnivyapadeza karaneke kAraNa dAhakatva AdikA atiprasaGga AtmAmeM nahIM denA cAhie; kyoMki nAma sthApanA AdimeM padArthake jo jo dharma vAcya hote haiM ve hI unameM raheMge, noAgamabhAva agnimeM hI dAhakatva Adi dharma hote haiM unakA prasaGga AgamabhAva agnimeM denA ucita nahIM hai / ye naya uttarottara sUkSma viSayaka tathA pUrva pUrva hetuka haiM ataH inakA nirdiSTa kramake anusAra nirdeza kiyA hai| ye naya pUrva pUrva meM viruddha aura mahA viSayavAle haiN| aura uttarottara anukUla aura alpa viSayavAle haiM / anantazaktika dravyakI hara eka zaktikI apekSA inake bahuta bheda hote haiM / gauNa mukhya vivakSAse paraspara sApekSa hokara ye naya samyagdarzanake kAraNa hote haiM aura puruSArtha kriyAmeM samartha hote haiM / jaise tantu paraspara sApekSa hokara paTa avasthAko prApta karake hI zIta nivAraNa kara sakate haiM aura svatantra dazAmeM na to paTa hI kahe jAte haiM aura na zItase rakSA hI kara sakate haiM / jisa Page #358 -------------------------------------------------------------------------- ________________ 1133] hindI-sAra 335 prakAra akelA tantu paTake dvArA honevAlI arthakriyA nahIM kara sakatA vaise hI nirapekSa naya samyagjJAnotpatti nahIM kara skte| tantu tantusAdhya arthakriyA bhI apane aMzuoMkI apekSA rakhakara hI kara sakatA hai| yadi tantuoMmeM zaktikI apekSA paTa kAryakI saMbhAvanA hai to nirapekSa nayoMmeM bhI zaktayapekSayA samyagjJAnotpattikI saMbhAvanA hai hii| isa adhyAyameM jJAna darzana tattva nayoMke lakSaNa aura jJAnakI pramANatA AdikA nirUpaNa kiyA gayA hai| prathama adhyAya samApta laghuhavva nRpatike vara arthAt jyeSTha yA zreSTha putra, nikhila vidvajjanoMke dvArA jinakI vidyAkA lohA mAnA jAtA hai, jo sajjana puruSoMke hRdayoMko AhlAdita karanevAle haiM ve akalaGka brahmA jayazIla haiN| Page #359 -------------------------------------------------------------------------- ________________ dvitIya adhyAya jIvake svabhAva yA svatattvoMkA varNanaaupazamikakSAyiko bhAvau mizrazca jIvasya svatattvamaudayika pAriNAmikau ca // 1 // aupazamika kSAyika mizra audayika aura pAriNAmika ye pAMca jIvake svatattva haiN| 61 jaise kalakaphala yA nirmalIke DAlanese maile pAnIkA maila nIce baiTha jAtA hai aura jala nirmala ho jAtA hai usI taraha pariNAmoMkI vizuddhise karmoM kI zaktikA anubhUta rahanA upazama hai| upazamake lie jo bhAva hote haiM ve aupazamika haiN| 2 jisa jalakA maila nIce baiThA ho use yadi dUsare bartana meM rakha diyA jAya to jaise usameM atyanta nirmalatA hotI hai usI taraha karmo kI atyanta nivRttise jo Atyantika vizuddhi hotI hai vaha kSaya hai aura karmakSayake lie jo bhAva hote haiM ve kSAyika bhAva haiN| 3 jaise kodoMko dhonese kucha kodoMkI madazakti kSINa ho jAtI hai aura kucha kI akSINa usI taraha pariNAmoMkI nirmalatAse karmoM ke ekadezakA kSaya aura ekadezakA upazama honA mizra bhAva hai| isa kSayopazamake lie jo bhAva hote haiM unheM kSAyopazamika kahate haiM / 64 dravya kSetra kAla aura bhAvake nimittase karmokA phala denA udaya hai aura udayanimittaka bhAvoMko audayika kahate haiN| 5-6 jo bhAva karmoM ke upazamAdikI apekSA na rakhakara dravyake nijasvarUpamAtrase hote haiM unheM pAriNAmika kahate haiN| 7-15 yadyapi audayika aura pAriNAmika bhavya aura abhavya sabhI jIvoMmeM rahate haiM ataH bahuvyApI haiM phira bhI bhavyajIvoMke dharmavizeSoMko pradhAnatA dene ke lie aupazamika AdikA prathama grahaNa kiyA hai| unameM bhI aupazamikako prathama isalie grahaNa kiyA hai ki sarvaprathama samyagdarzana aupazamika hI hotA hai phira kSAyopazamika aura phira kSAyika / upazama samyagdRSTi antarmuhUrta kAlameM adhikase adhika palyake asaMkhyAta bhAga taka ho sakate haiN| ataH saMkhyAkI dRSTise sabhI samyagdRSTiyoMmeM alpa haiM aura usakA kAla bhI alpa hai| kSAyika samyagdarzana meM mithyAtva, samyaGamithyAtva aura samyaktva ina tInoM prakRtiyoMkA kSaya ho jAnese parama vizuddhi hai aura kSAyika samyagdarzanakA kAla teMtIsa sAgara hai ata: itane samaya taka saMcayakI dRSTise jIvoMkI saMkhyA aupazamikakI apekSA Avalike asaMkhyAta bhAgase guNita hai ataH vizuddhi aura saMkhyAkI dRSTise adhika honeke kAraNa kSAyikakA aupazamikake bAda grahaNa kiyA hai| yadyapi kSAyika bhAva zuddhikI dRSTise kSAyopazamikase anantaguNA hai to bhI chayAsaTha sAgara kAlameM saMcita kSAyopazamika samyagdRSTiyoMkI saMkhyA kSAyikase AvalikAke asaMkhyAta bhAga guNita hai ataH kSAyikake bAda isakA grahaNa kiyA hai| audayika aura pAriNAmikakI saMkhyA sabase anantaguNI hai, ataH donoMkA antameM grahaNa kiyA hai / ye donoM bhAva sabhI jIvoMke samAna saMkhyAmeM hote haiM tathA inase hI atIndriya aura amUrta Page #360 -------------------------------------------------------------------------- ________________ 22 ] hindI-sAra 337 AtmAkA jJAna kiyA jAtA hai / manuSya tiryaJca Adi gatibhAva aura caitanya Adi bhAva hI jIvake paricAyaka hote haiM / isalie sarvasAdhAraNa honese donoMko antameM grahaNa kiyA hai / 8 16 - 18 jaise 'gAyeM dhana hai' yahA~ gAyoMke bhItarI saMkhyAkI vivakSA na honese sAmAnya rUpase eka vacana dhanake sAtha sAmAnAdhikaraNya bana jAtA hai usI taraha aupazamika Adi bhItarI bhedakI vivakSA na karake sAmAnya svatattva kI dRSTise 'svatattvam' yaha ekavacatra nirdeza hai / athavA 'aupazamika svatattva hai kSAyika svatattva hai' isa prakAra pratyekake sAtha svatattvakA sambandha kara lenA cAhie / 119 - 20 sUtrameM yadi dvandva samAsa kiyA jAtA to do 'ca' zabda nahIM dene par3ate phira bhI 'mizra' zabdase aupazamika aura kSAyikase bhinna kisI tRtIya hI bhAvake grahaNakA aniSTa prasaGga prApta hotA ataH dvandva samAsa nahIM kiyA gayA hai| aisI dazAmeM 'ca' zabdase upazama aura kSayakA milA huA mizra bhAva hI liyA jAyagA / ' kSAyopazamika ' zabda grahaNase to zabdagaurava ho jAtA hai / 8 21 madhya meM 'mizra' zabdake grahaNakA prayojana yaha hai ki bhavya jIvoMke aupazamika aura kSAyikake sAtha mizra bhAva hotA hai aura abhavyoMke audayika aura pAriNAfood sAtha mizra bhAva hotA hai / isa taraha pUrva aura uttara donoM ora 'mizra' kA sambandha ho jAya / 1 22 sUtragata 'jIvasya' yaha pada sUcita karatA hai ki ye bhAva jIvake hI haiM anya dravyoM nahIM / 8 23-25 prazna- AtmA aupazamikAdi bhAvoMko yadi chor3atA hai to svatattva ke chor3anese uSNatAke chor3anepara agnikI taraha abhAva arthAt zUnyatAkA prasaMga hotA hai aura yadi nahIM chor3atA to audayika Adi bhAvoMke bane rahane se mokSa nahIM ho sakegA ? uttaraanekAntavAdameM anAdi pAriNAmika caitanya dravyakI dRSTi se svabhAvakA aparityAga aura AdimAn audaka Adi paryAyoMkI dRSTise svabhAvakA tyAga ye donoM hI pakSa bana jAte haiM / phira svabhAvake tyAga yA atyAgase to mokSa hotA nahIM hai, mokSa to samyagdarzanAdi antaHkaraNoMse saMpUrNa karmoMkA kSaya honepara hotA hai / agni uSNatAko chor3a bhI de to bhI usakA sarvathA abhAva nahIM hotA; kyoMki jo pudgala agni paryAyako dhAraNa kie thA vaha anya rUpasparza vAlI dUsarI paryAyako dhAraNa karake pudgala dravya banA rahatA hai| jaise ki nidrA Adi avasthAoM meM rUpopalabdhi na rahanepara bhI netrakA abhAva nahIM mAnA jAtA, athavA kevalI avasthA meM matijJAnarUpa rUpopalabdhi na hone para bhI dravyanetra rahane se netrakA abhAva nahIM mAnA jAtA / usI taraha mokSAvasthAmeM bhI kSAyika bhAvoMke vidyamAna rahanese karmanimittaka auyikAdi bhAvoMkA nAza honepara bhI AtmAkA abhAva nahIM hotA / aupazamikAdi bhAvoMke bheda dvinavASTAdazaikaviMzatitribhedA yathAkramam // 2 // ina bhAvoM ke kramazaH do nava aThAraha ikkIsa aura tIna bheda haiM / 81-2 dvinava Adi zabdoM kA itaretarayogArthaka dvandva samAsa hai / prazna - itaretarayoga tulyayogameM hotA hai kintu yahA~ tulyayoga nahIM hai kyoMki dvi Adi zabda saMkhyeya pradhAna 43 Page #361 -------------------------------------------------------------------------- ________________ tattvArthavArtika [23 haiM tathA ekaviMzati zabda sNkhyaaprdhaan| uttara-nimittAnusAra dvi Adi zabda bhI saMkhyApradhAna ho jAte haiM jaise rAjA svayaM samaya samayapara mantrIko pradhAnatA detA hai| prazna-tarka se kaisA hI samAdhAna ho jAya para vyAkaraNa zAstrameM spaSTa kahA hai ki do se 19 takake aMka saMkhyeya pradhAna hI hote haiM tathA bIsa Adi kabhI saMkhyApradhAna aura kabhI saMkhyeyapradhAna / yadi do Adi zabda bhI kadAcit saMkhyAvAcI hoM to bIsa Adike samAna hI inakI sthiti ho jAyagI aisI dazAmeM 'viMzatirgavAm' kI taraha sambandhImeM SaSThI vibhakti aura svayaMmeM ekavacanAnta prayoga honA caahie| vyAkaraNameM hI jo 'dvayekayoH' yaha saMkhyApradhAna prayoga dekhA jAtA hai vaha saMkhyArthaka nahIM hai kintu jisake avayava gauNa haiM aise samudAyake arthameM hai, jaise ki 'bahuzaktikiTaka vanam'-zaktizAlI zUkaroMvAlA vana / uttara-saMkhyApradhAna honepara bhI inheM saMkhyeya viSayaka mAna lete haiN| 'bhAvapratyayake binA bhI guNapradhAna nirdeza ho jAtA hai' yaha niyama hai| isa taraha do Adi zabda jaba saMkhyeya pradhAna ho gaye aura ekaviMzati zabda bhI saMkhyeya pradhAna taba tulyayoga honese dvandva samAsa hone meM koI bAdhA nahIM hai| bheda zabdase dviAdi zabdoMkA svapadArtha pradhAna samAsa hai| vizeSaNavizeSya samAsa meM 'do nava Adi hI bheda' aisA svapadArthapradhAna nirdeza ho jAtA hai| prazna-'dviyamunam' AdimeM pUrvapadArthapradhAna samAsa hotA hai, ataH dvi Adi zabdoMko vizeSya aura bheda-zabdako vizeSaNa mAnane meM bheda zabdakA pUrvanipAta honA cAhiye ? / uttara-sAmAnyopakramameM vizeSa kathana honepara vaha niyama lAgU hotA hai / 'ke?' kahanese 'dve yamune' yaha uttara milatA hai para 'yamane' yaha kahanepara do zabda nirarthaka ho jAtA hai| parantu yahAM bahuta honese sandeha hotA hai-'bhedAH' yaha kahanepara 'kati' yaha sandeha banA rahatA hai aura 'dvinavASTAdazaikaviMzatitrayaH' kahanepara 'ke te?' yaha sandeha rahatA hai ataH ubhayavyabhicAra honese vizeSaNa vizeSya bhAva iSTa hai| do Adi gaNavAcaka haiM ataH vizeSaNa haiM / athavA 'do Adi haiM bheda jinake' isa prakAra anyapadArthapradhAna bhI samAsa kiyA jA sakatA hai| saMkhyA zabdoMkA vizeSya honepara bhI 'sarvanAmasaMkhyayorupasaMkhyAnam' sUtrase pUrva nipAta ho jaaygaa| pUrvasUtra meM kahe gaye aupazamika AdikA arthavaza vibhakti pariNamana karAke 'aupazamikAdInAm' ke rUpameM sambandha kara liyA jaaygaa| 3 bheda zabdakA sambandha pratyekameM kara lenA cAhiye, jaise ki 'devadatta jinadatta gurudattako bhojana karAo' yahAM bhojanakA sambandha pratyekase ho jAtA hai| 'yathAkramam' zabda do AdikA nirdezAnusAra aupazamika Adi bhAvoMse kramazaH sambandha sUcita karatA hai / aupazamika bhAva samyaktvacAritre // 3 // aupazamika samyagdarzana aura aupazamikacAritra ye do aupazamika bhAva haiN| 61-2 mithyAtva, samyaGamithyAtva aura samyaktva ye tIna darzanamoha tathA anantAnubandhI krodha, mAna, mAyA, lobha ye cAra cAritramoha, isa prakAra ina sAta karmaprakRtiyoMke upazamase aupazamika samyagdarzana hotA hai| anAdimithyAdRSTi bhavya ke kAlalabdhi Adike nimittase yaha samyagdarzana hotA hai / kAlalabdhi aneka prakArakI hai / jaise Page #362 -------------------------------------------------------------------------- ________________ 24] hindI-sAra 339 (1) bhavya jIvake ardhapudgalaparivartana rUpa samaya zeSa rahanepara vaha samyaktvake yogya hotA hai adhika kAlameM nhiiN| (2) jaba karma utkRSTa sthiti yA jaghanya sthitimeM ba~dha rahe hoM taba prathama samyaktva nahIM hotA kintu jaba karma antaHkor3Akor3i sAgarakI sthitimeM ba~dha rahe hoM tathA pUrvabaddha karma pariNAmoMkI nirmalatAke dvArA saMkhyAta hajAra sAgara kama antaHkor3Akor3I sAgarakI sthitivAle kara die gaye hoM taba prathama samyaktvakI yogyatA hotI hai| (3) tIsarI kAlalabdhi bhavakI apekSA hai / samyaktvakI utpattimeM jAtismaraNa vedanA Adi bhI nimitta hote haiN| bhavya paJcendriya saMjJI mithyAdRSTi paryAptaka pariNAmoMkI vizuddhise antarmuhUrtameM hI mithyAtva karmake samyaktva, mithyAtva aura samyaGamithyAtva rUpase tIna vibhAga kara detA hai| ____ upazama samyagdarzana cAroM hI gatiyoMmeM hotA hai / sAtoM narakoMmeM paryAptaka hI nArakI jIva antamahUrtake bAda prathama samyaktva utpanna kara sakate haiN| tIsare naraka taka jAtismaraNa, vedanAnubhava aura dharmazravaNa ina tIna kAraNoMse tathA Age dharmazravaNake sivAya zeSa do kAraNoMse samyaktvakA lAbha ho sakatA hai| sabhI dvIpa samudroMke paryAptaka hI tiryaJca divasa pRthaktva (tInase Upara 8 se nIcekI saMkhyAko pRthaktva kahate haiM) ke bAda samyaktva utpanna kara sakate haiN| tiryaJcoMke jAtismaraNa, dharmazravaNa aura jinapratimAkA darzana ye tIna samyavatvotpattike nimitta haiN| DhAI dvIpake paryAptaka hI manuSya A0 varSakI Ayake bAda jAtismaraNa dharmazravaNa aura jinabimbadarzana rUpa kisI bhI kAraNa se samyavasta lAbha karate haiN| antima greveyaka takake paryAptaka hI deva antarmuhurtake bAda hI samyavatva lAbha kara sakate haiN| bhavanavAsI Adi sahasrAra svarga takake deva jAtismaraNa dharmazravaNa jinamahimA-darzana tathA devaizvarya-nirIkSaNa rUpa kisI bhI kAraNase samyaktva prApta kara sakate haiN| Anata Adi cAra svargavAsI devoMmeM deva-Rddhi nirIkSaNake sivAya tIna kAraNa aura nava graiveyekavAsI devoMmeM deva-Rddhi nirIkSaNa aura jinamahimA darzanake binA zeSa do kAraNoMse samyaktvopatti ho sakatI hai| aveyekase Uparake deva niyamase samyagdRSTi hI hote haiN| 3 anantAnubandhI apratyAkhyAna pratyAkhyAna aura saMjvalana krodha mAna mAyA lobha ye solaha kaSAya, hAsya rati arati zoka bhaya jugupsA strIveda puruSaveda aura napusakaveda ye 9 nokaSAya, mithyAtva samyaGamithyAtva aura samyaktva ye tIna darzanamoha isa prakAra aTThAIsa moha prakRtiyoMke upazamase aupazamika cAritra hotA hai| 64 aupazamika samyagdarzana honeke bAda hI kramazaH aupazamika cAritra hotA hai ataH pUjya honese usakA prathama grahaNa kiyA hai| kSAyikabhAva jJAnadarzanadAnalAbhabhogopabhogavIryANi ca // 4 // kevalajJAna, kevaladarzana, dAna, lAbha, bhoga, upabhoga, vIrya aura cazabdase samyaktva aura cAritra ye nava kSAyikabhAva haiN| Page #363 -------------------------------------------------------------------------- ________________ 340 tasvArthavArtika [215 1 samagra jJAnAvaraNake kSayase kevalajJAna aura darzanAvaraNake kSayase kevaladarzana kSAyika hote haiN| 2 samasta dAnAntarAya karmake atyanta kSayase ananta prANiyoMko abhaya aura ahiMsAkA upadezarUpa ananta dAna kSAyika dAna hai| 63 saMpUrNa lAbhAnta rAyakA atyanta kSaya honepara kavalAhAra na karanevAle kevalI ko zarIrakI sthitimeM kAraNabhUta parama zubha sUkSma divya ananta pudgaloMkA pratisamaya zarIra meM sambandhita honA kSAyika lAbha hai| ataH 'kavalAhArake binA kucha kama pUrvakoTi varSa taka audArika zarIrakI sthiti kaise raha sakatI hai ?" yaha zaMkA nirAdhAra ho jAtI hai| 64 saMpUrNa bhogAntarAyake nAzase utpanna honevAlA sAtizaya bhoga kSAyika bhoga hai| isIse puSpavRSTi * gandhodakavRSTi padakamala racanA sugandhita zIta vAyu sahya dhUpa Adi atizaya hote haiN| 65 samasta upabhogAntarAyake nAzase utpanna honevAlA sAtizaya upabhoga kSAyika upabhoga hai| isIse siMhAsana chatra-traya camara azokavRkSa bhAmaNDala divyadhvani devadundubhi Adi hote haiN| 16 samasta vIryAntarAyake atyanta kSayase prakaTa honevAlA ananta kSAyika vIrya hai| 67 darzanamohake kSayase kSAyika samyagdarzana aura cAritramohake kSayase kSAyika cAritra hotA hai| prazna-dAnAntarAya Adike kSayase prakaTa honevAlI dAnAdilabdhiyoMke abhayadAna Adi kArya siddhoM meM bhI hone cAhie ? - uttara-dAnAdilabdhiyoM ke kAryake lie zarIra nAma aura tIrthaGkara prakRtike udayakI bhI apekSA hai / siddhoMmeM ye labdhiyAM avyAbAdha anantasukha rUpase rahatI haiN| jaise ki kevala jJAnarUpameM anantavIrya / jaise poroMke pRthak nirdezase aMguli sAmAnyakA kathana ho jAtA hai usItaraha sabhI kSAyika bhAvoMmeM vyApaka siddhatvakA bhI kathana una vizeSa kSAyikabhAvoMke kayanase ho hI gayA hai, usake pRthak kathanakI AvazyakatA nahIM haiN| kSAyopazamika bhAvajJAnAjJAnadarzanalabdhayazcatustritripaJcabhedAH samyaktvacAritrasaMyamA __ saMyamAzca // 5 // cAra jJAna, tIna ajJAna, tIna darzana, pAMca labdhiyAM, samyaktva, cAritra aura saMyamAsaMyama ye 18 kSAyopazamika bhAva haiN| 1-2 catuH tri Adi zabdoMkA dvandva samAsa karake pIche bhedazabdase anyapadArthapradhAna bahuvrIhi samAsa karanA caahie| yahAM sUtrameM 'tri' zabda do bAra AyA hai ataH dvandvakA apavAda karake ekazeSa nahIM kiyA gayA hai; kyoMki eka tri saMkhyAse arthabodha nahIM hotA, yahAM anyapadArtha pradhAna hai aura tri zabdako pRthak kahanekA vizeSa prayojana bhI hai / 'cAra prakArakA jJAna, tIna ajJAna' Adi anukramase sambandha jJApana karAneke lie yahAM 'yathAkrama' zabdakA anuvartana 'dvinavASTA' sUtrase kara lenA caahie| sapanA Page #364 -------------------------------------------------------------------------- ________________ 225] hindI-sAra 341 63 udayaprApta sarvaghAti spardhakoMkA kSaya honepara, anudayaprApta sarvaghAti spardhakoMkA sadavasthArUpa upazama honepara tathA dezaghAti spardhakoMke udaya honepara kSAyopazamika bhAva hote haiN| $4 spardhaka-udaya prApta karmake pradeza abhavyoMke anantaguNeM tathA siddhoMke anantabhAga pramANa hote haiN| unameMse sarvajaghanya guNavAle pradezake anubhAgakA buddhi ke dvArA utanA sUkSma vibhAga kiyA jAya jisase Age vibhAjana na ho sakatA ho| sarvajIvarAzike anantaguNa pramANa aise sarvajaghanya avibhAga paricchedoMkI rAziko eka varga kahate haiN| isI taraha sarvajaghanya avibhAga paricchedoMke, jIvarAzise anantaguNa pramANa, rAzirUpa varga banAne cAhie / ina samaguNavAle samasaMkhyaka vargoM ke samUhako vargaNA kahate haiM / punaH eka avibhAga pariccheda adhika guNavAloMke sarvajIvarAzikI anantaguNa pramANa rAzirUpa varga banAne caahie| una vargoM ke samudAyako vargaNA banAnI caahie| isa taraha eka eka avibhAga pariccheda bar3hAkara varga aura vargasamUharUpa vargaNAe~ taba taka banAnI cAhie jabataka eka adhika pariccheda milatA jAya / ina kramahAni aura kramavRddhivAlI vargaNAoMke samudAyako eka spardhaka kahate haiN| isake bAda do tIna cAra saMkhyAta aura asaMkhyAta guNa adhika pariccheda nahIM milate kintu anantaguNa adhikavAle hI milate haiN| phira unameMse pUrvokta kramase samaguNavAle vargoM ke samudAyarUpa vargaNA banAnI cAhie / isa taraha jahAM taka eka eka adhika paricchedakA lAbha ho vahAM takakI vargaNAoMke samUhakA dUsarA spardhaka banatA hai / isake Age do tIna cAra saMkhyAta asaMkhyAta guNa adhika pariccheda nahIM mileMge kintu anantaguNa adhika hI milate haiN| isa taraha samaguNavAle vargoM ke samudAyarUpa vargaNAoMke samUharUpa spardhaka eka udayasthAnameM abhavyoMse anantaguNe tathA siddhoMke anantabhAga pramANa hote haiN| 5 vIryAntarAya aura matizrutajJAnAvaraNake sarvaghAti spardhakoMkA udayakSaya aura AgAmIkA sadavasthA upazama honepara tathA dezaghAti spardhakoMkA udaya honepara kSAyopazamika matijJAna aura zrutajJAna hote haiN| dezaghAti sparSakoMke anubhAgatAratamyase kSayopazamameM bheda hotA hai / isI taraha avadhijJAna aura manaHparyayajJAna bhI kSAyopazamika hote haiN| 6 mithyAtvakarmake udayase matyajJAna zrutAjJAna aura vibhaMgajJAna ye tIna ajJAna arthAt mithyAjJAna hote haiN| 67 cakSurdarzana acakSurdarzana aura avadhidarzana ye tIna darzana apane apane AvaraNoMke kSayopazamase hote haiN| $8 dAna lAbha bhoga upabhoga aura vIrya ye pA~ca labdhiyA~ dAnAntarAya Adike kSayopazamase hotI haiN| anantAnubandhI cAra kaSAya mithyAtva aura samyaGamithyAtvake udayAbhAvI kSaya aura sadavasthArUpa upazama honepara tathA samyaktva nAmaka dezaghAti prakRtike udayameM kSAyopazamika samyaktva hotA hai| yaha vedaka bhI kahalAtA hai / anantAnubandhI apratyAkhyAna aura pratyAkhyAna rUpa bAraha kaSAyoMke udayAbhAvI kSaya aura sadavasthArUpa upazama honepara tathA cAra saMjvalanoMmeM se kisI eka kaSAya aura nava nokaSAyoMkA yathAsaMbhava udaya honepara kSAyopazamika cAritra hotA hai| anantAnubandhI aura apratyAkhyAnarUpa ATha kaSAyoMkA Page #365 -------------------------------------------------------------------------- ________________ 342 tasvArthavArtika [226 udayakSaya aura sadavasthA upazama, pratyAkhyAna kaSAyakA udaya saMjvalanake dezaghAti spardhaka aura yathAsaMbhava nokaSAyoMkA udaya honepara virata-avirata pariNAma utpanna karanevAlA kSAyopazamika saMyamAsaMyama hotA hai / 69 kSAyopazamika saMjJitva bhAva noindriyAvaraNake kSayopazamakI apekSA rakhaneke kAraNa matijJAnameM antarbhUta ho jAtA hai / samyaGamithyAtva yadyapi dUdha pAnIkI taraha ubhayAtmaka hai phira bhI samyaktvapanA usameM vidyamAna honese samyaktvameM antarbhUta ho jAtA hai / yogakA vIryalabdhimeM antarbhAva ho jAtA hai / athavA, ca zabdase ina bhAvoMkA saMgraha ho jAtA hai| paMcendriyatva samAna honepara bhI jisake saMjJijAti nAmakarmake udayake sAtha hI noindriyAvaraNakA kSayopazama hotA hai vahI saMjJI hotA hai, anya nhiiN| audayika bhAvagatikaSAyaliGgamithyAdarzanAjJAnAsaMyatAsiddhalezyAzcatuzcatustrye kaikaikaikssddbhedaaH||6|| cAra gati, cAra kaSAya, tIna liGga, mithyAdarzana, ajJAna, asaMyama, asiddhatva aura chaha lezyAe~ ye ikkIsa audayika bhAva haiN| 1 jisa karmake udayase AtmA nAraka Adi bhAvoMko prApta ho vaha gati hai / naraka, tiryaJca, manuSya aura deva ye cAra gatiyA~ hotI haiN| 62 kaSAya nAmaka cAritramohake udayase honevAlI krodhAdirUpa kaluSatA kaSAya kahalAtI hai| yaha AtmAke svAbhAvika rUpako kaS detI hai arthAt usakI hiMsA karatI hai / krodha mAna mAyA aura lobha ye cAra kaSAe~ hotI haiN| 3 dravya aura bhAvake bhedase liMga do prakAra kA hai| cUMki AtmabhAvoMkA prakaraNa hai, ataH nAmakarmake udayase honevAle dravyaliMgakI yahA~ vivakSA nahIM hai| strIvedake udayase honevAlI puruSAbhilASA strIveda hai, puruSavedake udayase honevAlI strI-abhilASA puruSaveda aura napuMsakavedake udayase honevAlI ubhayAbhilASA napusakaveda hai| 4 darzanamohake udayase tattvArthameM aruci yA azraddhAna mithyAtva kahalAtA hai / 65 jisa prakAra prakAzamAna sUryakA teja saghana meghoM dvArA tirohita ho jAtA hai usI taraha jJAnAvaraNake udayase jJAnasvarUpa AtmAke jJAna guNakI anabhivyakti ajJAna hai| ekendriyake rasana ghrANa cakSu aura zrotrendriyAvaraNake sarvaghAti spardhakoMkA udaya honese rasAdikA ajJAna rahatA hai| totA mainA Adike sivAya paMcendriya tiryaJcoMmeM tathA kucha manuSyoMmeM akSara zrutAvaraNake sarvaghAti spardhakoMkA udaya honese akSara zrutajJAna nahIM ho pAtA / noindriyAvaraNake udayase honevAlA asaMjJitva ajJAnameM hI antarbhUta hai / isI taraha avadhi jJAnAvaraNAdike udayase honevAle yAvat ajJAna audayika haiM / 66 cAritramohake udayase honevAlI hiMsAdi aura indriya viSayoMmeM pravRtti asaMyama hai| 7 anAdi karmabaddha AtmAke sAmAnyataH sabhI karmoM ke udayase asiddha paryAya hotI hai / dasaveM guNasthAna taka AThoM karmoM ke udayase, gyArahaveM aura bArahaveM guNasthAnameM Page #366 -------------------------------------------------------------------------- ________________ 27] hindI-sAra 343 mohanIyake sivAya sAta karmoM ke udayase aura sayogI tathA ayogImeM cAra aghAtiyA karmoM ke udayase asiddhatva bhAva hotA hai / 8 kaSAyake udayase anuraMjita yogapravRtti lezyA hai / dravyalezyA pudgalavipAkI zarIra nAmakarmake udayase hotI hai ataH AtmabhAvoMke prakaraNameM usakA grahaNa nahIM kiyA hai / yadyapi yogapravRtti Atmapradeza parispanda rUpa honese kSAyopazamika vIryalabdhimeM antarbhUta ho jAtI hai aura kaSAya audayika hotI hai phira bhI kaSAyodayake tIvra manda Adi tAratamyase anuraMjita lezyA pRthak hI hai| AtmapariNAmoMke azuddhi tAratamyakI apekSA lezyAke kRSNa nIla kApota pIta padma aura zukla ye chaha bheda ho jAte haiN| yadyapi upazAntakaSAya kSINakaSAya aura sayogakevalI guNasthAnoMmeM kaSAyakA udaya nahIM hai phira bhI vahAM bhUtapUrva prajJApana nayakI apekSA zukla lezyA upacArase kahI hai / 'jo yogapravRtti pahile kaSAyAnuraMjita thI vahI yaha hai' isa taraha ekatva upacArakA nimitta hotA hai / cUMki ayogImeM yogapravRtti bhI nahIM hai ataH ve alezya kahe jAte haiN| 9-11 mithyAdarzanameM darzanAvaraNake udayase honevAle adarzanakA antarbhAva ho jAtA hai / yadyapi mithyAdarzana tattvArthAzraddhAna rUpa hai phira bhI adarzana sAmAnyameM darzanAbhAva rUpase donoM prakArake darzanoMkA abhAva le liyA jAtA hai| liMgake sahacArI hAsya rati Adi chaha nokaSAya liMgameM hI antarbhUta ho jAte haiN| gati aghAtikarmodayakA upalakSaNa hai, isase nAma karma vedanIya Ayu aura gotrakarmake udayase honevAle yAvat jIvavipAkI bhAva gRhIta ho jAte haiN| sUtrameM 'yathAkrama' kA anuvartana karake gati AdikA cAra Adike sAtha kramazaH sambandha kara lenA caahiye| pAriNAmika bhAva jIvabhavyAbhavyatvAni ca // 7 // jIvatva, bhavyatva aura abhavyatva ye tIna anya dravyameM na pAe jAnevAle AtmAke pAriNAmika bhAva haiN| 1-2 karmake udaya upazama kSaya aura kSayopazamakI apekSA na rakhanevAle mAtra dravyakI svabhAvabhUta anAdi pAriNAmikI zaktise hI AvirbhUta ye bhAva pAriNAmika haiN| 3-6 yadi Ayu nAmaka karma pudgalake sambandhase jIvatva mAnA jAya to usa karma pudgalakA sambandha to dharma adharma Adi dravyoMse bhI hai ataH unameM bhI jIvatva honA cAhie aura siddhoMmeM karma sambandha na honese jIvatvakA abhAva ho jAnA cAhie, ataH anAdi pAriNAmika jIvadravyakA nija pariNAma hI jIvatva hai / 'jIvati ajIvIt jIviSyati' yaha prANadhAraNakI apekSA jo vyutpatti hai vaha kevala vyutpatti hai usase koI siddhAnta phalita nahIM hotA jaise ki 'gacchatIti gauH' se mAtra gozabdakI vyutpatti hI hotI hai na ki gaukA lakSaNa aadi| jIvakA vAstavika artha to caitanya hI hai aura vaha anAdi pAriNAmika dravya nimittaka hai| 7--9 samyagdarzana jJAna aura cAritra paryAya jisakI prakaTa hogI vaha bhavya hai aura jisake prakaTa na hogI vaha abhavya / dravyakI zaktise hI yaha bheda hai / usa bhavyako jo anantakAlameM bhI siddha nahIM hogA, abhavya nahIM kaha sakate, kyoMki usameM bhavyatvazakti Page #367 -------------------------------------------------------------------------- ________________ 344 tattvArthavArtika [27 hai| jaise ki usa kanaka pASANako jo kabhI bhI sonA nahIM banegA andhapASANa nahIM kaha sakate athavA usa AgAmI kAlako jo anantakAlameM bhI nahIM AyagA anAgAmI nahIM kaha sakate usI taraha siddhi na hone para bhI bhavyatvazakti honeke kAraNa use abhavya nahIM kaha sakate / vaha bhavyarAzimeM hI zAmila hai| 610 prazna-dvandva samAsake bAda bhAvArthaka 'tva' pratyaya karanepara cUMki bhAva eka hai ataH ekavacana prayoga honA cAhie ? uttara-dravya bhedase bhAva bhI bhinna ho jAtA hai ataH bheda vivakSAmeM bahuvacana kiyA gayA hai| 'sva' kA pratyekase sambandha kara lenA cAhiejIvatva bhavyatva aura abhvytv| . 11 AgamameM sAsAdana guNasthAnameM darzana mohake udaya upazama kSaya yA kSayopazamakI apekSA na rakhaneke kAraNa jo pAriNAmika bhAva batAyA hai vaha sApekSa hai| vastutaH vahAM anantAnubandhikA udaya honese audayika bhAva hI hai / ataH usakA yahAM grahaNa nahIM kiyA hai| 12-13 astitva anyatva kartRtva bhoktRtva paryAyavattva asarvagatatva anAdisantatibandhanabaddhatva pradezavattva arUpatva nityatva Adike samuccayake lie sUtrameM 'ca' zabda diyA hai| cUMki ye bhAva anya dravyoMmeM bhI pAe jAte hai ataH asAdhAraNa pAriNAmika jIvabhAvoMke nirdezaka isa sUtrameM inakA grahaNa nahIM kiyA hai, yadyapi ye sabhI bhAva karmake udaya upazama kSaya kSayopazamakI apekSA na rakhaneke kAraNa pAriNAmika haiN| astitva chahoM dravyoMmeM pAyA jAtA hai ataH sAdhAraNa hai| eka dravya dUsarese bhinna hotA hai, ataH anyatva bhI sarvadravyasAdhAraNa hai / svakAryakA kartRtva bhI sabhI dravyoMmeM hI hai| dharma adharma AdimeM bhI 'asti' Adi kriyAoMkA kartRtva hai hii| Atmapradeza parispanda rUpa yoga kSAyopazamika hai| jIvakA puNya pApa sambandhI kartRtva karmake udaya aura kSayopazamake adhIna honese pAriNAmika nahIM hai| mithyAdarzana darzanamohake udayase, avirati pramAda aura kaSAya cAritra mohake udayase aura yoga vIryAntarAyake kSayopazamase hote haiN| caitanya honeke kAraNa hI yadi puNya pApakA kartRtva jIvakA asAdhAraNa dharma mAnA jAya to mukta jIvoMmeM bhI puNyapApakA kartRtva mAnanA hogaa| ataH kartRtva sarvadravyasAdhAraNa dharma hai| eka prakRSTa zaktivAle dravyake dvArA dUsare dravyakI sAmarthyako grahaNa karanA bhoktRtva kahalAtA hai| jaise ki AtmA AhArAdidravyakI zaktiko khIMcaneke kAraNa bhoktA kahA jAtA hai / aisA bhoktRtva sarvasAdhAraNa hI hai / viSa dravya apanI tIvra zaktise kodoM AdikI zaktiko khIMca letA hai ataH vaha usakA bhoktA h| namakakI jhIla lakar3I patthara Adiko namaka banA detI hai ataH vaha unakI bhoktrI hai| padArthokI tattat pratiniyata zaktiyoMke kAraNa dravyoMmeM paraspara bhoktRbhogyabhAva hotA hai / vIryAntarAyake kSayopazama aGgopAGga nAma karmakA udaya Adi kAraNoMse zubhaazubha karmapudgalake phala bhoganekI zakti AtmAmeM AtI hai| AhArAdike bhoganekI zakti bhogAntarAyake kSayopazamase aura usako pacAnekI zakti vIryAntarAyake kSayopazamase hotI hai / paryAyavattva bhI sabhI dravyoMmeM pAyA jAtA hai| AkAzako chor3akara paramANu Adi sabhI dravyoMmeM asarvagatatva dharma pAyA jAtA hai / jIvakA svazarIra pramANa avagAhanAko dhAraNa karanA karmodayanimittaka honese pAriNAmika nahIM hai / sabhI dravya apane anAdikAlIna svabhAva santatise baddha haiM, sabhIke apane apane svabhAva anAdyananta haiN| anAdikAlIna karma Page #368 -------------------------------------------------------------------------- ________________ 345 27] hindI-sAra bandhanabaddhatA yadyapi jIvameM hI pAI jAtI hai para vaha pAriNAmika nahIM hai kintu karmodayanimittaka hai| pradezavatva bhI sarvadravyasAdhAraNa hai, saba apane apane niyata pradezoMko rakhate haiN| arUpatva bhI jIva dharma adharma AkAza aura kAla dravyoMmeM sAdhAraNaM hai / nityatva bhI dravyadRSTise sarvadravyasAdhAraNa hai| agni Adi kI bhI Urdhvagati hotI hai ataH Urdhvagatitva bhI sAdhAraNa hai / isI taraha AtmAmeM anya bhI sAdhAraNa pAriNAmika bhAva hote haiN| 14-18 prazna-gati Adi audayika bhAvoMke saMgrahake lie 'ca' zabda mAnanA caahiye| uttara-gati Adi pAriNAmika nahIM haiM kintu karmodayanimittaka haiM ataH satra meM pAriNAmika bhAva tIna hI batAe haiN| kSayopazama bhAvakI taraha gati Adiko audayika aura pAriNAmika rUpase ubhayarUpa nahIM kaha sakate; gati Adi bhAva kevala audayika haiM pAriNAmika nahIM / yadi ye pAriNAmika hote to jIvatvakI taraha siddhoMmeM bhI pAe jaate| AgamameM jisa prakAra kSaya aura upazamakA 'mizra' kSAyopazamika batAyA hai usa taraha audayika aura pAriNAmikako milAkara eka anya mizra' nahIM batAyA hai / ataH astitva Adi ke samuccayake hI lie 'ca' zabda diyA gayA hai| 19-20 prazna-astitva Adike samuccayake lie sUtrameM 'Adi' zabda denA cAhiye? uttara-Adi zabda denese pAriNAmika bhAva 'tIna' hI nahIM rheNge| ca zabdase gauNarUpa se dyotita honevAle astitva Adi bhAvoMkI saMkhyAse pAriNAmika bhAvoMkI mukhya tIna saMkhyA kA vyAghAta nahIM hotA; kyoMki pradhAna aura asAdhAraNa pAriNAmika tIna hI vivakSita haiM / aura yadi 'Adi' zabda diyA jAtA to Adi zabdase sUcita honevAle astitva AdikA hI prAdhAnya ho jAtA, jIvatva bhavyatva aura abhavyatva to upalakSaka ho jAnese gauNa hI ho jaate| yadi tadguNasaMvijJAna pakSa bhI liyA jAya to bhI donoMkI hI samAnarUpase pradhAnatA ho jaaygii| 21-22 sAnnipAtika nAmakA koI chaThavAM bhAva nahIM hai| yadi hai bhI to vaha 'mitha' zabdase gRhIta ho jAtA hai| 'mizra' zabda kevala kSayopazamake lie hI nahIM hai kintu usake pAsa grahaNa kiyA gayA 'ca' zabda sUcita karatA hai ki mizra zabdase kSAyopazamika aura sAnipAtika donoMkA grahaNa karanA cAhie / sAnnipAtika nAmakA eka svatantra bhAva nahIM hai / saMyoga bhaMgakI apekSA AgamameM usakA nirUpaNa kiyA gayA hai| sAnnipAtika bhAva 26, 36 aura 41 Adi prakArake batAe haiN| dvisaMyogI 10, trisaMyogI 10, catuHsaMyogI 5 aura paMcasaMyogI 1 isa taraha 26 bhAva hote haiN| visaMyogI-1 audayika-aupazamika- manuSya aura upazAnta krodha / 2 audayika-kSAyika- manuSya aura kssiinnkssaayii| 3 audayika-kSAyopazamika- manuSya aura pNcendriy| 4 audayika-pAriNAmika- lobhI aura jiiv| 5 aupazamika-kSAyika- upazAnta lobha aura kSAyika samyagdRSTi / 6 aupazamika-kSAyopazamika- upazAntamAna aura mtijnyaanii| 7 aupazamika-pAriNAmika-upazAntamAyA aura bhavya / 8 kSAyika-kSAyopazamikakSAyika samyagdRSTi aura shrutjnyaanii| 9 kSAyika-pAriNAmika-kSINakaSAya aura bhavya / 10 kSAyopazamika-pAriNAmika-avadhijJAnI aura jIva / isa taraha visaMyogIka 10 bheda hote haiN| trisaMyogI-1 audayika-aupazamika-kSAyika- manuSya upazAntamoha aura kSAyikasamyagdRSTi / 2 audayika-aupazamika-kSAyopazamika- manuSya upazAnta krodha aura vaagyogii| Page #369 -------------------------------------------------------------------------- ________________ [27 tattvArthavArtika 3 audayika-aupazamika-pAriNAmika- manuSya upazAntamoha aura jiiv| 4 audayikakSAyika-kSAyopazamika- manuSya kSINakaSAya aura shrutjnyaanii| 5 audayika-kSAyika pAriNAmika- manuSya kSAyikasamyagdRSTi aura jIva / 6 audayika-kSAyopazamikapAriNAmika- manuSya manoyogI aura jIva / 7 aupazamika-kSAyika-kSAyopazamika- upazAntamAna kSAyikasamyagdRSTi aura kaayyogii| 8 aupazamika-kSAyika-pAriNAmikaupazAntaveda kSAyikasamyagdRSTi aura bhavya / 9 aupazamika-kSAyopazamika-pAriNAmikaupazAntamAna matijJAnI aura jIva / 10 kSAyika-kSAyopazapika-pAriNAmika-kSINamoha paMcendriya aura bhavya / catuHsaMyogoM-1 aupazamika-kSAyika-kSAyopazamika-pAriNAmika- upazAntalobha kSAyikasamyagdRSTi paMcendriya aura jIva / 2 audayika-zAyika-kSAyopazamika-pAriNAmikamanuSya kSINakaSAya matijJAnI aura bhavya / 3 audayika-aupazamika kSAyopazamika-pAriNAmika- manuSya upazAntaveda zrutajJAnI aura jIva / 4 audayika-aupazamika-kSAyika-pAriNAmika-manuSya upazAntarAga kSAyikasamyagdRSTi aura jIva / 5 audayika-aupazamika-kSAyikakSAyopazamika-manuSya upazAntamoha kSAyikasamyagdRSTi aura avdhijnyaanii| paMcabhAvasaMyogI-1 audayika-aupazamika-kSAyika-kSAyopazamika-pAriNAmika- manuSya upazAntamoha kSAyika samyagdRSTi paMcendriya aura jIva / isa taraha 26 prakArake sAnnipAtika bhAva haiN| ___ 36 prakAra-do audayika bhAva aura audayikakA aupazamika Adise saMyoga karane para 5 bhaMga hote haiM-1 audayika-audayika- manuSya aura krodhI / 2 audayika-aupazamikamanuSya aura upazAntakrodha / 3 audayika-kSAyika-manuSya aura kSINakaSAya / 4 audayikakSAyopazamika-krodhI aura matijJAnI / 5 audayika-pAriNAmika-manuSya aura bhavya / do aupazamika aura aupazamikakA zeSa cArake sAtha saMyoga karanepara pAMca bhaMga hote haiM-1 aupazamika-aupazamika-upazamasamyagdRSTi aura upazAntakaSAya / 2 aupazamika audayika-upazAntakaSAya aura manuSya / 3 aupazamika-kSAyika-upazAntakrodha aura kSAyika samyagdaSTi / 4 aupazamika-kSAyopazamika-upazAntakaSAya aura avadhijJAnI 5 aupazamika pAriNAmika-upazamasamyagdRSTi aura jIva / ___do kSAyika aura kSAyikakA aupazamika Adise mela karanepara pAMca bhaMga hote haiM1 kSAyika-kSAyika- kSAyikasamyagdRSTi aura kSINakaSAya / 2 kSAyika-audayika-kSINakaSAya aura manuSya / 3 kSAyika-aupazamika-kSAyikasamyagdRSTi aura upazAntaveda / 4 kSAyikakSAyopazamika-kSINakaSAya aura mtijnyaanii| 5 kSAyika pAriNAmika-kSINamoha aura bhavya / do kSAyopazamika aura kSAyopazamikakA zeSake sAtha mela karanepara pAMca bhaMga hote haiN| kSAyopazamika-kSAyopazamika- saMyata aura avdhijnyaanii| 2 kSAyopazamika-audayikasaMyata aura manuSya / 3 kSAyopazamika-aupazamika- saMyata aura upazAntakaSAya / 4 kSAyopazamika-zAyika-saMyatAsaMyata aura kSAyikasamyagdRSTi / 5 kSAyopazamika-pAriNAmika-apramatasaMyata aura jIva / do pAriNAmika aura pAriNAmikakA zeSake sAtha mela karanepara pAMca bhaMga hote haiM-1 pAriNAmika-pAriNAmika-jIva aura bhavya / 2 pAriNAmika-audayika-jIva aura Page #370 -------------------------------------------------------------------------- ________________ 27] hindI-sAra 347 krodhI / 3 pAriNAmika-aupazamika-bhavya aura upazAntakaSAya / 4 pAriNAmika-kSAyikabhavya aura kSINakaSAya / 5 pAriNAmika-kSAyopazamika-saMyata aura bhavya / isa taraha dvibhAvasaMyogI 25 tribhAva saMyogI 10 aura paMcabhAvasaMyogI 1 milakara kula 36 bhaMga ho jAte haiM / inhIM chattIsameM caturbhAvasaMyogI 5 bhaMga milAnepara 41 prakArake bhI sAnnipAtika bhAva hote haiN| 23 yadyapi aupazamika kSAyika audayika Adi bhAva pudgala karmo ke udaya upazama nirjarA AdikI apekSA rakhate haiM, phira bhI ve AtmAke hI pariNAma haiN| AtmA hI karmanimittase una una pariNAmoMko prApta karatA hai, aura isIlie ina pariNAmoMko AtmAkA asAdhAraNa svatattva kahA hai| kahA bhI hai-"jisa samaya jo dravya jisa rUpase pariNata hotA hai usa samaya vaha tanmaya ho jAtA hai| isalie dharmapariNata AtmA dharma kahA jAtA hai|" 24-27 prazna-jUMki AtmA amUrta hai ataH usakA karmapudgaloMse abhibhava nahIM honA cAhie ? uttara-anAdi karmabandhanake kAraNa usameM vizeSa zakti A jAtI hai / anAdi pAriNAmika caitanyavAn AtmAkI nArakAdi matijJAnAdi rUpa paryAeM bhI cetana hI haiN| vaha anAdi kArmaNa zarIrake kAraNa mUrtimAn ho rahA hai aura isIlie usa paryAya sambandhI zaktike kAraNa mUrtika karmo ko grahaNa karatA hai| AtmA karmabaddha honese kathaJcit mUrtika hai tathA apane jJAnAdi svabhAvako na chor3aneke kAraNa amUrtika hai / jisa prakAra madirAko pIkara manuSya mUcchita ho jAtA hai, usakI smaraNa zakti naSTa ho jAtI hai usI taraha karmodayase AtmAke svAbhAvika jJAnAdi guNa abhibhUta ho jAte haiM / madirAke dvArA indriyoM meM vibhrama yA mUrchA Adi mAnanA ThIka nahIM hai; kyoMki jaba indriyAM acetana haiM to acetanameM behozI A nahIM sakatI anyathA jisa pAtrameM madirA rakhI hai use hI mUchita ho jAnA cAhie / yadi indriyoMmeM caitanya hai to yaha siddha ho jAtA hai ki behozI cetanameM hotI hai na ki acetana meN| pUrvapakSa-(cArvAka)-jisa prakAra mahuA gur3a Adike sar3Ane para unameM mAdakatA prakaTa ho jAtI hai usI taraha pRthivI jala Adi bhUtoMkA vizeSa rAsAyanika mizraNa honepara sukhaduHkhAdirUpa caitanya prakaTa ho jAtA hai, koI svatantra amUrta caitanya nahIM hai| uttarapakSa (jaina)-sukhAdikase rUpAdikameM vilakSaNatA hai / rUparasAdi pRthivI Adi ke guNa jaba pRthivI Adiko vibhakta kara dete haiM taba kama ho jAte haiM aura jaba pRthivI Adi avibhakta rahate haiM taba adhika dekhe jAte haiN| aise hI zarIrake avayavoMke vibhavata yA avibhakta kahane para sukha jJAnAdi guNoMmeM nyUnAdhikatA nahIM dekhI jaatii| yadi sukhAdi pRthivI Adike guNa hoM to mRta zarIrameM ve guNa rUpAdi guNoMkI taraha avazya milane caahie| yaha tarka to ucita nahIM hai ki-'mRta zarIrase kucha sUkSma bhUta nikala gae haiM, ataH jJAnAdi nahIM milate' ; kyoMki bahutase sthUla bhUta jaba milate haiM to jJAnAdi guNoMkA abhAva nahIM honA cAhie / yadi sUkSma bhUtoMke nikala jAnese ve guNa mRta zarIrameM nahIM rahe to ve guNa una sUkSma bhUtoMke hI mAne jAne cAhie na ki samudAya prApta sabhI bhUtoMke / aisI dazAmeM madirAkA dRSTAnta samucita nahIM hogA kyoMki madirAmeM to kaNa-kaNameM mAdakatA Page #371 -------------------------------------------------------------------------- ________________ 348 tatvArthavArtika [28 vyApta rahatI hai| phira una sUkSma bhUtoMkI siddhi kaise kI jAyagI ? yadi jJAnAdike dvArA, to jJAnAdise AtmA kI hI siddhi mAna lenI caahie| jina indriyoMmeM zarAbake dvArA behozI mAnate haiM ve indriyAM yadi bAhya karaNa haiM to acetana honeke kAraNa unapara madirAkA koI asara nahIM honA caahie| yadi antaHkaraNa hokara ve acetana haiM to inameM bhI vehozI nahIM A sktii| yadi cetana haiM; to yaha mAnanA hogA ki jJAnarUpa honese hI inapara madirAkA asara huaa| aisI dazAmeM amUrta honese abhibhava nahIM ho sakatA' yaha pakSa svataH khaMDita ho jAtA hai| yadyapi AtmA anAdise karmabaddha hai phira bhI usakA apane jJAnAdi guNoMke kAraNa svatantra astitva siddha hotA hai| kahA bhI hai "bandhakI dRSTise AtmA aura karmameM ekatva honepara bhI lakSaNakI dRSTise donoMmeM bhinnatA hai / ataH AtmAmeM ekAntase amUrtikapanA nahIM hai|" jIvakA lakSaNa upayogo lakSaNam // 8 // upayoga jIvakA lakSaNa hai| 11 do prakArake bAhya tathA do prakArake Abhyantara hetuoMkA yathAsaMbhava sannidhAna honepara AtmAke caitanyAnvayI pariNamanako upayoga kahate haiM / bAhya hetu AtmabhUta aura anAtmabhUtake bhedase do prakArake haiN| AtmAse sambaddha zarIrameM nirmita cakSu Adi indriyAM AtmabhUta bAhya hetu haiM aura pradIpa Adi anAtmabhUta bAhya hetu / mana bacana kAyakI vargaNAoMke nimittase honevAlA Atmapradeza parispandana rUpa dravyayoga antaHpraviSTa honese Abhyantara anAtmabhUta hetu hai. tathA dravyayoganimittaka jJAnAdirUpa bhAvayoga tathA AtmAkI vizuddhi Abhyantara AtmabhUta hetu hai / ina hetuoMkA yathAsaMbhava hI sannidhAna hotA hai / manuSyoMko dIpakakI AvazyakatA hotI hai, para rAtricara billI Adiko nhiiN| indriyAM bhI ekendriyAdike yathAyogya hI rahatI haiM / asaMjJI jIvoMke mana nahIM hotA hai| ekendriya, vigrahagatiprApta jIva aura samudghAtagata sayogakevalIke eka kAyayoga hI hotA hai / kSINakaSAya taka kSayopazamAnusAra tannimittaka eka hI bhAvayoga hotA hai| Age jJAnAvaraNAdikA kSaya hotA hai| isa taraha vibhinna jIvoMke upayogake kAraNa bhinna-bhinna hote haiN| caitanya kevala sukha duHkha moha rUpa hI nahIM hai jisase jJAnadarzanako caitanya kahanese pUrvApara virodha ho / caitanya AtmAkA sAmAnya asAdhAraNa dharma hai / vaha sukha duHkhAdi rUpa bhI hotA hai aura jJAna darzanAdi rUpa bhii| 'samudAyavAcI zabdoMkA prayoga avayavoMmeM bhI ho jAtA hai' isa nyAyake anusAra sukhaduHkhAdiko caitanya kaha diyA gayA hai / 62-3 paraspara sammilita vastuoMse jisake dvArA kisI vastukA pRthakkaraNa ho vaha usakA lakSaNa hotA hai / jaise sonA aura cAMdIkI milI huI DalImeM pIlA raMga aura vajana sonekA bhedaka hotA hai usI taraha zarIra aura AtmAmeM baMdhakI dRSTise paraspara ekatva honepara bhI jJAnAdi upayoga usake bhedaka AtmabhUta lakSaNa hote haiM / lakSaNa AtmabhUta aura anAtmabhUtake bhedase do prakAra kA hai| agnikI uSNatA AtmabhUta lakSaNa hai aura daNDI puruSakA bhedaka daMDa anAtmabhUta hai| Page #372 -------------------------------------------------------------------------- ________________ 2 / 8] hindI-sAra 349 4 guNI AtmA aura jJAnAdi guNameM sarvathA bheda mAnanA ucita nahIM hai / kyoMki yadi AtmA jJAnAdi svabhAva na ho to usakA nizcAyaka koI svabhAva na honese abhAva ho jAyagA aura isI taraha jJAnAdikA bhI nirAzraya honese sadbhAva siddha nahIM ho skegaa| 5-6 prazna-guNI lakSya hai aura guNa lakSaNa hai / lakSya aura lakSaNa to jude jude hote haiN| ataH AtmA aura jJAnameM bheda mAnanA cAhie ? uttara-yadi lakSya aura lakSaNameM sarvathA bheda mAnA jAya to anavasthA ho jAyagI kyoMki lakSaNakA paricAyaka anya lakSaNa mAnanA hogA usakA bhI paricAyaka any| yadi lakSaNakA paricAyaka anya lakSaNa nahIM mAnA jAtA hai to lakSaNazUnya honese usakA maNDUka zikhaNDakI taraha abhAva ho jAyagA / lakSya aura lakSaNameM kathaJcit bheda mAnanese lakSaNake pRthak lakSaNakI AvazyakatA nahIM rahatI usakA sAdhAraNalakSaNa 'tallakSyameM rahanevAlA' yaha bana jAtA hai| lakSya aura lakSaNa pRthak upalabdha na honese abhinna hokara bhI saMjJA saMkhyA guNa-guNI Adike bhedase bhinna bhI hote haiN| 7-12 prazna-jaise dUdha kA dUdha rUpase hI pariNamana nahIM hotA kintu dahI rUpase, usI taraha jJAnAtmaka AtmAkA jJAnarUpase pariNamana nahIM ho skegaa| ataH jIvake jJAnAdi upayoga nahIM honA caahie| yadi Apa yaha kaheM ki AtmAkA jJAnarUpase to upayoga hogA dUdhakA dUdha rUpase nahIM to hama bhI yaha kaha sakate haiM ki dUdhakA dUdha rUpase upayoga ho, para AtmAkA jJAna rUpase na ho| yaha pakSa Apake lie aniSTa hai| uttara-cUMki AtmA aura jJAnameM abheda hai isIlie usakA jJAnarUpase upayoga hotA hai / AkAzakA sarvathA bhinna rUpAdika rUpase upayoga nahIM dekhA jAtA / jisa prakAra gAyake udarameM dUdha bananeke yogya tRNajalAdi dravyoMkA dUdha rUpase pariNamana hotA hai / ve tRNAdi dravyadRSTise dUdha paryAyake sammukha honese dUdha kahe jAte haiM aura Age ve hI dUdha paryAyako dhAraNa karate haiM usI taraha jJAnaparyAyake abhimukha jIva bhI jJAnavyapadezako prApta karake svayaM ghaTapaTAdi-viSayaka avagrahAdi jJAna paryAyako dhAraNa karatA hai ataH dravyadRSTise usakA hI usI rUpase pariNamana siddha hotA hai / jo jisa rUpa nahIM usakA usa rUpase pariNamana mAnane meM atiprasaGga doSa AtA hai / dekhie Apake vacana svapakSa sAdhana aura parapakSadUSaNarUpa haiN| unakA svapakSa sAdhana aura parapakSadUSaNarUpase hI pariNamana hotA hai| jaise Apa dUdhakA dahI rUpa anyathApariNamana hI mAnate ho dUdharUpa nahIM usI taraha apane vacanoMkA bhI svapakSasAdhana aura parapakSadUSaNarUpase pariNamana nahIM hokara anyathA hI pariNamana mAnanA hogaa| Apa svayaM rUpAdyAtmaka pRthivI Adi mahAbhUtoMkA rUpAdika rUpase hI pariNamana mAnate hI haiN| yadi anyathA pariNamana mAnoge to svasiddhAntavirodha hogaa| jisake matameM sadA AtmA jJAnAtmaka hI rahatA hai usake matameM AtmAkA jJAnarUpase pariNamana to kahA nahIM jA sakatA kyoMki usa rUpase vaha svayaM pariNata hai hii| jaina matameM AtmA kabhI jJAnarUpase, kabhI darzanarUpase aura kabhI sukhAdirUpase pariNamana karatA rahatA hai| ataH kabhI jJAnAtmakakA jJAnAtmaka bhI pariNamana hotA hai tathA kabhI darzanAtmaka Adi rUpa bhI / yadi sarvathA kisI eka rUpase AtmAkA pariNamana mAnA jAya to phira usa paryAyakA kabhI virAma nahIM ho skegaa| yadi huA to AtmAkA hI abhAva ho jaaygaa| tadAtmakakA hI tadrUpa pariNamana dekhA jAtA hai| dekho, gAyake stanoMse nikalA huA Page #373 -------------------------------------------------------------------------- ________________ 350 tatvArthavArtika [28 dUdha garama ThaMDA mIThA gADhA Adi aneka paryAyoMko dhAraNa karake bhI dUdha to rahatA hI hai| ina avasthAoMmeM dUdhakA dUdha rUpase hI pariNamana hotA hai / isI taraha AtmAkA bhI upayoga rUpase hI pariNamana hotA rahatA hai / yadi tatkA tadAtmaka pariNamana na mAnA jAya to vastu pariNAmazUnya hI ho jAyagI; kyoMki anyathA pariNamana mAnane para sarvapadArthasAMkarya dUSaNa hotA hai, jo ki aniSTa hai / ataH pariNAmazUnyatA aura anyathApariNamanake dUSaNoMse bacaneke lie vastumeM tatkA tadAtmaka hI pariNamana svIkAra karanA hogaa| 13-15 prazna-cUMki AtmAke koI utpAdaka kAraNa Adi nahIM haiM ataH maNDUka zikhaNDakI taraha usakA abhAva hI hai / ataH lakSyabhUta AtmAke abhAvameM upayoga AtmAkA lakSaNa nahIM ho sakatA / AtmAkA sadbhAva siddha ho bhI to bhI upayoga cUMki asthira hai ataH vaha AtmAkA lakSaNa nahIM ho sktaa| asthira padArthako lakSaNa banAnepara vahI dazA hogI jaise kisIne devadattake gharakI pahicAna batAI ki 'jisapara kauA baiThA hai vaha devadattakA ghara hai' so jaba kauA ur3a jAtA hai to devadattake gharakI pahicAna samApta ho jAtI hai aura lakSaNake abhAvameM lakSyake avadhAraNakA koI upAya hI nahIM baca pAtA / 16-18 uttara-'akAraNatvAt' hetuse AtmAkA lopa karanA ucita nahIM hai; kyoMki AtmA nara nArakAdi paryAyoMse pRthak to milatA nahIM hai aura ye paryAyeM mithyAdarzana Adi kAraNoMse hotI hai ataH akAraNatva hetu asiddha hai| paryAyoMko chor3akara pRthak AtmadravyakI sattA na honese AzrayAsiddha bhI hai / jitane ghaTAdi sat haiM ve svabhAvase hI sat haiM na ki kisI kAraNavizeSase / jo sat hai vaha to akAraNa hI hotA hai / maNDUkazikhaNDa bhI 'nAsti' isa pratyayakA honese 'sat' to hai para isake utpAdaka kAraNa nahIM hai ata: yaha hetu anaikAntika bhI hai| maNDUka zikhaNDa dRSTAnta bhI sAdhyasAdhana ubhayadharmose vikala honeke kAraNa dRSTAntAbhAsa hai| kyoMki usake bhI kisI apekSAse kAraNa bana jAte haiM aura vaha 'sat' bhI siddha ho jAtA hai / yathA-koI jIva meMDhaka thA aura vahI jIva jaba yuvatIkI paryAyako dhAraNa karatA hai to bhUtapUrvanayakI apekSA usa yuvatIko bhI hama meMDhaka kaha hI sakate haiM aura usake yuvatiparyAyApanna maMDUkake zikhA honese maMDUkazikhaNDa vyavahAra ho sakatA hai| pudagaladravyakI paryAyoMkA koI niyama nahIM hai ataH yavatIke dvArA upabhakta bhojana Adi pudgala dravyoMkA zikhaNDaka rUpase pariNamana honeke kAraNa sakAraNatA bhI bana jAtI hai| isI taraha AkAzakasama bhI apekSAse bana jAtA hai| vanaspatinAmakarmakA jisa jIvake udaya hai vaha jIva aura pudgalakA samudAya puSpa kahA jAtA hai / jisa prakAra vRkSake dvArA vyApta honese vaha puSpa pudgala vRkSakA kahA jAtA hai usI taraha AkAzake dvArA vyApta honeke kAraNa AkAzakA kyoM na kahA jAya ? vakSake dvArA upaka ta honeke kAraNa yadi vaha vakSakA kahA jAtA hai to AkAzakRta avagAhanarUpa upakArakI apekSA use AkAzakA bhI kahanA caahie| vRkSase TUTakara phUla gira bhI jAya para AkAzase to kabhI bhI dUra nahIM ho sakatA, sadA AkAzameM hI rahatA hai / athavA maNDUkazikhaNDaviSayaka jJAnakA viSaya honese bhI maMDUka zikhaMDakA sadbhAva siddha mAnanA caahie| __ isI taraha 'apratyakSa' hetuke dvArA AtmAkA abhAva karanA bhI ucita nahIM haiM, kyoMki zuddha AtmA kevalajJAnake pratyakSa hotA hai tathA azuddha kArmaNazarIrasaMyukta AtmA avadhijJAna aura manaHparyaya jJAnake dvaaraa| indriya pratyakSakI dRSTise to AtmA Page #374 -------------------------------------------------------------------------- ________________ za hindI-sAra 351 parokSa hI mAnA jAtA hai| ghaTAdi parokSa haiM kyoMki ve agrAhakanimittase grAhya hote haiM jaise ki dhUmase anumita agni / indriyA~ agrAhaka haiM kyoMki unake naSTa ho jAnepara bhI smRti dekhI jAtI hai| jaise khir3akIke naSTa ho jAnepara bhI usake dvArA dekhanevAlA kAyama rahatA hai usI taraha indriyoMse dekhanevAlA grAhaka AtmA sthira hai| ataH agrAhakanimittase grAhya honeke kAraNa indriyagrAhya padArtha parokSa hI hai| apratyakSa zabdako yadi paryudAsarUpa liyA jAtA hai to pratyakSase bhinna apratyakSa vastvantara siddha hotA hai / yadi prasajyapakSa lete haiM to pratiSedhyakA kvacit sadbhAvasiddha honepara hI pratiSedha kiyA jAtA hai ataH kathaJcit sattA siddha honese hetu asiddha ho jAtA hai| asat kharaviSANa Adi apratyakSa haiM tathA vidyamAna jJAna Adi bhI apratyakSa haiM ataH yaha hetu anaikAntika hai| yadi jJAnako svapratyakSa aura yogipratyakSa honese pratyakSa mAnate ho to AtmAko hI isa taraha pratyakSa mAnane meM kyA bAdhA hai ? jitane bhI padArtha zabdagocara haiM ve saba vidhiniSedhAtmaka haiN| koI bhI vastu sarvathA niSedhagamya nahIM hotI / jaise kuravaka puSpa lAla aura sapheda donoM raMgoMkA nahIM hotA, to isakA yaha artha kadApi nahIM hai ki vaha varNazUnya hai / isI taraha parakI apekSAse vastumeM nAstitva hone para bhI svadRSTise usakA astitva prasiddha hI hai| kahA bhI hai kathaJcit asatkI bhI upalabdhi aura astitva hai tathA kathaJcit satkI bhI anupalabdhi aura nAstitva / yadi sarvathA asti aura upalabdhi mAnI jAya to ghaTakI paTAdi rUpase bhI upalabdhi honese sabhI padArtha sarvAtmaka ho jAyaMge aura yadi pararUpakI taraha svarUpase bhI asattva mAnA jAya arthAt sarvathA asatva mAnA jAya to padArthakA hI abhAva ho jAyagA, vaha zabdakA viSaya hI nahIM ho sakegA / ataH nAstitva aura apratyakSatvase zUnya jo hogA vaha avastu hI hogaa| isa taraha jaba dharmI hI aprasiddha ho jAtA hai taba anumAna nahIM bana skegaa| 19-20 indriyoM aura tajjanita jJAnoMmeM nahIM pAyA jAnevAlA 'jo maiM dekhanevAlA thA vahI cakhanevAlA hU~' yaha ekatva-viSayaka phala, sabhI indriya dvAroMse jAnanevAle tathA sabhI jJAnoMmeM paraspara ekasUtratA kAyama rakhanevAle gRhItA AtmAkA sadbhAva siddha karatA hai / 'AtmA hai' yaha jJAna yadi saMzaya rUpa hai to bhI AtmAkI sattA siddha hotI hai| kyoMki avastukA saMzaya nahIM hotaa| isI taraha 'AtmA hai' isa jJAnako anAdikAlase pratyeka vyakti AtmAkA anubhava karatA hai ataH anadhyavasAya bhI nahIM kaha sakate / yadi ise viparIta jJAna kahate haiM taba bhI AtmAkI kvacit sattA siddha ho hI jAtI hai kyoMki aprasiddha padArthakA viparyaya jJAna nahIM hotaa| tAtparya yaha ki 'AtmA hai' yaha jJAna kisI bhI rUpameM AtmAke astitvakA hI sAdhaka hai| samyak rUpameM to AtmasAdhaka hai hii| 21 bauddhakA yaha pakSa bhI ThIka nahIM hai ki anekajJAnakSaNoMkI eka santAna hai, isIse ukta pratyabhijJAna Adi ho jAte haiM; kyoMki unake matase santAna saMvRtisat arthAt kAlpanika hai vAstavika nhiiN| yadi isa aneka kSaNavartI santAnako vastu mAnate haiM to AtmA aura santAnameM nAmamAtrakA hI antara rahA-padArthakA nahIM, kyoMki aneka jJAnAdiparyAyoMmeM anusyUta dravyako hI AtmA kahate haiN| 122-23 yaha zaMkA bhI ThIka nahIM hai ki upayoga asthira hai ataH vaha AtmAkA Page #375 -------------------------------------------------------------------------- ________________ 352 tatvArthavArtika [ 29-10 1 lakSaNe nahIM ho sakatA; kyoMki eka upayoga kSaNake naSTa ho jAnepara bhI dUsarA usakA sthAna le letA hai, kabhI bhI upayogakI dhArA TUTatI nahIM hai / paryAya dRSTise amuka padArtha - viSayaka upayogakA nAza honepara bhI dravyadRSTise upayoga sAmAnya banA hI rahatA hai / yadi upayogakA sarvathA vinAza mAnA jAya to uttara kAlameM smaraNa pratyabhijJAna Adi nahIM ho sakeMge kyoMki smaraNa svayaM anubhUta padArthakA svayaMko hI hotA hai anyake dvArA anubhUtakA anyako nahIM / smaraNake abhAva meM samasta lokavyavahArakA lopa hI ho jAyagA / 8 24 upayogako pRthak guNa mAnakara usake sambandhako lakSaNa kahanA ucita nahIM hai, kyoMki yadi jJAnAdi upayogako AtmAse pRthak mAnA jAtA hai to usakA 'Atma hI sambandha ho anyase nahIM" yaha niyama nahIM bana sakegA / ataH upayogako AtmabhUta lakSaNa mAnanA hI ucita hai / daMDa to anAtmabhUta hai / ataH vaha pRthak rahakara bhI sambandhase lakSaNa bana sakatA hai / upayogake bheda sadvividho'STacaturbhedaH // 6 // ATha prakArakA jJAna aura cAra prakArakA darzana, isa prakAra upayoga do prakArakA hai / 1-2 sAkAra aura anAkAra do prakArakA upayoga hai / jJAna sAkAra hotA ha tathA darzana nirAkAra / yadyapi darzana pUrvakAlabhAvI hai phira bhI vizeSa grAhaka honeke kAraNa pUjya honese jJAnakA grahaNa pahile kiyA hai / 13 jJAnakI saMkhyA ATha pahile likhI gaI hai ataH jJAnakI pUjyatA siddha hotI hai / isI taraha 'choTI saMkhyAkA pahile grahaNa karanA cAhie' isa vyAkaraNake sAmAnya niyamake rahate hue bhI 'pUjyakA prathama grahaNa hotA hai' isa vizeSa niyamake anusAra jJAnakI ATha saMkhyAkA prathama grahaNa kiyA gayA hai| jJAnopayoga ATha prakAra kA hai - matijJAna, zrutajJAna, avadhijJAna, mana:paryayajJAna, kevalajJAna, kumatijJAna, kuzrutajJAna aura vibhaGgAvadhijJAna / darzanopayoga cAra prakAra kA hai cakSurdarzana, acakSurdarzana, avadhidarzana aura kevaladarzana / ye upayoga nirAvaraNa kevalI meM yugapat hote haiM tathA chadmasthoMke kramazaH / / jIvoMke bheda saMsAriNo muktAzca // 10 // saMsArI aura muktake bhedase jIva do prakAra ke haiM / 11-2 apane kie karmo se svayaM paryAyAntarako prApta honA saMsAra ha / AtmA svayaM karmoMkA karttA hai aura unake phaloMkA bhoktA / sAMkhyakA yaha mata ki - 'prakRti kartrI hai aura puruSa phala bhogatA hai' nitAnta asaGgata hai; kyoMki acetana prakRtimeM ghaTAdikI taraha puNyapApakI kartRtA nahIM A sakatI / yadi anyakRta karmoM kA phala anyako bhoganA par3e to mukti nahIM ho sakatI aura kRtapraNAza ( kiye gaye karmoM kA niSphala honA) nAmakA dUSaNa hotA hai / saMsAra dravya kSetra kAla bhAva aura bhava isa prakAra pAMca prakArakA hai / jinake Page #376 -------------------------------------------------------------------------- ________________ 2 / 21] hindI-sAra 353 saMsAra hai ve saMsArI haiN| jinake pudgalakarmarUpa dravyabandha aura tajjanita krodhAdikaSAyarUpa bhAvabandha donoM naSTa ho gaye haiM ve mukta haiN| 63-5 yadi sUtra meM laghutAke vicArase dvandva samAsa kiyA jAtA to alpa akSara aura pUjya honese mukta zabdakA pUrvanipAta hone para 'muktasaMsAriNaH' yaha prayoga prApta hotaa| isakA sIdhA artha nikalatA-'chor3a diyA hai saMsAra jinane' aise jIva / arthAt kevala muktajIvoMkA hI bodha ho paataa| ataH saMsAriNaH muktAzca yaha pRthak-pRthak vAkya hI die gae haiN| sUtra meM 'ca' zabda samuccayArthaka nahIM hai kintu anvAcaya arthameM hai / saMsArI jIvoMmeM upayogakI mukhyatA aura mukta jIvoMmeM upayogakI gauNatA batAneke lie 'ca' zabda diyA hai / saMsArI jIvoMmeM upayoga badalatA rahatA hai ataH jaise ekAgra cintAnirodharUpa dhyAna chadmasthoMmeM mukhya hai, kevalImeM to usakA phala karmadhvaMsa dekhakara upacArase hI vaha mAnA jAtA hai usI taraha saMsAriyomeM paryAyAntara honese upayoga mukhya hai, mukta jIvoMmeM satata eka-sI dhArA rahanese gauNa hai| 66 saMsAriyoMke aneka bheda haiM tathA mokSa saMsArapUrvaka hI hotA hai aura sabhIke svasaMvedya hai ataH saMsArIkA grahaNa prathama kiyA hai| mukta to atyanta parokSa haiM, unakA anubhava abhI taka aprApta hI hai| saMsArI jIvoMke bheda samanaskA'manaskAH // 11 // saMjJI aura asaMjJI do prakArake saMsArI haiN| 11 mana do prakArakA hai-eka dravya mana aura dUsarA bhAvamana / pudgalavipAkI nAma karmake udayase dravyamana hotA hai aura vIryAntarAya tathA noindriyAvaraNake kSayopazamase honevAlI Atmavizuddhi bhAvamana hai / mana sahita jIva samanaska aura manarahita amanaska, isa prakAra do tarahake saMsArI haiN| 2-7 prazna-do prakArake jIvoMkA prakaraNa hai ata: saMsArI samanaska aura mukta amanaska isa prakAra yathAkrama sambandha kara lenA cAhie / mukta jIvoMko manarahita mAnanA iSTa bhI hai| uttara-isa prakAra sabhI saMsArI jIvoMmeM samanaskatAkA prasaMga AtA hai| 'saMsAriNo muktAzca' aura 'samanaskA'manaskAH' ye do pRthak sUtra banAnese jJAta hotA hai ki pUrvasUtrase kevala saMsArI padakA yahAM sambandha hotA hai anyathA eka hI sUtra banAnA cAhie thA / athavA Age AnevAle 'saMsAriNaH trasasthAvarAH' sUtrase 'saMsArI' padakA yahAM sambandha kara lenA caahie| Ageke pUre sUtrakA yahAM sambandha vivakSita nahIM hai anyathA sabhI trasoMmeM samanaskatAkA aniSTa prasaGga prApta hotaa| yadi 'sasthAvarAH'kA bhI sambandha iSTa hotA to eka hI sUtra banAnA cAhie thaa| tAtparya yaha ki tInoM pRthak sUtra banAnese yahI phalita hotA ki vivakSAnusAra padoMkA sambandha karanA caahie| yadi eka sUtra banAnA iSTa hotA to eka saMsArI pada nirarthaka ho jAtA hai aura sUtrakA AkAra 'saMsArimuktAH samanaskAmanaskAstrasasthAvarAzca' yaha hotA / aisI dazAmeM kaI aniSTa prasaGga hote haiN| 8 samanaska 'grahaNa prathama kiyA hai kyoMki vaha pUjya hai| samanaskake sabhI indriyAM hotI haiN| 45 Page #377 -------------------------------------------------------------------------- ________________ 354 saMsArIke bheda tatvArthavArtika saMsAriNastrasasthAvarAH || 12 || saMsArI jIva trasa aura sthAvara ke bhedase do prakArake haiM / 11- 2 jIva vipAkI trasa nAma karmake udayase trasa hote haiM / 'jo bhayabhIta hokara gati kareM ve trasa' yaha vyutpattyartha ThIka nahIM hai; kyoMki garbhastha aNDastha mUcchita suSupta AdimeM bAhya bhayake nimitta milane para bhI halana calana nahIM hotA ata: inameM atrasatvakA prasaGga prApta hotA hai / ' trasyantIti trasAH' yaha kevala 'gacchatIti gauH' kI taraha vyutpatti mAtra hai / 3-5 jIvavipAkI sthAvara nAmakarmake udayase sthAvara hote haiM / 'jo ThahareM ve sthAvara' yaha vyutpatti karanepara vAyu agni jala Adi gatizIla jIva sthAvara nahIM kahe jA sakeMge / Agama meM bhI dvIndriyase lekara ayogakevalI taka jIvoMko trasa kahA hai| ataH vAyu Adiko sthAvara koTise nikAlakara trasakoTimeM lAnA ucita nahIM hai / isalie calana aura acalanakI apekSA trasa aura sthAvara vyavahAra nahIM kiyA jA sakatA / [ 2 / 12-13 6 sa zabda cU~ki alpa akSaravAlA hai aura pUjya hai isalie pahile liyA gayA hai / soMke sabhI upayoga ho sakate haiM ataH vaha pUjya hai / sthAvaroMke bheda pRthivyaptejovAyuvanaspatayaH sthAvarAH // 13 // pRthivI jala agni vAyu aura vanaspati ye pA~ca sthAvara haiM / 1 11 pRthivI kAya Adi sthAvara nAmakarmake udayase jIvoMkI pRthivI Adi saMjJAeM hotI haiM / pRthana kriyA Adi to vyutpattike lie sAdhAraNa nimitta haiM, vastutaH rUDhivaza hI pRthivI Adi saMjJAeM kI jAtI haiM / ArSa granthoMmeM pRthivI Adike cAra bheda kie haiM- pRthivI, pRthivIkAya, pRthivIkAyika aura pRthivI jIva / pRthivI svAbhAvika pudgala pariNamanarUpa, kaThinatA Adi guNoMvAlI aura acetana hai / acetana hone se yadyapi isameM pRthivI kAyika nAma karmakA udaya nahIM hai phira bhI yaha prathana kriyAse upalakSita honeke kAraNa pRthivI kahI jAtI hai / athavA, pRthivI sAmAnya rUpa hai / Ageke tInoM bhedoM meM yaha anugata hai / pRthivI kAyika jIvake dvArA chor3A gayA pRthivI zarIra arthAt murdA zarIra kI taraha acetana pRthivI pRthivIkAya hai / pRthivIkAya nAmakarmakA udaya jisa jIvako hai aura jo jIva pRthivIko zarIra rUpase svIkAra kie hue hai vaha pRthivI kAyika hai / jisake pRthivIkAya nAmakamakA udaya to ho gayA hai para abhI taka jisane pRthivI - zarIrako dhAraNa nahIM kiyA vaha vigrahagati prApta jIva pRthivIjIva hai / isI taraha jala, agni, vAyu aura vanaspatike cAra cAra bheda samajhanA cAhie / 8 2-6 ghaTa Adi pRthivIke dvArA jalakA, sigar3I Adi pRthivIke dvArA agnikA camar3e kuppe Adi vAyukA sukhapUrvaka grahaNa kiyA jAtA hai, parvata makAna Adi rUpase pRthivI sthUla rUpameM sarvatra milatI hai, bhojana, vastra, makAna Adi rUpase bahutara upakAra pRthivIke hI haiM, itanA hI nahIM, jala agni vAyu Adike kArya AdhArabhUta pRthivIke binA ho hI nahIM sakate ataH sarvAdhArabhUta pRthivIkA sUtra meM sarvaprathama grahaNa kiyA hai / jalakA AdhAra pRthivI hai vaha Adheya hai tathA pRthivI aura agnikA virodha hai, agni pRthivIko Page #378 -------------------------------------------------------------------------- ________________ 2 // 14-15] hindI-sAra jalAkara khAka banA detI hai aura usakA zamana jalake dvArA hI hotA hai ataH pRthivI aura agnike bIca meM jalakA grahaNa kiyA hai| pRthivI aura jalakA paripAka agnike dvArA hotA hai ataH ina donoMke bAda agnikA grahaNa kiyA hai / agnikA sandIpana vAyuke dvArA hotA hai, ataH agnike bAda tatsakhA vAyukA grahaNa kiyA hai / vanaspatikI utpattimeM pRthivI Adi cAroM nimitta hote haiM ataH vanaspatikA grahaNa sabake anta meM kiyA hai| vanaspati kAyika jIvoMkI saMkhyA pRthivI Adise anantaguNI hai, isalie saMkhyAkI dRSTise bhI usakA nambara antameM hI AtA hai| inake sparzanendriya kAyabala Ayu aura zvAsocchvAsa ye cAra prANa hote haiN| trasoMke bheda dvIndriyAdayastrasAH // 14 // do indriya, tIna indriya, cAra indriya aura pA~ca indriyavAle jIva trasa haiN| 1 Adi zabdake aneka artha haiM, para yahA~ Adi zabda vyavasthAvAcI hai| 2-4 prazna-'do indriyA~ haiM jisakI' isa prakAra bahuvrIhi samAsameM anya padArtha pradhAna honese dvIndriyase Ageke jIva trasa kahe jAya~ge jaise ki 'parvatase lekara kheta hai' yahA~ parvatakI ginatI khetameM nahIM hotii| uttara-jaise 'sapheda vastravAleko lAo' isa tadguNasaMvijJAna bahuvrIhimeM sapheda kapar3A nahIM chUTatA hai usI taraha 'dvIndriyAdayaH' meM bhI dIndriya zAmila ho jAtI hai| ___athavA, avayavase vigraha karanepara bhI samAsakA artha samudAya hotA hai, jaise 'sarvAdiH' meM sarvakA bhI grahaNa hotA hai usI taraha dvIndriyakA bhI trasameM antarbhAva kara lenA caahiye| dvIndriyake sparzana aura rasanA ye do indriyAM, vacanabala aura kAyabala, Ayu aura zvAsocchvAsa ye chaha prANa hote haiN| trIndriyake ghrANendriyake sAtha sAta, caturindriyake cakSuke sAtha ATha, paMcendriya asaMjJI tiryacake zrotrake sAtha nava aura saMjJI paMcendriya tiryaJca manuSya deva aura nArakiyoMke manobalake sAtha dasa prANa hote haiM / indriyAM paJcendriyANi // 15 // indriyAM pAMca hotI haiN| anya matavAdI chaha aura gyAraha bhI indriyoM mAnate haiM unakA nirAkaraNa karaneke lie pAMca zabda diyA hai| . 1-2 karmaparatantra hone para bhI ananta jJAnAdi zaktiyoMkA svAmI AtmA indra kahalAtA hai| ataH indrabhUta AtmAke arthagrahaNameM liMga arthAt kAraNako indriya kahate haiN| athavA, karmake kAraNa hI yaha AtmA cAroM gatiyoMmeM saMsaraNa karatA hai ataH isa samartha karma ko indra kahate haiM / isa karmake dvArA sRSTa-racI gaI indriyAM haiM / ye indriyAM pAMca haiN| 3--4 mana bhI yadyapi karmakRta hai aura AtmAko arthagrahaNameM sahAyaka hotA hai phira bhI vaha cakSurAdi indriyoMkI taraha niyatasthAnIya nahIM hai, anavasthita hai ataH vaha . indriyoMmeM zAmila nahIM kiyA gayA hai / cakSu Adi indriyoMke dvArA jJAna honeke pahile hI Page #379 -------------------------------------------------------------------------- ________________ 356 tattvArthavArtika [2016-18 manakA vyApAra hotA hai| jaba AtmAko rUpa dekhanekA mana hotA hai taba hI vaha manake dvArA upayogako rUpAbhimukha karatA hai, isake bAda hI indriya vyApAra hotA hai ataH mana anindriya hai| 5-6 sAMkhya vAk pANi pAda gudA aura upastha (puruSa yA strIkA cihna) inako vacana Adi kriyAkA sAdhana honese karmendriya mAnate haiN| para cUMki yahAM upayogakA prakaraNa hai ataH upayogake sAdhana jJAnendriyoMkA hI grahaNa kiyA hai| kriyAke sAdhana aMgoMko yadi indriyoMkI zreNI meM ginA jAya to sira Adi aneka avayavoMko bhI indriya mAnanA hogA arthAt indriyoMkI koI saMkhyA hI nizcita nahIM kI jA skegii| indriyoMke bheda dvividhAni // 16 // indriyAM do prakAra kI haiM-eka dravyendriya aura dUsarI bhAvendriya / dravyendriyA~ nivRttyupakaraNe dravyendriyam // 17 // nirvRtti aura upakaraNake bhedase dravyendriyAM do prakAra kI haiN| 1-4 nAma karmase jisakI racanA ho use nirvRtti kahate haiN| nirvRtti bAhya aura Abhyantarake bhedase do prakAra kI hai| utsedhAMgulake asaMkhyAtabhAgapramANa vizuddha Atma-pradezoMkI cakSurAdike AkArarUpase racanA Abhyantara nirvRtti hai arthAt AtmapradezoMkA cakSu Adike AkAra rUpa honaa| nAma karmake udayase zarIra pudgaloMkI indriyoMke AkArarUpase racanA honA bAhyanirvRtti hai| 5-6 jo nirvRttikA upakAra kare vaha upakaraNa hai| AMkha meM sapheda aura kAlA maMDala Abhyantara upakaraNa hai aura palaka Adi bAhya upakaraNa hai / bhAvendriyAM labdhyupayogau bhAvendriyam // 18 // labdhi aura upayoga bhAvendriyAM haiN| lAbhako labdhi kahate haiN| SittvAt aGapratyaya hokara labdha isalie nahIM banA ki anubandhakRta vidhiyAM anitya hotI haiN| mahAbhASyameM bhI anupalabdhi prayoga hai| athavA, strIliMga ktin pratyaya karake labdhi zabda siddha ho jAtA hai| 1 jisa jJAnAvaraNakSayopazamake rahanepara AtmA dravyendriyakI racanAke lie vyApAra karatA hai use labdhi kahate haiN| 2-4 labdhike anusAra honevAlA AtmAkA jJAnAdi vyApAra upayoga hai| yadyapi upayoga indriyakA phala hai phira bhI kAraNake dharmakA kAryameM upacAra karake use bhI indriya kahA hai jaise ki ghaTAkAra pariNata jJAnako ghaTa kaha dete haiN| 'indrakA liMga, indrake dvArA sRSTa' ityAdi zabdavyutpatti to mukhya rUpase upayogameM hI ghaTatI hai| ataH upayogako indriya kahane meM koI bAdhA nahIM honI caahie| Page #380 -------------------------------------------------------------------------- ________________ 2 / 19] hindI-sAra 357 sparzanarasanaghANacakSuHzrotrANi // 16 // sparzana rasanA ghrANa cakSu aura zrotra ye pAMca indriyAM haiN| 1 sparzana Adi zabda karaNasAdhana aura kartRsAdhana donoMmeM niSpanna hote haiN| 'maiM isa AMkhase dekhatA hUM' ityAdi rUpase jaba AtmA svatantra vivakSita hotA hai to indriyAM paratantra honese karaNa bana jAtI haiM / vIryAntarAya aura una una indriyAvaraNoMke kSayopazama honepara 'spRzati anena AtmA-chUtA hai jisase AtmA' ityAdi karaNasAdhanatA bana jAtI hai| jaba 'merI AMkha acchA dekhatI hai' ityAdi rUpase indriyoMkI svatantratA vivakSita hotI hai taba 'spRzatIti sparzanam' jo chue vaha sparzana ityAdi rUpase kartRsAdhanatA bana jAtI hai| isameM AtmA svayaM sparzana Adi rUpase vivakSita hotA hai / 2 koI sUtrameM 'indriyANi' yaha pATha adhika mAnate haiM, para cUMki indriyoMkA prakaraNa hai ataH 'paMcendriyANi' sUtrase 'indriyANi'kA anuvartana ho jAtA hai isalie ukta pATha adhika mAnanA vyartha hai| 3-10 sparzanendriya sarvazarIravyApI hai, 'vanaspatyantAnAmekam' isa sUtrameM eka zabdase sparzanendriyakA grahaNa karanA hai aura sabhI saMsArI jIvoMke yaha avazya pAI jAtI hai ataH sUtrameM isakA grahaNa sarvaprathama kiyA hai / pradezoMkI dRSTise sabase kama cakSu pradeza haiM, zrotrendriyake saMkhyAtaguNe, ghANendriyake isase kucha adhika aura rasanAke asaMkhyAtaguNeM / ataH kramazaH rasanA Adi indriyoMkA grahaNa kiyA hai / yadyapi isa kramameM cakSuko sabase pIche lenA cAhiye thA, phira bhI cUMki zrotrendriya bahUpakArI hai-isIse upadeza sunakara hitaprApti aura ahitaparihArameM pravRtti hotI hai ataH isIko antameM liyA hai| rasanAko bhI vaktRtvake kAraNa bahUpakArI kahanekA sIdhA artha to yaha hai ki zaMkAkAra zrotrakI bahUpakAritA to svIkAra karatA hI hai / rasanAke dvArA vaktRtva to taba hotA hai jaba pahile zrotrase zabdoMko suna letA hai / ataH antataH zrotra hI bahUpakArI hai| yadyapi sarvajJameM zrotrendriyase sunaneke bAda vaktRtva nahIM dekhA jAtA kyoMki ve samagra jJAnAvaraNake kSaya ho jAnepara rasanendriyake sadbhAva mAtrase upadeza dete haiM, tathApi yahA~ indriyoMkA prakaraNa honese indriyajanya vaktRtvavAloMkI hI caracA hai kevaliyoMkI nhiiN| 11 Age AnevAle 'kRmipipIlikA' Adi sUtrameM eka eka vRddhike sAtha saMgati baiThAneke lie sparzanAdi indriyoMkA krama rakhA hai| 12 indriyoMkA paraspara tathA AtmAse kathaJcit ekatva aura nAnAtva hai| jJAnAvaraNake kSayopazama rUpa zaktikI apekSA sabhI indriyAM eka haiN| samudAyase avayava bhinna nahIM hote haiM ataH samudAyakI dRSTise eka haiN| sabhI indriyoMke apane apane kSayopazama jude jude haiM aura avayava bhI bhinna haiM ataH paraspara bhinnatA hai| sAdhAraNa indriya buddhi aura zabda prayogakI dRSTise ekatva hai aura vizeSakI dRSTise bhinnatA hai / AtmA hI caitanyAMzakA parityAga nahIM karake tape hue loheke golekI taraha indriya rUpaseM pariNamana karatA hai, usako chor3akara indriyAM pRthak upalabdha nahIM hotI ataH AtmA aura indriyoMmeM ekatva hai anyathA AtmA indriyazUnya ho jAyagA / kisI eka indriyake naSTa ho jAne para bhI AtmA Page #381 -------------------------------------------------------------------------- ________________ 358 tattvArthavArtika [2220 naSTa nahIM hotA, AtmA paryAyI hai aura indriyAM paryAya, tathA saMjJA saMkhyA prayojana Adike bhedase AtmA aura indriyoMmeM bheda hai| indriyoMke viSaya-- sparzarasagandhavarNazabdAstadarthAH // 20 // sparza rasa gandha varNa aura zabda indriyoMke viSaya haiM / 1 sparza Adi zabda dravyavivakSAmeM karmasAdhana aura paryAyavivakSA meM bhAvasAdhana hote haiN| dravyavivakSAmeM indriyoMse dravya gRhIta hotA hai usase bhinna sparzAdi to pAye hI nahIM jAte, ataH 'spRzyate iti sparza:-jo chuA jAya vaha sparza' aisI karmasAdhana vyutpatti dravyaparaka ho jAtI hai| paryAyavivakSAmeM udAsIna bhAvakA bhI kathana hotA hai ataH 'sparzanaM sparzaH' Adi bhAvasAdhanameM vyutpatti bana jAtI hai| yadyapi paramANuoMke sparzAdi indriyagrAhya nahIM hai phira bhI unake kAryabhUta sthUla padArthoM meM sparzAdikA parijJAna hotA hai ataH unameM bhI sparzAdikI sattA nirvivAda hai| 62-3 prazna-'tadarthAH' meM 'tat' zabda indriyasApekSa honese asamartha ho jAtA hai ataH usakA artha zabdase samAsa nahIM ho sktaa| uttara-jaise 'devadattasya garukalama' yahA~ garuzabda sadA ziSyApekSa hokara bhI samAsako prApta ho jAtA hai usI taraha yahA~ bhI sAmAnyavAcI 'tat' zabda vizeSa indriyoMkI apekSA rakhaneke kAraNa samAsako prApta ho jAtA hai| 64 indriyakramake anusAra hI sparza AdikA krama rakhA gayA hai| ye saba sAmAnya rUpase pudgala dravyake guNa haiN| vaizeSika matavAdI pRthivImeM rUpa, rasa, gandha aura sparza, jalameM rUpa rasa aura sparza, tejameM rUpa aura sparza tathA vAyumeM kevala sparza mAnate haiN| isa prakArakA guNavibhAjana ayukta hai; kyoMki sabhImeM sabhI guNa pAe jAte haiN| vAyumeM bhI rUpa hai kyoMki usameM sparza hai jaise ki ghttmeN| agnimeM bhI rasa aura gandha hai; kyoMki usameM rUpa hai jaise ki gudd'meN| jalameM bhI gandha hai kyoMki usameM rasa hai jaise ki pake aammeN| jala AdimeM gandha Adi guNoMkI sAkSAt upalabdhi bhI hotI hai| yaha kalpanA to atyanta asaMgata hai ki jalAdikameM gandha pArthiva paramANuoMke saMyogase AI hai svataH nahIM hai, kyoMki hama to yahI kaheMge ki gandhAdi jalAdike hI guNa haiM kyoMki vahIM pAe jAte haiN| yadi jalameM gandhako saMyogaja mAnate haiM to rasako bhI saMyogaja hI kahanA cAhiye, use svAbhAvika kyoM kahate haiM ? phira, pRthivI AdimeM jAtibheda bhI nahIM hai| eka hI pudgala dravya pRthivI Adi nAnA rUpoMmeM pAyA jAtA hai / pRthivI hI nimitta pAkara pighala jAtI hai aura jala banatI hai| dravIbhUta jala bhI jamakara barapha bana jAtA hai| agni kAjala bana jAtI hai Adi / isI taraha vAyu AdimeM bhI rUpa Adi samajha lenA caahie| hA~ koI guNa kahIM vizeSa prakaTa hotA hai kahIM nhiiN| 5 sparzAdi paraspara tathA dravyase kathaJcid bhinna aura kathaJcida abhinna haiM / yadi sparzAdimeM sarvathA ekatva ho to sparzake chUnepara rasa AdikA jJAna ho jAnA caahie| yadi dravya se sarvathA ekatva ho to yA to dravyakI sattA rahegI yA phira sparzAdi kii| yadi dravyakI satA rahatI hai to lakSaNake abhAvameM usakA bhI abhAva ho jAyagA aura yadi guNoM kI; to nirAzraya honese unakA abhAva hI ho jAyagA / yadi sarvathA bheda mAnA jAtA Page #382 -------------------------------------------------------------------------- ________________ 2221-23] hindI sAra 359 hai to ghaTake dikhanepara ghaTakI taraha sparzake chUnepara 'ghar3eko chuA' yaha vyavahAra nahIM honA caahie| indriyabhedase sparzAdimeM sarvathA bheda mAnanA bhI ucita nahIM hai| kyoMki saMkhyA parimANa pRthaktva saMyoga vibhAga paratvAparatva Adi rUpI dravyameM samavAya sambandhase rahaneke kAraNa cAkSuSa honepara bhI paraspara bhinna haiN| lakSaNa bhedase bhI nAnAtva nahIM hotA; kyoMki dravya guNa karmameM sattAsambandhitva rUpa eka lakSaNake pAe jAnepara bhI bheda dekhA jAtA hai| sparzAdi bhinna upalabdha nahIM hote ataH sarvathA ekatva mAnanA ucita nahIM hai ; kyoMki sAMkhyake matameM sattva raja aura tama pRthak upalabdha nahIM hote phira bhI bheda mAnA jAtA hai| inameM vyakta aura avyakta Adike rUpase anekadhA bheda pAyA jAtA hai| ataH dravya dRSTise kathaJcit ekatva aura paryAyaSTise kathaJcit bheda mAnanA hI ucita.hai / manakA varNana zrutamanindriyasya // 21 // zrutajJAnakA viSayabhUta padArtha manakA viSaya hai| zrutajJAnAvaraNakA kSayopazama honepara AtmAkI zrutajJAnake viSayabhUta padArthameM mana ke nimittase pravRtti hotI hai| athavA, zrutajJAna manase utpanna hotA hai| yaha padArtha indriyavyApArase pare hai| 1 zrotrendriyajanya jJAnako yA zrotrendriyake viSayako zruta nahIM kaha sakate; kyoMki vaha indriyajanya honese matijJAna hI hai| matijJAnake bAda jo vicAra kevala manajanya hotA hai vaha zruta hai| indriyoMke svAmI vanaspatyantAnAmekam // 22 // pRthivyAdi vanaspati paryanta sthAvaroMke eka sparzana indriya hI hotI hai| 61-3 anta zabda paryantavAcI hai| yadi anta zabdakA artha samIpatA liyA jAyagAM to vanaspatike samIpa arthAt vAyu aura trasoMkA bodha hogA / anta zabda sambandhizabda hai ataH vanaspati-paryanta kahanese 'pRthivIko Adi lekara' yaha jJAna ho hI jAtA hai / 64 eka zabda prathamatAkA vAcaka hai, ataH jisa kisI indriyakA jJAna na karAke prathama sparzanendriyakA bodhaka hai| vIryAntarAya aura sparzanendriyAvaraNakA kSayopazama, zarIra aGgopAGga nAma aura ekendriya jAtikA udaya honepara eka sparzanendriya hotI hai| kRmipipIlikAbhramaramanuSyAdInAmekaikavRddhAni // 23 // kRmi pipIlikA bhamara aura manuSyAdike kramazaH eka eka indriyAM bar3hatI gaI haiN| 61-5 'ekaikam' yaha vIpsArthaka hai| sabhI indriyoMkI apekSA 'vRddhAni' meM bahuvacana diyA hai / 'sparzana' kA anuvartana karake kramazaH eka eka indriyakI vRddhi vivakSita hai| sparzana aura rasanA kRmi Adike, prANa adhika pipIlikA Adike, cakSu adhika bhUmara Adike aura zrotra adhika manuSyake Adike hotI haiN| Adi zabda prakAra aura vyavasthAke artha meM hai| Page #383 -------------------------------------------------------------------------- ________________ 360 tatvArthavArtika [2224-26 saMjJinaH samanaskAH // 24 // manasahita jIva saMjJI hote haiN| 11-5 prazna-yaha hita hai aura yaha ahita isa prakArake guNa-doSa-vicArako saMjJA kahate haiM / manakA bhI yahI kArya hai ataH samanaska vizeSaNa vyartha hai| uttara-saMjJA zabdake aneka artha haiM, jo samanaska jIvoMke sivAya anyatra bhI pAye jAte haiN| yadi saMjJAkA artha 'nAma' liyA jAtA hai to vaha saMsArake sabhI prANiyoMmeM pAyA jAtA hai aisI dazAmeM kisIkI vyAvRtti nahIM kI jA skegii| yadi saMjJAkA artha 'jJAna' lete haiM taba bhI vahI bAta hai, sabhI / prANI jJAnAtmaka hote haiM / yadi saMjJAkA artha 'AhAra bhaya maithuna aura parigraha saMjJA' liyA jAtA hai; taba bhI koI antara nahIM par3atA; kyoMki sabhI prANiyoMke yathAyogya ye saMjJAe~ pAI jAtI haiN| ata: manarahita prANiyoMkI vyAvRttike lie samanaska vizeSaNakI sArthakatA hai / isa taraha garbhastha aNDastha mUcchita suSupta Adi avasthAoMmeM hitAhita vicAra na hone para bhI manakI sattA honese saMjJitva bana jAtA hai| navIna zarIragrahaNakI prakriyA vigrahagatau karmayogaH // 25 // vigrahagatimeM karmanimittaka yoga arthAt parispanda hotA hai| 61-4 audArikAdi nAma karmake udayase una zarIroMke yogya pudgaloMkA grahaNa vigraha kahalAtA hai| viruddha graha arthAt karma pudgaloMkA grahaNa honepara bhI jahAM nokarma pudgaloMkA grahaNa nahIM hotA vaha vigraha / vigrahake lie gati vigrahagati kahI jAtI hai / isa vigrahagatimeM sabhI audArikAdi zarIroMko utpanna karanevAle kArmaNa zarIrake nimittase hI Atmapradeza parispanda hotA hai| isalie samanaska aura amanaska sabhI prANiyoMkI gatimeM koI vyavadhAna nahIM pdd'taa| anuzreNi gatiH // 26 // vigrahagati AkAza pradezoMkI zreNike anusAra hotI hai| 1-5 lokake madhyase lekara Upara nIce aura tirache AkAzake pradeza kramaza: zreNibaddha haiN| isake anukUla hI sabhI gativAle jIva pudgaloMkI gati hotI hai| gatikA prakaraNa honepara bhI isa sUtrameM jo punaH 'gati' zabdakA grahaNa kiyA hai aura Ageke sUtrameM jo 'jIva' zabdakA vizeSarUpase grahaNa kiyA hai usase jJAta hotA hai ki isa sUtrase sabhI gativAle jIva pudgaloMkI gatikA vidhAna kiyA gayA hai| vigrahagatimeM jIvakA baiThanA sonA yA ThaharanA Adi to hotA nahIM hai jisase inakI nivRttike lie 'gati' zabdakI sArthakatA mAnI jAya / 16 anuzreNi gatiko deza aura kAla niyata hai| isake sivAya lokameM cakra AdikI vividha prakAra vizreNi gati bhI hotI hai| jIvoMke maraNakAlameM navIna paryAya dhAraNa karaneke samaya tathA muktajIvoMke Urdhvagamanake samaya anuzreNi hI gati hotI hai / Urdhvalokase nIce adholokase Upara yA tiryak lokase Upara-nIce jo gati hogI vaha anuzreNi hogii| pudgaloMkI jo lokAnta taka gati hotI hai, vaha niyamase anuzreNi hI hotI hai / anya gatiyoMkA koI niyama nahIM hai| Page #384 -------------------------------------------------------------------------- ________________ 2 / 27-29] hindI-sAra 361 avigrahA jIvasya // 27 // muktajIvake avigrahA arthAt binA mor3a lie hue gati hotI hai / 61 Ageke sUtrameM 'saMsArI' kA grahaNa kiyA hai, ata: yaha sUtra mukta ke lie hai yaha nizcita ho jAtA hai| yadyapi 'anuzreNi gatiH' sUtrase muktakI avigraha gati siddha ho jAtI hai phira bhI jaba vaha sUtra jIva-pudgala donoMke lie sAdhAraNa ho gayA aura vaha bhI isI sUtrake balapara tava isa sUtrakI AvazyakatA banI hI rahatI hai / ___ vigrahavatI ca saMsAriNaH prAk caturthyaH // 28 // saMsArI jIvoMke cAra samayase pahile vigrahavAlI arthAt mor3avAlI bhI gati hotI hai| 1 cAra samayase pahile hI mor3evAlI gati hotI hai, kyoMki saMsAra meM aisA koI konevAlA TeDhA-meDhA kSetra hI nahIM hai jisameM tIna mor3Ase adhika mor3A lenA pdd'e| jaise SaSTika cAvala sATha dinameM niyamase paka jAte haiM usI taraha vigraha gati bhI tIna samayameM samApta ho jAtI hai| 62 ca zabdase upapAda kSetrake prati Rjugati avigrahA tathA kuTila gati savigrahA isa prakAra donoMkA samuccaya ho jAtA hai / 3-4 prAk zabdakI jagaha 'AcaturvyaH' kahanese lAghava to hotA para isase cauthe samayake grahaNakA aniSTa prasaMga prApta ho jAtA hai / yadyapi 'AGa' kA maryAdA artha bhI hotA hai para abhividhi aura maryAdAmeMse vivakSita arthake jAnaneke lie vyAkhyAna AdikA gaurava hotA ataH spaSTatAke lie 'prAk' zabda hI de diyA hai / ye gatiyAM cAra haiM-iSugati pANimuktA lAMgalikA aura gomuutrikaa| iSugati binA vigrahake hotI hai aura zeSa gatiyAM mor3evAlI haiM / bANakI taraha sIdhI sarala gati muktajIvoMke tathA kinhIM saMsAriyoMke eka samayavAlI binA mor3akI hotI hai| hAthase chor3e gaye jalAdikI taraha pANimuktA gati eka vigrahavAlI aura do samayavAlI hotI haiN| halakI taraha do mor3avAlI lAMgalikAM gati tIna samayameM niSpanna hotI hai| gomUtrakI taraha tIna vigrahavAlI gomUtrikA gati cAra samayameM paripUrNa hotI hai| ekasamayA'vigrahA // 26 // 1 binA mor3ekI Rjugati eka samayavAlI hI hotI hai / lokake agrabhAga taka jIva pudgaloMkI gati eka hI samayameM ho jAtI hai / 62-3 AtmAko sarvagata ata eva niSkriya mAnakara gatikA niSedha karanA ucita nahIM hai; kyoMki jaise bAhya Abhyantara kAraNoMse patthara sakriya hotA hai usI taraha AtmA bhI karmasambandhase zarIraparimANavAlA hokara zarIrakRta kriyAoMke anusAra svayaM sakriya hotA hai / zarIrake abhAvameM dIpazikhAkI taraha svAbhAvika kriyAmeM paripUrNa rahatA hai / yadi AtmAko sarvagata ataeva kriyAzUnya mAnA jAtA hai to saMsAra aura bandha Adi nahIM ho skeNge| mokSa to kriyAse hI saMbhava hai| Page #385 -------------------------------------------------------------------------- ________________ 362 tattvArthavArtika [2 // 30-31 anAhArakatAkA niyama ekaM dvau trInvA'nAhArakaH // 30 // jIva eka do yA tIna samaya taka anAhAraka rahatA hai / 61 pUrva sUtrase 'samaya' zabdakI anuvRtti kara lenI caahie| yadyapi pUrvasUtrameM samaya zabda samAsAntargata honese gauNa hai phira bhI sAmarthyase usIkA sambandha ho jAtA hai / 62-3 vA zabda vikalpArthaka hai / vikalpakA artha hai yatheccha sambandha krnaa| . atyanta saMyoga vivakSita honeke kAraNa saptamI na hokara yahAM dvitIyA vibhakti kI gaI hai| 4 audArika vaikriyika aura AhAraka ina tIna zarIroMke tathA chaha paryAptiyoM ke yogya pudgaloMkA grahaNa karanA AhAra hai| taijasa aura kArmaNa zarIrake pudgala to jaba taka mokSa nahIM hotA taba taka pratikSaNa Ate hI rahate haiM / 5-6 RddhiprApta RSiyoMke hI AhAraka zarIra hotA hai ataH vigraha gatimeM isakI saMbhAvanA nahIM hai| vigrahagatimeM bAkI kavalAhAra lepAhAra Adi koI bhI AhAra nahIM hote ; kyoMki ina AhAroMmeM samaya lagatA hai ataH samayakA vyavadhAna par3a jaaygaa| jaise tapAyA huA bANa lakSya dezapara pahuMcaneke pahile bhI barasAtake jalako grahaNa karatA jAtA hai usI taraha pUrvadehako chor3aneke duHkhase santapta yaha prANI ATha prakArake karmapudgaloMse nirmita kArmaNa zarIrake kAraNa jAte samaya hI nokarmapudgaloMko bhI grahaNa karake AhAraka ho jAtA hai / vakragatimeM tIna samaya taka anAhAraka rahatA hai| eka samayavAlI iSugatimeM nokarma pudgaloMko grahaNa karatA huA hI jAtA hai ataH anAhAraka nahIM hotaa| do samaya aura eka mor3A vAlI pANimuktA gatimeM prathama samayameM anAhAraka rahatA hai| tIna samaya aura do mor3AvAlI lAMgalikA gatimeM do samaya taka anAhAraka rahatA hai| cAra samaya aura tIna moDAvAlI gomUtrikA gatimeM tIna samaya taka anAhAraka rahakara cauthe samayameM AhAraka ho jAtA hai| janmake prakAra sammUrcchanagarbhopapAdA janma // 31 // sammaLuna garbha aura upapAda ye tIna janma haiN| 6 1 tInoM lokoMmeM Upara nIce tirache sabhI dizAoMse pudgalaparamANuoMkA ikaTThA hokara zarIra bananA sammUrchana hai| 62-3 strIke garbhAzayameM zukra aura zoNitake mizraNako garbha kahate haiN| athavA, mAtAke dvArA gRhIta AhArase jahAM rasa grahaNa kiyA jAya vaha garbha hai| 4 deva aura nArakiyoMke utpattisthAnoMko upapAda kahate haiN| ina niyata sthAnoMke pudgaloMse upapAdajanma hotA hai / 15-10 sammUrcchana zarIra atyanta sthUla hotA hai, alpakAlajIvI hotA hai tathA usake kAraNa mAMsAdi aura kArya zarIra, donoM hI pratyakSa haiM ataH usakA grahaNa prathama kiyA hai| isake bAda garbhakA; kyoMki yaha adhika kAlameM paripUrNa hotA hai / ati dIrghajIvI honeke kAraNa upapAdakA sabake antameM grahaNa kiyA hai / pariNAmAdhIna vividha karmoke vipAkase ina vibhinna rUpoMmeM prANiyoMkI utpatti hotI hai / karmake anusAra hI janma hotA hai / Page #386 -------------------------------------------------------------------------- ________________ 2 / 32] hindI-sAra 363 11 yadyapi janmake prakAra aneka haiM phira bhI prakAragata sAmAnyakI apekSAse 'janma' zabdako ekavacana hI rakhA hai / janmakI AdhArabhUta yoniyoMke bhedasacittazItasaMvRtAH setarA mizrAzcaikazastayonayaH // 32 // sacitta zIta saMvRta acitta uSNa vivRta aura sacittAcitta zItoSNa aura saMvRtavivRta ye nava yoniyAM haiN| 1-5 AtmAke caitanya pariNamanako citta kahate haiM / citta sahita sacitta kahalAtA hai| zIta arthAt ThaMDA sparza aura ThaMDA padArtha / saMvRta arthAt DhakA huA / itara arthAt acitta uSNa aura vivt| mizra arthAt ubhayAtmaka / 66-8 ca zabda pratyekake samuccayake lie hai, anyathA 'sacitta zIta saMvRta jaba acitta uSNa aura vivRtase mitra hoM tatra yoniyAM hoMgIM' yaha artha ho jaataa| ca zabdase 'pratyeka bhI yoniyA~ hai tathA mizra bhI' yaha spaSTa bodha ho jAtA hai / yadyapi kahIM 'ca' zabda na dene para bhI samuccayakA bodha dekhA jAtA hai aura samuccaya aura vizeSaNa donoM arthoM meM icchAnusAra samuccaya artha bhI liyA jA sakatA thA phira bhI sUtrameM nahIM kahI gaI caurAsI lAkha yoniyoMke saMgrahake lie 'ca' zabdakI sArthakatA hai| 9 'ekazaH' padase jJAta hotA hai ki mizra yoniyoMmeM kramamizratA honI cAhiye / arthAt sacita-aciMtta, zIta-uSNa, saMvRta-vivRta Adi, na ki sacitta-zIta Adi / 10 'tat' padase jJAta hotA hai ki ye yoniyAM pUrvokta sammUrcchana Adi janmoM kI haiN| 11-12 yoni zabdako kevala strIliMga samajhakara dvandvasamAsameM sacittAdi zabdoMke pulliga prayogameM Apatti nahIM karanI cAhiye; kyoMki yoni zabda ubhayaliMga hai| yahAM pulliga samajhanA caahiye| 13-yoni AdhAra hai tathA janma Adheya hai / sacittAdi yoniyoMmeM hI samma - nAdi janmoMke dvArA AtmA zarIra grahaNa karatA hai / yahI yoni aura janmameM bheda hai / 6 14-17 cetanAtmaka honese sacittakA prathama grahaNa kiyA hai, usake bAda tRptikAraka honese zItakA tathA gupta honese saMvRtakA antameM grahaNa kiyA hai| jIvoMke karmavipAka nAnA prakArake haiM ataH yoniyAM bhI aneka prakAra kI mAnI gaI haiN| 618-26 deva aura nArakoMke acitta yoni haiM; kyoki inake upapAda pradezake pudgala acetana haiN| mAtAke udarameM acetana vIrya aura rajase cetana AtmAkA mizraNa honese garbhajoMke mizra yoni haiN| sammUrchana jIvoMmeM sAdhAraNa zarIravAloMke sacitta yoni hai / zeSameM kisIke acitta yoni tathA kisIke mizrayoni hotI hai| deva aura nArakiyoMke zIta aura uSNa yoni, tejaskAyikoMke uSNayoni tathA zeSa jIvoMke zIta uSNa aura mizrayoni hotI haiM / deva nAraka aura ekendriya jIvoMke saMvRtayoni, vikalendriyoMke vivRta yoni aura garbhaja jIvoMke mizrayoni hotI hai| 6 27 ina yoniyoMke caurAsI lAkha bhedoMkA 'ca' zabdase samuccaya kiyA gayA hai| sarvajJane inakA sAkSAtkAra kiyA hai aura alpajJAniyoMko ye Agamagamya haiN| nityanigodake Page #387 -------------------------------------------------------------------------- ________________ 364 tatvArthavArtika [2233-34 7 lAkha, anitya nigodake 7 lAkha, pRthivI jala agni aura vAyu pratyekake sAta sAta lAkha, vanaspatike dasa lAkha, vikalendriyoMke chaha lAkha, deva nArakI aura paMcendriyatiryaJca pratyekake cAra cAra lAkha, manuSyoMke caudaha lAkha isa prakAra kula 84 lAkha yonibheda hote haiN| jo kabhI bhI trasa paryAyako prApta na hoMge ve nityanigoda tathA jinane trasa paryAya pAI thI yA Age pAyeMge ve anitya nigoda haiN| janma vivaraNa jarAyujANDajapotAnAM grbhH||33|| jarAyuja aNDaja aura potakA garbhajanma hotA hai / 1-3 garbhAzayameM prANIke Upara jo mAMsa aura raktakA jAla hotA hai vaha jarAyu hai| zukra aura zoNitase pariveSTita, nakhake UparI bhAgakI taraha kaThina aura zveta golAkAra aNDA hotA hai / inameM utpanna jIva kramazaH jarAyuja aura aNDaja haiM / jo yonise nikalate hI calane phiranekI zakti rakhate haiM, garbhAzayameM jinake Upara koI AvaraNa nahIM rahatA ve pota haiN| 4-5 koI 'potajAH' aisA pATha rakhate haiM / para yaha ThIka nahIM hai| kyoMki pota to svayaM AtmA hI hai, usameM utpanna honevAlA koI dUsarA jIva nahIM hai jo potaja kahA jAya / AtmA hI pota pariNamana karake pota kahalAtA hai| 66-10 cUMki jarAyujoMmeM bhASA adhyayana Adi asAdhAraNa kriyAe~ dekhI jAtI haiM, cakravartI vAsudeva Adi mahAprabhAvazAlI jarAyuja hI hote haiM tathA mokSakI prApti jarAyujoMko hI hotI hai ataH pUjya honese usakA grahaNa sarvaprathama kiyA hai / aNDajoMmeM bhI totA mainA Adi akSaroccAraNa AdimeM kuzala hote haiM ataH potase pahile unakA grahaNa kiyA hai| 11 yadyapi pahile sUtrameM sammUrchanoMkA nAma prathama liyA hai ataH yahAM bhI usIkA varNana honA cAhiye thA phira bhI Age 'zeSANAM sammUrchanam' isa sUtrakI laghutA ke lie usakA yahA~ prathama grahaNa nahIM kiyA hai; kyoMki yadi, samUrcchanakA prathama kathana karate to 'ekadvitricaturindriyANAM paJcendriyANAM tirazcAM manuSyANAM ca keSAJcit sammUrcchanam' itanA bar3A sUtra banAnA pdd'taa| 12 jarAyuja Adike garbhajanma siddha hI thA phira bhI 'garbha' zabdake grahaNa karanese 'jarAyuja aNDaja aura potoMke hI garbha hotA hai' yaha niyama jJApita hotA hai| Ageke sUtra meM 'zeSa' pada denese jJAta hotA hai ki janmakA hI niyama kiyA gayA hai janmavAloMkA nhiiN| yadi ina sUtroMse janmavAloMkA niyama hotA to Age 'zeSa' grahaNa karanA nirarthaka hI ho jaataa| devanArakANAmupapAdaH // 34 // deva aura nArakiyoMke upapAdajanma hotA hai| 31 jisa samayase devagatikA udaya ho tabhIse usakA janma svIkAra karanA isalie ThIka nahIM hai ki vigrahagatimeM bhI devagatikA udaya ho jAtA hai para zarIrayogya pudgaloMkA grahaNa na honese usa samaya janma nahIM mAnA jaataa| isalie upapAdako janma kahanA ThIka hai| Page #388 -------------------------------------------------------------------------- ________________ 365 2435-36 ] hindI-sAra zeSANAM sammUrchanam // 35 // zeSake sammUrcchana janma hotA hai / 1-2 deva aura nArakiyoMke hI upapAda aura zeSake hI sammUrcchana hotA hai| pahile garbha aura upapAda janmakA to niyama huA hai para jarAyuja AdikA nahIM, unake sammUrchana janmakA bhI prasaMga prApta hotA hai ataH usake vAraNa karane ke lie yaha sUtra banAyA gayA hai| yadi 'jarAyuja aNDaja potoMke garbha hI hotA hai aura deva nArakiyoMke upapAda hI hotA hai ; to arthAt hI zeSake sammUrcchana hI hotA hai, yaha phalita ho jAtA hai| aisI dazAmeM na kevala zeSagrahaNa kintu yaha sUtra hI nirarthaka ho jAtA hai / parantu janma aura janmavAle donoM ke avadhAraNakA prasaMga upasthita honepara 'janmakA hI avadhAraNa karanA cAhie' yaha vyavasthA isa sUtrase hI phalita hotI hai ataH sUtrakI sArthakatA hai| zarIroMkA varNana audArikavaikriyikAhArakataijasakArmaNAni zarIrANi // 36 // audArika vaikriyika AhAraka taijasa aura kArmaNa ye pAMca zarIra haiN| 1-3 jo zIrNa hoM ve zarIra haiN| yadyapi ghaTAdi paMdArtha bhI vizaraNazIla ha parantu ve unameM nAmakarmodaya nimitta nahIM haiM, ataH unheM zarIra nahIM kaha skte| jisa prakAra 'gacchatIti gauH' yaha vigraha rUDha zabdoMmeM bhI kiyA jAtA hai usI taraha 'zarIra' zabdakA bhI vigraha samajhanA caahie| zarIratva nAmakI jAtike samavAyase zarIra kahanA to ucita nahIM hai kyoMki svayaM zarIrasvabhAva na mAnane para amuka jagaha hI zarIratvakA sambandha ho amuka jagaha na ho ityAdi niyama nahIM bana sktaa| 4-9 udAra arthAt sthUla prayojanavAlA yA sthUla jo zarIra vaha audArika hai| aNimA Adi ATha prakArake aizvaryake kAraNa aneka prakArake choTe-bar3e AkAra karane rUpa vikriyA karanA jisakA prayojana hai vaha vaikriyika hai| pramattasaMyata munike dvArAsUkSmatattvajJAna aura asaMyamake parihArake lie jisakI racanA kI jAtI hai vaha AhAraka hai / jo dIptikA kAraNa hotA hai vaha taijasa hai / karmoMkA kArya yA karmoM ke samUhako kArmaNa kahate haiN| 610-13 jaise miTTIke piNDase utpanna honevAle ghaTa ghaTI sakorA AdimeM saMjJA lakSaNa AkAra AdikI dRSTise bheda hai usI taraha yadyapi audArikAdi zarIra karmakRta haiM, phira bhI unameM saMjJA lakSaNa AkAra aura nimitta AdikI dRSTise paraspara bhinnatA hai| audArikAdi zarIra pratiniyata nAmakarmake udayase hote haiM / kArmaNa zarIrase hI audArikAdi zarIra utpanna hote haiM ataH kAraNa kAryakI apekSA bhI kArmaNa aura audArikAdi bhinna haiN| jaise gIle gur3apara dhUli Akara jama jAtI hai usI taraha kArmaNa zarIra para hI audArikAdi zarIroMke yogya paramANu, jinheM visrasopacaya kahate haiM, Akara jamA hote haiN| isa dRSTi se bhI kArmaNa aura audArikAdi bhinna haiN| 14-17 jaise dIpaka paraprakAzI honeke sAtha hI sAtha svaprakAzI bhI hai usI taraha kArmaNa zarIra audArikAdikA bhI nimitta hai aura apane uttara kArmaNakA bhI / ataH ninimitta honese use asat nahIM kaha skte| phira mithyAdarzana Adi kArmaNa zarIrake Page #389 -------------------------------------------------------------------------- ________________ 366 tattvArthavArtika [2237-39 nimitta haiN| yadi yaha ninimitta mAnA jAyagA to mokSa hI nahIM ho sakatA kyoMki vidyamAna aura nirhetuka padArtha nitya hotA hai, usakA kabhI vinAza nahIM ho skegaa| kArmaNa zarIrameM pratisamaya upacaya-apacaya hotA rahatA hai ataH usakA aMzata: vizaraNa siddha hai aura isIlie vaha zarIra hai| 18-19 yadyapi kArmaNa zarIra savakA AdhAra aura nimitta hai ataH usakA sarvaprathama grahaNa karanA cAhie thA kintu cU~ki vaha sUkSma hai aura audArikAdi sthUla kAryoke dvArA anumeya hai ataH usakA prathama grahaNa nahIM kiyaa| karmake mUrtimAn audArikAdi phala dekhe jAte haiM ataH vaha mUrtimAn siddha hotA hai| AtmAke amUrta adRSTa nAmake niSkriya guNase paramANuoMme kriyA hokara dravyotpatti mAnanA ucita nahIM hai| 620-21 atyanta sthUla aura indriyagrAhya honese audArika zarIrako prathama grahaNa kiyA hai| Age Age sUkSmatA dikhAneke lie vaikriyika Adi zarIroMkA krama hai| paraM paraM sUkSmam // 37 // Age Ageke zarIra sUkSma haiN| 1-2 para zabdake vyavasthA, bhinna, pradhAna, iSTa Adi aneka artha haiM para yahAM 'vyavasthA' artha vivakSita hai| saMjJA lakSaNa AkAra prayojana AdikI dRSTise paraspara vibhinna zarIroMkA sUkSmatAke vicArase para zabdakA vIpsA arthameM do bAra nirdeza kiyA hai| pradezato'saMkhyeyaguNaM prAka taijasAt // 38 // tejasa zarIra taka asaMkhyAtaguNeM pradezavAle haiN| 1-5 pradeza arthAt paramANu / paramANuoMse hI AkAzAdikA kSetra-vibhAga kiyA jAtA hai| pUrvasUtrase 'paraM param' kI anuvRtti hotI hai ataH maryAdA bA~dhaneke lie 'prAka tejasAt' yaha spaSTa nirdeza kiyA hai| pradezoMkI dRSTise palyake asaMkhyeya bhAgase guNita honepara bhI ina zarIroMkA avagAha kSetra kama hI hotA hai / tAtparya yaha ki audArikase vaikriyika asaMkhyAta guNa pradezavAlA hai aura vaikriyakase AhAraka / jaise samapradezavAle lohA aura ruIke piNDameM paramANuoMke nibiDa aura zithila saMyogoMkI dRSTise avagAhanakSetrameM tAratamya hai usI taraha vaikriyika Adi zarIroMmeM uttarottara nibiDa saMyoga honese alpakSetratA aura sUkSmatA hai| anantaguNe pare // 36 // AhArakase taijasa aura taijasase kArmaNa kramazaH anantaguNeM pradezavAle haiN| 61-2 anantaguNeM arthAt abhavyoMke anantaguNaise guNita aura siddhoMke anantaveM bhAgase guNita / anantake ananta hI vikalpa hote haiM, ataH uttarottara anantaguNatA samajhanI caahie| pUrva sUtrase 'paraM paraM' ko anuvRtti hotI hai ataH AhArakase taijasa anantaguNA tathA taijasase kArmaNa anantaguNA samajhanA caahie| 3-5 prazna-para to kArmaNa huA aura taijasa apara, ataH 'parApare' yaha pada rakhanA cAhie ? uttara-zabdoccAraNakI dRSTise yahA~ 'para' vyavahAra apekSita nahIM hai kintu jJAnakI dRSTise / buddhimeM AhArakase Age rakhe gaye taijasa aura kArmaNa donoM hI 'para' kahe Page #390 -------------------------------------------------------------------------- ________________ 2 / 40-43] hindI-sAra jAte haiN| jaise 'paTanAse mathurA pare hai' yahAM kAzI Adi dezoMkA vyavadhAna honepara bhI vyavahita mathurAmeM para zabdakA prayoga ho jAtA hai usI taraha AhArakase para taijasa aura tejasase para kArmaNameM bhI para zabdakA prayoga ucita hai| 16 yadyapi taijasa aura kArmaNameM paramANu adhika haiM phira bhI unakA atisaghana saMyoga aura sUkSma pariNamana honese indriyoMke dvArA upalabdhi nahIM ho sktii| apratIghAte // 40 // ye donoM zarIra sarvatra apratIghAtI haiN| 61-3 eka mUtimAn dravyakA dUsare mUrtimAn dravyase ruka jAnA yA TakarAnA pratIghAta kahalAtA hai / jaise agni sUkSma pariNamanake kAraNa loheke piMDameM bhI ghusa jAtI hai usI taraha ye donoM zarIra vajrapaTalAdikase bhI nahIM rukate, saba jagaha praveza kara jAte haiN| yadyapi vaikriyika aura AhAraka bhI apanI-apanI sImAmeM apratIghAtI haiM phira bhI loka bharameM sarvatra apratIghAtI ye donoM hI haiM, ataH donoMko hI apratIghAtI kahA hai| anAdisambandhe ca // 41 // 1-2 ye donoM zarIra anAdise isa jIvake sAtha haiN| upacaya-apacayakI dRSTise inakA sAdisambandha bhI hotA hai, isIlie ca zabda diyA hai| jaise vRkSase bIja aura bIjase vRkSa isa prakAra santatikI dRSTise bIja-vRkSa anAdi hokara bhI tabIja aura tadvRkSa kI apekSA sAdi haiM usI taraha taijasa kArmaNa bhI bandhasantatikI dRSTise anAdi aura tat tat dRSTise sAdi haiN| 3-5 yadi sarvathA AdimAn mAnA jAya to azarIra AtmAke nUtana zarIra kA sambandha hI nahIM ho sakegA, kyoMki zarIrasambandhakA koI nimitta hI nahIM hai| aura yadi ninimitta hI zarIrasambandha hone lage to mukta AtmAoMke sAtha bhI zarIrakA sambandha ho jaaygaa| isa taraha koI mukta hI nahIM raha skegaa| aura yadi anAdi hone se use ananta mAnA jAyagA; to bhI kisIko mokSa hI nahIM ho skegaa| ataH jaise anAdikAlIna bIja-vRkSa santati bhI agni Adi kAraNoMse naSTa ho jAtI hai usI taraha karmazarIra bhI dhyAnAgnise naSTa ho jAtA hai / sarvasya // 42 // 1-2 ye donoM zarIra sabhI saMsArI jIvoMke hote haiN| 'sarvasya' yaha eka vacana saMsArisAmAnyakI apekSA diyA hai| yadi ye kisI saMsArIke na hoM to vaha saMsArI hI nahIM ho sktaa| tadAdIni bhAjyAni yugapadekasminnAcaturvyaH // 43 // eka jIvake eka sAtha ina do zarIroMko lekara cAra zarIra taka ho sakate haiN| 61-6 'tat' zabdase jina do zarIroMkA prakaraNa hai unakA grahaNa karanA caahie| 'Adi' zabda vyavasthAvAcI hai| 'AGa' upasarga abhividhike arthameM hai, ataH kisI ke cAra bhI ho sakate haiN| yadi maryAdArthaka hotA to cArase pahile arthAt tIna zarIrataka kA niyama hotA / kisI AtmAke do zarIra taijasa aura karmaNa hoNge| tIna audArika tejasa Page #391 -------------------------------------------------------------------------- ________________ 368 taravAryavArtika [244-47 aura kArmaNa athavA vaikriyika taijasa aura kArmaNa hoNge| kisIke audArika AhAraka tejasa aura kArmaNa ye cAra bhI ho sakate haiN| vaikriyika aura AhAraka eka sAtha nahIM hote ataH pAMcakI saMbhAvanA nahIM hai| kyoMki AhAraka jisa pramattasaMyata munike hotA hai usake vaikriyika nahIM hotA, jina deva aura nArakiyoMke vaikriyika hotA hai unake AhAraka nahIM hotaa| nirupabhogamantyam // 44 // antima kArmaNa zarIra nirupabhoga hotA hai / 61-3 indriyoMke dvArA zabdAdikakI upalabdhiko upabhoga kahate haiN| yadyapi karmAdAna nirjarA aura sukhaduHkhAnubhavana Adi upabhoga kArmaNa zarIrameM saMbhava haiM phira bhI vigrahagatimeM dravyendriyoMkI racanA nahIM hotI, ataH vivakSita upabhoga kArmaNa zarIrameM nahIM pAyA jaataa| taijasa zarIra cUMki yoganimitta, yoga arthAt Atmapradeza parispandameM bhI nimitta nahIM hotA ataH usakI upabhoga vicArameM vivakSA nahIM hai| ataH yoganimitta zarIroMmeM antima kArmaNa zarIra hI nirupabhoga hai, zeSa sopabhoga haiM / garbhasammUrchanajamAyam // 45 // jitane garbhaja aura sammUrchanajanya zarIra haiM ve saba audArika haiM / aupapAdikaM vaikriyikam // 46 // upapAdajanya yAvat zarIra vaikriyika haiN| labdhipratyayaM ca // 47 // vaikriyika zarIra Rddhinimittaka bhI hotA hai| 11-2 pratyaya zabdake jJAna, satyatA, kAraNa Adi aneka artha haiM kintu yahA~ kAraNa artha vivakSita hai| vizeSa tapase jo Rddhi prApta hotI hai vaha labdhi hai| labdhikAraNaka bhI vaikriyika zarIra hotA hai| 63 upapAda to nizcita hai, para labdhi anizcita hai, kisIke hI vizeSa tapa dhAraNa karane para hotI hai| 4 vikriyAkA artha vinAza nahIM hai, jisase prati samaya nyUnAdhika rUpase sabhI zarIroMkA vinAza honese sabako vaikriyika kahA jAya kintu nAnA AkRtiyoMko utpanna karanA hai / vikriyA do prakAra kI hai-1 ekatva vikriyA, 2 pRthaktva vikriyaa| apane zarIrako hI siMha vyAghra hiraNa haMsa Adi rUpase banA lenA ekatva vikriyA hai aura zarIrase bhinna makAna maNDapa Adi banA denA pRthaktva vikriyA hai| bhavanavAsI vyantara jyotiSI aura solaha svargake devoMke donoM prakArako vikriyA hotI hai / Upara veyaka Adi sarvArthasiddhi paryantake devoMke prazasta ekatva vikriyA hI hotI hai| chaThaveM naraka takake nArakiyoMke trizUla cakra talavAra mudgara Adi rUpase jo vikriyA hotI hai vaha ekatvavikriyA hI hai na ki pRthaktva vikriyA / sAtaveM narakameM gAya barAbara kIr3e lohU Adi rUpase ekatva vikriyA hI hotI hai, AyudharUpase ekatva vikriyA aura pRthaktva vikriyA nahIM hotii| tiryaJcoMmeM mayUra Page #392 -------------------------------------------------------------------------- ________________ 2 / 48-49] hindI-sAra Adike ekatva vikriyA hotA hai pRthaktva vikriyA nahIM / manuSyoMke bhI tapa aura vidyA Adike prabhAvase ekatva vikriyA hotA hai / taijasamapi // 48 // 1 tejasa zarIra bhI labdhipratyaya hotA hai| yadyapi AhArakakA prakaraNa thA parantu labdhipratyayoMke prakaraNa meM lAghavake lie taijasakA kathana kara diyA hai| zubhaM vizuddhamavyAghAti cAhArakaM pramattasaMyatasyaiva // 46 // AhAraka zarIra zubha vizuddha aura avyAghAtI hotA hai, yaha pramattasaMyatake hI hotA hai| 11-3 jaise prANoMkA kAraNa honese upacArase annako bhI prANa kaha dete haiM usI taraha zubha AhArakayogakA kAraNa honese yaha zarIra zubha kahA jAtA hai| vizuddha karmake udayase honeke kAraNa yaha vizuddha hai| na to AhAraka zarIra kisIkA vyAghAta karatA hai aura na kisIse vyAghAtita hI hotA hai ataH avyAghAtI hai| 14 bharata aura airAvata kSetrameM kevaliyoMkA abhAva honepara mahAvideha kSetrameM kevalI bhagavAnke pAsa audArika zarIrase jAnA to zakya nahIM hai aura asaMyama bhI bahuta hogA ataH pramattasaMyata muni sUkSma padArthaka nirNayake lie yA RddhikA sadbhAva jAnaneke lie yA saMyama paripAlanake lie AhAraka zarIrakI racanA karatA hai| ina bAtoMke samunacayake lie 'ca' zabda diyA gayA hai| 65-7 'pramatta saMyatake hI AhAraka hotA hai' isa prakAra avadhAraNa karaneke lie evakAra hai na ki 'pramattasaMyatake AhAraka hI hotA hai' isa aniSTa avadhAraNake lie| jisa samaya muni AhAraka zarIrakI racanA karatA hai usa samaya vaha pramattasaMyata hI ho jAtA hai| 68 ina zarIroMmeM paraspara saMjJA lakSaNa kAraNa svAmitva sAmarthya pramANa kSetra sparzana kAla antara saMkhyA pradeza bhAva aura alpabahutva AdikI dRSTise bheda hai / yathA, saMjJA-audArika Adike apane-apane jude nAma haiN|| lakSaNa-sthUla zarIra audArika hai| vividhaguNa RddhivAlI vikriyA karanevAlA zarIra vaikriyika hai| sUkSmapadArthaviSayaka nirNayake lie AhAraka zarIra hotA hai| zaMkhake samAna zubha taijasa hotA hai| vaha do prakArakA hai-1 niHsaraNAtmaka 2 aniHsaraNAtmaka / audArika vaikriyika aura AhAraka zarIrameM dIpti karanevAlA-raunaka lAnevAlA aniHsaraNAtmaka taijasa hai| niHsaraNAtmaka tejasa ugracAritravAle atikrodhI yatike zarIrase nikala. kara jisapara krodha hai use gherakara ThaharatA hai aura use zAkakI taraha pakA detA hai, phira vApisa hokara yatike zarIrameM hI samA jAtA hai| yadi adhika dera Thahara jAya to use bhasmasAt kara detA hai / sabhI zarIroMmeM kAraNabhUta karmasamuhako kArmaNa zarIra kahate haiM / ___ kAraNa-audArika Adi bhinna-bhinna nAma karmoMke udayase ye zarIra hote haiN| ataH kAraNabheda spaSTa hai| svAmitva-audArika zarIra tiryaJca aura manuSyoMke hotA hai / vaikriyika zarIra deva nArakI tejaskAya vAyukAya aura paMcendriya tiryaJca tathA manuSyoMmeM kisIke hotA hai| prazna-jIvasthAnake yogabhaMga prakaraNameM tiryaJca aura manuSyoMke audArika aura audArika mizra Page #393 -------------------------------------------------------------------------- ________________ 370 tattvArthavArtika [2049 tathA deva aura nArakiyoMke vaikriyika aura vaikriyikamizra batAyA hai para yahAM to tiryaJca aura manuSyoMke bhI vaikriyikakA vidhAna kiyA hai / isa taraha paraspara virodha AtA hai ? uttara-vyAkhyA prajJapti daMDakake zarIrabhaMgameM vAyukAyikake audArika vaikriyika tejasa aura kArmaNa ye cAra zarIra tathA manuSyoMke pAMca zarIra batAe haiM / bhinna-bhinna abhiprAyoM se likhe gaye ukta sandarbhomeM paraspara virodha bhI nahIM hai| jIvasthAnameM jisa prakAra deva aura nArakiyoMke sarvadA vaikriyika zarIra rahatA hai usa taraha tiryaJca aura manuSyoMke nahIM hotA, isIlie tiryaJca aura manuSyoMke vaikriyika zarIrakA vidhAna nahIM kiyA hai jaba ki vyAkhyAprajJaptimeM usake sadbhAvamAtrase hI usakA vidhAna kara diyA hai|| AhAraka pramattasaMyatake hI hotA hai / taijasa aura kArmaNa sabhI saMsAriyoMke hote haiN| sAmarthya-manuSya aura tiryaJcoMmeM siMha aura kezarI cakravartI vAsudeva Adike audArika zarIroMmeM zaktikA tAratamya sarvAnubhUta hai| yaha bhavapratyaya hai / utkRSTa tapasviyoMke zarIravikriyA karanekI zakti guNapratyaya hai| vaikriyika zarIra meM merukampana aura samasta bhUmaNDalako ulaTA-pulaTA karanekI zakti hai| AhAraka zarIra apratighAtI hotA hai, vajrapaTala Adise bhI vaha nahIM ruktaa| yadyapi vaikriyika zarIra bhI sAdhAraNatayA apratighAtI hotA hai, phira bhI indra sAmAnika AdimeM zaktikA tAratamya dekhA jAtA hai / anantavIryayatine indrakI zaktiko kuMThita kara diyA thA yaha prasiddha hI hai| ata: vaikriyika kvacit pratighAtI hotA hai kintu sabhI AhAraka zarIra samazaktika aura sarvatra apratighAtI hote haiN| tejasa zarIra krodha aura prasannatAke anusAra dAha aura anugraha karanekI zakti rakhatA hai / kArmaNa zarIra sabhI karmoMko avakAza detA hai, unheM apane meM zAmila kara letA hai| pramANa-sabase choTA audArika zarIra sUkSmanigodiyA jIvoMke aMgulake asaMkhyAta bhAga barAbara hotA hai aura sabase bar3A nandIzvaravApIke kamalakA kucha adhika eka hajAra yojana pramANakA hotA hai| vaikriyika mUla zarIrakI dRSTise sabase choTA sarvArthasiddhike devoMke eka arani pramANa aura sabase bar3A sAtaveM narakameM pAMca sau dhanuSa pramANa hai| vikriyAkI dRSTise bar3Ise bar3I vikriyA jambUdvIpa pramANa hotI hai| AhAraka zarIra eka arani pramANa hotA hai| taijasa aura kArmaNa zarIra jaghanyase apane audArika zarIrake barAbara hote haiM aura utkRSTase kevali samudghAtameM sarvalokapramANa hote haiN| kSetra-audArika vaikriyika aura AhArakakA lokakA asaMkhyAtavAM bhAga kSetra hai| / taijasa aura kArmaNakA lokakA asaMkhyAtavAM bhAga asaMkhyAta bahubhAga yA sarvaloka kSetra hotA hai pratara aura lokapUraNa avasthAmeM / sparzana-tiryaJcoMne audArika zarIrase sampUrNa lokakA sparzana kiyA hai, aura manuSyoMne lokake asaMkhyAtave bhAgakA / mUla vaikriyika zarIrase lokake asaMkhyAta bahubhAga aura uttara vaikriyikase kucha kama : bhAga spRSTa hote haiN| saudharmasvargake deva svayaM yA paranimitase Upara AraNa acyuta svarga taka chaha rAjU jAte haiM aura nIce svayaM bAlukAprabhA naraka taka do rAjU, isa taraha para bhAga hote haiM / AhAraka zarIrake dvArA lokakA asaMkhyAtavAM bhAga sparza kiyA jAtA hai / taijasa aura kArmaNa samasta lokakA sparzana karate haiN| kAla-tiryaJca aura manuSyoMke audArika zarIrakA jaghanya kAla antarmuhUrta hai| utkRSTa kAla antarmuhUrta kama tIna palya hai| yaha antarmahUrta aparyAptakakA kAla hai / vaikriyika Page #394 -------------------------------------------------------------------------- ________________ 2 / 50-51] hindI-sAra zarIrakA devoMkI apekSA mUlavai kriyikakA jaghanya kAla aparyAptakAlake antarmuhUrtase kama dasa hajAra varSa pramANa hai| utkRSTa aparyAptakAlIna antarmuhUrtase kama tetIsa sAgara hai| uttara vaikriyikakA jaghanya aura utkRSTa donoM hI kAla antarmuhUrta pramANa hai| tIrthaGkaroMke janmotsava nandIzvarapUjA Adike samaya antarmuhurtake bAda nae nae uttaravaikriyika zarIra utpanna hote jAte haiN| AhArakakA jaghanya aura utkRSTa donoM hI kAla antarmuhUrta hai| tejasa aura kArmaNa zarIra abhavya aura dUrabhavyoMkI dRSTise santAnakI apekSA anAdi ananta haiN| bhavyoMkI dRSTise anAdi aura sAnta hai / niSekakI dRSTise eka samayamAtra kAla hai| tejasa zarIrakI utkRSTa niSeka sthiti chayAsaTha sAgara aura kArmaNa zarIrakI sattara kor3Akor3I sAgara hai| antara-audArika zarIrakA jaghanya antara antarmahUrta hai| utkRSTa aparyAptikAlake antarmuhUrtase adhika teMtIsa sAgara hai| vaikriyika zarIrakA jaghanya antara antarmuhUrta aura utkRSTa antara anantakAla hai / AhArakakA jaghanya antara antarmuhUrta hai / utkRSTase antamuhUrta kama ardhapudgala parivartanakAla pramANa hai| tejasa aura kArmaNa zarIrakA antara nahIM hai| ___ saMkhyA-audArika asaMkhyAta loka pramANa haiN| vaikriyika asaMkhyAta zreNI aura lokapratarakA asaMkhyAtavA~ bhAga haiM / AhAraka 54 haiM / taijasa aura kArmaNa ananta haiM, anantAnanta loka pramANa haiN| pradeza-audArikake pradeza abhavyoMse anantaguNeM aura siddhoMke anantabhAga pramANa haiN| zeSa cArake pradeza uttarottara adhika ananta pramANa haiN| bhAva-audArikAdi nAmake udayase sabhIke audayikabhAva haiN| alpabahutva-sabase kama AhArakazarIra haiM, vaikriyikazarIra asaMkhyAtaguNe haiN| asaMkhyAta zreNI vA lokapratarakA asaMkhyAtavAM bhAga guNakAra hai / usase audArika zarIra asaMkhyAtaguNe haiN| yahAM guNakAra asaMkhyAta loka haiN| tejasa aura kArmaNa anantaguNe haiN| yahAM guNakAra siddhoMkA anantaguNA hai / liGganiyama nArakasammUrchino napuMsakAni // 50 // nAraka aura sammUrcchana janmavAle napuMsaka hote haiN| 61-4 dharma Adi cAra puruSArthoMkA nayana karanevAle 'nara' hote haiM jo ina naroMko zIta uSNa AdikI vedanAoMse zabdAkulita kara de vaha naraka hai| athavA pApI jIvoMko Atyantika duHkhako prApta karAnevAle naraka haiN| ina narakoMmeM janma lenevAle jIva . nAraka haiN| jo cAroM orake paramANuoMse zarIra banatA hai vaha saMmUrccha hai isa sammUchese utpanna honevAle jIva sammUrchana kahalAte haiM / ye donoM cAritramohanIyake napuMsakaveda nokaSAya tathA azubha nAmakarmake udayase na strI aura na puruSa arthAt napuMsaka hI hote haiN| inameM strI aura puruSa sambandhI svalpa sukha bhI nahIM hai / na devAH // 51 // 1 devoMme napuMsaka nahIM hote| ve strI aura puruSasambandhI atizaya sukhakA upabhoga karate haiN| Page #395 -------------------------------------------------------------------------- ________________ tattvArthavArtika [2252-53 zeSAstrivedAH // 52 // - zeSa jIvoMke yathAsaMbhava tInoM hI veda hote haiM / 1 cAritramohake bheda veda Adike udayase tInoM veda hote haiN| jo anubhavameM Ave use veda kahate haiM / veda arthAt liNg| liMga do prakArakA hai-1 dravyaliMga aura dUsarA bhaavliNg| nAmakarmake udayase yoni puruSaliMga Adi dravyaliMga haiM aura nokaSAyake udayase bhAvaliMga hote haiN| strIvedake udayase jo garbha dhAraNa kara sake vaha strI, jo santatikA utpAdaka ho vaha puruSa aura jo donoM zaktiyoMse rahita ho vaha napuMsaka hai| ye saba rUDha zabda haiN| rUDhiyoMmeM kriyA sAdhAraNa vyutpattike lie hotI hai jaise 'gacchatIti gauH' yahAM / yadi kriyAkI pradhAnatA ho to bAla vRddha tiryaca aura manuSya tathA kArmaNayogavartI devoMmeM garbhadhAraNAdi kriyAeM nahIM pAI jAtI ataH unameM strI Adi vyapadeza nahIM ho skegaa| strIveda lakar3Ike aMgArakI taraha, puruSaveda tRNakI agnikI taraha aura napusakaveda ITake bhaTThakI taraha hotA hai| akAlamRtyukA niyamaaupapAdikacaramottamadehA'saMkhyeyavarSAyuSo'napavAyuSaH // 53 // upapAda janmavAle deva aura nArakI, caramottama dehavAle aura asaMkhyAta varSakI AyuvAloMkI AyukA ghAta viSa-zastrAdise nahIM hotaa| 1-5 aupapAdika-deva aura naarkii| carama-usI janmase mokSa jaanevaale| uttama zarIrI arthAt cakravartI vAsudeva Adi / asaMkhyeyavarSAyuSa palya pramANa AyuvAle uttarakuru Adike jIva / apavarta-viSa zastra Adike nimittase Ayuke hrAsako apavarta kahate haiM / 16-9 prazna-uttama dehavAle bhI antima cakravartI brahmadatta aura kRSNa vAsudeva tathA aura bhI aise logoMkI akAlamRtyu sunI jAtI hai ataH yaha lakSaNa hI avyApI hai ? uttara-carama zabda uttamakA vizeSaNa hai arthAt antima uttama dehavAloMkI akAlamRtyu nahIM hotii| yadi kevala uttamadeha pada dete to pUrvokta doSa banA rahatA hai / yadyapi kevala 'caramadeha' pada denese kArya cala jAtA hai phira bhI usa caramadehakI sarvotkRSTatA batAneke lie uttama vizeSaNa diyA hai| kahIM 'caramadehAH' yaha pATha bhI dekhA jAtA hai| inakI akAlamRtyu kabhI nahIM hotii| 610-13 jaise kAgaja payAla Adike dvArA Ama Adiko samayase pahile hI pakA diyA jAtA hai usI taraha nizcita maraNakAlase pahile bhI udIraNAke kAraNoMse AyukI udIraNA hokara akAlamaraNa ho jAtA hai| AyurvedazAstrameM akAlamRtyuke vAraNake lie auSadhiprayoga batAye gae haiN| jaise davAoMke dvArA vamana virecana Adi karAke zleSma Adi doSoMko balAt nikAla diyA jAtA hai usI taraha viSa zastrAdi nimittoMse AyukI bhI samayase pahile hI udIraNA ho jAtI hai| udIraNAmeM bhI karma apanA phala dekara hI jhar3ate haiM, ataH kRtanAzakI AzaMkA nahIM hai / na to akRta karmakA phala hI bhoganA par3atA hai aura na kRta karmakA nAza hI hotA hai, anyathA mokSa hI nahIM ho sakegA aura na dAnAdi kriyAoMke karanekA utsAha hI hogaa| tAtparya yaha ki jaise gIlA kapar3A phailA denepara jaldI sUkha jAtA hai aura vahI yadi ikaTThA rakhA rahe to sUkhane meM bahuta samaya lagatA hai usI taraha udIraNAke nimittoMse samayake pahile hI Ayu jhar3a jAtI hai| yahI akAlamRtyu hai| dvitIya adhyAya samApta Page #396 -------------------------------------------------------------------------- ________________ tRtIya adhyAya naraka pRthviyA~ratnazarkarAbAlukApaGkadhUmatamomahAtamaHprabhA bhUmayo ghanAmbuvAtAkAza pratiSThAH sptaadho'dhH||1|| ratnaprabhA Adi sAta pRthviyA~ nIce-nIce haiM aura ghanodadhivAta, ghanavAta aura tanuvAta ina tIna vAtavalayoMse veSTita haiM / ina vAtavalayoMkA AdhAra AkAza hai| 1-4 ratna Adi zabdoMkA dvandva samAsa karake pratyekameM prabhA zabda jor3a denA cAhie, ratnaprabhA zarkarAprabhA Adi / jaise yaSTi sahita devadattako yaSTi kahate haiM usI taraha citra vaz2a vaiDUrya lohita Adi solaha ratnoMkI prabhAse sahita honeke kAraNa ratnaprabhA saMjJA kI gaI hai| isI taraha zarkarAprabhA Adi samajhanA caahie| tamakI bhI apanI eka AbhA hotI hai| kevala dIptikA nAma hI prabhA nahIM hai kintu dravyoMkA jo apanA vizeSa vizeSa salonApana hotA hai, usIse kahA jAtA hai ki yaha snigdha kRSNa prabhAvAlA hai yaha rUkSa kRSNa prbhaavaalaa| 5-6 jaise makhamalI kIr3ekI 'indragopa'saMjJA rUr3ha hai, isameM vyutpatti apekSita nahIM hai usI taraha tamaHprabhA Adi saMjJAe~ anAdi pAriNAmikI rUr3ha samajhanI caahie| yadyapi ye rUDha zabda haiM phira bhI ye apane pratiniyata arthoMko kahate haiN| 7-8 jisa prakAra svargapaTala bhUmikA AdhAra lie binA hI Upara Upara haiM usa prakAra naraka nahIM hai kintu bhUmiyoMmeM hai| ina bhUmiyoMkA Alambana ghanodadhivAtavalaya hai, ghanodadhivAtavalaya ghanavAtavalayase veSTita hai aura dhanavAtavalaya tanuvAtavalayase / tanuvAtavalayakA AdhAra AkAza hai aura AkAza svAtmAdhAra hai| tInoM hI vAtavalaya bIsa-bIsa hajAra yojana moTe haiN| ghanodadhikA raMga muMgake samAna, ghanavAtakA gomUtrake samAna aura tanuvAtakA raMga avyakta hai| ratnaprabhA pRthivI eka lAkha assI hajAra yojana moTI hai| usake tIna bhAga haiN| 1 kharabhAga 2 paMkabahula 3 abbahula / citra Adi solaha prakArake ratnoMkI prabhAse camacamAtA huA kharapRthivI bhAga solaha hajAra yojana moTA hai| paMkabahula bhAga caurAsI hajAra yojana moTA hai aura abbahula bhAga assI hajAra yojana moTA hai| khara pRthivI bhAgake Upara aura nIcekI ora eka eka hajAra yojana chor3akara madhyake 14 hajAra yojanameM kinnara kiMpuruSa mahoraga gandharva yakSa bhata aura pizAca ina sAta vyantaroMke tathA nAga vidyata saparNa agni vAta stanita udadhi dvIpa aura dikkumAra ina nava bhavanavAsiyoMke nivAsa haiN| paMkabahula bhAgameM asura aura rAkSasoMke AvAsa haiN| abbahula bhAgameM naraka bila hai| zarkarAprabhAkI muTAI 32 hajAra yojana, bAlakAprabhAkI 28 hajAra yojana, isa taraha chaThavIM pRthivI taka cAra cAra hajAra yojana kama hotI gaI hai| sAtavIM narakabhUmi ATha hajAra yojana moTI hai / sabhImeM tirachA antara asaMkhyAta kor3A-kor3I yojana hai| Page #397 -------------------------------------------------------------------------- ________________ 374 tattvArthavArtika [ 32 69-12 sAta hI narakabhUmiyA~ haiM na chaha aura na aatth| ataH koI matavAloMkA yaha mAnanA ThIka nahIM hai ki ananta loka dhAtuoMmeM ananta pRthvI prastAra haiM / ye bhUmiyA~ nIce-nIce haiM tirachI nahIM haiN| yadyapi ina bhUmiyoMmeM paraspara asaMkhyAta kor3A-kor3I yojanakA antarAla hai phira bhI isakI vivakSA na honese athavA antarako bhUmike Upara-nIceke bhAgameM zAmila kara denese sAmIpya arthameM 'adho'dhaH' yaha do bAra 'adhaH' zabdakA prayoga kiyA hai| vidyamAna bhI padArthakI avivakSA hotI hai jaise ki anudarA kanyA aura binA romakI bher3a aadimeN| 13-14 zvetAmbara sUtrapAThameM 'pRthutarAH' yaha pATha hai kintu jaba taka koI 'pRthu' sAmane na ho taba taka kisIko 'pRthutara' kaise kahA jA sakatA hai ? do meMse kisI ekameM atizaya dikhAneke lie 'tara'kA prayoga hotA hai, khAsakara ratnaprabhAmeM to 'pRthutara' prayoga ho hI nahIM sakatA; kyoMki koI isase pahilekI bhUmi hI nahIM haiN| nIce-nIcekI pRthiviyA~ uttarottara hIna parimANavAlI haiM, ataH unameM bhI 'pRthutarA' prayoga nahIM kiyA jA sktaa| adholokakA AkAra vetrAsanake samAna nIce-nIce pRthu hotA gayA hai, ataH isakI apekSA 'pRthutara' prayogakI upapatti kisI taraha baiTha bhI jAya to bhI isase bhUmiyoMke AjU-bAjU bAhara pRthutva AyagA na ki nrkbhuumiyoNmeN| kahA hai-"svayambhUramaNa samudrake antase yadi sIdhI rassI DAlI jAya to vaha sAtavIM narakabhUmike kAla mahAkAla raurava mahArauravake antameM jAkara giratI hai"| yadi kathaJcit 'pRthutarAH' pATha baiThAnA bhI ho to 'tiryak pRthutarAH' kahanA cAhie, na ki 'adho'dhaH' / athavA nIce-nIceke narakoMmeM cUMki duHkha adhika hai Ayu bhI bar3I hai ataH inakI apekSA bhUmiyoMmeM bhI 'pRthutarA' vyavahAra yathAkathaMcit kiyA jA sakatA hai| phira bhI ratnaprabhAmeM 'pRthutarA' vyavahAra kisI bhI taraha nahIM bana skegaa| __ biloMkI saMkhyAtAsu triMzatpaJcaviMzatipaJcadazadazatripaJconaikanarakazatasahasrANi paJca caiva yathAkramam // 2 // ina ratnaprabhA Adi pRthiviyoMmeM kramazaH 30 lAkha 25 lAkha 15 lAkha 10 lAkha 3 lAkha pAMca kama eka lAkha aura 5 bila haiN| 1-2 triMzat' Adi padArthoMkA paraspara sambandha arthameM samAsa hai| yathAkrama kahanese kramazaH saMkhyAoMkA sambandha kara lenA caahie| ratnaprabhAke abbahula bhAgameM Upara aura nIce eka-eka hajAra yojana chor3akara madhya bhAgameM naraka haiN| ve indraka zreNi aura puSpaprakIrNakake rUpameM tIna vibhAgoMmeM vibhAjita haiN| isameM 13 naraka prastAra haiM aura unameM sImantaka niraya raurava Adi 13 hI indraka haiN| zarkarAprabhAmeM 11 naraka prastAra aura stanaka saMstanaka Adi gyAraha indraka haiN| bAlukAprabhAmeM 9 naraka prastAra aura tapta trasta Adi 9 indraka haiN| paMkaprabhAga 7 naraka prastAra aura Ara mAra Adi sAta hI indraka haiN| dhUmaprabhAga 5 naraka prastAra aura tama bhrama Adi 5 indraka hai| tamaHprabhAmeM tIna naraka prastAra aura himavardala aura lalaka ye tIna hI indraka hai| mahAtamaHprabhAmeM eka hI indraka naraka apratiSThAna nAmakA hai| Page #398 -------------------------------------------------------------------------- ________________ on of my o wa 3 9653 313 hindI-sAra 375 sImanta indraka narakakI cAroM dizAoM aura cAra vidizAoM meM kramabaddha naraka hai tathA madhyameM prakIrNaka / dizAoMkI zreNImeM 49, 49 naraka hai tathA vidizAoMkI zreNImeM 48, 48 / niraya Adi zeSa indrakoMmeM dizA aura vidizAke zreNIbaddha narakoMkI saMkhyA kramase eka-eka kama hotI gaI hai / ataH pRthivI zreNI aura indraka puSpa prakIrNaka yoga 4433 2995567 3000000 2695 2497305 2500000 1485 1498515 1500000 707 999293 1000000 265 299735 3000000 99932 99995 X 8390347 8400000 sAtaveMmeM vidizAoMmeM naraka nahIM hai| pUrvameM kAla, pazcimameM mahAkAla, dakSiNameM raurava, uttarameM mahAraurava aura madhyameM apratiSThAna hai| ina sAtoM pRthiviyoMmeM kucha naraka saMkhyAta lAkha yojana vistAravAle aura kucha asaMkhyAta lAkha yojana vistAravAle haiN| pAMcaveM bhAga to saMkhyAta yojana vistAravAle aura 4 bhAga asaMkhyAta yojana vistAravAle haiN| indraka biloMkI gaharAI prathama narakameM 1 koza aura Age kramazaH AdhA-AdhA koza baDhatI huI sAtaveMmeM 4 koza ho jAtI hai| zreNIbaddhakI gaharAI apane indrakakI gaharAIse tihAI aura adhika hai| prakIrNakoMkI gaharAI, zreNI aura indraka donoMkI milI huI yaharAIke barAbara hai| ye saba naraka U~Ta Adike samAna azubha AkAravAle haiN| inake zocana rodana Adi bhadde-bhadde nAma haiM / nArakA nityAzubhataralezyApariNAmadehavedanA vikriyAH // 3 // nArakI jIvoMke sadA lezyA, pariNamana, deha, vedanA aura vikriyA sabhI azubhatara hote haiN| 1-3 tiryaJcoMkI apekSA athavA Uparake narakoMkI apekSA nIce narakoMmeM lezyA Adi azubhatara hote haiN| 64 jaise 'nityaprahasito devadattaH-devadatta nitya haMsatA hai' yahA~ nitya zabda bahudhA artha meM hai arthAt nimitta milanepara devadatta jarUra haMsatA hai usI taraha nArakI bhI nimitta milanepara avazya hI azubhatara lezyAvAle hote haiN| yahA~ nityakA artha zAzvata yA kUTastha nahIM hai| ataH lezyAkI anivRttikA prasaMga nahIM hotaa| prathama aura dvitIya narakameM kApotalezyA, tRtIya narakameM Upara kApota tathA nIce nIla, cauthemeM nIla, pA~caveM meM Upara nIla aura nIce kRSNa, chaThaveMmeM kRSNa, aura sAtaveMmeM paramakRSNa dravyalezyA hotI hai| bhAvalezyA to chahoM hotI haiM aura ve antarmuhurtameM badalatI rahatI haiN| kSetrake kAraNa vahA~ke sparza, rasa gandha varNa aura zabda pariNamana atyanta duHkhake kAraNa Page #399 -------------------------------------------------------------------------- ________________ 376 tattvArthavArtika [za4-5 hote haiN| unake zarIra azubha nAma karmake udayase huMDaka saMsthAnavAle bIbhatsa hote haiN| yadyapi unakA zarIra vaikriyika hai phira bhI usameM mala mUtra pIba Adi sabhI bIbhatsa sAmagrI rahatI hai| prathama narakameM zarIrakI UMcAI 7 dhanuSa 3 hAtha aura 6 aMgula hai| Ageke narakoMmeM dUnI hokara sAtaveM narakameM 500 dhanuSa ho jAtI hai / Abhyantara asAtAvedanIya ke udayase zIta uSNa AdikI bAhya tIvra vedanAeM hotI haiN| narakoMmeM itanI garamI hotI hai ki yadi himAlaya barAbara tAMbekA golA usameM DAla diyA jAya to vaha kSaNamAtrameM gala jAyagA, aura yadi vahI pighalA huA zItanarakoMmeM DAlA jAya to kSaNamAtrameM hI jama jAyagA / Adike cAra narakoMmeM uSNavedanA hai / pA~caveMke do lAkha biloMmeM uSNavedanA tathA zeSameM zItavedanA hai| chaThaveM aura sAtaveMmeM zItavedanA hI hai / tAtparya yaha hai ki 82 lAkha naraka uSNa haiM aura do lAkha naraka zIta / nArakI jIva vicArate haiM ki zubha kareM para karmodayase hotA azubha hI hai| duHkha dUra karaneke jitane upAya karate haiM unase dUnA duHkha hI utpanna hotA hai| parasparodIritaduHkhAH // 4 // 11 jisa prakAra eka kuttA dUsare kutteko dekhakara akAraNa hI bhoMkatA hai aura kATatA hai usI taraha nArakI tIvra azubha karmake udayase tathA vibhaGgAvadhise pUrvakRta vairake kAraNoMko jAna jAnakara nirantara eka dUsareko tIvra duHkha utpanna karate rahate haiM / ApasameM mAranA kATanA chedanA ghAnImeM pelanA Adi bhayaMkara duHkha kAraNoMko juTAte rahate haiN| saMkliSTAsurodIritaduHkhAzca prAk caturthyAH // 5 // pUrvabhavake saMklezapariNAmoMse bA~dhe gaye azubha karmake udayase satata saMklezapariNAmavAle asurakumAra cauthe narakase pahile nArakiyoMko paraspara lar3Ate bhir3Ate haiN| 1-5 asura nAmaka devagatike udayase asura hote haiM / sabhI asura saMkliSTa nahIM hote kintu ambAmbarISa Adi jAtike kucha hI asur| tIsarI pRthivI taka hI inakI gamana zakti hai / yadyapi 'AcaturthyaH' kahane se laghutA hotI phira bhI cUMki 'AGa' kA artha maryAdA aura abhividhi donoM hI hotA hai ata: sandeha ho sakatA thA ki 'cauthI pRthvIko bhI zAmila karanA yA nahIM ?' isalie spaSTa aura asandigdha arthabodhake lie 'prAk' pada diyA hai / 6 'ca' zabda pUrvokta duHkha hetuoMke samuccayake lie hai, anyathA tIna pRthiviyoMmeM pUrvahetuoMke abhAvakA prasaGga hotaa| 7 yadyapi pUrvasUtra meM udIrita zabda hai phira bhI cUMki vaha samAsAntargata honese gauNa ho gayA hai ataH usakA yahA~ sambandha nahIM ho sakatA thA ataH isa sUtrameM puna: 'udIrita' zabda diyA hai| 68 yadyapi 'paraspareNodIritaduHkhAH saMkliSTAsuraizca prAk caturthyA:' aisA eka vAkya banAyA jA sakatA thA phira bhI udIraNAke vividha prakAroMke pradarzanake lie pRthak udIrita zabda dekara pUrvokta sUtra banAe haiN| narakoMmeM asura kumAra jAtike deva paraspara tape hue loheko pilAnA, jalate hue lohastambhase cipaTA denA, lauha-mudgaroMse tAr3anA, basUlA churI talavAra Adise kATanA, tapta tailase sIMcanA, bhA~DameM mUMjanA, loheke ghar3e meM pakA denA, kolhameM pela denA, zUlI para car3hA denA, karoMtase kATa denA, suI jaisI ghAsa para ghasITanA, siMha Page #400 -------------------------------------------------------------------------- ________________ 36] hindI-sAra vyAghra kauA ulla Adike dvArA khilAyA jAnA, garama reta para sulA denA, vaitariNImeM paTakanA Adike dvArA nArakiyoMke tIvra duHkhake kAraNa hote haiM / ve aise kalahapriya aura saMklezamanA haiM ki jaba taka ve isa prakArakI mArakATa mAra-dhAr3a Adi nahIM karA lete taba taka unheM zAnti nahIM milatI jaise ki yahA~ kucha rudra loga mer3hA tItara murgA baTera Adiko lar3Akara apanI raudrAnandI kuTevakI tRpti karate haiN| yadyapi unake devagati nAmakarmakA udaya hai phira bhI unake mAyA mithyA nidAna zalya, tIvra kaSAya Adise aisA akuzalAnubandhI puNya baMdhA hai jisase unheM azubha aura saMklezakAraka pravRttiyoMmeM hI Ananda AtA hai| isa taraha bhayaMkara chedana bhedana Adi honepara bhI nArakiyoMkI kabhI akAlamRtyu nahIM hotii| nArakiyoMkI AyuteSvekatrisaptadazasaptadazadvAviMzatitrayastriMzatsAgaropamA sattvAnAM parA sthitiH||6|| ina narakoMke jIvoMkI kramazaH eka tIna sAta dasa satraha bAIsa aura teMtIsa sAgara utkRSTa sthiti hai| 1-2 sAgarameM jisa prakAra apAra jalarAzi hotI hai usI taraha nArakiyoMkI AyumeM niSekoMkI saMkhyA apAra hotI hai ataH sAgarakI upamAse AyukA nirdeza kiyA hai| eka Adi zabdoMkA dvandva samAsa karake sAgaropamA vizeSaNase anvaya kara denA caahie| prazna-jaba 'ekA ca tisrazca' ityAdi vigrahameM eka zabda strIliMga hai taba sUtrameM usakA pulliga rUpase nirdeza kaise ho gayA ? uttara-yaha pulliga nirdeza nahIM hai kintu 'ekasyAH kSIram ekakSIram'kI taraha auttarapadika hrasvatva hai / athavA 'sAgara upamA yasya tat sAgaropamam AyuH' phira, 'ekaM ca trINi ca' Adi vigraha karake strIliMga sthiti zabdase bahuvrIhi samAsa karane para sthiti zabdakI apekSA strIliMga nirdeza hai / 3 dvitIya sUtrase 'yathAkramam'kA anuvartana karake kramazaH ratnaprabhA Adise sambandha kara lenA caahie| ratnaprabhAkI eka sAgara, zarkarA prabhAkI tIna sAgara Adi / 64-5 prazna-'teSu' kahanese ratnaprabhA pRthivIke sImantaka Adi naraka paTaloMmeM hI pUrvokta sthitikA sambandha honA cAhie; kyoMki prakaraNa-sAmIpya inhIMse hai / para yaha Apako iSTa nahIM hai| ataH 'teSu' yaha pada nirarthaka hai / uttara-jo ratnaprabhA Adise upalakSita tIsa lAkha paccIsa lAkha AdirUpase narakabila gine gae haiM una narakoMke jIvoMkI eka sAgara Adi Ayu vivakSita hai| athavA, naraka sahacarita bhUmiyoMko bhI naraka hI kahate haiM, ataH ina ratnaprabhA Adi narakoMmeM utpanna honevAle jIvoMkI yaha sthiti hai| isIlie 'teSu' pada kI sArthakatA hai, anyathA bhUmise AyukA sambandha nahIM jur3a pAtA kyoMki ve vyavahita ho gaI haiN| 6 'sattvAnAm' yaha spaSTa pada diyA hai ataH narakavAsI jIvoMkI yaha sthiti hai na ki narakoM kii| 67 parA arthAt utkRSTa sthiti / ratnaprabhA AdimeM prastAra kramase jaghanya sthiti isa prakAra hai 48 Page #401 -------------------------------------------------------------------------- ________________ para sAgara 378 tattvArthavArtika [36 prastAra jaghanya sthiti utkRSTa sthiti 1 sImantaka dasa hajAra varSa 90 hajAra varSa 2 niraya 90 hajAra varSa 90 lAkha varSa 3 roruka 1 pUrva koTI asaMkhyAta pUrva koTI 4 bhrAnta asaMkhyAta pUrva koTI para sAgara 5 udbhrAnta OM sAgara va sAgara 6 sambhrAnta 13 sAgara pasAgara 7 asambhrAnta hai sAgara sAgara 8 vibhrAnna ra sAgara * sAgara 9 tapta 15 sAgara sAgara 10 trasta para sAgara sAgara 11 vyutkrAnta . sAgara sAgara 12 avakrAnta para sAgara 13 vikrAnta sAgara 1 sAgara jaghanya sthitise eka samaya adhika aura utkRSTase eka samaya kamake samasta vikalpa rUpa madhya sthiti hai| isI taraha zarkarAprabhA AdimeM bhI prati prastAra jaghanya aura utkRSTa sthiti samajha lenI caahie| usakA niyama yaha hai utkRSTa aura jaghanya sthitikA antara nikAlakara prataroMkI saMkhyAse use vibhAjita karake pahilI pRthivIkI utkRSTa sthitimeM jor3anepara dUsarI pRthivIke prathama paTalakI utkRSTa sthiti hotI haiN| Age vahI iSTa jor3ate jAnA caahie| jaise zarkarAprabhAkI utkRSTa 3 sAgara aura jaghanya eka sAgara hai| donoMkA antara 2 aayaa| isameM pratarasaMkhyA 11 kA bhAga dene para, iSTa huaa| ise pratipaTalameM bar3hAnepara avAntara paTaloMkI utkRSTa sthiti ho jAtI hai| pahilI pahilI pRthivIkI tathA pahile pahile paTaloMkI utkRSTa sthiti Age AgekI pRthiviyoM aura paTaloMmeM jaghanya ho jAtI hai| utpatikA virahakAla-sabhI pRthiviyoMmeM jaghanya eka samaya aura utkRSTa kramaza: 24 muhUrta, sAta rAta-dina, eka pakSa, eka mAha, do mAha, cAra mAha aura chaha mAha hotA hai| utpAda aura niyati-asaMjJI prathama pRthivI taka, sarIsRpa dvitIya taka, pakSI tIsarI taka, sarpa cauthI taka, siMha pA~cavIM taka, striyA~ chaThavIM taka aura matsya tathA manuSya sAtavIM pRthivI saka utpanna hote haiM / deva narakameM aura nArakI devoMmeM utpanna nahIM ho sakate / pahile narakameM utpanna honevAle mithyAtvI nAraka koI mithyAtvake sAtha koI sAsAdana hokara aura koI samyaktvako prApta karake nikalate haiM / pahilI pRthivImeM utpanna honevAle baddhAyuSka kSAyika samyagdRSTi samyagdarzanake sAtha hI nikalate haiN| dvitIya Adi pAMca narakoMmeM utpanna mithyAdRSTi nAraka kucha mithyAtvake sAtha kucha sAsAdanake sAtha aura kucha samyaktva prApta karake nikalate haiN| sAtaveM narakameM mithyAtvase hI praviSTa hote haiM tathA mithyAtvake sAtha hI nikalate haiN| chaThavIM pRthivI taka nAraka mithyAtva aura sAsAdanake sAtha nikalakara tiryaJca aura manuSya do gatiyoMko prApta karate haiM / tiryaJcoMmeM paMcendriya garbhaja saMjJI paryAptaka Page #402 -------------------------------------------------------------------------- ________________ 37] hindI-sAra 379 saMkhyeya varSakI AyuvAle tiryaJca hote haiN| manuSyoMmeM garbhaja paryAptaka saMkhyeya varSakI AyuvAle hI manuSya hote haiN| samyaGamithyAdRSTi nArakoMkA usI guNasthAnameM maraNa nahIM hotaa| samyagdRSTi nAraka samyaktvake sAtha nikalakara kevala manuSyagatimeM hI jAte haiN| manuSyoMmeM bhI garbhaja paryAptaka saMkhyeya varSakI AyuvAle manuSyoMmeM hI utpanna hote haiN| sAtaveM narakase nAraka mithyAtvake sAtha nikalakara eka tiryaJca gatimeM hI jAte haiN| tiryaJcoMmeM bhI paMcendriya garbhaja saMkhyeya varSakI AyuvAle hI hote haiN| vahA~ utpanna hokara bhI mati, zruta, avadhijJAna, samyaktva, samyamithyAtva aura saMyamAsaMyamako utpanna nahIM kara skte| chaThaveM narakase nikalakara tiryaJca aura manuSyoMmeM utpanna hue koI jIva mati zruta avadhijJAna samyaktva samyaGamithyAtva aura dezasaMyama ina chahoMko prApta kara sakate haiN| pAMcavI se nikalakara tiryaJcoMmeM utpanna hue koI jIva pUrvokta chaha sthAnoMko prApta kara sakate haiN| manuSyoMmeM utpanna hue jIva ukta chahake sAtha hI sAtha pUrNa saMyama aura manaHparyaya jJAnako bhI prApta kara sakate haiN| cauthIse nikalakara tiryaJcoMmeM utpanna hue koI jIva mati Adi chahako hI prApta kara sakate haiM, adhikako nahIM / manuSyoMmeM utpanna hue kevala jJAna bhI prApta kara sakate haiN| mokSa jA sakate haiM para baladeva vAsudeva cakravartI aura tIrtha kara nahIM ho skte| tIsarI pRthivI takake tiryaJcoMmeM utpanna hue jIva pUrvokta chaha sthAnoMko prApta kara sakate haiM, manuSyoMmeM utpanna jIva tIrtha kara bhI ho sakate haiM, mokSa bhI jA sakate haiM, para baladeva vAsudeva aura cakravartI nahIM hote| tiryag lokakA varNana jambUdvIpalavaNodAdayaH zubhanAmAno dvIpasamudrAH // 7 // cUMki svayaMbhUramaNa paryanta asaMkhyAta dvIpa samudra tiryak-samabhUmi para tirache vyavasthita haiM ataH isako tiryak loka kahate haiN| jambUdvIpa lavaNasamudra Adi zubhanAmavAle dvIpa aura samudra hai| 1 ativizAla mahAn jambUvRkSakA AdhAra honese yaha dvIpa jambUdvIpa kahalAtA hai / uttarakurukSetrameM 500 yojana lambI-caur3I tigunI paridhivAlI, bIca meM bAraha yojana moTI aura antameM do koza moTI bhUmi hai / usake madhyabhAgameM 8 yojana laMbA 4 yojana caur3A itanA hI U~cA eka pITha hai / yaha pITha 12 padmavaravedikAoMse pariveSTita hai| una vedikAoMmeM pratyekameM cAra cAra zubhra toraNa haiM / ina para suvarNastUpa bane haiN| usake Upara eka yojana lambA caur3A do kosa U~cA maNimaya upapITha hai| isa para do yojana UMcI pIThavAlA 6 yojana UMcA madhyameM 6 yojana vistAravAlA aura ATha yojana lambA sudarzana nAmakA jambUvRkSa haiM / isake cAroM ora isase Adhe lambe caur3e aura U~ce 108 parivArabhUta jambUvRkSa aura hai| 62 khAre jalavAlA honese isa samudrakA nAma 'lavaNoda' par3A hai| ____ isa tiryaklokameM jambUdvIpa, lavaNoda, dhAtukIkhaMDa, kAloda, puSkaravara, puSkaroda, vAruNIvara, vAruNoda, kSIravara, kSIroda, ghRtavara, ghRtoda, ikSuvara, irda, nandIzvaravara, nandIzvaravaroda ityAdi zubha nAmavAle asaMkhyAta dvIpa samudra haiM / antameM svayambhUramaNadvIpa aura svayambhUramaNoda samudra hai| ar3hAI sAgara kAlake samayoMkI saMkhyAke barAbara dvIpasamudroMko saMkhyA hai| Page #403 -------------------------------------------------------------------------- ________________ tattvArthavArtika dvirddhirviSkambhAH pUrvapUrvaparica piNo valayAkRtayaH // 8 // kramazaH dUne dUne vistAravAle aura uttarottara dvIpa samudra pUrva pUrvako ghere hue haiM aura cUr3Ike AkAra haiM 11- 3 pahile dvIpakA jitanA vistAra hai usase dUnA usako gheranevAlA samudra hai usase dUnA usako gheranevAlA dvIpa hai isa prakAra Age Age dUne dUne vistArakA spaSTa pratipAdana karane ke lie 'dvidvi:' aisA vIpsArthaka nirdeza kiyA hai / yadyapi 'dvidazA' kI taraha samAsa karanese vIpsA - abhyAvRttikI pratIti ho jAtI para yahAM spaSTa jJAna karAne ke lie 'dvidviH' yaha sphuTa nirdeza kiyA gayA hai / ghere ye dvIpa samudra grAma nagara AdikI taraha besilasileke nahIM base haiM kintu pUrvapUrvako hue haiM aura na ye caukora tikone paMcakone SaTkone Adi haiM kintu gola haiM / jambU dvIpakA varNana 380 tanmadhye merunAbhirvRtto yojanazatasahasraviSkambho jambUdvIpaH // 6 // sabhI dvIpa samudroMke bIca meM ekalAkhayojana vistAravAlA jambUdvIpa hai / isake bIca maiM nAbhikI taraha golAkAra sumeru parvata hai / 8 1 'tat' zabda pUrvokta asaMkhya dvIpasamudroMkA nirdeza karatA hai / jambUdvIpa kI paridhi 316227 yojana 3 koza 128 dhanuSa 13 // aMgulase kucha adhika hai / isa jambUdvIpa ke cAroM ora eka vedikA hai / yaha AdhA yojana moTI, ATha yojana UMcI, mUla madhya aura antameM kramaza: 12, 8 aura 4 yojana vistRta, vajramayatalavAlI, vaiDUryamaNimaya UparI bhAgavAlI; madhya meM sarvaratnakhacita, jharokhA, ghaMTA, motI sonA maNi padmamaNi AdikI nau jAliyoMse bhUSita hai / ye jAliyA~ Adhe yojana UMcI pA~ca sau dhanuSa caur3I aura vedikA ke samAna lambI haiN| isake cAroM dizAoM meM vijaya vaijayanta jayanta aura aparAjita nAmake cAra mahAdvAra haiM / ye ATha yojana UMce aura cAra yojana caur3e haiM / vijaya aura vaijayantakA antarAla 790052 yojana koza 32 dhanuSa 34 aMgula aMgulakA Te bhAga tathA kucha adhika hai / sAta kSetra [ 338-10 bharatahaimavataharivideharamyaka hairaNyavatairAvatavarSAH catrANi // 10 // bharata haimavata hari videha ramyaka hairaNyavata aura airAvata ye sAta kSetra haiM / 11 vijayArdhase dakSiNa, samudrase uttara aura gaMgA sindhu nadiyoMke madhya bhAga 12 yojana lambI 9 yojana caur3I vinItA nAmakI nagarI thI / usameM bharata nAmakA paTkhaNDAdhipati cakravartI huA thA / usane sarvaprathama rAjavibhAga karake isa kSetrakA zAsana kiyA thA ataH isakA nAma bharata par3A / 12 athavA, jaise saMsAra anAdi hai usI taraha kSetra Adike nAma bhI binA kisI kAraNa ke svAbhAvika anAdi haiM / 13 tIna ora samudra aura eka ora himavAn parvatake bIcameM bharatakSetra hai / isake gaMgA sindhu aura vijayArdha parvatase vibhakta hokara chaha khaMDa ho jAte haiM / Page #404 -------------------------------------------------------------------------- ________________ 3 / 10 ] hindI-sAra 381 4 cakravartIke vijayakSetrakI AdhI sImA isa parvatase nirdhArita hotI hai / ataH ise vijayArdha kahate haiM / yaha 50 yojana vistRta 25 yojana U~cA 6| yojana gaharA hai aura apane donoM choroMse pUrva aura pazcimake samudrako sparza karatA hai / isake donoM ora AdhA yojana caur3e aura parvata barAbara laMbe vanakhaMDa haiM / ye vana AdhI yojana UMcI pAMca sau dhanuSa caur3I aura vana barAbara laMbI vedikAoMse ghire hue haiM / isa parvatameM tamisra aura khaNDaprapAta nAmakI do guphAe~ haiM / ye guphAe~ uttara dakSiNa 50 yojana laMbI pUrva-pazcima 12 yojana caur3I haiM / isake uttara dakSiNa dizAoMmeM 8 yojana U~ce daravAje haiM / inameM 64 yojana caur3e eka koza moTe aura ATha yojana U~ce vajUmaya kivAr3a lage haiM / inase cakravartI uttarabharata vijayArdhako jAtA hai / inhIMse gaMgA aura sindhu nikalI haiN| inameM vijayArdhase nikalI huI unmagnajalA aura nimagmajalA do nadiyA~ milatI haiM / isI pahAr3akI talahaTI meM bhUmitala se dasa yojana Upara donoM ora dasa yojana caur3I aura parvata barAbara lambI vidyAdhara zreNiyAM haiN| dakSiNa zreNImeM rathanUpura cakravAla Adi 50 vidyAdharanagara haiM / uttara zreNI meM gaganavallabha Adi 60 vidyAdhara nagara haiM / yahA~ke nivAsI bhI yadyapi bharatakSetrakI taraha SaTkarmase hI AjIvikA karate haiM, kintu prajJapti Adi vidyAoMko dhAraNa karane ke kAraNa vidyAdhara kahe jAte haiM / inase daza yojana Upara donoM ora daza yojana vistRta vyantara zreNiyA~ haiM / inameM indrake soma yama varuNa aura vaizravaNa ye cAra lokapAla tathA Abhiyogya vyantaroMkA nivAsa hai / isase pA~ca yojana Upara daza yojana vistRta zikharatala hai / pUrvadizA meM 6 | yojana UMcA tathA itanA hI vistRta, vedikAse veSTita siddhAyatanakUTa hai / isapara uttara dakSiNa laMbA, pUrva-pazcima caur3A, eka kosa laMbA, AdhA kosa caur3A kucha kama eka kosa UMcA, vedikAse veSTita, caturdika dvAravAlA sundara jinamandira hai / isake bAda dakSiNArdha bharatakUTa khaNDakaprapAtakUTa mANikabhadrakUTa vijayArdhakUTa pUrNabhadrakUTa tamisraguhAkUTa uttarArdhabharatakUTa aura vaizravaNakUTa ye ATha kUTa siddhAyatanakUTake samAna laMbe caur3e UMce haiN| inake Upara kramazaH dakSiNArdhabharatadeva vRttamAlyadeva mANibhadradeva vijayArdhagirikumAradeva pUrNabhadradeva kRtamAladeva uttarArdhabharatadeva aura vaizravaNadevoMke prAsAda haiM / 15-7 himavAn nAmake parvata ke pAsakA kSetra, yA jisameM himavAn parvata hai vaha haimavata hai / yaha kSudra himavAn aura mahAhimavAn tathA pUrvApara samudroMke bIca meM hai / isake bIcameM zabdavAn nAmakA vRttavedADhya parvata hai / yaha eka hajAra yojana UMcA, 250 yojana jar3ameM, Upara aura mUlameM eka hajAra yojana vistAravAlA hai / isake cAroM ora A yojana vistAravAlI tathA caturdika dvAravAlI vedikA hai / usake talameM 623 yojana UMcA 31 yojana vistRta svAtidevakA vihAra hai / 18- 10 hari arthAt siMhake samAna zukla rUpavAle manuSya isameM rahate haiM ataH yaha harivarSa kahalAtA hai / yaha niSadhase dakSiNa mahAhimavAnse uttara aura pUrvApara samudroMke madhyameM hai / isake bIcameM vikRtavAn nAmakA vRttavedADhya hai / isapara aruNadevakA vihAra hai| 111-12 niSadhase uttara nIla parvatase dakSiNa aura pUrvAparasamudroMke madhya meM videha kSetra hai / isameM rahanevAle manuSya sadA videha arthAt karmabandhocchedake lie yatna karate rahate haiM isalie isa kSetrako videha kSetra kahate haiM / yahA~ kabhI bhI dharmakA uccheda nahIM hotA / Page #405 -------------------------------------------------------------------------- ________________ [310 382 tasvArthavArtika 13 yaha pUrvavideha aparavideha uttarakuru aura devakuru ina cAra bhAgoMmeM vibhAjita hai| bharatakSetrake digvibhAgakI apekSA meruke pUrva meM pUrvavideha, uttarameM uttara kuru, pazcimameM apara videha aura dakSiNameM devakuru hai| videhake madhyabhAgameM meru parvata hai| usakI cAroM dizAoMmeM cAra vakSAra parvata haiN| sItAnadIke pUrvakI ora jambUvRkSa hai| usake pUrva dizAkI zAkhA para vartamAna prAsAdameM jambUdvIpAdhipati anAvRta nAmakA vyantarezvara rahatA hai / tathA anya dizAoM meM usake parivArakA nivAsa hai| nIlakI dakSiNa dizAmeM eka hajAra yojana tirache jAnepara sItAnadIke donoM taToMpara do yamakAdri haiM / sItAnadIse pUrvavidehake do bhAga ho jAte haiM-uttara aura dakSiNa / uttarabhAga cAra vakSAra parvata aura tIna vibhaMga nadiyoMse baMTa jAtA hai aura ye AThoM bhUkhaNDa ATha cakravatiyoMke upabhogya hote haiN| kaccha sukaccha mahAkaccha kacchaka kacchakAvarta lAMgalAvarta puSkala aura puSkalAvarta ye una dezoMke nAma haiN| unameM kSemA kSemapurI ariSTA ariSTaparI khar3agA maMjUSA oSadhi aura puNDarIkiNI ye ATha rAjanagariyA~ haiN| kacchadezameM pUrva pazcima laMbA vijayAdha parvata hai| vaha gaMgA sindhu aura vijayAse baMTakara chaha khaMDako prApta ho jAtA hai| isI taraha dakSiNa pUrvavideha bhI cAra vakSAra aura tIna vibhaMga nadiyoMse vibhAjita hokara ATha cakravartiyoMke upabhogya hotA hai / vatsA suvatsA mahAvatsA vatsAvatI ramyA ramyakA ramaNIyA aura maMgalAvatI ye ATha dezoMke nAma haiN| isI taraha apara videha bhI uttara-dakSiNa vibhakta hokara ATha-ATha dezoMmeM vibhAjita hokara ATha-ATha cakravartiyoMke upabhogya hotA hai| videhake madhyameM meru parvata hai| yaha 99 hajAra yojana UMcA, pRthivItalameM eka hajAra yojana nIce gayA hai / isake Upara bhadrazAla, nandana, saumanasa aura pAMDuka ye cAra vana haiN| pAMDaka vanameM bIcobIca merukI zikhara prArambha hotI hai / usa zikharakI pUrva dizAmeM pAMDuka zilA, dakSiNameM pANDukambala zilA, pazcimameM raktakambala zilA aura uttarameM atirakta kambala nAmakI zilA haiN| unapara pUrvamukha siMhAsana rakhe hue haiN| pUrva siMhAsanapara pUrvavidehake tIrthaGkaroMkA, dakSiNake siMhAsanapara bharatakSetrake tIrthaGkaroMkA, pazcimameM apara videhake tIrthaGkaroMkA aura uttarameM airAvatake tIrthaGkaroMkA janmAbhiSeka devagaNa karate haiN| yaha meru parvata tInoM lokoMkA mAnadaMDa hai / isake nIce adholoka, cUlikAke Upara Urdhvaloka hai aura madhyameM tirachA phailA huA madhyaloka hai / ityAdi videha kSetrakA vistRta varNana mUla-granthase jAna lenA caahie| 14-16 nIla parvatake uttara rukmi parvatake dakSiNa tathA pUrva-pazcima samudroMke bIca ramyaka kSetra hai| ramaNIya deza nadI-parvatAdise yukta honeke kAraNa ise ramyaka kahate haiN| vaise 'ramyaka' nAma rUr3ha hI hai / ramyaka kSetrake madhyameM gandhavAn nAmaka vRttavedADhaya hai| yaha zabdavAn vRttavedADhayake samAna lambA-caur3A hai| isapara pamadevakA nivAsa hai| 17-19 rukmike uttara zikharIke dakSiNa tathA pUrva pazcima samudroMke bIca . haraNyavata kSetra hai| hiraNyavAle rukmi parvatake pAsa honese isakA nAma hairaNyavata par3A hai| Page #406 -------------------------------------------------------------------------- ________________ 3 / 11] hindI-sAra . 383 isameM zabdavAn vRttavedADhayakI taraha mAlyavAn vRttavedADhaya hai| isapara prabhAsadevakA nivAsa hai| 20-22 zikharI parvata tathA pUrva-pazcima aura dakSiNa-uttara samudroMke bIca airAvata kSetra hai| raktA tathA raktodA nadiyoMke bIca ayodhyA nagarI hai| isameM eka airAvata nAmakA rAjA huA thaa| usake kAraNa isa kSetrakA airAvata nAma par3A hai| isake bIcameM vijayA parvata hai| parvatoMkA varNanatadvibhAjinaH pUrvAparAyatA himavanmahAhimavanniSadhanIlarukmizikhariNo varSadharaparvatAH // 11 // pUrva aura pazcima lavaNa samudra taka lambe himavan mahAhimavan niSadha nIla rukmI aura zikharI ye chaha parvata haiM / ina parvatoMke kAraNa bharata Adi kSetroMkA vibhAga hotA hai ataH ye varSadhara parvata kahe jAte haiN| 1-2 hima jisameM pAyA jAya vaha himavAn / cUMki sabhI parvatoMmeM hima pAyA jAtA hai ataH rUDhise hI isakI himavAn saMjJA samajhanI caahie| yaha bharata aura haimavata kSetrakI sImApara sthita hai| ise kSudrahimavAn kahate haiN| yaha 25 yojana pRthvIke nIce, 100 yojana UMcA 105211 yojana vistRta hai| isake Upara pUrva dizAmeM siddhAyatana kUTa hai| pazcima dizA meM himavat bharata ilA gaMgA zrI rohitAsyA sindhu surA haimavat aura vaizravaNa ye daza kUTa haiM ina saba para caityAlaya aura prAsAda haiN| inameM himavat bharata haimavat aura vaizravaNa kUTa para inhIM nAmavAle deva tathA zeSa kUToM para usI nAmavAlI deviyA~ rahatI haiN| 3-4 mahAhimavAn saMjJA rUr3hise hai| yaha haimavata aura harivarSakA vibhAga karanevAlA hai / 50 yojana gaharA 200 yojana UMcA aura 421016 yojana vistRta hai| isapara siddhAyatana mahAhimavat haimavat rohit hari harikAntA harivarSa aura vaiDUrya ye ATha kuTa hai| kUToMmeM caityAlaya aura prAsAda hai| prAsAdoMmeM kUTake nAmavAle deva aura deviyA~ nivAsa karatI haiN| 65-6 jisapara deva aura deviyA~ krIr3A kareM vaha niSadha / yaha saMjJA rUDha hai| yaha hari aura videha kSetrakI sImA para hai| yaha 100 yojana gaharA 400 yojana UMcA aura 1684212 yojana vistRta hai / isa para siddhAyatana niSadha harivarSa pUrvavideha hari ghRti sItodA aparavideha aura rucakanAmake nava kUTa haiM / kUToMpara caityAlaya aura devaprAsAda haiN| inameM kUToMke nAmavAle deva aura deviyA~ rahatI hai| 7-8 nIlavarNa honeke kAraNa ise nIla kahate haiN| vAsudevakI kRSNasaMjJAkI taraha yaha saMjJA hai| yaha videha aura ramyaka kSetrakI sImApara sthita hai| isakA vistAra Adi niSadhake samAna hai| isa para siddhAyatana nIla pUrvavideha sItA kIrti narakAntA aparavideha ramyaka aura Adarzaka ye nava kUTa haiN| ina para caityAlaya aura prAsAda haiN| prAsAdoMmeM apane kUToM ke nAma vAle deva aura deviyoM rahatI haiN| 9-10 cA~dI jisameM pAI jAya vaha rukmI / yaha rUDha saMjJA hai jaise ki hAthIkI krisNjnyaa| yaha ramyaka aura hairaNyavata kSetrakA vibhAga karatA hai| isakA vistAra Adi mahA Page #407 -------------------------------------------------------------------------- ________________ 384 tattvArthavArtika [3312-16 himavAnke samAna hai| isa para siddhAyatana rukmi ramyaka nArI buddhi rUpyakUlA hairaNyavata aura maNikAMcana ye ATha kUTa haiN| inapara jina-mandira aura prAsAda haiN| prAsAdoMmeM apane kUTake nAmavAle deva aura deviyA~ rahatI haiN| 11-12 jisake zikhara hoM yaha zikharI / yaha rUDha saMjJA hai jaise ki morakI zikhaMDI sNjnyaa| yaha hairaNyavata aura airAvatakI sImA para pulake samAna sthita hai| isakA vistAra Adi himavAnke samAna hai / isapara siddhAyatana zikharI hairaNyavata rasadevI raktAvatI zlakSNakUlA lakSmI gandhadevI airAvata aura maNikAMcana ye 11 kUTa haiN| inapara jinAyatana aura prAsAda haiN| prAsAdoMmeM apane kUTake nAmavAle deva aura deviyA~ rahatI haiN| parvatoMkA raMga hemArjunatapanIyavaiDUryarajatahemamayAH // 12 // himavAn hemamaya cInapaTTavarNa kA hai / mahAhimavAn arjunamaya zuklavarNa hai / niSadha tapanIyamaya madhyAhna ke sUrya ke samAna varNavAlA hai| nIla vaiDUryamaya morake kaMThake samAna varNakA hai / rukmI rajatamaya zuklavarNavAlA hai| zikharI hemamaya cInapaTTavarNakA hai| 'maya' vikArArthaka hai / haraeka parvatake donoM ora vanakhaMDa aura vedikAe~ haiN| maNivicitrapArzva upari mUle ca tulyavistArAH // 13 // ina parvatoMke pArzvabhAga raMga viraMgI maNiyoMse citravicitra haiM aura ye Upara nIce aura madhyameM tulya vistAravAle haiN| 1 upari Adi vacana aniSTa saMsthAnakI nivRttike lie hai / ca zabdase madhyakA grahaNa kara lenA cAhiye / sarovaroMkA varNanapadmamahApadmatigiJchakesarimahApuNDarIkapuNDarIkA hrdaastessaamupri||14|| ina sarovaroMke Upara padma mahApadma tigiJcha kesarI mahApuNDarIka aura puNDarIka nAmake chaha sarovara haiN| 1 padma Adi kamaloMke nAma haiN| inake sAhacaryase sarovaroMkI bhI padma Adi saMjJAe~ haiN| prathamo yojanasahasrAyAmastadardhaviSkambho hRdaH // 15 // prathama sarovara pUrva-pazcima eka hajAra yojana lambA aura uttara dakSiNa pA~ca sau yojana caur3A hai / isakA vaz2amaya tala aura maNijaTita taTa hai| yaha AdhI yojana U~cI aura pAMca sau dhanuSa vistRta padmavaravedikAse veSTita hai / cAroM ora yaha manohara vanoMse zobhAyamAna hai| vimala sphaTikakI taraha svaccha jalavAlA vividha jalapuSpoMse paritaH virAjita zaratkAlameM candratArA Adike pratibimboMse camacamAyamAna yaha sarovara aisA mAlUma hotA hai mAno AkAza hI pRthvIpara ulaTa gayA ho / dazayojanAvagAhaH // 16 // pahile sarovarakI gaharAI dasa yojana hai| Page #408 -------------------------------------------------------------------------- ________________ 217-19] hindI-sAra 385 tanmadhye yojanaM puSkaram // 17 // isake madhyameM eka yojanakA kamala hai / isake patte eka eka kosake aura kaNikA do kosa vistRta hai| jalase do kosa UMcA nAla hai aura patroMkA bhAga bhI do kosa UMcA hI hai / isakA mUlabhAga vaz2amaya, kanda ariSTa maNimaya, mRNAla rajatamaNimaya aura nAla vaiDUryamaNimaya hai / isake bAharI patte suvarNamaya, bhItarI patte cA~dIke samAna, kesara suvarNake samAna aura kaNikA aneka prakArakI citravicitra maNiyoMse yukta hai / isake AsapAsa 108 kamala aura bhI haiN| isake IzAna uttara aura vAyavyameM zrIdevI aura sAmAnika devoMke cAra hajAra kamala haiN| AgneyameM abhyantara pariSadke devoMke battIsa hajAra kamala haiM / dakSiNameM madhyama pariSad-devoMke cAlIsa hajAra kamala haiN| nairRtyameM bAhyapariSad devoMke ar3atAlIsa hajAra kamala haiN| pazcimameM sAta anIka mahattaroMke sAta kamala haiN| cAroM dizAoMmeM AtmarakSa devoMke solaha hajAra kamala haiN| ye saba parivAra kamala mukhya kamalase Adhe UMce haiN| tadviguNadviguNA hradAH puSkarANi ca // 18 // Ageke sarovaroM aura kamaloMkA vistAra dUnA dUnA hai| 61 padmahadase dUnA lambA-caur3A aura gaharA mahApadma hrada, mahApadmahradase dUnA lambA caur3A aura gaharA tigichahrada hai| isI taraha kamala bhI dUne lambe-caur3e haiN|| 62-4 prazna-yadi padmahradase Ageke do sarovaroMko hI dUnA dUnA kahanA hai to 'dviguNAH' yahA~ bahuvacana na kahakara dvivacana kahanA cAhie ? uttara-'Adi aura antake padma aura puNDarIkahradase dakSiNa aura uttarake do do hrada dUne-dUne pramANavAle haiN|' isa arthakI apekSA bahuvacanakA prayoga kiyA hai| yadyapi sUtra meM diye gaye 'tat' zabdase padmahradakA hI grahaNa hotA hai phira bhI vyAkhyAnase vizeSa arthakA bodha hotA hai| Age 'uttarA dakSiNatulyAH' sUtrase bhI isI arthakA samarthana hotA hai| ___ prazna-yadi 'tat' zabdakA dviguNazabdase samAsa kiyA jAtA hai to 'tadviguNa' zabdakA hI dvitva hogA na ki kevala dviguNazabda kaa| yadi pahile dviguNazabdako dvitva kiyA jAtA hai to 'tat' zabdase samAsa nahIM ho skegaa| yadi vIpsArthaka dvitva kiyA jAtA hai to vAkya hI raha jaaygaa| uttara-'tat' yaha apAdAnArthaka nipAta hai| ataH 'tato dviguNadviguNAH' 'tadviguNadviguNAH' pada bana jAtA hai| tannivAsinyo devyaH zrIhIdhRtikortibuddhilakSmyaH palyopamasthitayaH sasAmAnikapariSatkAH // 16 // ina kamaloMkI kaNikAke bIcameM zaratkAlIna candrakI taraha samujjvala prAsAda haiM / ye prAsAda eka kosa laMbe, Adhe kosa caur3e aura kucha kama eka kosa UMce haiN| inameM zrI hI dhRti kIrti buddhi aura lakSmI sAmAnika aura pAriSatka jAtike devoMke sAtha rahatI haiN| 11-3 zrI AdikA dvandva samAsa hai| ve kramazaH padma Adi hradoMmeM rahatI haiN| inakI Ayu eka palya kI hai| ye sAmAnika aura pAriSatka jAtike devoMke sAtha nivAsa karatI haiN| Page #409 -------------------------------------------------------------------------- ________________ 386 nadiyoM kA varNana - tattvArthavArtika gaGgAsindhurohidrohitAsyAhariddharikAntAsItAsItodA nArInarakAntAsuvarNakUlArUpyakUlAraktAraktodAH saritastanmadhyagAH ||20|| ina kSetroMke madhya meM gaMgA Adi caudaha nadiyA~ haiM / dvayo yoH pUrvAH pUrvagAH // 21 // [ 3320-22 gaMgA sindhu Adi nadI yugaloM meM prathama nadI pUrva samudra meM jAkara milatI hai / 11-2 do-do nadiyA~ eka-eka kSetrameM bahatI haiM / 'pUrvAH pUrvaMgA' se nadiyoMke bahAvakI dizA batAI hai / zeSAstvaparagAH // 22 // gaMgA sindhu Adi nadI yugaloM meM dUsarI nadI pazcima samudra meM milatI hai / 1 padma hRdake pUrva toraNadvArase gaMgA nadI nikalI hai / vaha pA~ca sau yojana pUrva kI ora jAkara gaMgA kUTase 5236 dakSiNamukha jAtI hai / sthUla muktAvalIkI taraha 100 yojana dhArAvAlI 64 yojana vistRta Adhe yojana gaharI yaha Age 60 yojana laMbe caur3e 10 yojana gahare kuMDameM giratI hai / phira dakSiNa taraphase nikalakara khaMDaka prapAta guhAse vijayArdhako lAMghakara dakSiNabharatakSetrako prApta karake pUrvamukhI hokara lavaNasamudrameM mila jAtI hai / 8 2 padmahadake pazcima toraNase sindhu nadI nikalatI hai / vaha 500 yojana Age jAkara sindhukUTase TakarAkara sindhukuNDameM giratI huI tamisra guhAse vijayArdha hotI huI pazcima lavaNasamudra meM milatI hai / inash dvIpa prAsAdameM gaMgAdevI aura sindhukuNDavartI dvIpa ke prAsAda meM sindhu devI rahatI hai / himavAn parvatapara gaMgA aura sindhuke madhya meM kamalake AkAra ke dvIpa haiM / inake prAsAdoM meM kramazaH balA aura lavaNA nAmakI eka palyasthitivAlI deviyA~ rahatI haiM / 93 padmahRdake hI uttara dvArase rohitAsyA nadI nikalI hai / yaha 26716 yojana uttarakI tarapha jAkara zrIdevIke kuNDameM giratI hai / phira kuNDake uttara dvArase nikalakara uttarakI tarapha bahatI huIM zabdavAn vRttavedADhyako gherakara pazcima kI ora baha kara pazcima lavaNa samudra meM milatI hai / $4 rohita naMdI mahAhimavAn parvatavartI mahApadmahRdake dakSiNa toraNadvAra se nikalakara pUrvalavaNa samudrameM milatI hai / 1 65 harikAntA nadI mahAhimavAn parvatavartI mahApadmahadake uttara toraNadvAra se nikalakara rohitakI taraha pahAr3akI talahaTImeM jAkara kuNDameM giratI hai / phira uttarakI ora bahakara vikRtavAn vRttavedADhyako Agha yojana dUrase gherakara pazcima mukha ho pazcima samudra meM giratI hai / $ 6 harit nadI niSadha parvatavartI tigicha hadake dakSiNa toraNa dvArase nikalakara pUrva kI ora bahakara kuNDameM giratI hai / phira pUrva samudra meM milatI hai / Page #410 -------------------------------------------------------------------------- ________________ phAra3 ] hindI-sAra 387 $ 7 sItodA nadI tigicha hradake uttara toraNa dvArase nikalakara kuNDameM giratI hai phira kuNDake uttara toraNa dvArase nikalakara devakuruke citra vicitrakUTake bIca se uttara mukha bahatI huI meru parvatako Adha yojana dUrase hI gherakara vidyutprabhako bhedatI huI apara videhake bIca se bahatI huI pazcima samudrameM milatI hai / 18 sItA nadI nIlaparvatavartI kesarI hradake dakSiNa toraNadvArase nikalakara kuMDameM giratI huI mAlyavAnko bhedatI huI pUrvavidehameM bahakara pUrvasamudra meM milatI hai / 19 narakAntA nadI kesarI hradake uttara toraNadvArase nikalakara gandhavAn vedADhya ko gheratI huI pazcima samudrameM milatI hai / 10 nArI nadI rukmi parvatake Upara sthita mahApuNDarIka hadake dakSiNatoraNadvArase nikalakara gandhavAn vedADhyako gheratI huI pUrvasamudrameM giratI hai / 11 isI mahApuNDarIka hRdake uttara toraNadvArase rUpyakUlA nadI nikalatI hai aura mAlyavAn vRttavedADhyako gherakara pazcima samudrameM giratI hai / 8 12 zikharI parvatapara sthita puNDarIka hRdake dakSiNa toraNadvArase suvarNakUlA free hai aura mAlyavAn vRttavedADhyako gheratI huI pUrvasamudrameM milatI hai / 8 13 isI puNDarIka hRdake pUrvatoraNadvArase raktA nadI nikalI hai aura yaha gaMgA nadIkI taraha pUrvasamudrameM milatI hai / $ 14 isI puNDarIka hadake pazcima toraNadvArase raktodA nadI nikalatI hai aura pazcima samudra meM milatI hai / ye sabhI nadiyA~ apane apane nAmake kuNDoM meM giratI haiM aura usameM nadIke nAmavAlI deviyA~ rahatI haiM / gaMgA sindhu raktA aura raktodA nadiyA~ kuTilagati hokara bahatI haiM zeSa Rjugati se / sabhI nadiyoMke donoM kinAre vanakhaMDoMse suzobhita haiM / caturdazanadIsahasraparivRtA gaMgAsindhvAdayo nayaH // 23 // gaMgA sindhu Adi nadiyoMke caudaha hajAra Adi sahAyaka nadiyA~ haiM / 11- 3 yadi prakaraNagata honeke kAraNa 'gaMgAsindhu Adi kA grahaNa nahIM kiyA jAtA to 'anantarakA hI vidhi yA niSedha hotA hai' isa niyamake anusAra aparagA - pazcimasamudra meM milanevAlI nadiyoMkA hI grahaNa hotA / isI taraha yadi 'gaMgA' kA grahaNa karate to pUrvagA- pUrva samudra meM giranevAlI nadiyoMkA hI grahaNa hotA / yadyapi 'nadI' kahane se sabakA grahaNa ho sakatA thA phira bhI 'dviguNa - dviguNa' batAneke lie 'gaMgA sindhu Adi' pada diyA gayA hai / yadi kevala dviguNa' kA sambandha karate to 'gaMgAkI caudaha hajAra aura sindhukI aTThAIsa hajAra' yaha aniSTa prasaMga hotA / ataH gaMgA aura sindhu donoMke caudaha hajAra, rohita rohitAsthAke aTThAisa hajAra, harit harikAntAke chappana hajAra aura sItA sItA eka lAkha bAraha hajAra sahAyaka nadiyA~ haiN| Age 'uttarA dakSiNatulyAH ke anusAra vyavasthA hai / Page #411 -------------------------------------------------------------------------- ________________ 388 tattvArthavArtika [3224-27 bharatakSetrakA vistArabharataH SaDviMza-paJcayojanazatavistAraH SaTcaikAnaviMzatibhAgA yojanasya // 24 // bharatakSetrakA vistAra 526, 6 yojana hai| tadviguNadviguNavistArA varSadharavarSA videhAntAH // 25 // videhakSetra paryantake parvata aura kSetra kramazaH dUne dUne vistAravAle haiN| 11 yadyapi vyAkaraNake niyamAnusAra varSazabdakA pUrvanipAta honA cAhie thA phira bhI AnupUrvI dikhAneke lie 'varSadhara' zabdakA pUrvaprayoga kiyA hai| 'lakSaNahetvoH kriyAyAH' isa prayogake balase yaha niyama phalita hotA hai| 2 'videhAnta' padase maryAdA jJAta ho jAtI hai / arthAt himavAnkA vistAra 105212 yojana, haimavatakA 20055 yojana, mahAhimavAnkA 401010 yojana, harivarSakA 84213 yojana, niSadhakA 1684233 aura videhakA 33684,4, yojana hai| uttarA dakSiNatulyAH // 26 // airAvata Adi nIla parvata paryanta kSetra parvata bharata Adike samAna vistAravAle haiN| bharatairAvatayovRddhihAsau SaTsamayAbhyAmutsarpiNyavasarpiNIbhyAm // 27 // bharata aura airAvata kSetrameM utsarpiNI aura avasarpiNIke chaha chaha kAloMmeM vRddhi aura hrAsa hotA hai| 61-3 jaise 'parvatadAha' kahanese parvatavartI vanaspati AdikA dAha samajhA jAtA hai usI taraha kSetrakI vRddhihrAsakA artha hai kSetrameM rahanevAle manuSyoMkI Ayu AdikA vRddhihrAsa / athavA, 'bharatairAvatayoH' yaha AdhArArthaka saptamI hai / arthAt ina kSetroMmeM manuSyoMkA anubhava Ayu zarIrakI UMcAI AdikA vRddhihrAsa hotA hai| 4-5 jisameM anubhava Ayu zarIrAdikI uttarottara unnati ho vaha utsarpiNI aura jisameM avanati ho vaha avasarpiNI hai / avasarpiNI-suSamasuSamA, suSamA, suSamaduHSamA, duHSamasuSamA, duHSamA aura atiduHSamAke bhedase chaha prakAra kI aura utsarpiNI atiduHSamAke kramase chaha prakArakI hai / avasarpiNI aura utsarpiNI donoM hI dasa dasa koDAkor3I sAgarakI hotI haiN| inheM kalpakAla kahate haiN| suSamasuSamA cAra koDAkor3I sAgarakI hotI hai / isameM manuSya devakuru aura uttarakuruke samAna hote haiM arthAt prathama bhogabhUmikI racanA hotI hai / phira kramazaH hAni hote hote suSamA tIna koDAkor3I sAgarakI AtI hai| isake prArambhameM harikSetrakI taraha madhyama bhogabhUmi hotI hai| phira kramazaH suSamaduHSamA do koDAkor3I sAgarakI hotI hai| isameM haimavata kSetrakI taraha jaghanya bhogabhUmi hotI hai| phira kramazaH 42 hajAra varSa kama eka kor3Akor3I sAgarakA du:SamasuSamA kAla hotA hai / isake prArambhameM manuSya videhakSetrake samAna hote haiM / kramase 21 hajAra varSakA duHSamA aura phira ikkIsa hajAra varSakA atiduHSamA kAla AtA hai / utsarpiNI atiduHSamAse prArambha hotI hai aura kramaza: bar3hatI huI suSamA taka jAtI hai| Page #412 -------------------------------------------------------------------------- ________________ hindI-sAra tAbhyAmaparA bhUmayo'vasthitAH ||28|| bharata aura airAvata ke sivAya anya bhUmiyoMmeM parivartana nahIM hotA, ve sadA eka-sI rahatI haiM / ekadvitripalyopamasthitayo haimavataka-hArivarSaka- daivakuruvakAH // 26 // haimavata, harivarSa aura devakurumeM kramazaH eka, do aura tIna palyakI Ayu hai / 11 - 2 haimavataka, harivarSaka aura devakuruvakakA artha hai ina kSetroMmeM rahanevAle manuSya / pA~coM haimavata kSetrake manuSyoMkI Ayu eka palya, zarIrakI UMcAI 2000 dhanuSa, aura raMga nIlakamalake samAna hai / ye dUsare dina AhAra karate haiM / yahA~ suSamaduHSamA kAla arthAt jaghanya bhogabhUmi sadA rahatI hai / pA~coM harikSetrameM madhyama bhogabhUmi arthAt suSamAkAla rahatA hai / isameM manuSyoMkI Ayu do palya, zarIrakI UMcAI 4 hajAra dhanuSa, raMga zaMkhake samAna dhavala hai / ye tIsare dina bhojana karate haiM / pA~coM devakurumeM suSamasuSamA arthAt prathama bhogabhUmi sadA rahatI hai / isameM manuSyoMkI Ayu tIna palya, zarIrakI UMcAI 6000 dhanuSa aura raMga suvarNake samAna hotA hai| ye cauthe dina bhojana karate haiM / 1 tathottarAH ||30|| 3 / 28-32 ] uttaravartI kSetra dakSiNake samAna haiM arthAt hairaNyavata haimavatake samAna, ramyaka harivarSa ke samAna aura devakuru uttarakuruke samAna haiM / videheSu saMkhyeyakAlaH // 31 // videhakSetra meM saMkhyAta varSakI Ayu hotI hai / isameM suSamaduH SamAkAla sadA rahatA hai| manuSyoMkI UMcAI pA~ca sau dhanuSa hai / nitya bhojana karate hai / utkRSTa sthiti eka pUrvakoTi aura jaghanya antarmuhUrta hai / 389 bharatasya viSkambho jambUdvIpasya navatizatabhAgaH // 32 // bharatakSetrakA vistAra jambUdvIpakA 190vA~ bhAga hai / $ 1-2 dhAtakIkhaMDa aura puSkaravarake kSetroMke vistAra - nirUpaNa meM suvidhAke lie bharatakSetrakA prakArAntarase vistAra kahA hai / 1 3-7 lavaNa samudrakA sama bhUmitala meM do lAkha yojana vistAra hai / usake madhyameM yavarAzikI taraha 16 hajAra yojana U~cA jala hai / vaha mUlameM daza hajAra yojana vistRta hai tathA eka hajAra yojana gaharA hai / isameM kramaza: pUrvAdi dizAoM meM pAtAla baDavAmukha yUpakesara aura kalambuka nAmake cAra mahApAtAla haiM / ye eka lAkha yojana gahare haiM, tathA itane hI madhyameM vistRta haiM / jalatala aura mUlameM dasa hajAra yojana vistRta haiM / ina pAtAloM meM sabase nIce ke tIsare bhAgameM vAyu hai, madhyake tIsare bhAga meM vAyu aura jala hai tathA UparI tribhAgameM kevala jala hai / ratnaprabhA pRthivIke kharabhAgameM rahanevAlI vAtakumAra deviyoM kIr3Ase kSubdha vAyuke kAraNa 500 yojana jalakI vRddhi hotI hai / vidizAoM meM kSudrapAtAla haiM tathA antarAlameM bhI hajAra hajAra pAtAla haiM / madhyameM pacAsa pacAsa kSudra pAtAla aura bhI haiM / ratnavedikAse tirache bayAlIsa hajAra yojana jAkara cAroM dizAoM meM Page #413 -------------------------------------------------------------------------- ________________ 390 tattvArthavArtika [ 233 velandhara nAgAdhipatike nagara haiN| velandhara nAgAdhipatiyoMkI Ayu eka palya, zarIrakI UMcAI daza dhanuSa hai / pratyekake cAra cAra agramahiSI haiN| 42 hajAra nAga lavaNasamudra ke Abhyantara taTako, 72 hajAra bAhya taTako tathA 28 hajAra bar3he hue jalako dhAraNa karate haiN| 8 ratnavedikAse tirache 12 hajAra yojana jAkara 12 hajAra yojana laMbA caur3A gautama nAmake samudrAdhipatikA gautama dvIpa hai / ratnavedikAse prati 95 hAtha Age eka hAtha gaharAI hai| isa taraha 95 yojanapara eka yojana, 95 hajAra yojanapara eka hajAra yojana gaharAI hai| lavaNa samudrake donoM ora taTa haiN| lavaNasamudrameM hI pAtAla haiM anya samudroMmeM nhiiN| sabhI samudra eka hajAra yojana gahare hai / lavaNasamudra kA jala khArA hai / vAruNIvarakA madirAke samAna, kSIrodakA dUdhake samAna, ghRtodakA ghIke samAna jala hai| kAloda puSkara aura svayambhU ramaNakA jala pAnI jaisA hI hai| bAkIkA ikSurasake samAna jala hai / lavaNa samudra kAlodadhi aura svayambharamaNa samudra meM hI machalI kachavA Adi jalacara haiM, anyatra nahIM / lavaNa samudrameM nadI giraneke sthAnapara 9 yojana avagAhanAvAle matsya hai, madhyameM 18 yojanake haiN| kAlodadhimeM nadImukhameM 18 yojana tathA madhyameM 36 yojanake matsya hai| svayambhUramaNa meM nadImukhameM 500 yojanake tathA madhyameM eka hajAra yojanake matsya hai| dhAtakIkhaMDakA varNana dvirdhAtakIkhaNDe // 33 // dhAtakIkhaMDameM bharatAdi kSetra aura parvata do do hai| 11 jaise 'dvistAvAnayaM prAsAdaH' yahA~ 'mIyate' kriyAkA adhyAhAra karake kriyA kI abhyAvRttimeM suj pratyaya hotA hai usI taraha 'dvirdhAtakIkhaNDe' meM bhI 'saMkhyAyante' kriyAkA adhyAhAra karake suj pratyaya kara lenA cAhie / dhAtakIkhaMDameM bharatAdi kSetra do do haiM tathA unakA vistAra bhI dUnA dUnA hai / 2-4 dhAtakIkhaMDake bharatakA Abhyantara viSkambha-6614 yojana, yojanake 13 bhAga pramANa hai / madhyaviSkambha-12581 yojana eka yojanake 15 bhAga pramANa hai / bAhya viSkambha-18547 15 yojana pramANa hai| 5 dhAtakIkhaMDameM bharatase caugunA haimavata, haimavatase caugunA harikSetra aura harikSetrase caugunA videha kSetra hai / dakSiNakI taraha hI uttarake kSetra hai / dhAtakIkhaMDakA vistAra 4 lAkha yojana hai| isakI paridhi 4110961 yojana hai / kSetra parvata nadI vRttavedADhaya aura sarovaroMke ve hI nAma hai / vistAra Adi dUnA dUnA ho gayA hai| 66 bharata aura airAvata kSetroMmeM kAlodadhi aura lavaNasamudrako sparza karanevAle 100 yojana gahare, 400 yojana UMce, para eka hajAra yojana vistRta iSvAkAra parvata haiN| dhAtakIkhaMDameM pUrva aura pazcimameM do meru parvata haiN| ye eka hajAra yojana gahare 9500 yojana mUlameM vistRta, pRthvItalapara 9400 yojana vistRta aura 84000 hajAra yojana UMce haiN| bhUmitalase 500 yojana Upara nandanavana hai| yaha 500 yojana vistRta hai| 55500 yojana Upara saumanasa vana hai| yaha bhI 500 yojana vistRta hai| isase 28 hajAra yojana Upara pAMDukavana hai / jambUdvIpameM jahA~ jambU vRkSa hai dhAtakIkhaMDameM vahIM dhAtakIvRkSa hai| jaise cakrake Are hote haiM usI prakArakai parvata haiM aura Areke bIcake bhAgake samAna Page #414 -------------------------------------------------------------------------- ________________ 391 // 34-35] hindI-sAra kSetra hai| ghAtakIkhaMDako ghere hue kAlodadhi samudra hai| kAlodadhike bAda puSkaravara dvIpa solaha lAkha yojana vistRta hai| puSkaravaradvIpakA varNana puSkarAdhe ca // 34 // Adhe puSkaradvIpameM bhI bharatAdikSetra do do haiN| 11 ca zabdase 'dviH' isa saMkhyAko pUrvasUtrase anuvRtti kara lenI caahie| yaha dviguNatA jambUdvIpake bharatAdikI saMkhyAkI apekSAse hai| yadyapi dhAtakIkhaMDakA varNana anantara nikaTa hai, phira bhI icchAnusAra jambUdvIpakI saMkhyAse hI dviguNatA lenI caahiye| 62-4 puSkarAke bharatakA Abhyantara viSkambha-41579 yojana aura 73 bhAga hai| madhyaviSkambha 53512 yojana aura 199 bhAga pramANa hai / bAhyaviSkambha 65442 yojana aura 13 bhAga pramANa hai / 5 videha taka eka kSetrase dUsarA kSetra caugune vistAravAlA hai| uttarake kSetroMkA vistAra kramazaH dakSiNake kSetroMke hI samAna hai| parvata vijayA vRttavedADhaya AdikI saMkhyA aura vistAra bhI dUnA dUnA hai / jambUdvIpameM jahA~ jambU vRkSa hai vahA~ puSkaradvIpameM puSkara hai| isIke kAraNa isa dvIpako puSkaravara dvIpa kahate haiN| 6 mAnuSottara parvatase ardha vibhakta honeke kAraNa ise puSkarAdha kahate haiN| puSkaradvIpake madhyameM mAnuSottara parvata hai| yaha 1721 yojanA UMcA 430 yojana gaharA 22 hajAra yojana mUlameM vistRta 1723 yojana madhyameM vistRta 424 yojana Upara vistRta hai| yavarAzike samAna yaha parvata nIce mukha kie hue baiThe siMhake sadRza mAlUma hotA hai / usake Upara cAroM dizAoMmeM 50 yojana lambe 25 yojana caur3e aura 373 yojana UMce jinAyatana haiN| isake Upara vaiDUrya Adi caudaha kUTa haiM / prAGa mAnuSottarAnmanuSyAH // 35 // mAnuSottara parvatake isa ora hI manuSya haiM usa ora nahIM / upapAda aura samuddhAta avasthAke sivAya isa parvatake usa ora vidyAdhara yA RddhidhArI manuSya bhI nahIM jA skte| isIlie isakI mAnuSottara saMjJA sArthaka hai| __ AThavA~ nandIzvara dvIpa hai| isakA vistAra 3638400000 yojana hai| isake madhyameM cAroM dizAoMmeM 84 hajAra yojana UMce cAra aMjanagiri hai / isakI cAroM dizAoM meM cAra cAra bAvar3I haiN| ye 1 hajAra yojana gaharI aura eka lAkha yojana vistAravAlI haiN| ina solaha vApiyoMmeM dasa hajAra yojana vistRta dadhimukha parvata haiN| ina vApiyoM ke cAroM ora cAra vana haiN| ina vApiyoMke cAroM konoMmeM eka hajAra yojana UMce cAra cAra ratikara hai| isa taraha 64 ratikara hai| bAharI koNoMmeM sthita 32 ratikara cA cAnagiri tathA 16 dadhimukha isa taraha 52 parvatoM para 52 jinAlaya haiM / ye jinAlaya 100 yojana lambe, 50 yojana caur3e tathA 75 yojana UMce haiN| gyArahavA~ kuNDalavara dvIpa hai / usake madhyameM kuMDalavara parvata hai| usake Upara pratyeka dizAmeM cAra-cAra kUTa hai| isako ghere hue kuNDalavara samudra hai| isake Age kramazaH zaMkhavaradvIpa, zaMkhavarasamudra, rucakavaradvIpa, rucakavarasamudra Adi asaMkhyAta dvIpasamudra haiN| Page #415 -------------------------------------------------------------------------- ________________ 362 tattvArthavArtika [336 rucakavara dvIpameM 84 hajAra yojana U~cA 42 hajAra yojana vistRta rucaka parvata hai / isake nandyAvarta Adi cAra kUTa haiN| inameM diggajendra rahate haiM / unake Upara pratyekake AThaATha kUTa aura haiN| ina para dikkumAriyA~ rahatI haiM / ye tIrthaGkaroMke garbha aura janmakalyANakake samaya mAtAkI sevA karatI hai| AryA mlecchAzca // 36 // mAnuSottarase pahile rahanevAle manuSya Arya aura mlecchake bhedase do prakAra ke haiN| 1-2 guNa aura guNavAnoMse jo sevita haiM ve Arya haiN| Arya do prakArake haiMeka RddhiprApta aura dUsare anRddhiprApta Arya / anuddhiprApta Arya pAMca prakAra ke haiMkSetrArya jAtyArya karyi cAritrArya aura darzanArya / kAzI kauzala Adi dezoMmeM utpanna kSetrArya haiM / ikSvAku jJAti bhoja Adi kuloMmeM utpanna jAtyArya haiN| karmArya tIna prakAra ke haiM-sAvadyakArya alpasAvadyakaryi aura asAvadyakaryi / sAvadyakaryi asi maSI kRSi vidyA zilpa aura vaNikkarmake bhedase chaha prakAra ke haiN| talavAra dhanuSa Adi zastravidyAmeM nipuNa asikarmArya haiN| munImIkA kArya karanevAle maSikarmArya haiM / hala Adise kRSi karanevAle kRSikarmArya haiN| citra gaNita Adi 72 kalAoMmeM kuzala vidyAkaryi haiM / dhobI nAI luhAra kumhAra Adi zilpakarmArya haiN| candana ghI dhAnyAdikA vyApAra karanevAle vaNikkaryi haiN| ye chahoM avirata honese sAvadyakaryi haiM / zrAvaka aura zrAvikAeM alpasAvadyakaryi haiM / munivratadhArI saMyata asAvadyakaryi haiN| ye do prakAra ke haiM-adhigatacAritrArya aura anadhigatacAritrArya / jo bAhyopadezake binA svayaM hI cAritramohake upazama kSaya Adise cAritrako prApta hue haiM ve adhigatacAritrArya aura jo bAhyopadezakI apekSA cAritradhArI hue haiM ve anadhigatacAritrArya haiN| darzanArya daza prakAra ke haiM-sarvajJakI AjJAko mukhya mAnakara samyagdarzanako prApta hue AjJAruci haiN| aparigrahI mokSamArgake zravaNamAtrase samyagdarzanako prApta hue mArgaruci hai| tIrthaGkara baladeva Adike caritrake upadezako sunakara samyagdarzanako dhAraNa karanevAle upadezaruci haiN| dIkSA Adike nirUpaka AcArAMga Adi sUtroMke sunane mAtrase jinheM samyagdarzana huA hai ve sUtraruci hai| bIjapadoMke nimittase jinheM samyagdarzanakI prApti huI ve bIjaruci haiM / jIvAdipadArthoM ke saMkSepa kathanase hI samyagdarzanako prApta honevAle saMkSeparuci haiN| aMgapUrvake viSaya, pramANanaya AdikA vistAra kathanase jinheM samyagdarzana huA hai ve vistAraruci haiN| vacanavistArake binA kevala arthagrahaNase jinheM samyagdarzana huA ve artharuci haiN| AcArAMga Adi dvAdazAMgameM jinakA zraddhAna atidRr3ha hai ve avagAr3haruci haiN| paramAvadhi kevala jJAnadarzanase prakAzita jIvAdi padArtha viSayaka prakAzase jinakI AtmA vizuddha hai ve paramAvagAr3haruci haiN| isa taraha rucibhedase samyagdarzana dasa prakAra kA hai aura darzanArya bhI dasa prakAra ke haiN| 63 RddhiprApta Arya ATha RddhiyoMke bhedase ATha prakAra ke haiN| buddhi-jJAna, yaha Rddhi kevalajJAna avadhijJAna manaHparyayajJAna bIjabuddhi Adike bhedase aThAraha prakAra kI hai| kevalajJAna avadhi aura manaHparyaya prasiddha haiN| jaise urvara kSetrameM eka bhI bIja aneka bIjoMkA utpAdaka hotA hai usI taraha eka bIjapadase hI zrutajJAnAvaraNake kSayopazamase aneka padArthoMkA jJAna karanA bIjabuddhi hai| jaise koThArameM aneka prakArake dhAnya surakSita Page #416 -------------------------------------------------------------------------- ________________ 3336] hindI-sAra 363 aura jude-jude rakhe rahate haiM usI taraha buddhirUpI koThemeM samajhe hue padArthoMkA suvicArita rUpase bane rahanA koSThabuddhi hai| padAnusAritva tIna prakAra kI hai-anusrota pratisrota aura ubhayarUpa / Adi madhya yA antake eka padake arthako sunakara samasta granthArthakA jJAna ho jAnA padAnusAritva hai / bAraha yojana lambe aura nava yojana caur3e cakravartIke kaTakake bhI vibhinna zabdoMko eka sAtha sunakara unako pRthak pRthak grahaNa karanA saMbhinnazrotRtva hai / rasanAdi indriyoM ke dvArA utkRSTa nava yojana Adi kSetroMse rasa gandha AdikA jJAna karanA dUrAdAsvAdana darzana ghrANa sparzana RddhiyA~ haiN| mahArohiNyAdi laukika vidyAoMke pralobhanameM na par3akara dazapUrvakA pAThI honA dazapUvitva hai| pUrNazrutakevalI ho jAnA caturdazapUvitva hai| ATha mahAnimittoMmeM kuzala honA aSTAMga mahAnimittajJatva hai| AkAzake sUrya candra tArA AdikI gatise atItAnAgata kA jJAna karanA antarIkSanimitta hai| jamInakI rUkSasnigdha Adi avasthAoMse hAnilAbhakA parijJAna yA jamInameM gar3e hue dhana AdikA jJAna karanA bhauma nimitta hai| zarIrake aMga pratyaMgoMse usake sukhaduHkhAdikA jJAna aMga hai| akSarAtmaka yA anakSarAtmaka kaise bhI zabdoMko sunakara iSTAniSTa phalakA jJAna kara lenA svara hai| sira muha gale AdimeM tila masse Adi cihnoMse lAbhAlAbha AdikA jJAna vyaJjana hai| zrIvRkSa " . svastika kalaza Adi cihnoMse zubhAzubhakA jJAna kara lenA lakSaNa hai| vastra-zastra chatra jUtA Asana aura zayyA AdimeM zastra cUhA kAMTe Adise hue chedake dvArA zubhAzubhakA jJAna karanA chinna hai / pichalI rAtameM hue candra sUryAdi svapnoMse bhAvisukhaduHkhAdikA nizcaya karanA svapna hai| zrutajJAniyoMke dvArA hI samAdhAna karane yogya sUkSma zaMkAoMkA bhI apane zrutajJAnAvaraNake kSayopazamase samAdhAna kara denA prajJAzravaNatva hai / paropadezake binA svabhAvataH hI jJAna cAritra AdimeM nipuNa ho jAnA pratyekabuddhatA hai| zAstrArthameM kabhI bhI niruttara nahIM honA vAditva hai| kriyA viSayaka Rddhi do prakAra kI hai-cAraNatva aura AkAzagAmitva / jala jaMghA tantu puSpa patra AdikA nimitta lekara apratihata gati karanA cAraNatva hai| padmAsana yA kAyotsargarUpase AkAzameM gamana karanA AkAzagAmitva hai| vikriyA viSayaka Rddhi aNimA Adike bhedase aneka prakArako hai| sUkSma zarIra banA lenA aNimA, mahAn zarIra banAnA mahimA, vAyuse bhI laghu zarIra kara lenA laghimA, vajrase bhI guru zarIra banA lenA garimA hai| bhUmipara baiThe hue aMgulIse meru yA sUrya candra Adiko sparza kara lenA prApti hai| jalameM bhUmikI taraha calA Adi prAkAmya hai| trailokyakI prabhutA Izitva hai / sabako vazameM kara lenA vazitva hai| parvatameM bhI ghusa jAnA apratIghAta hai / adRzya rUpa banA lenA antardhAna hai| eka sAtha aneka AkAra banA lenA kAmarUpitva hai| tapo'tizaya-Rddhi sAta prakAra kI hai-do dina tIna dina cAra dina eka mAke upavAsa Adi kisI bhI upavAsako nirantara kaThoratApUrvaka karanevAle ugratapa haiN| mahopavAsa karanepara bhI jinakA kAya vacana aura manobala bar3hatA hI jAtA hai aura zarIra 50 Page #417 -------------------------------------------------------------------------- ________________ tatvArthavArtika [136 kI dIpti uttarotara vaddhiko prApta hotI hai ve dIptatapa haiN| garama tavepara gire hue jalakI taraha jinake alpa AhArakA malAdirUpase pariNamana nahIM hotA, vaha vahIM sUkha jAtA hai ve taptatapa haiN| siMhaniSkrIDita Adi mahAn tapoMko tapanevAle mahAtapa haiN| jvara sannipAta Adi mahAbhayaMkara rogoMke honepara bhI jo anazana kAyakleza AdimeM manda nahIM hote aura bhayAnaka zmazAna, pahAr3akI guphA AdimeM rahane ke abhyAsI haiM ve ghora tapa haiN| ye hI jaba tapa aura yogako uttarottara bar3hAte jAte haiM taba ghoraparAkrama kahe jAte haiN| jo askhalita akhaMDa brahmacarya dhAraNa karate haiM tathA jinheM duHsvapna taka nahIM Ate ve ghora brahmacArI haiN| balAlambana Rddhi tIna prakArakI hai-manaHzrutAvaraNa aura vIryAntarAyake prakRSTa kSayopazamase antarmuhurtameM hI sakalazrutArthake cintanameM niSNAta manobalI haiN| mana aura rasanAzratAvaraNa tathA vIryAntarAyake prakRSTa kSayopazamase antarmaharta meM hI sakalazratake uccAraNameM samartha vacanabalI hai| vIryAntarAyake asAdhAraNa kSayopazamase jo mAsika cAtarmAsika sAMvatsarika Adi pratimAyogoMke dhAraNa karanepara bhI thakAvaTa aura klAntikA anabhava nahIM karate ve kAyabalI haiN| auSadha-Rddhi ATha prakArakI hai-jinake hAtha-paira Adike sparzase baDI bhayaMkara vyAdhiyA~ zAnta ho jAtI haiM ve Amarza RddhivAle haiN| jinakA thUka auSadhikA kArya karatA hai ve zvelauSadhi haiN| jinakA pasInA vyAdhiyoMko dUra kara detA hai ve jalloSadhi haiN| jinakA kAna dA~ta yA A~khakA mala auSadhirUpa hotA hai ve malauSadhi hai| jinakA pratyeka avayavakA sparza yA usakA sparza karanevAlI vAya Adi sabhI padArtha auSadhirUpa ho jAte haiM ve sarvoSadhi RddhivAle haiN| ugraviSamizrita bhI AhAra jinake mukhameM jAkara niviSa ho jAtA hai athavA mukhase nikale hue vacanoMko sunane mAtrase mahAviSavyApta bhI niviSa ho jAte haiM ve AsyAviSa haiN| jinake dekhane mAtrase hI tIva viSa dUra ho jAtA hai ve dRSTyaviSa hai| rasa Rddhi prApta Arya chaha prakArake haiM-jisa prakRSTa tapasvI yatike 'mara jAo' Adi zApase vyakti turaMta mara jAtA hai ve AsyaviSa haiN| jinakI krodhapUrNa dRSTise manuSya bhasmasAt ho jAtA hai ve dRSTiviSa haiN| jinake hAthameM par3ate hI nIrasa bhI anna kSIrake samAna susvAdu ho jAtA hai, athavA jinake vacana kSIrake samAna sabako mIThe lagate haiM ve kSIrAsravI haiN| jinake hAthameM par3ate hI nIrasa bhI AhAra madhuke samAna miSTa ho jAtA hai, athavA jinake vacana madhuke samAna zrotAoMko tRpta karate haiM ve madhvAsravI haiM / jinake hAthameM par3akara rUkhA bhI anna ghIkI taraha puSTikAraka aura snigdha ho jAtA hai athavA jinake vacana ghIkI taraha santarpaka haiM ve sapirAsravI haiN| jinake hAthameM rakhA huA bhojana amatakI taraha ho jAtA hai yA jinake vacana amatakI taraha santapti denevAle haiM ve amRtAsravI haiN| kSetraRddhiprApta Arya do prakArake haiM-akSINamahAnasa aura akSINamahAlaya / prakRSTa lAbhAntarAyake kSayopazamavAle yatiyoMko bhikSA denepara usa bhojanase cakravartIke pUre kaTakako bhI jimAnepara kSINatA na AnA akSINamahAnasa Rddhi hai| akSINamahAlaya RddhivAle muni jahA~ baiThate haiM usa sthAnameM itanI avagAhana zakti ho jAtI hai ki vahA~ sabhI deva manuSya aura tiryaJca nirbAdha rUpase baiTha sakate haiN| ye saba RddhiprApta Arya haiN| Page #418 -------------------------------------------------------------------------- ________________ 237-38] hindI sAra 395 4 mleccha do prakArake haiM-1 antaradvIpaja aura 2 krmbhuumij| lavaNasamudrakI AThoM dizAoMmeM ATha aura unake antarAlameM ATha, himavAn aura zikharI tathA donoM vijayAoM ke antarAlameM ATha isa taraha caubIsa antaradvIpa haiN| dizAvartI dvIpa vedikAse tirache pA~ca sau yojana Age haiN| vidizA aura antarAlavartI dvIpa 550 yojana jAkara haiN| pahAr3oMke antima bhAgavartI dvIpa chaha sau yojana bhItara Age haiN| dizAvartI dvIpa sau yojana vistRta haiM, vidizAvartI dvIpa pacAsa yojana aura parvatAntavartI dvIpa paccIsa yojana vistRta haiN| pUrva dizAmeM eka jA~gha vAle, pazcimameM pUMchavAle, uttarameM gUMge, dakSiNameM sIMgavAle prANI haiN| vidizAoMmeM kharagozake kAna sarIkhe kAnavAle, pur3Ike samAna kAnavAle, bahuta caur3e kAnavAle aura lambakarNa manuSya haiM / antarAlameM azva, siMha, kuttA, suara, vyAghra ullU aura bandarake mukha jaise mukhavAle prANI hai| zikharI parvatake donoM antarAloMmeM megha aura bijalIke samAna mukhavAle, himavAnke donoM antarAloMmeM matsyamukha aura kAlamukha, uttara vijayArdhake donoM antameM hastimukha aura Adarzamukha aura dakSiNa vijayAIke donoM antameM gomukha aura meSamukhavAle prANI hai / eka TA~gavAle guphAoMmeM rahate haiM aura miTTIkA AhAra karate haiN| bAkI vRkSoMpara rahate haiM aura puSpa phala AdikA AhAra karate haiN| ye saba prANI palyopama AyuvAle hai| ye caubIsoM dvIpa jala talase eka yojana U~ce haiN| isI taraha kAlodadhimeM haiN| ye saba antarvIpaja mleccha hai / zaka, yavana, zabara aura pulinda Adi karmabhUmija mleccha hai| karmabhUmiyoMkA varNanabharatairAvatavidehAH kamabhUmayo'nyatra devakurUttarakurubhyaH // 37 // bharata airAvata aura devakuru uttarakuru bhAgako chor3akara zeSa videha kSetra karmabhUmiyA~ haiM / mokSa mArgakI pravRtti karmabhUmise hI hotI hai| yadyapi bhogabhUmiyoMmeM jJAna darzana hote haiM para cAritra nahIM hotaa| 1-3 yadyapi jJAnAvaraNAdi ATha karmoMkA bandha aura unakA phalabhoga sabhI manuSya kSetroMmeM samAna hai phira bhI yahA~ karmabhUmi vyavahAravizeSake nimittase hai / sarvArthasiddhi prApta karAnevAlA yA tIrthaGkara prakRti bA~dhanevAlA prakRSTa zubhakarma athavA sAtaveM naraka le jAnevAlA prakRSTa azubhakarma karmabhUmimeM hI ba~dhatA hai| sakala saMsArakA uccheda karanevAlI paramanirjarAkI kAraNa tapazcaraNAdi kriyAe~ bhI yahIM hotI haiN| asi, maSi, kRSi, vidyA, zilpa aura vANijya rUpa chaha karmokI pravRtti bhI yahIM hotI hai| ataH bharatAdikameM hI karmabhUmi vyavahAra ucita hai| 4 jaise 'na kvacit sarvadA sarvavitrambhagamanaM nayaH anyatra dharmAt' arthAt dharma ko chor3akara anya Arthika Adi prasaGgoMmeM pUrNa vizvAsa karanA nItisaMgata nahIM hai| yahA~ 'anyatra' zabda 'chor3akara' isa arthameM haiM usI taraha 'anyatra devakurUttarakurubhyaH' yahA~ bhii| arthAt devakuru aura uttarakuruko chor3akara zeSa videhakSetra karmabhUmi hai| devakuru uttarakuru aura haimavata Adi bhogabhUmi haiN| __ manuSyoMkI Ayu nRsthitI parAvare tripalyopamAntamuharte // 38 // Page #419 -------------------------------------------------------------------------- ________________ 366 tattvArthavArtika [3338 manuSyoMkI utkRSTa sthiti tIna palya aura jaghanya antarmuhUrta hai| 1-3 laukika aura lokottarake bhedase pramANa do prakArakA hai| laukika mAna chaha prakArakA hai-mAna, unmAna, avamAna, gaNanA, pratimAna aura tatpramANa / mAna do prakArakA hai-rasamAna aura bIjamAna / ghI Adi tarala padArthoM ko mApanekI chaTaMkI Adi rasamAna haiM aura dhAnya nApaneke kuDava Adi bIjamAna haiN| tagara Adi dravyoMko Upara uThAkara jinase taulA jAtA hai ve tarAjU Adi unmAna haiN| kheta nApaneke DaMDA Adi avamAna haiN| eka do tIna Adi gaNanA hai| pUrvakI apekSA Ageke mAnoMkI vyavasthA pratimAna hai jaisecAra maMhadIke phaloMkA eka sapheda sarasoM, solaha sarasoMkA eka ur3ada, do ur3adakI eka gumacI, do gumacIkA eka rUpyamASa (sapheda ur3ada), do rUpyamASakA eka dharaNa, 2 // dharaNa kA eka suvarNa kaMsa, cAra kaMsakA eka pala, eka sau palakI tulA, tIna pala aura Adhe kaMsa kA eka kuDava, cAra kuDavakA eka prastha, cAra prasthakA eka ADhaka, cAra ADhakakA eka droNa, solaha droNakI eka khArI, bIsa khArIkA eka vAha, ityAdi magadha dezakA pramANa hai| maNi AdikI dIpti, azva AdikI UMcAI guNa Adike dvArA mUlya nirdhAraNa karaneke liAnanANakA upayoga hotA hai / jaise maNikI prabhA Upara jahA~ taka jAya utanI UMcAI takakA suvarNakA Dhera usakA mUlya hogaa| ghoDA jitanA UMcA ho-utanI UMcI suvarNa mudrAeM ghor3ekA mUlya / athavA jitanemeM ratnake mAlikako santoSa ho utanA ratnakA mUlya hotA hai| aadi| 4 lokotara pramANa dravya kSatra kAla aura bhAvake bhedase cAra prakAra kA hai| dravyapramANa eka paramANuse lekara mahAskandhaparyanta, kSetra pramANa eka pradezase lekara sarva lokaparyanta, aura kAla pramANa eka samayase lekara ananta kAlaparyanta jaghanya madhyama aura utkRSTake bhedase tIna tIna prakArakA hai / bhAva pramANa arthAt jJAna darzana upayoga / vaha jaghanya sUkSma nigodake utkRSTa kevalIke aura madhyama anya jIvoMke hotA hai| 5 dravyapramANa saMkhyA aura upamAke bhedase do prakArakA hai| saMkhyA pramANa saMkhyeya asaMkhyeya aura anantake bhedase tIna prakArakA hai| saMkhyeya pramANa jaghanya utkRSTa aura ajaghanyotkRSTake bhedase tIna prakArakA hai| asaMkhyAta aura ananta nau nau prakArake haiN| saMkhyeya pramANake jJAnake lie jambUdvIpake samAna eka lAkha lambe caur3e aura eka yojana gahare zalAkA pratizalAkA mahAzalAkA aura anavasthita nAmake cAra kuNDa buddhise kalpita karane cAhie / anavasthita kuNDameM do sarasoM DAlanA caahie| yaha jaghanya saMkhyeyakA pramANa hai| usa anavasthita' kuNDako sarasoMse bhara denA caahie| phira koI deva usase eka-eka sarasoMko kramazaH eka-eka dvIpa samudrameM DAlatA jAya / jaba vaha kuNDa khAlI ho jAya taba zalAkA kuNDameM eka dAnA DAlA jaay| jahA~ anavasthitakuNDakA antima sarasoM girA thA utanA bar3A anavasthita kuNDa kalpanA kiyA jAya / use sarasoMse bharakara phira usase Ageke dvIpoMmeM eka eka sarasoM DAlakara use khAlI kiyA jaay| jaba vaha khAlI ho jAya taba zalAkA kuNDameM dUsarA sarasoM ddaale| phira jahA~ antima sarasoM girA thA utanA bar3A anavasthita kuNDa kalpita karake use sarasoMse bharakara usase Ageke dvIpasamudroMmeM eka eka sarasoM DAlakara khAlI karanA caahie| taba zalAkA kuNDameM eka sarasoM ddaale| isa taraha anavasthitakuNDako taba taka bar3hAtA jAya jaba taka zalAkA kuNDa sarasoMse na bhara jaay| Page #420 -------------------------------------------------------------------------- ________________ 238] hindI-sAra 397 jaba zalAkA kuNDa bhara jAya taba eka sarasoM pratizalAkA kuNDameM ddaale| isa taraha use bhI bhare / jaba pratizalAkA kuNDa bhara jAya taba eka sarasoM mahAzalAkA kuNDa meM DAle / ukta vidhise jaba vaha bhI paripUrNa ho jAya taba jo pramANa AtA hai vaha utkRSTa saMkhyAtase eka adhika jaghanyaparItAsaMkhyAta hai| usameMse eka kama karanepara utkRSTa saMkhyAta hotA hai| jaghanya aura utkRSTake bIcake sabhI bheda ajaghanyotkRSTa saMkhyAta haiN| jahA~ bhI saMkhyAta zabda AtA hai vahA~ yahI ajaghanyotkRSTa saMkhyAta liyA jAtA hai| asaMkhyAta tIna prakAra hai-parItAsaMkhyeya yuktAsaMkhyeya aura asNkhyeyaasNkhyey| parItA saMkhyAta jaghanya madhyama aura utkRSTake bhedase tIna prakArakA hai / isI taraha anya asaMkhyAtoM ke bhI bheda hote haiN| ananta bhI tIna prakArakA hai-parItAnanta, yuktAnanta aura anantAnanta / ye tInoM ananta jaghanya utkRSTa aura ajaghanyotkRSTake bhedase tIna tIna prakArake haiN| jaghanya parItAsaMkhyeyako phailAkara motIke samAna jude jude rakhanA caahie| pratyeka para eka eka jaghanya parItAsaMkhyeyako phailAnA caahie| inakA paraspara varga kre| jo jaghanya parItAsaMkhyeya muktAvalI para diye gaye the unakA guNAkara eka rAzi bnaave| use biralana kara usapara usa vargita rAziko de / usakA paraspara varga kara jo rAzi AtI hai vaha utkRSTa parItAsaMkhyeyase eka adhika hotI hai| usameMse eka kama karanepara utkRSTa parItAsaMkhyeya hotA hai| bIcake vikalpa ajaghanyotkRSTa parItAsaMkhyeya hai| jahA~ Avalise prayojana hotA hai vahA~ jaghanyayuktAsaMkhyeya liyA jAtA hai| jaghanyayuktAsaMkhyeyako viralana kara pratyekapara jaghanyayuktAsaMkhyeyako sthApita kare / unakA varga karanepara jo rAzi AtI hai vaha jaghanya saMkhyeyAsaMkhyeya hai| usameMse eka kama karanepara utkRSTa yuktAsaMkhyeya hotI hai| bIcake vikalpa madhyama yuktAsaMkhyeya haiN| jaghanya saMkhyeyAsaMdhyeyakA viralanakara pUrvokta vidhise tIna bAra varga saMvarga karanepara bhI utkRSTa saMkhyayAsaMkhyeya nahIM hotaa| isameM dharma, adharma, eka jIva, lokAkAza, pratyeka zarIrajIva, bAdara nigota zarIra ye chahoM asaMkhyeya, sthitibandhAdhyavasAya sthAna, anubhAgabandhAdhyavasAyasthAna, yogake avibhAga pariccheda, utsarpiNI avasarpiNI kAlake samayoMko jor3anepara phira tIna bAra vagita saMgita karanepara utkRSTAsaMkhyeyAsaMkhyeyase eka adhika jaghanyaparItAnanta hotA hai / isameMse eka kama karanepara utkRSTAsaMkhyeyAsaMkhyeya hotA hai / madhyake vikalpa ajaghanyotkRSTAsaMkhyeyAsaMkhyeya hote haiN| asaMkhyeyAsaMkhyeyake sthAnameM ajavanyotkRSTAsaMkhyeyAsaMkhyeya vivakSita hotA hai| isI taraha jaghanyaparItAnantako viralana kara tIna bAra gita saMgita karane para utkRSTaparItAnantase eka adhika jaghanyayuktAnanta hotA hai / usase eka kama karanepara utkRSTaparItAnanta hotA hai| madhyake vikalpa ajaghanyotkRSTa parItAnanta haiN| abhavyarAzike pramANameM jaghanyayuktAnanta liyA jAtA hai| jaghanyayuktAnantako viralanakara pratyekapara jaghanyayuktAnantako rkhe| unheM paraspara varga karanepara jo rAzi AtI hai vaha utkRSTayuktAnantase eka adhika jaghanya anantAnantakI rAzi hai| usameMse eka kama karanepara utkRSTa yuktAnanta hotA hai| madhyake vikalpa ajaghanyotkRSTa yuktAnanta hai / jaghanya anantAnantako viralanakara pratyekapara jaghanya anantAnantako sthApitakara tIna bAra vargita saMvargita karanepara bhI utkRSTa anantAnanta nahIM hotaa| ataH usameM siddha, nigodajIva, vanaspatikAya, atIta anAgatakAlake samaya, sabhI Page #421 -------------------------------------------------------------------------- ________________ 398 tasvArthavArtika [138 pudgala, AkAzake pradeza, dharma, adharma aura ananta agurulaghuguNa jodd'e| phira tIna bAra vagitasaMvargita kre| taba bhI utkRSTa anantAnanta nahIM hotaa| ataH usameM kevalajJAna aura kevaladarzanako jor3e taba utkRSTa anantAnanta hotA hai| usase eka kama ajaghanyotkRSTa anantAnanta hotA hai| jahAM anantAnantakA prakaraNa AtA hai vahA~ ajaghanyotkRSTa anantAnanta lenA caahie| 7 upamA pramANa ATha prakArakA ha-palya, sAgara, sUcI, pratara, ghanAMgula, jagacche NI, lokapratara aura loka / Adi antase rahita atIndriya eka rasa ekagandha eka rUpa aura do sparzavAlA avibhAgI dravya paramANu kahalAtA hai| anantAnanta paramANuoMke saMghAta kI eka utsNjnyaasNjnyaa| ATha utsaMjJAsaMjJAkI eka sNjnyaasNjnyaa| ATha saMjJAsaMjJAkI eka truttirennu| ATha truTireNukI eka trsrennu| ATha trasareNukI eka rathareNu / ATha rathareNukA eka devakuru uttarakuruke manuSyakA baalaagr| una ATha bAlAnoMkA eka ramyaka aura harivarSake manuSyoMkA bAlAgra / una ATha bAlagoMkA eka hairaNyavata aura haimavata kSetrake manuSyoMkA bAlAgra / una ATha bAlAgoMkA eka bharata airAvata aura videhake manuSyoMkA baalaan| una ATha bAlAnoMkI eka lIkha / ATha lIkhakI eka jUM / ATha jUMkA eka madhya / ATha yavamadhyoMkA eka utsedhaaNgul| isase nAraka tiryaJca deva manuSya aura akRtrima caityAlayoMkI pratimAoMkA mApa hotA hai| 500 utsedhAMgulakA eka prmaannaaNgul| yahI avasarpiNIke prathama cakravartIkA AtmAMgula hotA hai| usa samaya isIse gA~va nagara AdikA mApa kiyA jAtA hai| dUsare yugoMmeM usa usa yugake manuSyoMke AtmAMgulase grAma nagara AdikA mApa kiyA jAtA hai| pramANAMgulase dvIpa samudra vedikA parvata vimAna naraka prastAra Adi akRtrima dravyoMkI lambAI caur3AI mApI jAtI hai| chaha aMgulakA eka pAda / bAraha aMgulakA eka biitaa| do bItekA eka hAtha / do hAthakA eka kiSku / do kiSkukA eka dNdd| do hajAra daMDakA eka gavyUta / cAra gavyUtakA eka yojana hotA hai| 18 palya tIna prakArakA hai-vyavahArapalya uddhArapalya aura addhApalya / vyavahArapalya Ageke palyoMke vyavahArameM kAraNa hotA hai, usase anya kisIkA pariccheda nahIM hotaa| uddhArapalyake lomacchedoMse dvIpa samudroMkI ginatI kI jAtI hai| addhApalyase sthitikA pariccheda kiyA jAtA hai| pramANAMgulase parimita eka yojana lambe caur3e gahare tIna gaDDhe kiye jaayeN| ve sAta dina takakI Ayu vAle bher3oMke romake atisUkSma Tukar3oMse bhare jaayN| eka eka sau varSa meM eka eka romakA Tukar3A nikAlA jaay| jitane samayameM vaha khAlI ho utanA kAla vyavahArapalya kahalAtA hai| unhIM romacchedoMko yadi pratyekako asaMkhyAta karoDa varSake samayoMse chinna kara diyA jAya aura pratyeka samayameM eka eka roma chedako nikAlA jAya to jitane samayameM vaha khAlI hogA vaha samaya udArapalya kahalAtA hai| dasa kor3Akor3I uddhArapalyoMkA eka uddhArasAgara hotA hai| DhAI uvArasAgaroMke jitane romaccheda hote haiM usane hI dvIpa samudra haiM / uddhArapalyake romacchedoMko so varSake samayoMse cheda karake eka eka samayameM eka eka romacchedako nikAlanepara jitane samayameM vaha khAlI ho utanA samaya addhApalya kahalAtA hai| dasa koDAkor3I adApalyoMkA eka addhAsAgara hotA hai / dasa koDAkor3I addhAsAgaroMkI eka avasarpiNI hotI hai aura itanI Page #422 -------------------------------------------------------------------------- ________________ 239] hindI-sAra 399 hI utsrpinnii| addhApalyase nAraka tiryaJca manuSya aura devoMkI karmasthiti bhavasthiti Ayasthiti aura kAyasthiti mApI jAtI hai| addhApalyake ardhacchedoMko viralanakara pratyeka addhApalyako sthApitakara paraspara gaNA kare, taba jitane romaccheda hoM utane pradezoMko sUcyaMgula kahate haiN| sUcyaMgulako sUcyaMgulase guNA karanepara pratarAMgula hotA hai| pratarAMgula ko sUcyaMgulase guNA karanepara ghanAMgula hotA hai / asaMkhyeya varSoMke jitane samaya haiM utane khaMDavAlA addhApalya sthApita kre| unase akhaMkhyAta khaMDoMko nikAlakara eka asaMkhyAta bhAgako buddhise viralanakara pratyekapara ghanAMgulako sthApita kre| unakA paraspara guNA karanepara eka jagatzreNI hotI hai| jagatzreNIko jagattreNIse guNA karanepara prataraloka hotA hai| prataraloka jagatzreNIse varga karanepara ghanaloka hotA hai| kSetra pramANa do prakArakA hai-avagAha kSetra aura vibhAganiSpanna kSetra / avagAha kSetra eka do tIna cAra saMkhyeya asaMkhyeya aura ananta pradezavAle pudgaladravyako avagAha denevAle AkAza pradezoMkI dRSTise aneka prakArakA hai| vibhAga niSpannakSetra bhI aneka prakArakA hai-- asaMkhyAta AkAza zreNI, kSetra pramANAMgulakA eka asaMkhyAta bhAga, asaMkhyAta kSetra pramANAMgulake asaMkhyAta bhAga, eka kSetra prmaannaaNgul| pAda bItA Adi pahilekI taraha jAnanA caahie| kAlapramANa-jaghanyagatise eka paramANu saTe hue dvitIya paramANu taka jitane kAlameM jAtA hai use samaya kahate haiN| asaMkhyAta samayakI eka aavlii| saMkhyAta AvalIkA eka ucchvAsa yA nizvAsa / eka ucchvAsa nizvAsakA eka prANa / sAta prANoMkA eka stoka / sAta stokakA eka lava / 77 lavakA eka muhUrta / 30 muhUrtakA eka dina rAta / 15 dina rAtakA eka pkss| do pakSakA eka mAha / do mAhakI eka Rtu| tIna RtuoMkA eka ayana / do ayanakA eka sNvtsr| 84 lAkha varSoM kA eka puurvaangg| 84 lAkha pUrvAGgoMkA eka pUrva / isI taraha pUrvAGga pUrva, nayutAMga nayuta, kumudAMga kumuda, padmAMga padma, nalinAMga nalina, kamalAMga kamala, tuTyAMga tuTya, aTaTAMga aTaTa, amamAMga amama, hUhUaMga hUhU, latAMga latA, mahAlatAMga mahAlatA Adi kAla varSoM kI ginatIse ginA jAnevAlA saMkhyeya kahalAtA hai| isake AgekA kAla palyopama sAgaropama Adi asaMkhyeya hai, usake anantakAla hai jo ki atIta aura antagata rUpa hai| vaha sarvajJake pratyakSagamya hai| pA~ca prakArakA jJAna bhAvapramANa hai| tiryacoMkI sthiti tiryagyonijAnAM ca // 36 // tirya coMkI bhI utkRSTa sthiti tIna patya aura jaghanya antarmuhUrta hai| 61-2 tiryaca gati nAma karmake udayase jinakA janma huA hai ve tiryaca haiN| tiryaJca ekendriya vikalendriya aura paMcendriyake bhedase tIna prakArake haiN| 13 zuddha pRthivI kAyikoMkI utkRSTa sthiti 12 hajAra varSa, kharapRthivI kAyikoM kI 22 hajAra varSa, vanaspati kAyikoMkI 10 hajAra varSa, jala kAyikoMkI 7 hajAra varSa, vAyukAyikoMkI tIna hajAra varSa aura tejaskAyikoMkI tIna rAta dina hai|| 64 dvIndriyoMkI utkRSTa sthiti 12 varSa, trIndriyoMkI 49 dina rAta aura caturindriyoMkI 6 mAha hai| Page #423 -------------------------------------------------------------------------- ________________ tattvArthavArtika [ 339 85 jalacara paMcendriyoMkI utkRSTa sthiti machalI AdikI eka pUrvakoTi, parisapa goha nakula AdikI 9 pUrvAGga, uraga-sarpokI 42 hajAra varSa, pakSiyoMkI 72 hajAra varSa, catuSpadoMkI tIna palya / sabakI jaghanya sthiti antarmuhUrta hai / 6 tiryaM coMkI AyukA pRthak nirdeza isalie kiyA hai jisase pratyekakI utkRSTa aura jaghanya donoM prakArakI sthitikA jJAna svatantra bhAvase ho jAya / anyathA yathAsaMkhya anvaya hokara manuSyoMkI utkRSTa aura tirya coMkI jaghanya yaha jJAna hotA / 400 eka bhavakI sthiti bhavasthiti kahalAtI hai aura eka kAyakA parityAga kiye binA aneka bhava viSayaka kAyasthiti hotI hai / pRthivI jala teja aura vAyukAyikoMkI utkRSTa kAyasthati asaMkhyAta loka hai / vanaspatikAyakI utkRSTa kAya sthiti anantakAla, asaMkhyAta pudgala parivarta, AvalikAkA asaMkhyAta bhAgamAtra hai / vikalendriyoMkI asaMkhyAta hajAra varSa, paMcendriya tiryaM ca manuSyoMkI pUrvakoTi pRthaktva adhika tIna palya / saMbhIkI jaghanya kAyasthiti antarmuhUrta hai / deva aura nArakoMkI bhavasthiti hI kAyasthiti hai / tRtIya adhyAya samApta Page #424 -------------------------------------------------------------------------- ________________ cauthA adhyAya devAzcaturNikAyAH // 1 // 1-2 devagatinAmakarmake udaya honepara bAhya dIpti yatheccha krIr3A Adise jo divya ha ve deva haiN| antargata bhedoMkI dRSTise 'nikAyAH' meM bahuvacanakA prayoga kiyA gayA hai| 3 devagatinAmakarmodayakI bhItarI sAmarthya se bane hue samudAyoMko nikAya kahate haiN| bhavanavAsI, kinnara, jyotiSka aura vaimAnika ye cAra nikAya haiN| devoMkI lezyA _ AditastriSu piitaantleshyaaH||2|| Adike tIna nikAyoMmeM pItaparyanta lezyAe~ hotI haiN| 61-3 anta yA madhyase nahIM kintu Adise eka yA do nahIM kintu tIna nikAyoM meM arthAt bhavanavAsI, vyantara aura jyotiSiyoMmeM kRSNa nIla kApota aura pIta ye cAra lezyAe~ hotI haiN| dazASTapaJcadvAdazavikalpAH kalpopapannaparyantAH // 3 // 1-3 indrasAmAnika Adi kalpanAeM jinameM hotI haiM ve kalpopapanna haiN| yadyapi bhavanavAsI AdimeM bhI ye kalpanAeM haiM phira bhI rUr3hivaza kalpopapanna zabdase 16 svargavAsiyoMkA grahaNa hai| aveyaka Adi kalpAtItoMkI isase nivRtti ho jAtI hai| arthAt bhavanavAsI dasa prakAra, vyantara ATha prakAra, jyotiSI pA~ca prakAra aura vaimAnika kalpa bAraha prakArake haiN| indrasAmAnikatrAyastriMzapAriSadAtmarakSalokapAlAnIkaprakIrNakA bhiyogyakilviSakAzcaikazaH // 4 // pratyeka nikAyameM indra sAmAnika trAyastriMza pAriSad AtmarakSa lokapAla anIka prakIrNaka Abhiyogya aura kilviSaka ye daza bheda haiN| 1 anya devoMmeM nahIM pAyA jAnevAlA aNimA Adi RddhirUpa aizvaryavAlA indra hai| 2 AjJA aura aizvaryake sivAya sthAna Ayu zakti parivAra aura bhogopabhoga AdimeM jo indroMke samAna haiM ve sAmAnika haiM / ye pitA guru upAdhyAya Adike samAna AdaraNIya hote haiN| 3 mantrI aura purohitake samAna hita cetAnevAle trAstriza deva hote haiN| trayastriMzat saMkhyA aura saMkhyeyameM bheda mAnakara yahA~ samAsa ho gayA hai| athavA svArthika aN pratyaya karanepara trAstriza rUpa bana jAtA hai| Page #425 -------------------------------------------------------------------------- ________________ 402 tasvArthavArtika [4 / 5-7 14 pAriSad arthAt sabhya / ye mitra aura pIThamarda-arthAt nartakAcAryake samAna vinodazIla hote haiN| 65 aMgarakSakake samAna kavaca pahine hue sazastra pIche khar3e rahanevAle AtmarakSa - hai| yadyapi koI bhaya nahIM hai phira bhI vibhUtike dyotanake lie tathA dUsaroMpara prabhAva DAlaneke lie AtmarakSa hote haiN| 16 artharakSakake samAna lokapAla hote haiN| 67 padAti Adi sAta prakArako senA anIka hai / 68 nagara yA prAntavAsiyoMke samAna prakIrNaka hote hai| 69 dAsoMke samAna Abhiyogya hote haiN| ye hI vimAna Adiko khIMcata haiM aura vAhaka Adi rUpase pariNata hote haiN| 10 pApazIla aura antavAsIkI taraha kilviSaka hote haiN| 611 pratyeka nikAyameM ina bhedoMkI sUcanAke lie 'ekazaH' padameM vIpsAthaka zas pratyaya hai| trAyastriMzalokapAlavA vyantarajyotiSkAH // 5 // vyantara aura jyotiSkoMmeM vAyastriza aura lokapAlake sivAya ATha bheda hote haiM / pUrvayordIndrAH // 6 // bhavanavAsI aura vyantaroM meM do do indra hote haiN| 1-2 pUrvayoH' isa zabdase prathama aura dvitIya nikAyakA grahaNa karanA cAhie, samadAya aura samudAyavAlemeM bheda vivakSAkI dRSTi se devoMke nikAyoMmeM aisA bhedaparaka nirdeza kiyA hai / jaise AmoMkA vana yA dhAnyakI rAzi / 3 'dvIndrAH' yahA~ vIpsArthakI vivakSA hai arthAt do do indra hote haiN| bhavanavAsiyoMmeM asurakumAroMke camara aura vairocana, nAgakumAroMke dharaNa aura bhUtAnanda, vidyatkumAroMke harisiMha aura harikAnta, suparNakumAroMke veNudeva aura veNudhArI, agnikumAroMke agnizikha aura agnimANava, vAtakumAroMke vailamba aura prabhajana, stanitakumAroMke sughoSa aura mahAghoSa, udadhikumAroMke jalakAnta aura jalaprabha, dvIpakumAroMke pUrNa aura vaziSTa tathA dikkumAroMke amitagati aura amitavAhana nAmake indra haiN| vyantaroMmeM kinnaroMke kinnara ora kiMpuruSa, kimpuruSoMke satpuruSa aura mahApuruSa, mahoragoMke atikAya aura mahAkAya, gandharvoke gItarati aura gItayaza, yakSoMke pUrNabhadra aura mANibhadra, rAkSasoMke bhIma aura mahAbhIma, pizAcoMke kAla aura mahAkAla tathA bhUtoMke pratirUpa aura apratirUpa nAmake indra haiN| sukhabhogakA prakAra kAyapravIcArA mA aizAnAt // 7 // aizAna svarga paryanta maithuna sevana zarIrase hotA hai| 11 mathuna vyavahArako pravIcAra kahate haiM / zarIrase maithuna sevanako kAyapravIcAra kahate haiN| Page #426 -------------------------------------------------------------------------- ________________ 48-10 hindI-sAra ..403 2 AGa upasarga abhividhi artha meM hai / arthAt aizAna svarga takake deva saMkliSTa karmavAle honese manuSyoMkI taraha strI viSayakA sevana karate haiM / yadi 'prAg aizAnAt' aisA grahaNa karate to aizAna svargake deva chUTa jAte / 3 'A aizAnAt' aisA binA sandhikA nirdeza asandehake lie kiyA gayA hai / yadi sandhi kara dete to 'AGa' upasargakA patA hI na calatA / pUrvasUtrameM 'pUrvayoH kA adhikAra hai / ata: usakA anuvartana honase 'aizAnase pahileke' yaha aniSTa artha hotaa| ataH yahA~ sandhi nahIM kI hai| zeSAH sparzarUpazabdamanaHpravIcArAH // 8 // zeSa svargoM meM sparza rUpa zabda aura manake dvArA hI kAmavedanA zAnta ho jAtI hai / 61 zeSa zabdake dvArA aizAnake sivAya anya vimAnavAsiyoMkA saMgraha hotA hai / greveyakAdike deva to 'parepravIcArAH' sUtrase maithunarahita batAe jaayNge| 12-4 prazna-isa sUtrake dvArA yaha jJAta nahIM hotA ki svargomeM sparza-pravIcAra hai tathA kinameM rUpa-pravIcAra Adi / ataH yaha sUtra agamaka hai| 'do do' kA sambandha lagAnese bhI Agamokta artha nahIM nikltaa| indroMkI apekSA do do kA sambandha lagAnese AnatAdika cAra antameM baca jAte haiN| tAtparya yaha ki yaha sUtra apUrNa hai| 15 uttara-yadyapi pUrvasUtrase pravIcAra zabdakI anuvRtti AtI hai phira bhI isa sUtrameM dubArA pravIcAra zabdake grahaNa karanese isa prakAra AgamAvirodhI iSTa arthakA jJAna ho jAtA hai / sAnatkumAra aura mAhendra svargameM deva-deviyAM paraspara aMga sparza karanese sukhAnubhavana karate haiM / brahma brahmottara lAntava aura kApiSTha svargake deva aura deviyA~ paraspara sundara rUpako dekhakara hI tRpta ho jAte haiM / zukra mahAzukra zatAra aura sahasrAra svargake deva aura deviyA~ paraspara madhura saMgIta zravaNa, mRdu hAsya, bhUSaNoMkI jhaMkAra Adi zabdoMke sunane mAtrase sukhAnubhava karate haiM / Anata prANata AraNa aura acyuta svargake deva deviyA~ manameM eka dUsarekA vicAra Ate hI tRpta ho jAte haiN| pare'pravIcArAH // 6 // 11-2 kalpAtIta-preveyakAdi vAsI deva pravIcArase rahita haiN| pravIcAra kAmavedanAkA pratIkAra hai| inake kAma vedanA hI nahIM hotii| ataH ye paramasukhakA sadA anubhava karate haiN| __ bhavanavAsiyoMke bhedabhavanavAsino'suranAgavidayutsuparNAgnivAtastanitodadhidvIpadikku mArAH // 10 // 1-3 bhavanoMmeM rahaneke kAraNa ye bhavanavAsI kahe jAte haiM / asura Adi unake bheda haiM / ye bheda nAmakarmake kAraNa haiN| 4-6 'devoMke sAtha asurakA yuddha hotA thA ataH ye asura kahalAte haiM' yaha devoMkA avarNavAda mithyAtvake kAraNa kiyA jAtA hai / kyoMki saudharmAdi svoMke deva mahA Page #427 -------------------------------------------------------------------------- ________________ 404 tatvArthavArtiyaH prabhAvazAlI haiM, ve sadA jinapUjA Adi zubhakAryoM meM lage rahate haiM, unameM strIharaNa Adi nimittoMse vairakI saMbhAvanA hI nahIM hai ata: alpaprabhAvavAle asuroMse yuddhakI kalpanA hI vyartha hai| 7-8 ye sadA kumAroMkI taraha veSabhUSA tathA yauvanakrIDAoMmeM lage rahate haiM ataH kumAra kahalAte haiN| kumAra zabdakA sambandha pratyekake sAtha hai-asurakumAra, nAgakumAra, vidyutkumAra aadi| isa jambUdvIpase tirache asaMkhyAta dvIpasamudroMke bAda paMka bahula bhAgameM camara nAmake asurendrake 34 lAkha bhavana hai / isa dakSiNAdhipatike 64 hajAra sAmAnika, 33 trAyastriza, tIna pariSat, sAta anIka, cAra lokapAla, pA~ca agramahiSI, 4034 AtmarakSa yaha vibhava parivAra hai| uttaradizAmeM vairocanake tIsa lAkha bhavana hai| isake 60 hajAra sAmAnika, 33 trAstriza, 3 pariSat, 7 anIka, 4 lokapAla, 5 agramahiSI, 4064 AtmarakSa yaha vibhava parivAra hai / kula milAkara paMkabahula bhAgameM 64 lAkha bhavana haiN| ___ khara pRthivI bhAgake Upara nIce eka eka hajAra yojana chor3akara zeSa bhAgameM zeSa nava kumAroMke bhavana haiM / isa jambUdvIpase tirache asaMkhyAta dvIpa samudroMke bAda dharaNa nAgarAja ke 44 lAkha bhavana haiN| isake 60 hajAra sAmAnika, 33 Ayastriza, tIna pariSat , sAta anIka, cAra lokapAla, chaha agramahiSI, chaha hajAra AtmarakSa haiN| isa jambUdvIpase tirache uttarakI ora asaMkhyAta dvIpa-samudroMke bAda bhUtAnanda nAgendra ke 40 lAkha bhavana haiM / isakA vibhava dharaNendrake samAna hai| isa taraha nAgakumAroMke 84 lAkha bhavana haiN| suvarNakumAroMke 72 lAkha bhavana haiN| isameM dakSiNadizAdhipati veNudevake 38 lAkha aura uttarAdhipati veNudhArIke 34 lAkha haiN| vibhava' dharaNendrake samAna hai| vidyutkumAra agnikumAra stanitakumAra udadhikumAra dvIpakumAra aura dikkumAra ina pratyekake 76 lAkha bhavana haiN| inameM dakSiNendra harisiMha, agnizikha, sughoSa, jalakAnta, pUrNa aura amitagati ina pratyekake 40 lAkha bhavana haiN| harikAnta, agnimANava, mahAghoSa, jalaprabha, ziSTa aura amitavAhana ina pratyeka uttarendra ke 36 lAkha bhavana haiN| vAtakumAroMke 96 lAkha bhavana haiN| inameM dakSiNendra vailambake 50 hajAra bhavana haiN| aura uttarAdhipati prabhajanake 46 lAkha bhavana haiN| isa taraha kula milAkara sAta karoDa 72 lAkha bhavana haiM / vyantaroMke bhedavyantarAH kinnarakimpuruSamahoragagandharvayakSarAkSasabhUtapizAcAH // 11 // 1-3 vividha dezoM meM nivAsa honese inheM vyantara kahate haiN| inake kinnara Adi ATha bheda haiM / devagatike uttarabheda rUpa una una prakRtiyoMke udayase ye kinnara Adi bheda hue haiN| 64 prazna-khoTe manuSyoMko cAhaneke kAraNa kinnara, kutsita puruSoMkI kAmanA karane ke kAraNa kimpuruSa, mAMsa khAnese pizAca Adi kAraNoMse ye saMjJAeM kyoM nahIM mAnate ? uttara-yaha saba devoMkA avarNavAda hai / ye pavitra vaikriyika zarIrake dhAraka hote haiM ve kabhI bhI azuci audArika zarIravAle manuSya AdikI kAmanA nahIM karate aura na ve mAMsa madirAdike khAnapAnameM pravRtta hI hote haiN| lokameM jo vyantaroMkI mAMsAdi grahaNakI pravRtti sunI jAtI hai vaha kevala unakI krIr3A hai / ve to mAnasa AhAra lete haiM / Page #428 -------------------------------------------------------------------------- ________________ 4 / 12] hindI sAra 405 isa jambUdvIpase tirache asaMkhya dvIpa samudroMke bAda nIce khara pRthivI bhAgameM dakSiNAdhipati kinnarendrake asaMkhyAta lAkha nagara hai| isake 4 hajAra sAmAnika, tIna pariSad, sAta anIka, cAra agramahiSI aura solaha hajAra AtmarakSa haiN| uttarAdhipati kinnarendra kimpuruSakA bhI itanA hI vibhava parivAra hai| zeSa chaha dakSiNAdhipati-satpuruSa atikAya gItarati pUrNabhadra svarUpa aura kAlake dakSiNa dizAmeM AvAsa haiN| tathA uttarAdhipati mahApuruSa mahAkAya gItayaza mANibhadra apratirUpa aura mahAkAlake uttaradizAmeM AvAsa haiN| rAkSasendra bhImake dakSiNa dizAmeM paMkabahula bhAgameM asaMkhyAta lAkha nagara hai aura uttarAdhipati mahAbhImake uttaradizAmeM / solahoM vyantaroMke sAmAnika Adi vibhava parivAra eka jaisA hai| bhUmitalameM bhI vyantara dvIpa parvata samudra deza grAma nagara tigaDDA caurAhA ghara galI jalAzaya udyAna devamandira AdimeM nivAsa karate haiN| jyotiSkoMkA varNanajyotiSkAH sUryAcandramasau grahanakSatraprakIrNakatArakAzca // 12 // sUrya candramA graha nakSatra aura tArAgaNa ye pAMca prakArake jyotiSka deva haiN| 61-3 prakAza svabhAva honese ye jyotiSka kahalAte haiN| jyotiS zabdase svArtha meM 'ka' pratyaya honepara jyotiSka zabda siddha hotA hai / yadyapi jyotiS zabda napuMsaka liMga hai phira bhI ka pratyaya svArthameM honepara pulliga jyotiSka zabda bana jAtA hai jaise kuTIse kuTIra zuNDAse zuNDAra Adi / arthAt kahIM kahIM liMga-vyatikrama ho jAtA hai| 4-10 una una devagati nAma karmakI uttara prakRtiyoMke udayase sUrya candra Adi saMjJAeM rUr3ha huI haiN| 'sUryAcandramasau' yahA~ 'devatAdvandve' sUtrase AnaGa pratyaya huA hai| yaha sarvatra nahIM hotaa| 'sUryAcandramasau' kA pRthak grahaNa isalie kiyA hai ki ye prabhAva jyoti Adike kAraNa sabameM pradhAna haiN| sUryakA prathama pATha isalie kiyA hai ki usameM alpa svara haiM aura vaha prabhAvazAlI tathA apanI prabhAse sabakA abhibhava karane meM samartha honese pUjya bhI haiN| graha zabda alpa acvAlA hai aura abhyarhita hai ataH usakA nakSatra aura tArakAse pahile grahaNa kiyA hai| isI taraha tArakAse nakSatra alpAc aura ahita hai| isa bhUmitalase 790 yojana Upara jyotirmaNDalameM sabase nIce tArAgaNa haiN| usase daza yojana Upara sUrya, usase 80 yojana Upara candramA, usase tIna yojana Upara nakSatra, usase tIna yojana Upara budha, usase tIna yojana Upara zukra, usase tIna yojana Upara bRhaspati, usase cAra yojana Upara maMgala aura usase cAra yojana Upara zanaizcara haiN| isa taraha sampUrNa jyotizcakra 110 yojana UMcAI aura asaMkhyAta dvIpasamUha pramANa lambAImeM hai|| __abhijita nakSatra sabase bhItara aura mUla sabase bAhira hai / bharaNI sabase nIce aura svAti sabase Upara hai / sUryake vimAna tape hue suvarNake samAna prabhAvAle lohita maNimaya, 481 yojana lambe 2410 yojana caur3e, Adhe golakake AkAravAle aura solaha hajAra devoM dvArA vahana kiye jAte haiM / pUrva dakSiNa uttara aura pazcima dizAmeM kramazaH cAra cAra hajAra deva siMha hAthI vRSabha aura ghor3eke AkArako dhAraNa karake sUrya ke vimAnameM jute rahate haiN| inake Upara sUrya deva haiN| inake sUrya prabhA susImA arcimAlinI aura prabhaMkarA ye cAra agramahiSI haiN| ye pratyeka cAra cAra hajAra deviyoMkI vikriyA kara sakatI haiN| sUrya asaMkhyAta Page #429 -------------------------------------------------------------------------- ________________ 406 tattvArthavArtika [4113 lAkha vimAnoMke svAmI haiN| candravimAna nirmala mRNAlavarNake samAna dhavala prabhAvAle haiN| ye 56.0 yojana laMbe 2010 yojana caur3e aura hajAra devoM dvArA vahana kie jAte haiM / pUrvAdika dizAoMmeM kramazaH siMha hAthI ghor3A aura vRSabhake rUpako dhAraNa kie hue cAra cAra hajAra deva candravimAnoMmeM jute rahate haiN| inake candraprabhA susImA acimAlinI aura prabhaMkarA ye cAra agramahiSI cAra cAra hajAra deviyoMkI vikriyA karane meM samartha haiM / ye asaMkhyAta lAkha vimAnoMke adhipati haiN| rAhuke vimAna aMjanamaNike samAna kAle, eka yojana lambe caur3e aura 250 dhanuSa vistAravAle haiM / nava mallikA kusumakI taraha rajatamaya zukra vimAna haiM / ye eka gavyUta lambe caur3e haiN| bRhaspatike vimAna aMkamaNimaya aura suvarNa tathA motIkI samAna kAntivAle haiN| kucha kama gavyUta pramANa lambe caur3e haiN| budhake vimAna kanakamaya aura pIle raMgake haiM / tape hue soneke samAna lAlaraMgake zanaizcarake vimAna haiM / lohita maNimaya tapta suvarNakI kAntivAle maMgalake vimAna haiN| budha Adike vimAna Adhe gavyuta lambe caur3e haiN| zukra Adike vimAna rAhuke vimAna barAbara lambe caur3e haiN| rAhu Adike vimAnoMko cAra-cAra hajAra deva vahana karate haiN| nakSatra vimAnoMko bhI cAra hajAra deva hI Dhote haiN| tArA vimAnoMko do hajAra deva vahana karate haiM / rAhu Adike vimAnavAhaka deva candravimAnavAhaka devoMkI taraha rUpavikriyA karate haiN| nakSatra vimAnoM kA utkRSTa vistAra eka koza hai / tArA vimAnoMkA jaghanya vistAra koza, madhyama kucha adhika : koza aura utkRSTa 3 gavyUta hai| jyotiSI vimAnoMkA sarvajaghanya vistAra 500 dhanuSa hai| jyotiSiyoMke indra sUrya aura candramA haiN| ye asaMkhyAta haiN| merupradakSiNA nityagatayo nRloke // 13 // jyotiSI deva manuSyalokameM merukI pradakSiNA karake nitya bhramaNa karate haiN| 1 anya prakArakI gatikI nivRttike lie 'merupradakSiNA' zabda diyA hai| 62-3 yadyapi gati pratikSaNa bhinna honeke kAraNa anitya hai phira bhI satata gatikI sUcanAke lie 'nitya' pada diyA hai / tAtparya yaha ki ve sadA calate haiM kabhI rukate nhiiN| gati bhI dravyadRSTise nitya hotI hai kyoMki sabhI padArtha dravyadRSTise nitya aura paryAyadRSTise anitya isa taraha anekAntarUpa haiN| 4 'nRloka' grahaNa sUcita karatA hai ki DhAI dvIpake jyotiSI nityagativAle haiM bAharake nhiiN| gatipariNata Abhiyogya jAtike devoM dvArA inake vimAna Dhoe jAte haiM ataH ve nityagatika haiN| ina devoMke aise hI karmakA udaya hai jisase inheM vimAnoMko vahana karake hI apanA karmaphala bhoganA par3atA hai| ye meru parvatase 11 sau yojana dUra ghUmate haiN| jambUdvIpameM 2 sUrya, 2 candra, 56 nakSatra, 176 graha, eka koDAkor3I lAkha 33 koDAkoDI hajAra 9 koDAkADI saikar3A 50 koDAkor3I tArAgaNa haiN| lavaNa samudra meM 4 sUrya, 4 candra, 112 nakSatra, 352 graha, 2 koDAkoDI lAkha 67 koDAkor3I hajAra 9 so koDAkor3I tArA hai| dhAtakIkhaNDama 12 sUrya, 12 candra, 336 nakSatra, 1056 graha, ATha lAkha kor3Akor3I 37 sau kor3Akor3I tArA haiM / kAlodadhimeM 42 sUrya, 42 Page #430 -------------------------------------------------------------------------- ________________ 4 / 14] hindI-sAra 407 candra, 1167 nakSatra, 3696 graha, 28 kor3Akor3I lAkha 12 kor3Akor3I hajAra 9 koDIkor3I saikar3A 50 kor3Akor3I tArA hai| puSkarArdhameM 72 sUrya, 72 candra, 2016 nakSatra, 6336 graha, 48 kor3Akor3I lAkha 22 kor3Akor3I hajAra, do koDAkor3I saikar3A tArA haiN| bAhya puSkarAdha meM bhI itane hI jyotiSka deva haiN| puSkara samudra meM isase caugunI saMkhyA hai usase Age pratyeka dvIpa samudra meM danI danI hai| tArAoMkA jaghanya antaragavyata hai, madhyama 50 gavyata aura utkaSTa antara eka hajAra yojana hai| candra aura sUryakA jaghanya antara 99640 yojana aura utkRSTa antara 100666 yojana hai / jambUdvIpa AdimeM eka eka candramAke 66 hajAra koDAkor3I 9 sau koDAkor3I aura 75 kor3Akor3I tArA, 88 mahAgraha aura 28 nakSatra haiN| sUryake 184 maMDala 80 sau jambUdvIpake bhItara ghusakara prakAzita karate haiM / inameM 65 Abhyantara maMDala haiM tathA lavaNodadhike bhItara 33 sau yojana ghusakara prakAzita karate haiM / bAhya maNDala 119 haiM / eka eka maNDalakA antara do do yojana hai / 246 yojana udayAntara hai / sabase bhItarI maNDala meM sUrya 44820 yojana meruparvatase dUra sUrya prakAzita hotA hai / isakA vistAra 99640 yojana hai| isa samaya 18 muhUrtakA dina hotA hai| eka muhUrtakA gatikSetra 525130 yojana hai| sarva bAhya maNDala meM sUrya 45330 yojana meru parvatase dUra rahakara prakAzita hotA hai / isakA vistAra 100660 yojana hai| isa samaya dinamAna 12 muhUrta hai| 530525 yojana muhUrtagatikSetra hai / usa samaya 318313 yojanameM sUrya dikhAI detA hai| - candramaNDala 15 haiN| dvIpake bhItara pA~ca maMDala haiM aura samudra meM dasa / 15 maMDaloM ke 14 antara haiN| eka eka maMDalAntarakA pramANa 3514-3 yojana hai| sarvAbhyantara maMDalako 13725 se bhAga denepara 5073, zeSa rahatA hai| yaha candramaNDalakI eka muhUrtakI gatikA parimANa hai / sarva bAhyamaMDalako 13725 se bhAga denepara 51251 zeSa rahatA hai| yaha candramaMDalakI eka muhUrtakI gatikA parimANa hai| 510 yojana sUrya aura candrakA cAra kSetrakA vistAra hai| tatkRtaH kAlavibhAgaH // 14 // jyotiSiyoMkI gatise dina rAtri Adi kAlavibhAga jAnA jAtA hai| 61 'tat' zabdase jJAta hotA hai ki na to kevala gatise kAlavibhAga hotA hai aura na kevala jyotiSiyoMse ; kyoMki gatikI upalabdhi nahIM hotI aura jyotiSiyoMmeM parivartana nahIM hotaa| 2-4 kAla do prakArakA hai-mukhya aura vyavahAra / samaya AvalI Adi vyavahAra kAla jyotiSiyoMkI gatise ginA jAtA hai| yaha kriyAvizeSase paricchinna hotA hai aura anya padArthoke paricchedakA kAraNa hotA hai| prazna-sUrya AdikI gatise pRthak koI mukhya kAla nahIM hai, kyoMki usakA anumApaka liMga nahIM pAyA jaataa| kalAoMke samUhako kAla kahate haiN| kalA arthAt kriyAke bhaag| AgamameM pA~ca hI astikAya batAe haiM ataH chaThavA~ kAla koI padArtha nahIM hai| uttara-sUryagati AdimeM jisa kAlakA upacAra kiyA jAtA hai vahI mukhya kAla hai| mukhyake binA kahIM bhI gauNa vyavahAra nahIM hotaa| yadi mukhya gau na hotI to bojhA Page #431 -------------------------------------------------------------------------- ________________ 408 tattvAryavArtika [15-18 DhonevAlemeM gauNa gau vyavahAra kaise hotA ? ataH kAlakA gauNa vyavahAra hI vartanA lakSaNavAle mukhya kAlakA astitva siddha karatA hai| isIlie kalAoMke samUhako hI kAla nahIM khte| astikAyoMmeM una dravyoMko ginAyA hai jinameM pradezapracaya-bahuta pradeza pAye jAte haiN| kAla ekapradezI honese astikAya nahIM hai| yadi kAlakI sattA hI na hotI to vaha dravyoMmeM kyoM ginAyA jAtA? bahiravasthitAH // 15 // manuSyalokase bAharake jyotiSI deva avasthita haiN| 61 manuSya-lokase bAhira jyotiSI haiM aura avasthita haiM, ina donoM bAtoMkI siddhike lie yaha sUtra banAyA hai| yadi yaha na banAyA jAtA to pahileke sUtrase 'manuSyalokameM hI jyotiSI haiM aura ve nityagati haiM' yaha artha sthita raha jAtA hai| vaimAnikAH // 16 // yahA~se vaimAnikoMkA kathana kiyA jAtA hai jinameM rahanese vizeSatayA apaneko sukRti mAneM ve vimAna, vimAnoMmeM rahanevAle vaimAnika haiN| indraka zreNi aura puSpaprakIrNakake bhedase vimAna tIna prakArake haiM / indraka vimAna indrakI taraha madhyameM haiN| usakI cAroM dizAoMmeM kramabaddha zreNivimAna haiM tathA vidizAoM meM prakIrNa puSpakI taraha akramI puSpaprakIrNaka vimAna haiN| kalpopapannAH kalpAtItAzca // 17 // vaimAnikoMke do bheda haiM-kalpopapanna aura kalpAtIta / indra Adi daza prakArakI kalpanAeM jinameM pAI jAyaM ve kalpopapanna tathA jahA~ sabhI 'ahamindra' hoM ve klpaatiit|| 61 yadyapi nava graiveyeka nava anudiza AdimeM nava Adi saMkhyAkRta kalpanA hai para 'kalpAtIta' vyavahArameM indra Adi daza prakArakI kalpanAeM hI mukhya rUpase vivakSita haiN| uparyupari // 18 // 61 ye Upara Upara haiM / na to jyotiSiyoMkI taraha tirache haiM aura na vyantaroMkI taraha aniyata hI haiM / yahA~ 'samIpa' arthameM upari zabdakA dvitva huA hai / yadyapi inameM paraspara asaMkhyAta yojanoMkA vyavadhAna hai phira bhI do svargoMmeM anya kisI sajAtIya-svargakA vyavadhAna nahIM hai ataH samIpatA mAnakara dvitva kara diyA hai| 2-5 Upara Upara kalpa arthAt svarga hai| deva to eka dUsareke Upara haiM nahIM aura na vimAna hI kyoMki zreNi aura puSpaprakIrNaka vimAna samatalapara tirache phaile hue haiM / yadyapi pUrva sUtrameM 'kalpopapannAH' meM 'kalpa' pada samAsAntargata honese gauNa ho gayA hai phira bhI vizeSa prayojanase usakA yahA~ sambandha ho jAtA hai| jaise 'rAjapuruSo'yam' yahA~ 'kasya' prazna honepara 'rAjapuruSa' meM se 'rAja' kA sambandha kara liyA jAtA hai| Page #432 -------------------------------------------------------------------------- ________________ 1] hindI sAra saudharmazAnasAnatkumAramAhendrabrahmabrahmottaralAntavakApiSThazukramahAzukrazatArasahasrAreSvAnataprANatayorAraNAcyutayornavasu aveyakeSu vijaya- . vaijayantajayAntaparAjiteSu sarvArthasiddhau ca // 16 // saudharma aizAna Adi svarga, navagreveyaka vijaya vaijayanta jayanta aparAjita aura sarvArthasiddhimeM kalpopapanna aura kalpAtIta vimAnavAsiyoMkA nivAsa hai / 61-2 saudharma Adi saMjJAeM svabhAvase athavA sAhacaryase par3I haiN| inake sAhacaryase indra bhI saudharma Adi kahalAte haiM / sudharmA nAmakI sabhA jisameM pAI jAtI hai vaha saudharma kalpa hai| saudharma kalpake sAhacaryase indra bhI saudharma kahA jAtA hai| IzAna nAmakA indra hai| IzAnakA nivAsabhUta kalpa aizAna kahA jAtA hai, phira indra bhI aizAna hI kahA jAtA hai / sanatkumAra nAmakA indra svabhAvase hai| usakA nivAsabhUta kalpa sAnatkumAra kahalAtA hai| indra bhI isIlie sAnatkumAra kahA jAtA hai| mahendra nAmakA indra hai / isakA nivAsabhUta kalpa mAhendra aura indra bhI mAhendra kahA jAtA hai| brahmA indra hai| usake nivAsako brahmaloka kalpa kahate haiM tathA indra bhI brahma kahalAtA hai| isI taraha brahmottara / lAntava indraka nivAsabhUta kalpako lAntava kahate haiM, indra bhI lAntava kahalAtA hai| zukra indrakA nivAsa kalpa zauka yA zukra, indra bhI zukra / zatAra indrakA nivAsabhUta kalpa zatAra aura indra bhI zatAra / isI taraha sahasrArameM bhii| Anata indrakA nivAsabhUta kalpa Anata aura indra bhI Anata / prANata indrakA nivAsa prANata kalpa aura indrakA nAma bhI prANata / AraNa indrakA nivAsa kalpa AraNa aura indrakA nAma bhI AraNa / acyuta indrakA nivAsa acyuta kalpa aura indra bhI acyuta / loka puruSake grIvAkI taraha aveyaka haiM / vijayAdi vimAnoMkI bhI isI taraha sArthaka saMjJAeM haiN| inake indroMke bhI yahI nAma haiM / 3 sarvArthasiddhi vimAnameM eka hI utkRSTa sthiti tetIsa sAgara kI hai, prabhAva bhI sarvArthasiddhike devoMkA sarvotkRSTa hai ityAdi vizeSatAoMke kAraNa sarvArthasiddhikA pRthag grahaNa kiyA hai| 4-5 veyaka Adiko kalpAtIta batalAneke lie unakA pRthak grahaNa kiyA hai| nava zabdako pRthak rakhanese nava anudizakI sUcanA ho jAtI hai / anudiza arthAt pratyeka dizAmeM vartamAna vimAna / 6-8 'upari upari' ke sAtha do do svargokA sambandha hai / arthAt saudharma aizAna ke Upara sAnatkumAra mAhendra Adi / solaha svargAmeM eka eka indra hai para madhyake 8 svargoM meM cAra indra haiN| isalie 'AnataprANatayoH AraNAcyutayoH' ina cAra svargIkA pRthak nirdeza karanA sArthaka hotA hai / anyathA lAghavake lie eka hI dvandva samAsa karanA ucita hotA / __ isa bhUmitalase 990040 yojana Upara saudharma aizAna kalpa haiN| unake 31 vimAna prastAra haiM / Rtu candra vimala Adi unake nAma haiN| meru parvatake zikhara aura RtudiyAna meM mAtra eka bAlakA antara hai| RtuvimAnase cAroM dizAoM meM cAra vimAna zreNiyA~ haiN| pratyeka 62-62 vimAna haiN| vidizAoM meM puSpa prakIrNaka haiN| prabhA nAmaka indrakakI zreNImeM aThAravA~ vimAna kalpavimAna hai| usake svastika vardhamAna aura vizruta nAmake tIna prAkAra haiM / bAhya 52 Page #433 -------------------------------------------------------------------------- ________________ 410 tattvArthavArtika [ / 20-21 prAkArameM anIka aura pAriSada, madhya prAkArameM trAyastriza deva aura antara prAkArameM saudharma indra rahatA hai| usa vimAnakI cAroM dizAoMmeM cAra nagara haiN| usake 32 lAkha vimAna haiM / 33 trAyastriza, 84 hajAra AtmarakSa, tIna pariSadeM, sAta anIka, 84 hajAra sAmAnika, cAra lokapAla, padmA Adi agramahiSI, 40 hajAra vallabhikAeM haiN| ityAdi vibhUti haiN| prabhA vimAnase uttarameM 18veM kalpa vimAnameM aizAna indra rahatA hai / isakA parivAra sodharmakI taraha hai| isI taraha solahoM svargakA varNana hai| lokAnuyogameM caudaha indra kahe gae haiN| para yahA~ bAraha vivakSita haiM kyoMki brahmo-. tara kApiSTha mahAzukra aura sahasrAra ye cAra apane dakSiNendrake anuvartI haiN| . AraNAcyuta vimAnase saikar3oM yojana Upara adhograiveyakake tIna vimAna paTala haiN| phira madhyama praiveyaka aura phira uttama graiveyakake vimAna paTala haiM / inake Upara nava anudiza vimAnoMkA eka paTala hai| inase saikar3oM yojana Upara eka sarvArthasiddhi paTala hai| isameM cAroM dizAoMmeM vijaya vaijayanta jayanta aura aparAjita tathA madhyameM sarvArthasiddhi vimAna hai| saudharma IzAnake vimAna paMcavarNake, sAnatkumAra mAhendra ke kRSNavarNake binA cAra varNa ke, brahmAdi cAra svargoM ke kRSNa aura nIlake binA tIna varNake, zukrAdi ATha svargoM ke vimAna pIle aura zukla varNake haiM / aveyaka anudiza aura anuttara vimAna zuklavarNake hI haiN| sarvArthasiddhi vimAna parama zuklavarNa haiN| devoMkI vizeSatAeMsthitiprabhAvasukhadyutilezyAvizuddhIndriyAvadhiviSayato'dhikAH // 20 // ___ Upara Uparake devoMke sthiti prabhAva sukha dyuti lezyA indriyaviSaya aura avadhiviSaya uttarottara adhika haiN| 1-6 apanI devAyuke udayase usa paryAyameM rahanA sthiti hai| zApa aura anugrahakI zaktiko prabhAva kahate haiM / sAtAvedanIyake udayase bAhya viSayoMmeM iSTAnubhava karanA sukha hai| zarIra vastrAbharaNa AdikI kAntiko dyuti kahate haiN| kaSAyase raMgI huI yogapravRtti lezyA kahalAtI hai / lezyAkI nirmalatA lezyAvizuddhi hai| 7-8 yahA~ indriya aura avadhijJAnakA viSaya vivakSita hai, anyathA Upara Uparake svargoM meM indriyoMkI saMkhyA adhika samajhI jaatii| 9 sthiti Adi Upara Upara vimAnoMke tathA prasAroMke devoMmeM adhika haiN| jina svargoM meM samasthiti hai unameM bhI vimAnoM aura prastAroMmeM Upara kramazaH adhika hai / nigraha anugraha sambandhI prabhAva yA zakti bhI isI taraha Upara Upara adhika hotI gaI hai| yaha zaktikI dRSTise hai kyoMki Upara Upara alpasaMkleza tathA manda abhimAna honese usake prayogakA avasara hI nahIM aataa| parantu gatizarIraparigrahAbhimAnato hInAH // 21 // gati zarIra parigraha aura abhimAnakI dRSTise Upara Uparake deva hIna haiN| 1-4 eka dezase dUsare deza jAneko gati kahate haiN| zarIra to prasiddha hai| lobha kaSAyake udayase honevAle mUrchA pariNAmako parigraha kahate haiN| mAnakaSAyake udayase abhimAna hotA hai| Page #434 -------------------------------------------------------------------------- ________________ 4 // 22] hindI-sAre 411 65-8 gati zabda svanta tathA alpa acvAlA hai ataH isakA sarvaprathama grahaNa kiyA hai / zarIrake rahate hI parigrahasaMcayakI vRtti hotI hai ataH parigrahase pahile zarIrakA grahaNa hai / yadyapi vItarAgI kevalIke zarIra rahate bhI parigrahakI icchA nahIM hotI para yahA~ devoMkA prakaraNa hai ataH rAgAdiyukta devoMke zarIra rahate hue parigrahecchA avazyaMbhAvinI hai| parigrahamUlaka hI saMsAra meM abhimAna dekhA jAtA hai ataH parigrahake bAda abhimAnakA grahaNa kiyA hai / ye saba bAteM Upara Uparake devoMmeM kramazaH kama hotI gaI haiN| jisa prakAra saudharma aura aizAna svargake deva viSaya krIDA Adike nimitta idhara udhara gamana karate haiM usa prakAra Uparake deva nahIM, kyoMki unakI viSayAbhilASA kramazaH kama hotI jAtI hai / saudharma aura aizAna svargake devoMke zarIrakI UMcAI 7 arani pramANa hai / sAnatkumAra aura mAhendrameM chaha aratni, brahmaloka brahmottara, lAntava aura kApiSThameM pA~ca arani, zukra mahAzukra satAra aura sahasrArameM cAra arani, Anata aura prANatameM 33 arani, AraNa aura acyutameM tIna arani pramANa hai| adhogreveyakameM 23 arani, madhya graiveyakameM 2 arani, uparima aveyaka tathA anudiza vimAnoM 25 arani aura vijayAdi anuttara vimAnoMmeM eka arani pramANa hai / parigraha aura abhimAna bhI Upara Upara kama hai| 9 mandakaSAyoMkI mandatAse avadhijJAnakI vizuddhi hotI hai| avadhikI vizuddhise Upara Uparake deva nArakI tiryaJca aura manuSyoMke vividha prakArake dukhoMko barAbara dekhate rahate haiM aura isIlie unake vairAgyarUpa pariNAma rahate haiM tathA parigraha aura abhimAna kama rahatA hai| 10 vizuddha pariNAmoMse hI jIva Uparake devoMmeM utpanna hote haiM, isalie bhI unameM abhimAna Adi kaSAyeM kama rahatI haiN| tiryaJca asaMjJI paryApta paMcendriya bhavanavAsI aura vyantaroM meM utpanna hote haiN| saMjJI tiryaJca mithyAdRSTi aura sAsAdanaguNasthAnavartI sahasrAra svarga taka, samyagdRSTI tiryaJca saudharma Adi acyuta paryanta, asaMkhyAtavarSakI AyuvAle tiryaJca aura manuSya mithyAdRSTi tathA sAsAdanaguNasthAnavartI evaM anya tapasvI jyotiSI devoM taka, ye hI samyagdRSTI saudharma aura aizAna svargameM utpanna hote haiN| saMkhyAta varSakI AyuvAle manuSya mithyAdRSTi aura sAsAdana samyagdRSTi bhavanavAsI Adi uparima avaiyaka taka utpanna hote haiN| parivrAjaka brahmasvarga taka, AjIvaka sahasrAra svarga taka utpanna hote haiN| isase Upara anyaliMgiyoMkI utpatti nahIM hotii| jainaliMgadhArI utkRSTa tapa tapanevAle mithyAdRSTiyoMkA antima aveyaka taka utpAda hotA hai isase Upara sagyagdRSTi hI utpanna hote haiN| zrAvaka vratadhAriyoMkA saudharma Adi acyutasvargaparyanta utpAda hotA hai| vaimAnikoMkI lezyAeM-- . pItapadmazuklalezyA dvitrizeSeSu // 22 // do tIna tathA zeSa meM pIta padma aura zukla lezyA hai / 61 yahA~ alagase lezyAoMkA kathana laghunirdezake lie hai| 'pItapadmazuklalezyAH' padameM pIta AdimeM auttarapadika hrasva hai jaise bhASyameM 'madhyamavilambitayoH' padameM hai| Page #435 -------------------------------------------------------------------------- ________________ 412 tasvArthavArtika [AR 2-6 saudharma aura aizAna svargake devoMke pItalezyA hotI hai| sAnatkumAra aura mAhendra svargake devoMmeM pIta aura pama lezyA hai| brahma brahmottara lAntava aura kApiSTa ina cAra svargoM meM padmalezyA hai tathA zukra mahAzukra zatAra aura sahasrAra svargake devoMmeM padya aura zukla lezyA haiM / AnatAdikake devoMmeM zukla lezyA haiN| tathA anutara vimAnoMmeM paramazukla lezyA hai| 7-8 yadyapi sUtra meM zuddha aura mizra do prakArakI lezyAoMkA nirdeza spaSTa nahIM kiyA gayA hai phira bhI jinakA mizraNe hai una eka ekakA grahaNa honese mizrakA nirdeza samajha lenA caahie| yadyapi sUtrameM dvi tri aura zeSa grahaNa karanese pIta padya aura zukla ina tInoM lezyAoMkA pRthak pRthak anvaya ho jAtA hai phira bhI icchAnusAra sambandha isa prakAra kara lenA cAhie-do kalpa yugaloMmeM pIta lezyA hai, sAnatkumAra aura mAhendra meM padma lezyAkI vivakSA nahIM hai / brahmaloka Adi tIna yugaloMmeM padma lezyA hai, zukra mahAzukrameM zuklalezyAkI vivakSA nahIM hai| zatAra Adi zeSameM zukla lezyA hai, padmalezyAkI vivakSA nahIM hai / isa taraha Agamavirodha nahIM hotaa|| 9 athavA 'pItamizrapadmamizrazuklalezyA dvidvizcatuzcatuH zeSeSu' yaha spaSTArthaka sUtrapATha mAna lenese koI doSa nahIM rhtaa| 10 nirdeza Adi solaha anuyogoM dvArA lezyAkA vizeSa vivecana isa prakAra hai 1 nirdeza-kRSNa nIla kapota teja padma aura zukla / varNa-bhoMrA mayUrakaNTha kabUtara suvarNa padma aura zaMkhake samAna kramazaH lezyAoMkA varNa hai / avAntara tAratamya pratyeka lezyAmeM ananta prakArakA hai / pariNAma-asaMkhyAta loka pradeza pramANa kaSAyoMke udayasthAna hote haiN| unameM nIcese utkRSTa madhyama aura jaghanya aMzoMmeM saMkleza hAnise kramaza: kRSNa nIla aura kapota azubha lezyA rUpa pariNamana hotA hai| isI taraha jaghanya, madhyama aura utkRSTa aMzoMmeM vizuddhikI vRddhise teja padma aura zukla tIna zubha lezyA rUpa pariNAma hote haiN| isI taraha Uparase utkRSTa madhyama aura jaghanya aMzoMmeM vizuddhi hAnise zukla padma aura pIta tathA jaghanya madhyama aura utkRSTa aMzoMmeM saMklezavRddhise kapota nIla aura kRSNalezyA rUpa pariNamana hotA hai| pratyeka lezyAke asaMkhyAta loka pramANa avAntara pariNAma hote haiN| saMkramaNa-yadi kRSNalezyAvAlA adhika saMkleza karatA hai to vaha kRSNalezyAke hI avAntara utkRSTa Adi bhedoMmeM banA rahatA hai / isa taraha vRddhi meM eka hI svasthAna saMkramaNa hotA hai / hAnimeM svasthAna tathA parasthAna donoM saMkramaNa hote haiN| zukla lezyAmeM vizuddhi vRddhimeM eka svasthAna saMkramaNa hI hogA tathA vizuddhi hAnimeM svasthAna aura parasthAna donoM saMkramaNa hote haiM / madhyakI lezyAoMmeM saMkleza aura vizuddhikI hAni-vRddhise svasthAna aura parasthAna donoM saMkramaNa hote haiM / ananta bhAgavRddhi Adi inameM hotI rahatI hai| ___ lezyAkarma-jAmuna bhakSaNako dRSTAnta mAnakara-pIr3hase vRkSako kATanA, zAkhAeM kATanA, choTI DAliyAM kATanA, gucche tor3anA, pake phala tor3anA tamA svayaM gire hue pake phala khAnA isa prakAra kRSNa bAdi lezyAoMke AcaraNa samajhanA caahie| lakSaNa-durAgraha, upadezAvamAnana, tIva vaira, ati koSa, durmukha, nirdayatA, kleza, tApa, hiMsA, asantoSa Adi parama tAmasa bhAva kRSNalezyAke lakSaNa haiN| Alasya, mUrkhatA, Page #436 -------------------------------------------------------------------------- ________________ dhArara 1 hindI-sAra 42 kAryAniSThA, bhIrutA, ativiSayAbhilASa, atigRddhi, mAyA, tRSNA, atimAna, vaMcanA, anRta bhASaNa, capalatA, atilobha Adi bhAva nIlalezyAke lakSaNa haiM / mAtsarya, paizunya, paraparibhava, AtmaprazaMsA, paraparivAda, jIvana nairAzya, prazaMsakako dhana denA, yuddha, maraNodyama Adi kapota lezyAke lakSaNa haiM / dRr3hamitratA, dayAlutA, satyavAditA, dAnazIlatva, svakAryapaTutA, sarvadharmasamadarzitva Adi tejolezyAke lakSaNa haiM / satyavAkya, kSamA, sAttvikadAna, pANDitya, guru- devatApUjanaruci Adi padmalezyAke lakSaNa haiM / nirvaira, vItarAgatA, zatruke bhI doSoM para dRSTi na denA, nindA na karanA, pApa kAryoMse udAsInatA, zreyomArga ruci Adi zuklalezyAke lakSaNa haiM / gati - lezyA chabbIsa aMzoMmeM madhyake ATha aMzomeM AyubaMdha hotA hai tathA zeSa aThAraha aMza gatihetu hote haiM / utkRSTa zuklalezyAvAlA sarvArthasiddhi jAtA hai / jaghanya zukla lezyAse zukra mahAzukra zatAra aura sahasrAra jAtA hai / madhyama zuklalezyAse Anata aura sarvArthasiddhike madhya ke sthAnoM meM utpanna hotA hai / utkRSTa padmalezyAse sahasrAra, jaghanya padmalezyAse sAnatkumAra mAhendra tathA madhyama padmalezyAse brahmalokase zatAra taka utpanna hotA hai / utkRSTa tejolezyAse sAnatkumAra mAhendra kalpake antameM cakrendrakazreNi vimAna taka, jaghanyatejolezyAse saudharma aizAnake prathama indrakazreNi vimAna taka, tathA madhya tejolezyA se candrAdi indrazreNi vimAnase balabhadra indraka zreNi vimAna taka utpanna hotA hai / utkRSTa kRSNalezyAMzase sAtaveM apratiSThAna naraka, jaghanya kRSNalezyAMzase pAMcaveM narakake tamisrabila taka tathA madhya kRSNalezyAMzase himendrakase mahAraurava naraka taka utpanna hote haiM / utkRSTa nIlalezyAMzase pAMcaveM narakameM andha indraka taka, jaghanya nIlalezyAMzase tIsare narakake tapta indraka taka, tathA madhyamanIlalezyAMzase tIsare narakake trasta indrakase jhaSa indraka taka utpanna hote haiN| utkRSTa kapotalezyAMzase bAlukAprabhAke saMprajvalita narakameM, jaghanyakapota lezyAMzase ratnaprabhAke sImaMtaka taka tathA madhyamakapota lezyAMzase raurakAdikameM saMjvalita indraka taka utpanna hote haiM / kRSNa nIla kapota aura tejake madhyama aMzoMse bhavanavAsI vyantara jyotiSka pRthivI jala aura vanaspatikAyameM utpanna hote haiM / madhyama kRSNa nIla kapota lezyAMzoMse teja aura vAyukAyameM utpanna hote haiM / deva aura nArakI apanI lezyAoMse tiryaJca aura manuSyagatimeM jAte haiM / svAmitva - ratnaprabhA aura zarkarAprabhAmeM nArakiyoMke kApota lezyA, hai bAlukAprabhAmeM kApota aura nIla lezyA, paMkaprabhA meM nIlalezyA dhUmaprabhAmeM, nIla aura kRSNa lezyA, tama:prabhAmeM kRSNa lezyA tathA mahAtamaH prabhAmeM paramakRSNa lezyA hai / bhavanavAsI vyantara aura jyotiSI devoMke kRSNa nIla kapota aura tejo lezyA, ekendriya dvIndriya trIndriya aura caturindriya jIvoMke saMkliSTa kRSNa nIla aura kapota lezyA, asaMjJI paMcendriya tiryaJcoMka saMkliSTa kRSNa nIla kApota aura pItalezyA, cAroM guNa sthAnavartI saMjJI paMcendriya tiryaJca baura manuSyoMke chahoM lezyAeM, pAMcaveM chaThaveM tathA sAtaveM guNasthAnameM tIna zubhalezyAeM, apUrvakaraNase 13 veM guNasthAna taka kevala zuklalezyA hotI hai / ayogakevaliyoMke lezyA nahIM hotI / sodharma aura aizAna meM tejolezyA sAnatkumAra aura mAhendra svarga meM teja aura padmalezyA, brahma brahmottara lAntava aura kApiSThameM padmalezyA, zukra mahAzukra zatAra aura sahasrArameM padma aura zuklalezyA, Anatase lekara sarvArthasiddhise pahile kevala zuklalezyA tathA sarvArthasiddhimeM paramazuklalezyA hotI hai / Page #437 -------------------------------------------------------------------------- ________________ tattvArthacArtika [ 423 sAdhana - dravyalezyA zarIrake raMgase sambandha rakhatI hai, vaha nAmakarmake udayase hotI hai / bhAvalezyA kaSAyoM ke udaya kSayopazama upazama aura kSayase hotI hai / saMkhyA - kRSNa nIla aura kapota lezyAvAle pratyekakA dravyapramANa ananta hai, koI pramANa anantAnanta utsarpiNI aura avasarpiNI pramANa hai aura kSetra pramANa anantAnantaloka pramANa hai / tejolezyAkA dravya pramANa jyotiSIdevoMse kucha adhika hai / padmalezyAvAloMkA dravyapramANa saMjJIpaMcendriyatiryaJca yoniniyoMke saMkhyeyabhAga hai / zuklalezyAvAle patyopamake asaMkhyAtaveM bhAga haiM / kSetra - kRSNa nIla aura kapotalezyAvAloM kA pratyekakA svasthAna, samudghAta tathA upapAdakI dRSTise sarvalokakSetra hai / tejolezyA aura padmalezyAvAloMkA pratyekakA svasthAna, samudghAta aura upapAdakI dRSTise lokake asaMkhyeya bhAga hai / zuklalezyAvAloMkA svasthAna aura upapAdakI dRSTise lokakA asaMkhyeyabhAga, samudghAtakI dRSTise lokake asaMkhyeya eka bhAga asaMkhyeya bahubhAga aura sarvalokakSetra hai / ve sparzana-kRSNa nIla aura kapota laizyAvAloMkA svasthAna, samudghAta aura upapAda kI dRSTise sarvaloka sparzana hai / tejolezyAvAloMkA svasthAnakI dRSTise lokakA asaMkhyeyabhAga tathA kucha kama bhAga sparzana hai, samudghAtakA dRSTise lokakA asaMkhyeyabhAga tathA kucha kama aura bhAga hai, upapAdakI dRSTise lokake asaMkhyeya bhAga tathA kucha kama bhAga hai / padmalezyAvAloMkA svasthAna aura samuddhAtase lokakA asaMkhyeya bhAga tathA kucha kama bhAga hai, upapAdakI dRSTise lokakA asaMkhyeya bhAga tathA kucha kama bhAga hai| zuklalezyAvAloMkA svasthAna aura upapAdakI dRSTise lokakA asaMkhyeya bhAga tathA kucha kama bhAga sparzana hai, samuddhAtakI dRSTise lokakA asaMstheya bhAga, kucha kama asaMkhyeya bahubhAga aura sarvaloka sparzana hai / bhAga, kAla-kRSNa nIla kapotalezyAvAloMkA pratyekakA jaghanya antara antarmuhUrta aura utkRSTa kucha adhika tetIsasAgara satrahasAgara aura sAtasAgara hai / teja padma aura zuklalezyAvAloMkA pratyekakA jaghanya antara antarmuhUrta tathA utkRSTase kucha adhika do sAgara aThAraha sAgara aura tIsa sAgara hai / antara- kRSNa nIla kapota lezyAvAloMkA pratyekakA jaghanya antara antarmuhUrta hai aura utkRSTa kucha adhika tetIsasAgara hai| teja padma aura zuklalezyAvAloMkA pratyekakA antara jeghanyase antarmuhUrta, utkRSTase anantakAla aura asaMkhyAta pudgala parivartana pramANa hai / bhAva - chahoM lezyAoM meM godayika bhAva haiM kyoMki zarIra nAma karma aura mohake udayase hotI haiM / alpabahutva-sabase kama zuklalezyAvAle, padmalezyAvAle asaMkhyAtaguNe, tejolezyAvAle asaMkhyAtaguNe, alezyA anantagurNa, kapotalezyAvAle anantaguNe, nIlalezyAvAle vizeSa adhika tathA kRSNalezyAvAle vizeSa adhika haiM / prApreveyakebhyaH kalpAH // 23 // saudharma se lekara graiveyakase pahilekI kalpa saMjJA hai / $ 1 yadi saudharma Adike bAda hI yaha sUtra racA jAtA to sthiti prabhAva Adi tIna sUtroMkA sambandha bhI kalpa vimAnoMse hI hotA jaba ki inakA vidhAna pUre devalokake lie hai / Page #438 -------------------------------------------------------------------------- ________________ 024-25] hindI-sAra 62-kalpoMse atirikta aveyaka Adi kalpAtIta haiN| bhavanavAsI Adiko kalpAtIta isalie nahIM kahA jA sakatA kyoMki yahA~ 'uparyupari' kA anuvartana hotA hai jisase spaSTa jJAta hotA hai ki kalpase Upara Upara kalpAtIta haiN| kalpAtIta 'ahamindra' kahalAte haiM kyoMki inameM sAmAnika Adi bheda nahIM haiN| 4 yadyapi devoMke bhavanavAsI pAtAlavAsI vyantara jyotiSka kalpavAsI aura vimAnavAsIke bhedrase chaha prakAra tathA pAMzutApi lavaNatApi tapanatApi bhavanatApi somakAyika yamakAyika varuNakAyika vaizravaNakAyika pitRkAyika analakAyika riSTaka ariSTa aura saMbhava ye bAraha prakAravAle AkAzopapannako milAkara sAta prakAra ho sakate haiN| phira bhI ina sabakA cAroM nikAyoMmeM usI taraha antarbhAva ho jAtA hai jaise ki laukAntika devoMkA kalpavAsiyoMmeM / pAtAlavAsI aura AkAzopapanna vyantaroMmeM aura kalpavAsiyoMkA vaimAnikoMmeM antarbhAva ho jAtA hai ataH cArase atirikta nikAya nahIM hai| lokAntikoMkA varNana brahmalokAlayA laukAntikAH // 24 // 1-2 jisameM prANigaNa raheM use Alaya kahate haiM / lokAntikoMkA Alaya brahmaloka hai| sabhI brahmalokavAsiyoMko laukAntika nahIM kaha sakate kyoMki 'laukAntikA:' padase 'lokAnta' nikAla lete haiM / isase yaha artha phalita hotA hai ki brahmalokake antameM rahanevAle laukAntika haiM athavA janmajarAmaraNase vyApta loka saMsArakA anta karanA jinakA prayojana hai ve laukAntika hai| ye nikaTasaMsArI haiN| vahA~se cyuta hokara manuSya paryAyako prApta kara niyamase mokSa cale jAte haiN| sArasvatAdityavahayaruNagartatoyatuSitAvyAbAdhAriSTAzca // 25 // 1 pUrva uttara Adi dizAoMmeM yathAkrama sArasvata Adi devoMkA nivAsa hai| aruNa samudrake madhyase eka tamaskandha mUlameM asaMkhyAta yojanakA vistRta tathA madhya aura antameM kramazaH ghaTakara saMkhyAta yojana vistAravAlA hai| yaha atyanta tIvra andhakAra rUpa tathA samudrakI taraha gola hai| yaha tamaskandha ariSTa vimAnake nIce sthita hai| isase ATha andhakAra rAziyA~ nikalatI haiM jo ariSTa vimAnake AsapAsa haiN| cAroM dizAoMmeM do do karake tiryakloka taka ATha haiN| inake antarAlameM sArasvata Adi laukAntika haiN| pUrva aura uttarake koNameM sArasvata, pUrva meM Aditya, pUrvadakSiNa koNameM vahni, dakSiNameM aruNa, dakSiNa pazcimameM gardatoya, pazcimameM tuSita, uttara pazcimameM avyAbAdha aura uttarameM ariSTa vimAna hai| 63 do do lokAntikoMmeM agnyAbha sUryAbha Adi 16 laukAntika aura bhI haiN| . sArasvata aura Adityake bIcameM agnyAbha aura sUryAbha, Aditya aura vahnike antarAlameM candrAbha aura satyAbha, vahni aura aruNake bIca meM zreyaskara aura kSemakara, aruNa aura gardatoyake antarAlameM vRSabheSTa aura kAmavara, gardatoya aura tuSitake bIca meM nirmANaraja aura digantarakSita, tuSita aura avyAbAdhake bIcameM AtmarakSita aura sarvarakSita, avyAbAdha aura ariSTake bIcameM marut aura vasu tathA ariSTa aura sArasvatake vIca azva aura vizva haiN| ina nAmoMke vimAna haiN| inameM rahanevAle laukAntika deva bhI isI nAmase vyavahRta hote haiN| Page #439 -------------------------------------------------------------------------- ________________ 416 tasvArthavArtika [ 4 26 inakI saMkhyA isa prakAra hai - sArasvata - 700, Aditya 700, vahni, 7007, aruNa 7007, gardatoya 9009, tuSita 9009, avyAbAdha 11011, ariSTa 11011, agnyAbha 7007, sUryAbha 9009, candrAbha 11011, satyAbha 13013, zreyaskara 15015, kSemaMkara 17017, vRSabheSTa 19019, kAmavara 21021, nirmANaraja 23023, digantarakSita 25025, AtmarakSita 27027, sarvarakSita 29029, marut 31031, vasu 33033, azva 35035, vizva 37037 / isa taraha ina cAlIsa lokAntikoM kI samagra saMkhyA 40786 / ye sabhI svatantra haiM / viSayavirakta honese devarSi kahe jAte haiN| ye caudaha pUrvake pAThI, jJAnopayogI, saMsAra udvigna, anitya Adi bhAvanAoMko bhAnevAle, ati vizuddha samyagdRSTi hote haiM / tIrthaGkaroM kI dIkSAke samaya unheM pratibodha dene Ate haiM / nAmakarmakI uttara prakRtiyA~ asaMkhyAta haiM / unhIM ke udayase saMsArI jIvoMke aneka prakArakI zubha-azubha saMjJAe~ hotI haiM / yaha aSTakarmamaya saMsAra sAmAnyatayA bhavya aura abhavya donoM hI prakArake jIvoM ke anAdi ananta hai / jo mohakA upazama yA kSaya karaneke lie udyata haiM una samyagdRSTiyoM ke utkRSTase 7-8 bhava tathA jaghanyase 2-3 bhavameM saMsArakA uccheda ho jAtA hai / jo samyaktvase cyuta ho gae haiM unakA koI niyama nahIM / vijayAdiSu dvicaramAH // 26 // 11 Adi zabda prakArArthaka hai, arthAt vijaya vaijayanta jayanta aparAjita aura anudiza vimAnoM meM dvicarama hote haiM / inameM ekaprakAratA isalie hai ki sabhI pUrva samyagdRSTi aura ahamindra haiM / sarvArthasiddhi nAmase hI sUcita hotA hai ki vahA~ke deva sarvotkRSTa haiM aura ekacarama haiM / 1 2-4 dvicaramatva manuSyadehakI apekSA hai, arthAt vijayAdikase cyuta hokara samyagdarzanako kAyama rakhate hue manuSyoMmeM utpanna hote haiM phira saMyamakI ArAdhanA kara vijayAdikameM utpanna hote haiM / phira cyuta hokara manuSyabhava dhAraNa kara mukta ho jAte haiM / isa taraha manuSyabhavakI apekSA dvicaramatva hai vaise to do manuSyabhava tathA eka devabhava milAkara tricarama gine jA sakate haiM / cUMki manuSya paryAyase hI mokSalAbha hotA hai ataH manuSyadehakI apekSA hI caramatva ginA jA sakatA hai / yadyapi carama zabda antyavAcI hai ataH eka hI carama ho sakatA hai parantu caramake pAsakA avyavahita pUrvakA manuSyabhava bhI upacArase carama kahA jA sakatA hai / devabhavake vyavadhAna avyavadhAnakA vicAra mokSake prakaraNa meM nahIM hotA kyoMki mokSa manuSya paryAyase hI hotA hai / 15 prazna - Agama meM antara prakaraNameM anudiza anuttara aura vijaya vaijayanta jayanta aura aparAjita vimAnavAsiyoMkA jaghanya antara varSa pRthaktva tathA utkRSTa antara kucha adhika do sAgara batAyA hai / isakA yaha artha hai ki manuSyoM meM utpanna hokara ATha varSa saMyamakI ArAdhanA kara antarmuhUrta meM phira vijayAdimeM utpanna ho jAte haiM isa taraha jaghanyase varSa pRthaktva antara hai| kucha vijayAdikase cyuta hokara manuSyabhavase saudharma aizAna kalpa meM jAte haiM phira manuSya hokara vijayAdimeM jAte haiM inake do sAgarase kucha adhika utkRSTa antara hotA hai / isa apekSA manuSya ke tIna bhava ho jAnese dvicaramatva nahIM rahatA ? Page #440 -------------------------------------------------------------------------- ________________ 4 / 27-30 ] hindI-sAra 417 uttara - AgamameM ukta kathana prazna vizeSakI apekSAse hai / gautamane bhagavAnse yaha prazna kiyA ki vijayAdikameM deva manuSya paryAya ko prApta kara kitanI gati Agati vijayAdikameM karate haiM ? isake uttarameM bhagavAnne vyAkhyAprajJaptidaMDaka hA AgatikI dRSTise jaghanyase eka bhava tathA gati AgatikI apekSA utkRSTase do bhava / sarvArthasiddhise cyuta honevAle manuSya - paryAyameM Ate haiM tathA usI paryAyase mokSalAbha karate haiM / vijayAdike deva laukAntikakI taraha ekabhavika nahIM haiM kintu dvibhavika haiM / isameM bIca meM yadi kalpAntarameM utpanna huA hai to usakI vivakSA nahIM hai / tiryaJcoM kA varNana - aupapAdikamanuSyebhyaH zeSAstiryagyonayaH // 27 // aupapAdika - deva aura nArakI tathA manuSyoMke sivAya anya saMsArI tiryaJca haiM / yadyapi manuSya zabdakA alpasvaravAlA honese pahile prayoga honA cAhie thA parantu cU~ki aupapAdikoM meM antargata deva sthiti prabhAva AdikI dRSTise bar3e aura pUjya haiM ataH aupapAdika zabdakA hI pUrvaprayoga kiyA gayA hai / 8 1-2 aupapAdika - deva nArakI aura manuSyoMse bace zeSa prANI tiryaJca haiM / saMsArI jIvoMka prakaraNa honese siddhoM meM tiryaJcatvakA prasaGga nahIM AtA / 8 3-7 tirobhAva arthAt nIce rahanA - bojhA Dhoneke lAyaka / karmodayase jinameM " tirobhAva prApta ho ve tiryagyoni haiN| isake trasa sthAvara Adi bheda pahile batalAye jA cuke haiM / tiryaJcoM kA AdhAra sarvaloka hai ve devAdikI taraha nizcita sthAnoMmeM nahIM rahate / tiryaJca sUkSma aura bAdarake bhedase do prakArake haiN| sUkSma pRthivI ap teja aura vAyukAyika sarvalokavyApI haiM para bAdara pRthivI ap teja vAyu vikalendriya aura paMcendriya lokake kucha bhAgoM meM pAye jAte haiM / cUMki tInoM loka hI sUkSma tiryaJcoMkA AdhAra hai ataH tIna lokake varNanake bAda hI yahA~ unakA nirdeza kiyA hai, dvitIya adhyAyameM nahIM, aura yahIM zeSa zabdakA yathArtha bodha bhI ho sakatA hai kyoMki nAraka devoM aura manuSyoMke nirdezake bAda hI zeSakA artha samajha meM A sakatA hai / devoMkI sthiti sthitirasuranAgasuparNadvIpazeSANAM sAgaropamatripalyopamArdhahInamitAH // 28 // asurakumAroMkI eka sAgara, nAgakumAroMkI tIna palya, suparNakumAroMkI 2 // palya, ariat 2 palya tathA zeSa chaha kumAroMkI 1 // palya utkRSTa sthiti haiM / saudharmezAnayoH sAgaropame adhike // 26 // saudharma aura aizAna svargameM kucha adhika do sAgara sthiti hai / adhikAra sahasrAra svargataka cAlU rahegA / sAnatkumAramAhendrayoH sapta // 30 // sAgara aura adhika padakA anuvartana pUrvasUtrase ho jAtA hai / ataH sAnatkumAra aura mAhendra svarga meM kucha adhika sAta sAgara sthiti samajhanI cAhie / 53 'adhike' yaha Page #441 -------------------------------------------------------------------------- ________________ tattvArtha vArtika trisaptanavaikAdazatrayodazapaJcadazabhiradhikAni tu // 31 // sAtakA tIna Adike sAtha sambandha jor3a lenA cAhie / 'tu' zabda sUcita karatA hai ki 'adhika' kA sambandha sahasrAra taka hI karanA cAhie / arthAt - brahma brahmottarameM kucha adhika daza sAgara, lAntava kApiSTha meM kucha adhika caudaha sAgara, zukra mahAzukrameM kucha adhika solaha sAgara, zatAra sahasrArameM kucha adhika 18 sAgara, Anata prANatameM 20 sAgara, AraNa acyutameM 22 sAgara utkRSTa sthiti hai / isa 'tu' zabdase hI 'adhika' kA anvaya sahasrAra svarga taka hI hotA hai / AraNAcyutAdUrdhvamekaikena navasu graiveyakeSu vijayAdiSu sarvArthasiddhe ca // 32 // 418 11-4 ' adhika grahaNa' kI anuvRtti A rahI hai ataH 'eka eka adhika' yaha artha kara lenA cAhie / graiveyaka aura vijayAdi kA pRthak grahaNa karane se anudizoM kA saMgraha ho jAtA hai / 'nava' zabda denese pratyeka meM 'eka adhika' kA sambandha ho jAtA hai / 'sarvArthasiddha' kA pRthak grahaNa karanese sUcita hotA hai ki usameM eka hI utkRSTa sthiti hai, vijayAdikI taraha jaghanya aura utkRSTa vikalpa nahIM hai / tAtparya yaha ki adho graiveyakoM meM pahile graiveyakameM 23 sAgara, dUsaremeM 24 sAgara tathA tIsaremeM 25 sAgara; madhyama graiveyaka ke prathama graiveyaka meM 26 sAgara, dUsaremeM 27 tathA tRtIyameM 28; uparima graiveyaka ke prathama graiveyakameM 29 sAgara, dvitIyameM 30 tathA tRtIyameM 31 sAgara utkRSTa sthiti hai / anudiza vimAnoM meM 32 tathA vijayAdi aura sarvArthasiddhi meM 33 sAgara haiM / sarvArthasiddhi meM kevala utkRSTa hI sthiti 33 sAgara hai / [ 431-35 aparA palyopamamadhikam ||33|| saudharma aura aizAna svargakI jaghanya sthiti kucha adhika eka palya hai / Age sUtroM meM bhavanavAsI Adi tathA sAnatkumAra AdikI jaghanya sthiti batAI jAyagI / ataH jJAta hotA hai ki isa sUtra meM saudharma aura aizAnakI hI sthiti batAyI jA rahI hai / parataH parataH pUrvA pUrvA'nantarA // 34 // pUrva-pUrva kI utkRSTa sthiti Age Age jaghanya ho jAtI hai / 11- 3 'adhika' kI anuvRtti ho jAtI hai / saudharma aura aizAnakI jo do sAgarase kucha adhika utkRSTa sthiti hai vahI kucha adhika hokara sAnatkumAra aura mAhendra meM javanya ho jAtI hai / sAnatkumAra aura mAhendrakI jo kucha adhika sAta sAgara utkRSTa sthiti hai vahI kucha adhika hokara brahma brahmottarameM jaghanya ho jAtI hai / sarvArthasiddhakA pRthak grahaNa karanese yahI sUcita hotA hai ki yaha jaghanya sthitikA krama vijayAdi taka hI calatA hai / yadyapi pUrvazabdase 'pahilekI sthiti' kA grahaNa ho sakatA hai phira bhI cU~ki pUrvazabdakA prayoga 'mathurAse pUrvameM paTanA hai' ityAdi sthaloM meM vyavahitameM bhI dekhA jAtA hai ataH 'avyavahita' kA sambandha karaneke lie 'anantara' zabdakA prayoga kiyA gayA hai / sarala upAyase nArakiyoMkI jaghanya sthitikA nirUpaNa - nArakANAM ca dvitIyAdiSu ||35|| Page #442 -------------------------------------------------------------------------- ________________ 4136-42] hindI-sAra 419 ca zabdase pUrvasUtrameM sUcita kramakA sambandha ho jAtA hai| ataH ratnaprabhAkI jo eka sAgara utkRSTa sthiti hai vaha zarkarAprabhAmeM jaghanya hotI hai| isI prakAra Age bhii| dazavarSasahastrANi prathamAyAm // 36 // prathama narakakI jaghanya sthiti dasa hajAra varSa hai| bhavaneSu ca // 37 // bhavanavAsiyoMkI bhI jaghanya sthiti dasa hajAra varSa hai| vyantarANAM ca // 38 // isI taraha vyantaroMkI jaghanya sthiti dasa hajAra varSa hai| vyantaroMkI utkRSTa sthiti pahile isIlie nahIM kahI gaI ki yadi utkRSTa sthiti pahile kahI jAtI to jaghanya sthitike nirdezake lie phirase 'dazavarSasahasrANi sUtra banAnA pdd'taa| parA palyopamamadhikam // 36 // vyantaroMkI utkRSTa sthiti eka palyase kucha adhika hai| jyotiSkANAM ca // 40 // jyotiSiyoMkI bhI utkRSTa sthiti kucha adhika eka palya hai| tadaSTabhAgo'parA // 41 // jyotiSiyoMkI jaghanya sthiti palyake AThaveM bhAga pramANa hai| 11-9 candrakI utkRSTa sthiti eka lAkha varSa adhika eka palya, sUryakI eka eka hajAra varSa adhika eka palya, zukrakI eka sau varSa adhika eka palya tathA vRhaspatikI pUrNa eka palya hai / zeSa budha Adi grahoMkI aura nakSatroMkI Adhe palya pramANa sthiti hai / tArAgaNa kI palyakA cauthA bhAga utkRSTa sthiti hai| tArA aura nakSatroMkI jaghanya sthiti palyake AThaveM bhAga hai / sUrya AdikI jaghanya sthiti palyake cauthAI bhAgapramANa hai| laukAntikAnAmaSTau sAgaropamANi sarveSAm // 42 // 6 1 sabhI laukAntikoMkI donoM prakArako sthiti ATha sAgara pramANa hai| 12 jIva padArthakA vyAkhyAna huaa| 63 vaha eka hokara bhI anekAtmaka hai kyoMki 74 vaha abhAvase vilakSaNa hai| 'abhUta' 'nahIM hai' Adi abhAvameM koI bheda nahIM pAyA jAtA para bhAvameM to aneka dharma aura aneka bheda pAye jAte haiM / bhAvameM hI janma, sadbhAva, vipariNAma, vRddhi , apakSaya aura vinAza dekhe jAte haiN| bAhya Abhyantara donoM nimittoMse AtmalAbha karanA janma hai, jaise manuSyagati Adike udayase jIva manuSya paryAyarUpase utpanna hotA hai / Ayu Adi nimittoMke anusAra usa paryAyameM bane rahanA sadbhAva yA sthiti hai| pUrvasvabhAvako kAyama rakhate hue adhikatA ho jAnA vRddhi hai / kramazaH eka dezakA jIrNa honA apakSaya hai / usa paryAyakI nivRttiko vinAza kahate haiN| isa taraha padArthoMmeM anantarUpatA Page #443 -------------------------------------------------------------------------- ________________ 420 tatvArthavArtika (kAra hotI hai| athavA sattva jJeyatva dravyatva amUrtatva atisUkSmatva avagAhanatva asaMkhyeyapradezatva anAdinidhanatva aura cetanatva AdikI dRSTise jIva aneka rUpa hai| 5 aneka abda aura aneka jJAnakA viSaya honese / jisa padArthameM jitane zabdoM kA prayoga hotA hai usameM utanI hI vAcya-zaktiyA~ hotI haiM tathA vaha jitane prakArake jJAnoMkA viSaya hotA hai usameM utanI hI jJeya zaktiyA~ hotI haiN| zabda prayogakA artha hai pratipAdana, kriyA / usake sAdhana donoM hI haiM-zabda aura arth| eka hI ghaTameM ghaTa pArthiva mAtika-miTTIse banA huA, san, jJeya, nayA, bar3A Adi anekoM zabdoMkA prayoga hotA hai tathA ina aneka jJAnoMkA viSaya hotA hai / ataH jaise ghar3A anekAnta rUpa hai / usI taraha AtmA bhI aneka dharmAtmaka hai / 6 aneka zaktiyoMkA AdhAra honese| jaise ghI cikanA hai, tRpti karatA hai, upabRhaNa karatA hai ataH aneka zaktivAlA hai athavA, jaise ghar3A jala-dhAraNa AharaNa Adi aneka zaktiyoMse yukta hai usI taraha AtmA bhI dravya kSetra kAla aura bhAvake nimittase aneka prakArakI vaibhAvika paryAyoMkI zaktiyoMko dhAraNa karatA hai| 67 jisa prakAra eka hI ghar3A aneka sambandhiyoMkI apekSA pUrva pazcima, dUra pAsa, nayA purAnA, samartha asamartha, devadatta kRta caitrasvAmika, saMkhyA, parimANa, pRthaktva, saMyoga, vibhAgAdike bhedase aneka vyavahAroMkA viSaya hotA hai usI taraha ananta sambandhiyoMkI apekSA AtmA bhI una una aneka paryAyoMko dhAraNa karatA hai / athavA, jaise ananta pudgala sambandhiyoMkI apekSA eka hI pradezinI aMgulI aneka bhedoMko prApta hotI hai usI taraha jIva bhI karma aura nokarma viSaya upakaraNoMke sambandhase jIvasthAna, guNasthAna, mArgaNAsthAna, daMDI, kuMDalI Adi aneka paryAyoMko dhAraNa karatA hai| pradezinI aMgulImeM madhyamAkI apekSA jo bhinnatA hai vahI anAmikAkI apekSA nahIM hai, pratyekapara rUpakA bheda judA-judA hai| madhyamAne pradezinImeM hrasvatva utpanna nahIM kiyA, anyathA zazaviSANameM bhI utpanna ho jAnA cAhie thA, aura na svataH hI thA, anyathA madhyamAke abhAvameM bhI usakI pratIti ho jAnI cAhie thI / tAtparya yaha ki ananta pariNAmI dravya hI una-una sahakArI kAraNoMkI apekSA una una rUpase vyavahArameM AtA hai| . 68 jisa prakAra eka hI ghar3eke rUpAdi guNoMmeM anyadravyoMke rUpAdi guNoMkI apekSA eka do tIna cAra saMkhyAta asaMkhyAta Adi rUpase taratama bhAva vyakta hotA hai aura isalie vaha aneka hai usI taraha jIvameM bhI anya AtmAoMkI apekSA krodhAdike avibhAga praticchedoMkI taratamatA hotI hai| anya sahakAriyoMkI apekSA vaise krodhAdi pariNAma abhivyakta hote rahate hai| 69 jaise miTTI Adi dravya pradhvaMsarUpa atItakAla, saMbhAvanArUpa bhaviSyat kAla tathA kriyA sAtatyarUpa vartamAnakAlake bhedase una una kAloMmeM aneka paryAyoMko prApta hotA hai, usItaraha jIva bhI anAdi atItakAla, saMbhAvanIya anAgata aura vartamAna arthaparyAya vyaJjanaparyAyAMse anantarUpako dhAraNa karatA hai| yadi vartamAna mAtra mAnA jAya to pUrva aura uttarakI rekhA na honese vartamAnakA bhI abhAva ho jaaygaa| 10 anantakAla aura ekakAlameM amanta prakArake utpAda vyaya aura dhrauvyase yukta honeke kAraNa AtmA anekAntarUpa hai| jaise ghar3A eka kAlameM dravya dRSTise pArthiva Page #444 -------------------------------------------------------------------------- ________________ 4142 hindI-sAra 421 rUpameM utpanna hotA hai jalarUpameM nahIM, deza dRSTise yahA~ utpanna hotA hai paTanA AdimeM nahIM, kAladRSTise vartamAnakAlameM utpanna hotA hai atIta-anAgatameM nahIM, bhAvadRSTise bar3A utpanna hotA hai choTA nahIM / yaha utpAda anya sajAtIya ghaTa, kiMcit vijAtIya ghaTa, pUrNa vijAtIya paTAdi tathA dravyAntara AtmA Adike ananta utpAdoMse bhinna hai ataH utane hI prakArakA hai| isI prakAra usa samaya utpanna nahIM honevAle dravyoMkI Upara nIcI tirachI lambI caur3I Adi avasthAoMse bhinna vaha utpAda aneka prakArakA hai| aneka avayavavAle miTTIke skandhase utpanna honeke kAraNa bhI utpAda aneka prakArakA hai| isI taraha jala-dhAraNa AharaNa harSa bhaya zoka paritApa Adi aneka arthakriyAoMmeM nimitta honese utpAda aneka tarahakA hai / usI samaya utane hI pratipakSabhUta vyaya hote haiM / jaba taka pUrva paryAyakA vinAza nahIM hogA taba taka nUtanake utpAdakI saMbhAvanA nahIM hai / utpAda aura vinAzakI pratipakSabhUta sthiti bhI utane hI prakArakI hai| jo sthita nahIM hai usake utpAda aura vyaya nahIM ho sakate / 'ghaTa' utpanna hotA hai' isa prayogako vartamAna to isalie nahIM mAna sakate ki abhI taka ghar3A utpanna hI nahIM huA hai, utpattike bAda yadi turanta vinAza mAna liyA jAya to sadbhAvako avasthAkA pratipAdaka koI zabda hI prayukta nahIM hogA, ataH utpAdameM bhI abhAva aura vinAzameM bhI abhAva, isa taraha padArthakA abhAva hI honese tadAzrita vyavahArakA lopa ho jaaygaa| ataH padArthameM utpadyamAnatA utpannatA aura vinAza ye tIna avasthAe~ mAnanI hI hoNgii| isI taraha eka jIvameM bhI dravyArthika paryAyArthika nayakI viSayabhUta ananta zaktiyA~ tathA utpatti vinAza sthiti Adi rUpa honese anekAntAtmakatA samajhanI caahie| 611 anvaya vyatireka rUpa honese bhii| jaise eka hI ghar3A sat acetana Adi sAmAnya rUpase anvayadharmakA tathA nayA purAnA Adi vizeSa rUpase vyatireka dharmakA AdhAra hotA hai usI taraha AtmA bhI sAmAnya aura vizeSa dharmoMkI apekSA anvaya aura vyatirekAtmaka hai| anugatAkAra buddhi aura anugatAkAra zabda prayogake viSayabhUta svAstitva Atmatva jJAtRtva draSTutva kartRtva bhoktRtva amUrtatva' asaMkhyAtapradezatva avagAhanatva atisUkSmatva agurulaghutva ahetukatva anAdi sambandhitva UrdhvagatisvabhAva Adi anvaya dharma haiN| vyAvRttAkAra buddhi aura zabda prayogake viSayabhUta paraspara vilakSaNa utpatti sthiti vipariNAma vRddhi hrAsa kSaya vinAza gati indriya kAya yoga veda kaSAya jJAna darzana saMyama lezyA samyaktva Adi vyatireka dharma haiN| 12-13 isa anekAntAtmaka jIvakA kathana zabdoMse do rUpameM hotA hai-eka Rmika aura dUsarA yogapadya rUpase / tIsarA koI prakAra nahIM hai| jaba astitva Adi aneka dharma kAlAdikI apekSA bhinna-bhinna vivakSita hote haiM usa samaya eka zabdameM aneka arthoM ke pratipAdanakI zakti na honese kramase pratipAdana hotA hai| ise vikalAdeza kahate haiN| parantu jaba unhIM astitvAdi dharmokI kAlAdikakI dRSTise abheda vivakSA hotI hai taba eka bhI zabdake dvArA ekadharmamukhena tAdAtmyarUpase ekatvako prApta sabhI dharmokA akhaMDa bhAvase yugapat kathana ho jAtA hai| yaha sakalAdeza kahalAtA hai| vikalAdeza nayarUpa haiM aura sakalAdeza pramANa ruup| kahA bhI hai-sakalAdeza pramANAdhIna hai aura vikalAdeza nayAdhIna / Page #445 -------------------------------------------------------------------------- ________________ 422 tattvArthavArtika [ 42 14 eka guNarUpase saMpUrNa vastudharmokA akhaMDabhAvase grahaNa karanA sakalAdeza hai / jisa samaya eka abhinna vastu akhaMDarUpase vivakSita hotI hai usa samaya vaha astitvAdi dharmokA abhedavRtti yA abhedopacAra karake pUrIkI pUrI eka zabdase kahI jAtI hai yahI sakalAdeza hai| dravyAthikanayase dharmoMmeM abheda hai tathA paryAyAthikakI vivakSAmeM bheda honepara bhI abhedopacAra kara liyA jAtA hai| 15 isa sakalAdezameM pratyeka dharmakI apekSA saptabhaMgI hotI hai| 1 syAt astyeva jIvaH 2 syAt nAstyeva jIvaH 3 syAt avavatavya eva jIva: 4 syAt asti ca nAsti ca 5 syAt asti ca avaktavyazca 6 syAt nAsti ca avaktavyazca 7 syAt asti nAsti ca avaktavyazca / kahA bhI hai--- ___"praznake vazase sAta hI bhaMga hote haiN| vastu sAmAnya aura vizeSa ubhaya dharmoMse yukta haiN|" ___ 'syAt astyeva jIvaH' isa vAkyameM jIva zabda vizeSya hai dravyavAcI hai aura 'asti' zabda vizeSaNa hai guNavAcI hai| unameM vizeSaNa vizeSyabhAva dyotanake lie 'eva' kA prayoga hai| isase itara dharmokI nivRttikA prasaMga hotA hai, ataH una dharmokA sadbhAva dyotana karane ke lie 'syAt' zabdakA prayoga kiyA gayA hai| 'syAt' zabda tiGantapratirUpaka nipAta hai| isake anekAnta vidhi vicAra Adi aneka artha ho sakate haiM parantu vivakSAvaza yahA~ 'anekAnta" artha liyA jAtA hai| yadyapi 'syAt' zabdase sAmAnyatayA anekAntakA dyotana ho jAtA hai phira bhI vizeSArthI vizeSa zabdakA prayoga karate haiM jaise 'vRkSa' kahanese dhava khadira AdikA grahaNa ho jAne para bhI dhava khadira Adike icchuka una-una zabdoMkA prayoga karate haiM / athavA 'syAt' zabda anekAntakA dyotaka hotA hai / jo dyotaka hotA hai vaha kisI vAcaka zabdake dvArA kahe gaye arthakA hI dyotana kara sakatA hai ataH usake dvArA prakAzya dharmakI sUcanAke lie itara zabdoMkA prayoga kiyA gayA hai| prazna-yadi syAt astyeva jIva:' yaha vAkya sakalAdezI hai to isIse jIvadravyake sabhI dharmoMkA saMgraha ho hI jAtA hai, to Ageke bhaMga nirarthaka haiM ? uttara-gauNa aura mukhya vivakSAse sabhI bhaMgoM kI sArthakatA hai| dravyArthika kI pradhAnatA tathA paryAyAthika kI gauNatAmeM prathama bhaMga sArthaka hai aura dravyAthika kI gauNatA aura paryAyAthika kI pradhAnatAmeM dvitIya bhaMga / yahA~ pradhAnatA kevala zabda prayogakI hai, vastu to sabhI bhaMgoMmeM pUrI hI grahaNa kI jAtI hai| jo zabdase kahA nahIM gayA hai arthAt gamya huA hai vaha yahA~ apradhAna hai| tRtIya bhaMgameM yugapat vivakSA honese donoM hI apradhAna ho jAte haiM kyoMki donoMko pradhAna bhAvase kahane vAlA koI zabda nahIM hai| cauthe bhaMgameM kramazaH ubhaya pradhAna hote haiM / yadi astitvaikAntavAdI 'jIva eva asti' aisA avadhAraNa karate haiM to ajIvake nAstitvakA prasaMga AtA hai ataH 'astyeva' yahIM evakAra diyA jAtA hai / 'astyeva' kahanese pudgalAdikake astitvase bhI jIvakA astitva vyApta ho jAtA hai ataH jIva aura pudgalameM ekatvakA prasaMga hotA hai / 'astitva sAmAnyase jIvakA sambandha hogA astitva vizeSase nahIM, jaise 'anityameva kRtakam' kahanese anityatvake abhAvameM kRtakatva nahIM hotA aisA avadhAraNa karane para bhI saba prakArake anityatvase saba prakArake kRtakasvakI vyApti nahIM hotI kintu Page #446 -------------------------------------------------------------------------- ________________ 442] hindI-sAra anityatva sAmAnyase hI hotI hai na ki ratha ghaTa paTa Adike anityatva vizeSase / ' yaha samAdhAna prastuta karane para to yahI phalita hotA hai ki Apa svayaM avadhAraNako niSphalatA svIkAra kara rahe haiM / 'svagata vizeSase anityatva hai' isakA spaSTa artha hai ki paragata vizeSase anityatva nahIM hai| phira to 'anityaM kRtakam' aisA vinA avadhAraNakA vAkya kahanA caahie| aisI dazAmeM anityatvakA avadhAraNa na honese nityatvakA bhI prasaMga prApta hotA hai| isI taraha Apa yadi 'astitva sAmAnyase jIva 'syAdasti' hai pudgalAdigata astitva vizeSase nahIM' yaha svIkAra karate haiM to yaha svayaM mAna rahe haiM ki do prakArakA astitva hai-eka sAmAnya astitva aura dUsarA vizeSa astitv| aisI dazAmeM sAmAnya astitvase syAdasti aura vizeSa astitvase syAnnAsti hone para avadhAraNa niSphala ho hI jAtA hai / saba prakArase astitva svIkRta honepara hI nAstitvake nirAkaraNase hI avadhAraNa sArthaka ho sakatA hai| niyama na rahane para pudgalAdike astitvase bhI 'syAdasti' kI prApti hotI hai ataH ekAntavAdIko avadhAraNa mAnanA hI hogA aura aisI sthitimeM pUrvokta doSa AtA hai| 'jo asti hai vaha apane dravya kSetra kAla bhAvase, itara dravyAdise nahIM kyoMki ve aprastuta haiM / jaise ghar3A pArthiva rUpase, isa kSetrase, isa kAlakI dRSTise tathA apanI vartamAna paryAyoMse 'asti' hai anyase nahIM kyoMki ve aprastuta haiN|' isa samAdhAnase hI phalita hotA hai ki ghar3A syAdasti aura syAnAsti hai / yadi niyama na mAnA gayA to vaha ghaDA hI nahIM ho sakatA kyoMki sAmAnyAtmakatAke abhAvameM vizeSarUpatA bhI nahIM Tika sakatI, athavA aniyata davyAdirUpa honese vaha ghar3A hI nahIM raha sakatA kiMtu sarvarUpa honese mahA sAmAnya bana jAyagA / yadi ghar3A pArthivatvakI taraha jalAdi rUpase bhI asti ho jAya to jalAdi rUpa bhI honese vaha eka sAmAnya dravya bana jAyagA na ki ghar3A / yadi isa kSetrakI taraha anya samasta kSetroMmeM bhI ghar3A asti ho jAya to vaha ghar3A nahIM raha pAyagA kintu AkAza bana jAyagA / yadi isa kAlakI taraha atIta anAgata kAlase bhI vaha 'asti' hoto bhI ghar3A nahIM raha sakatA kintu trikAlAnuyAyI honese mRd dravya bana jAyagA, phira to jisa prakAra isa deza kAla rUpase hamalogoMke pratyakSa hai aura arthakriyAkArI hai usItaraha atIta anAgatakAla tathA sabhI dezoMmeM usakI pratyakSatA tathA tatsambandhI arthakriyAkAritA honI cAhiye / isI taraha jaise vaha nayA hai usI taraha purAne yA sabhI rUpa rasa gandha sparza saMkhyA saMsthAna AdikI dRSTise bhI 'asti' ho to vaha ghar3A nahIM raha jAyagA kintu sarvavyApI honese mahAsattA bana jAyagA / isI taraha manuSya jIva bhI svadravya kSetra kAla bhAvakI dRSTi se hI 'asti' hai anyarUpoM se nAsti hai| yadi manuSya anya rUpase bhI 'asti' ho jAya to vaha manuSya hI nahIM raha sakatA, mahAsAmAnya ho jAyagA / isI taraha aniyata kSetra Adi rUpase 'asti' mAnane meM aniyatarUpatA kA prasaMga AtA hai| svasadbhAva aura para-abhAva ke adhIna jIva kA svarUpa honese vaha ubhayAtmaka hai| yadi jIva parasattAke abhAvakI apekSA na kare to vaha jIva na hokara sanmAtra ho jaaygaa| isI taraha parasattAke abhAvakI apekSA hone para bhI svasattAkA sadbhAva na ho to vaha vastu hI nahIM ho sakegA, jIva honekI bAta to dUra hI rhii| ataH parakA abhAva bhI svasattA sadbhAvase.hI vastukA svarUpa bana sakatA hai| jaise astitva dharma astitva rUpase hI hai nAstitva Page #447 -------------------------------------------------------------------------- ________________ 424 tattvArthavArtika [ 442 rUpase nahIM, ataH ubhayAtmaka hai / anyathA vastukA abhAva hI ho jAyagA kyoMki abhAva, bhAvanirapekSa hokara sarvathA zUnyakA hI pratipAdana karegA tathA bhAva abhAvarUpase nirapekSa rahakara sarvasanmAtrarUpa vastuko kahegA / sarvathA sat yA sarvathA abhAva rUpase vastukI sthiti to hai nahIM / kyA kabhI vastu sarvAbhAvAtmaka yA sarvasattAtmaka dekhI gaI hai ? vaisI vastu hI nahIM ho sakatI kyoMki vaha kharaviSANakI taraha sarvAbhAva rUpa hai / jaba vastutva zrAvaNatvakI taraha sapakSa vipakSa donoMse vyAvRtta honeke kAraNa asAdhAraNa ho gayA taba usakA bodha honA bhI kaThina hai / vastumeM kriyAguNa vyapadezakA abhAva honese bhAvavilakSaNatA ke kAraNa abhAvatA AtI hai tathA bhAvatA abhAva vailakSaNyase / isa taraha bhAvarUpatA aura abhAva rUpatA donoM paraspara sApekSa haiM abhAva apane sadbhAva tathA bhAvake abhAvakI apekSA siddha hotA hai tathA bhAva svasadbhAvaM aura abhAvake abhAvakI apekSAse / yadi abhAvako ekAMtase asti svIkAra kiyA jAya to jaise vaha abhAvarUpase asti hai usI taraha bhAvarUpase bhI 'asti' ho jAne ke kAraNa bhAva aura abhAvameM svarUpasAMkarya ho jAyagA / yadi abhAvako sarvathA 'nAsti' mAnA jAya to jaise vaha bhAvarUpase 'nAsti' hai usI taraha abhAvarUpase bhI 'nAsti' honese abhAvakA sarvathA lopa honeke kAraNa bhAvamAtra hI jagat raha jAyagA / aura isa taraha khapuSpa Adi bhI bhAvAtmaka ho jAyaMgeM / ataH ghaTAdika bhAva syAdasti aura syAnnAsti haiM / isa taraha ghaTAdi vastuoMmeM bhAva aura abhAvako paraspara sApekSa hone se prativAdIkA yaha kathana ki 'artha yA prakaraNase jaba ghaTameM paTAdikI sattAkA prasaMga hI nahIM hai taba usakA niSedha kyoM karate ho ?' ayukta ho jAtA hai / kiMca, artha hone ke kAraNa sAmAnyarUpase ghaTa meM paTAdi arthoM kI sattAkA prasaMga prApta hai hI, yadi usameM hama viziSTa ghaTarUpatA svIkAra karanA cAhate haiM to vaha paTAdikI sattA kA niSedha karake hI A sakatI hai / anyathA vaha ghaTa nahIM kahA jA sakatA kyoMki paTAdi rUpoMkI vyAvRtti na honese usameM paTAdi rUpatA bhI usI taraha maujUda hai / ghaTameM jo paTAdikA 'nAstitva' hai vaha bhI ghar3ekA hI dharma hai, vaha usakI svaparyAya hai / hA~, parakI apekSA vyavahArameM Anese paraparyAya upacArase kahI jAtI hai / prazna - ' astyeva jIva: ' yahA~ 'asti' zabdake vAcya artha se jIva zabdakA vAcya artha bhinna svabhAvavAlA hai, yA abhinna svabhAvavAlA ? yadi abhinna svabhAva hai, to isakA yaha artha huA ki jo 'sat' hai vahI jIva hai, usameM anya dharma nahIM haiM / taba unameM paraspara sAmAnAdhikaraNya vizeSaNa vizeSya bhAva Adi nahIM ho sakeMge, tathA donoM zabdoM kA prayoga bhI nahIM honA caahiye| jisa taraha 'sattva' sarva dravya aura paryAyoMmeM vyApta hai usI taraha usase abhinna jIva bhI vyApta hogaa| tAtparya yaha ki saMsArake saba padArthoM meM eka jIvarUpatAkA prasaMga AyagA / jIvameM sAmAnya satsvabhAva honese jIvake caitanya jJAnAdi starf Tracarf sabhI paryAyoMkA abhAva ho jAyagA / athavA, astitva jaba jIvakA svabhAva ho gayA, taba pudgalAdikameM 'sat' yaha pratyaya nahIM karA sakegA / yadi ukta doSase bacane ke lie asti zabdake vAcya arthase jIva zabdakA vAcya artha bhinna mAnA jAtA hai to jIva svayaM asadrUpa ho jAyagA / kahA jA sakatA hai ki jIva asadrUpa hai kyoMki vaha asti zabdake vAcya arthase bhinna hai jaise ki kharaviSANa / aisI dazA meM jIvAzrita bandha mokSa Adi sabhI vyavahAra naSTa ho jAya~ge / aura jisa taraha astitva jIvase bhinna hai Page #448 -------------------------------------------------------------------------- ________________ 442] hindI-sAra 425 usI taraha anya pudgalAdise bhI bhinna hogA, tAtparya yaha ki sarvathA nirAzraya honese usakA abhAva hI ho jaaygaa| kiMca, astitvase bhinna svabhAvavAle jIvakA phira kyA svarUpa raha jAtA hai ? jise bhI Apa svabhAva kahoge vaha saba asadrapa hI hogaa| uttara-'asti' zabdake vAcya arthase jIva zabdakA vAcya artha kathaMcit bhinna rUpa hai tathA kathaMcit abhinna rUpa / paryAyAthika nayase bhavana aura jIvana paryAyoMmeM bheda honese donoM zabda bhinnArthaka haiM / dravyAthika dRSTise donoM abhinna haiM, jIvake grahaNase tadbhinna astitvakA bhI grahaNa hotA hI hai ataH padArtha syAta asti aura syAnnAsti rUpa haiN| artha abhidhAna aura pratyayoMkI asti aura nAsti ubhayarUpase prasiddhi honeke kAraNa bhI padArtha asti-nAsti rUpa hai| jIva artha jIvazabda aura jIva pratyaya ye tInoM atyanta prasiddha haiN| lokameM pracalita vAcyavAcaka bhAva aura jJeyajJAyaka bhAva tInoMke astitvake sAkSI haiM / zUnyavAda yA zabdAdvaitavAda mAnakara inakA niSedha karanA ucita nahIM hai / ataH pratyeka padArtha syAdasti aura syAnnAsti rUpa hai / inameM dravyArthika paryAyArthikako tathA paryAyArthika dravyAthikako apane meM antarbhUta karake vyApAra karatA hai ataH donoM hI bhaMga sakalAdezI haiN| jaba do guNoMke dvArA eka akhaMDa arthakI yugapat vivakSA hotI hai to tIsarA avaktavya bhaMga hotA hai / jaise prathama aura dvitIya bhaMgameM ekakAlameM eka zabdase eka guNake dvArA samasta vastukA kathana ho jAtA hai usa taraha jaba do pratiyogI guNoMke dvArA avadhAraNa rUpase yugapat eka kAlameM eka zabdase samasta vastuke kahanekI icchA hotI hai to vastu avaktavya ho jAtI hai kyoMki vaisA zabda aura artha nahIM hai| guNoMke yugapadbhAvakA artha hai kAlAdikI dRSTi se abhedvRtti| ve kAlAdi ATha he--kAla AtmarUpa artha sambandha upakAra guNideza saMsarga aura zabda / jisa kAraNa guNa paraspara viruddha haiM ataH unakI eka kAlameM kisI eka vastumeM vRtti nahIM ho sakatI ataH sattva aura asattvakA vAcaka eka zabda nahIM hai / eka vastumeM sattva aura asattva paraspara bhinna rUpameM haiM unakA eka svarUpa nahIM hai jisase ve eka zabdake dvArA yugapat kahe jA skeN| paraspara virodhI sattva aura asattvakI eka arthameM vRtti bhI nahIM ho sakatI jisase abhinna AdhAra mAnakara abheda aura yugapadbhAva kahA jAya tathA kisI eka zabdase unakA pratipAdana ho ske| sambandhase bhI guNoMmeM abhinnatAkI saMbhAvanA nahIM hai kyoMki sambandha bhinna hotA hai| devadatta aura daMDakA sambandha yajJadatta aura chatrake sambandhase judA hai hii| jaba kAraNabhUta sambandhI bhinna haiM taba kAryabhUta sambandha eka nahIM ho sakatA / isI taraha sattva aura asattvakA padArthase apanA-apanA pRthak hI sambandha hogA, ataH sambandhakI dRSTise bhI abhedavRttikI saMbhAvanA nahIM hai / samavAyako bhI saMyogakI taraha vizeSaNa bhedase bhinna hI honA cAhiye / upakAradRSTise bhI guNa abhinna nahIM hai, kyoMki dravyameM apanA pratyaya yA viziSTa vyavahAra karAnA rUpa upakAra pratyeka guNakA judA-judA hai| nIla ghaTameM nIlAnurAga aura nIla pratyaya utpanna karatA hai jaba ki pIta pItAnurAga aura pIta pratyaya / isI taraha sattva sat pratyaya karAtA hai aura asattva asatpratyaya / ataH upakArakI dRSTise bhI abhedavRtti nahIM bana sktii| phira guNIkA upakAra eka dezase nahIM hotA jisase eka dezopakAraka honese unameM abhedarUpatA lAI jaay| ekAnta pakSameM guNoMse saMsaSTa anekAtmaka rUpa nahIM hai| jaba zukla aura kRSNa varNa paraspara Page #449 -------------------------------------------------------------------------- ________________ 426 tattvAryavArtika [a72 bhila haiM taba unakA saMsRSTa rUpa eka nahIM ho sakatA jisase eka zabdase kathana ho ske| koI eka zabda yA pada do guNoMko yugapat nahIM kaha sakatA / yadi kahe to 'sat' zabda sattvakI taraha asattvakA bhI kathana karegA tathA 'asat' zabda sttvkaa| para aisI loka-pratIti nahIM hai kyoMki pratyekake vAcaka zabda judA-judA haiM / isa taraha kAlAdikI dRSTise yugapadbhAvakI sambhAvanA nahIM hai tathA ubhayavAcI koI eka zabda hai nahIM ataH vastu avaktavya hai / athavA, zabdameM vastuke tulya balavAle do dharmoMkA mukhya rUpase yugapat kathana karanekI zakyatA na honese, yA paraspara zabda pratibandha honese nirguNatvakA prasaMga honese tathA vivakSita ubhaya dharmokA pratipAdana na honese vastu avaktavya hai| yaha bhI sakalAdeza hai, kyoMki paraspara avadhArita do mukhya guNoMse akhaNDa vastuko samasta rUpase kahanekI icchA hai| yaha akhaMDatA eka guNa rUpase abheda vRttike dvArA yA abhedopacArase bana jAtI hai| yaha avaktavya zabdake dvArA anya chaha bhaMgoMke dvArA vaktavya honese 'syAt' avaktavya hai sarvathA nhiiN| yadi sarvathA avaktavya ho jAya to 'avaktavya' zabdake dvArA bhI usakA kathana nahIM ho sktaa| aisI dazAmeM bandha mokSAdikI prakriyAkA nirUpaNa nirarthaka ho jAtA hai| jaba donoM dharmokI kramazaH mukhya rUpase vivakSA hotI hai taba unake dvArA samasta vastukA grahaNa honese cauthA bhI bhaMga sakalAdezI hotA hai| yaha bhI 'kathaJcit' hI samajhanA caahie| yadi sarvathA ubhayAtmaka ho to paraspara virodha doSa tathA ubhaya doSakA prasaMga hotA hai| inakA nirUpaNa isa prakAra hotA hai 1-sarvasAmAnya aura tadabhAvase / padArtha do prakArake haiM eka zrutigamya aura dUsare arthaadhigmy| zrutimAtrase bodhita zrutigamya hai tathA artha prakaraNa abhiprAya Adise kalpita arthAdhigamya hai| 'AtmA asti' yahA~ sabhI prakArake avAntara bhedoMkI vivakSA na rahane para sarvavizeSavyApI sanmAtrakI dRSTise usameM 'asti' vyavahAra hotA hai aura usake pratipakSI abhAva sAmAnyase 'nAsti' vyavahAra hotA hai / jaba inhIM dRSTiyoMse ye donoM dharma yugapat vivakSita hote haiM to vastu avaktavya aura kramaza: vivakSita honepara ubhayAtmaka hai| 2--viziSTa sAmAnya aura tadabhAvase / AtmA Atmasva rUpa viziSTa sAmAnyakI dRSTise 'asti' hai aura anAtmatvakI dRSTise 'nAsti' hai| yugapat ubhaya vivakSAmeM avaktavya tathA kramazaH ubhaya vivakSAmeM ubhayAtmaka hai| 3-viziSTa sAmAnya aura tadabhAva sAmAnyase / AtmA 'Atmatva' rUpase 'asti' hai tathA pRthivI jala ghaTa paTa Adi saba prakArase abhAva sAmAnya rUpase 'nAsti' hai| yugapat ubhaya vivakSAmeM avaktavya aura krama vivakSAmeM ubhayAtmaka hai| 4-viziSTa sAmAnya aura tadvizeSase / AtmA 'Atmatva' rUpase 'asti hai aura AtmavizeSa 'manuSya' rUpase 'nAsti' hai / yugapat vivakSAmeM avaktavya aura kramavivakSAmeM ubhayAtmaka hai| 5-sAmAnya aura viziSTa sAmAnyase / sAmAnya dRSTise dravyatva rUpase AtmA 'asti' hai aura viziSTa sAmAnyake abhAva rUpa anAtmatvase 'nAsti' hai| yugapat ubhaya vivakSAmeM avaktavya aura krama vivakSAmeM ubhayAtmaka hai| Page #450 -------------------------------------------------------------------------- ________________ 442] hindI sAra 427 6-dravya sAmAnya aura guNasAmAnyase / dravyatva rUpase AtmA 'asti' hai tathA pratiyogi guNatvakI dRSTise 'nAsti' hai| yugapat ubhaya vivakSAmeM avaktavya aura kramazaH ubhaya vivakSAmeM ubhayAtmaka hai|| 7--dharmasamudAya aura tdvytirekse| trikAla gocara anekazakti tathA jJAnAdi dharma samudAya rUpase AtmA 'asti' hai tathA tadabhAva rUpase 'nAsti' hai| yugapat ubhaya vivakSA meM avaktavya aura kramazaH ubhaya vivakSAmeM ubhayAtmaka hai| 8-dharma sAmAnya sambandhase aura tadabhAvase / jJAnAdi guNoMke sAmAnya sambandha kI dRSTise AtmA 'asti' hai tathA kisI bhI samaya dharmasAmAnya sambandhakA abhAva nahIM hotA ataH tadabhAvakI dRSTise 'nAsti' hai / yugapat vivakSAmeM avaktavya aura kramavivakSAmeM ubhayAtmaka hai| 9-dharmavizeSa sambandha aura tdbhaavse| kisI vivakSita dharmake sambandhakI dRSTi se AtmA 'asti' hai tathA usIke abhAva rUpase 'nAsti' hai / jaise AtmA nityatva yA cetanatva kisI amuka dharmake sambandhase 'asti' hai aura vipakSI dharmase 'nAsti' hai| yugapat ubhaya vivakSAmeM avaktavya hai aura kramavivakSAmeM ubhayAtmaka hai / ___ pA~cavA~ bhaMga tIna svarUpoMse dvayAtmaka hotA hai| aneka dravya aura aneka paryAyAtmaka jIvake kisI dravyArtha vizeSa yA paryAyArtha vizeSakI vivakSAmeM eka AtmA 'asti' hai, vahI pUrva vivakSA tathA dravyasAmAnya aura paryAyasAmAnya yA donoMkI yugapadabheda vivakSAmeM vacanoMke agocara hokara avaktavya ho jAtA hai / jaise AtmA dravyatva jIvatva yA manuSyatva rUpase 'asti' hai tathA dravyaparyAya sAmAnya tathA tadabhAvakI yugapat vivakSAmeM avaktavya hai| isa taraha 'syAdasti avaktavya' bhaMga banatA hai / yaha bhI vivakSAse akhaMDa vastuko grahaNa karaneke kAraNa sakalAdeza hai kyoMki isane eka aMzarUpase samasta vastuko grahaNa kiyA hai / chaThavA~ bhaMga bhI tIna svarUpoMse do aMzavAlA hotA hai / vastugata nAstitva hI jaba avaktavya rUpase anubaddha hokara vivakSita hotA hai taba yaha bhaMga banatA hai| nAstitva paryAyakI dRSTise hai / paryAyeM do prakArako haiM-eka sahabhAvinI aura dUsarI krmbhaavinii| gati indriya kAya yoga veda kaSAya Adi sahabhAvinI tathA krodha mAna bAlya yauvana Adi kramabhAvinI paryAyeM haiM / gatyAdi aura krodhAdi paryAyoMse bhinna koI eka avasthAyI jIva nahIM hai, kintu ye hI kramika paryAyeM jIva kahI jAtI haiN| jo vastutvena 'sat' hai vahI dravyAMza hai tathA jo avastutvena 'asat' hai vahI paryAyAMza hai| ina donoMkI yugapat abheda vivakSAmeM vastu avaktavya hai / isa taraha AtmA nAsti avaktavya hai| yaha bhI sakalAdeza hai kyoMki vivakSita dharmarUpase akhaNDa vastuko grahaNa karatA hai| sAtA bhaGga cAra svarUpoMse tIna aMzavAlA hai| kisI dravyArtha vizeSakI apekSA astitva kisI paryAyavizeSakI apekSA 'nAstitva' hotA hai tathA kisI dravyaparyAya vizeSa aura dravyaparyAya sAmAnyakI yugapat vivakSAmeM vahI avaktavya bhI ho jAtA hai / isa taraha asti nAsti avaktavya bhaMga bana jAtA hai| yaha bhI sakalAdeza hai kyoMki isane vivakSitadharmarUpase akhaNDa samasta vastukA grahaNa kiyA hai| Page #451 -------------------------------------------------------------------------- ________________ 428 tattvArthacArtika [4142 25 niraMza vastumeM guNabhedase aMzakalpanA karanA vikalAdeza hai| svarUpase avibhAgI akhaMDa sattAka vastumeM vividha guNoMkI apekSA aMza kalpanA karanA arthAt anekatva aura ekatvakI vyavasthAke lie mUlataH narasiMhameM siMhatvakI taraha samudAyAtmaka vastustarUpako svIkAra karake hI kAla AdikI dRSTise paraspara vibhinna aMzoMkI kalpanA karanA vikalAdeza hai| kevala siMhameM siMhatvakI taraha ekameM ekAMzakI kalpanA vikalAdeza nahIM haiN| jaise dADima karpUra Adise bane hue zarbatameM vilakSaNa rasakI anubhUti aura svIkRtike bAda apanI pahacAna zaktike anusAra 'isa zarbatameM lAyacI bhI hai, karpUrabhI hai' ityAdi vivecana kiyA jAtA hai usI taraha anekAntAtmaka eka vastukI svIkRtike bAda hetuvizeSase kisI vivakSita aMzakA nizcaya karanA vikalAdeza hai| akhaMDa bhI vastumeM guNoMse bheda hotA hai jaise 'gatavarSa Apa paTu the, isa varSa paTutara haiM' isa prayogameM avasthAbhedase tadabhinna dravyameM bheda vyavahAra hotA hai| guNabhedase guNibhedakA honA svAbhAvika hI hai| 26 vikalAdezameM bhI saptabhaMgI hotI hai| guNabhedaka aMzoMmeM krama, yogapadya tathA krama-yogapadya donoMse vivakSAke vaza vikalAdeza hote haiN| prathama aura dvitIya bhaMgameM svataMtra krama, tIsaremeM yaugapadya, cauthemeM saMyukta krama, pAMcaveM aura chaThe bhaMgameM svataMtra kramake sAtha yaugapadya tathA sAtaveM bhaMgameM saMyukta krama aura yogapadya haiN| sarvasAmAnya Adi kisI eka dravyArtha-dRSTise 'syAdastyeva AtmA' yaha pahilA vikalAdeza hai| isa bhaMgameM anya dharma yadyapi vastumeM vidyamAna haiM to bhI kAlAdikI apekSA bhedavivakSA honese zabdavAcyatvena svIkRta nahIM haiM ataH na unakA vidhAna hI hai aura na pratiSedha hii| isI taraha anya bhaMgoMmeM bhI svavivakSita dharmakI pradhAnatA hotI hai aura anya dharmoM ke prati udAsInatA, na to unakA vidhAna hI hotA hai aura na unakA pratiSedha hI / prazna--jaba Apa 'astyeva' isa taraha vizeSaNa-vizeSyake niyamanako evakAra dete ho taba arthAt hI itarakI nivRtti ho jAtI hai ? udAsInatA kahA~ rahI ? uttara--isIlie zeSa dharmoMke sadbhAvako dyotana karane ke lie 'syAt' zabdakA prayoga kiyA jAtA hai / evakArase jaba itaranivRttikA prasaMga prastuta hotA hai to sakala lopa na ho jAya isalie 'syAt' zabda vivakSita dharmake sAtha hI sAtha anyadhamauke sadbhAvakI sUcanA de detA hai| isa taraha apunarukta rUpase adhikase adhika sAta prakArake vacana ho sakate hai / yaha saba dravyAthika aura paryAyAthika donoM nayoMkI vivakSAse hotA hai| ye naya saMgraha aura vyavahAra rUpa hote haiM zabda naya aura arthanaya rUpase bhI inake vibhAga haiN| saMgraha vyavahAra aura RjusUtra arthanaya hai tathA zabda samabhirUr3ha aura evaM bhUta zabdanaya hai| saMgrahanaya sattAko viSaya karatA hai, vaha samasta vastutattvakA sattAmeM antarbhAva karake abheda rUpase saMgraha karatA hai| vyavahAranaya asattvako viSaya karatA hai kyoMki vaha una paraspara bhinna sattvoMko grahaNa karatA hai jinameM eka dUsarekA asattva antarbhUta hai| RjusUtranaya vartamAna kSaNavartI paryAyako jAnatA hai / isakI dRSTimeM atIta aura anAgata cUMki vinaSTa aura anutpanna hai, ataH unase vyavahAra nahIM ho sktaa| ye tInoM arthanaya milakara tathA ekAkI rahakara sAta prakArake bhaMgoMko utpanna karate haiM / pahilA saMgraha dUsarA vyavahAra, tIsarA avibhakta (yugapad vivakSita)saMgraha vyavahAra, cauthA samuccita (krama vivakSita samudAya) saMgraha vyavahAra, pAMcavAM saMgraha aura avibhavata saMgraha vyavahAra, chaThavAM vyavahAra aura avibhakta saMgraha vyavahAra tathA sAtavAM samudita saMgraha vyavahAra Page #452 -------------------------------------------------------------------------- ________________ 4|42] hindI-sAra 429 aura avibhakta saMgraha vyavahAra / zabdanaya vyaMjana paryAyoMko viSaya karate haiN| ve abheda tathA bheda do prakArake vacana prayogako sAmane lAte haiN| zabdanayameM paryAyavAcI vibhinna zabdoMkA prayoga honepara bhI usI arthakA kathana hotA hai, ataH abheda hai / samabhirUr3hanayameM ghaTanakriyAmeM pariNata yA apariNata, abhinna hI ghaTakA nirUpaNa hotA hai| evaMbhUtameM pravRttinimittase bhinna hI arthakA nirUpaNa hotA hai| athavA eka arthameM aneka zabdoMkI pravRtti yA pratyekameM svataMtra zabdoMkA prayoga, isa taraha bhI do prakAra haiM / zabdanayameM aneka paryAyavAcI zabdoMkA vAcya eka hI hotA hai / samabhirUr3ha meM cUMki zabda naimittika hai ataH eka zabdakA vAcya eka hI hotA hai| evaMbhUta vartamAna nimittako pakar3atA hai ata: usake matase bhI eka zabdakA vAcya eka hI hai| 27 ina paraspara viruddha sarIkhe dikhanevAle dharmoM meM nayadRSTi se yojanA karanepara koI virodha nahIM rhtaa| virodha tIna prakArakA hai-1 vadhyaghAtaka bhAva, 2 sahAnavasthAna, 3 pratibandhya pratibandhaka bhAva / vadhyaghAtaka bhAva virodha sarpa aura nakula yA agni aura jalameM hotA hai| yaha do vidyamAna padArthoM meM saMyoga honepara hotA hai, saMyogake bAda jo balavAn hotA hai vaha nirbalako bAdhita karatA hai / agnise asaMyukta jala agniko nahIM bujhA sktaa| parantu Apa astitva aura nAstitvakI eka vastumeM kSaNamAtra bhI vRtti nahIM mAnanA cAhate ataH yaha virodha kaise hogA? yadi donoMkI eka vastumeM yugapat vRti svIkAra karate ho to jaba donoM dharma tulya hetuka aura samAna balazAlI haiM taba eka dUsareko kaise bAdha sakatA hai ? jisase inameM badhyaghAtaka virodha mAnA jAya / dUsarA sahAnavasthAna virodha eka vastu kI kramase honevAlI do paryAyoMmeM hotA hai| nayI paryAya utpanna hotI hai to pUrvaparyAya naSTa ho jAtI hai| jaise AmakA harA rUpa naSTa hotA hai aura pItarUpa utpanna hotA hai| kintu astitva aura nAstitva vastumeM kramika nahIM haiN| yadi ye kramabhAvI hote to astitvakAlameM nAstitva aura nAstitvakAlameM astitvakA abhAva prApta hogaa| aisI dazAmeM nAstitvakA abhAva honepara jIvamAtra jagat ho jaaygaa| aura astitvakai abhAvameM zUnyatAkA prasaGga AyagA, aura samasta bandha mokSAdi vyavahArakA uccheda ho jAyagA / sarvathA asatkI utpatti aura satkA sarvathA vinAza nahIM ho sktaa| ataH yaha virodha bhI astitva-nAstitvameM nahIM ho sktaa| pratibandhya pratibandhaka bhAva virodha bhI inameM nahIM hai| jaise AmakA phala jaba taka DAlameM lagA huA hai taba taka phala aura DaMThalakA saMyoga rUpa pratibandhakake rahanese gurutva maujUda rahane para bhI Amako nIce nahIM giraataa| jaba saMyoga TUTa jAtA hai taba gurutva phala ko nIce girA detA hai| 'saMyoga' ke abhAvameM gurutva patanakA kAraNa hotA hai, yaha siddhAnta hai| parantu yahA~ na to astitva nAstitvake prayojanakA pratibandha karatA hai aura na nAstitva astitva ke| astitvakAlameM hI parakI apekSA 'nAsti' buddhi hotI hai tathA nAstitvake samaya hI svApekSayA astitva buddhi aura vyavahAra hotA hai| isa taraha vivakSAbhedase jIvAdipadArtha ekAnekAtmaka haiN| caturtha adhyAya samApta Page #453 -------------------------------------------------------------------------- ________________ mudraka--jayyada presa, ballImArAna, dillI Page #454 -------------------------------------------------------------------------- ________________