SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ मागा रा४४-४७] द्वितीयोऽध्यायः निरुपभोगमन्त्यम् ॥४४॥ सूत्रक्रमापेक्षया अन्ते भवमन्त्यं कार्मणम्, निरुपभोगमिति वचनात् अर्थादापन्नमेतदितराणि सोपभोगानीति। कर्मादाननिर्जरासुखदुःखानुभवनहेतुत्वात् सोपभोगमिति चेत्, न; विवक्षितापरिज्ञानात् ।। स्यान्मतम्-कार्मणकाययोगेन कर्मादत्ते निर्जरयति च, सुखदुःखं चानुभवति, ततः सोपभोगमेव न निरुपभोगमिति ? तन्न; किं कारणम् ? विवक्षितापरिज्ञानात् । विवक्षितमुपभोगमपरिज्ञाय परेणेदं चोदितम् । कोऽसौ विवक्षित उपभोगः ? इन्द्रियनिमित्तशब्दाद्युपलब्धिरुपभोगः ॥२॥ इन्द्रियप्रणालिकया शब्दादीनामुपलब्धिरुपभोग इत्युच्यते । विग्रहगतौ सत्यामपीन्द्रियोपलब्धौ द्रव्येन्द्रियनिर्वृत्त्यर्थाभावात् शब्दादिविषयानुभवाभावान्निरुपभोगं कार्मणमिति कथ्यते। ननु तैजसमपि निरुपभोगं तत्र किमुच्यते निरुपभोगमन्त्यमिति ? अत आह-- तेजसस्य योगनिमित्तत्वाभावादनधिकारः।। तेजसं शरीरं योगनिमित्तमपि न भवति ततोऽस्योपभोगविचारेऽनधिकारः । ततो योगनिमित्तेषु शरीरेष्वन्त्यं निरुपभोगं सोपभोगानीतराणीत्ययमर्थोऽत्र विवक्षितः । ___ तत्राम्नातलक्षणेषु जन्मस्वमूनि शरीराणि प्रादुर्भावमापद्यमानानि किमविशेषेण १५ भवन्ति उत कश्चिदस्ति प्रतिविशेषः ? अस्तीत्याह-- गर्भसम्मूर्छनजमाद्यम् ॥४५॥ सूत्रक्रमापेक्षया आदौ भवमाद्यमौदारिकमित्यर्थः । यद् गर्भजं यच्च संमूर्च्छन तत्सर्वमौदारिकं द्रष्टव्यम् । तदनन्तरं यन्निर्दिष्टं तत्कस्मिन् जन्मनीति ? अत आह औपपादिकं वैक्रियिकम् ॥४६॥ उपपादे भवमौपपादिकम्, "अध्यात्मादित्वात् इकः । यदीपपादिकं तत्सर्व वैक्रियिक वेदितव्यम् । यद्यौपपादिकं वैक्रियिकमनौपपादिकस्य वैक्रियिकत्वाभाव इति ? अत आह लब्धिप्रत्ययं च ॥४७॥ वैक्रियिकमित्यभिसंबध्यते । प्रत्ययशब्दस्यानेकार्यत्वे विवक्षातः कारगगतिः ।। अयं प्रत्ययशब्दोऽनेकार्थः । क्वचिज्ज्ञाने वर्तते, यथा अर्थाभिधानप्रत्यया इति । क्वचित्सत्यतायां वर्तते, प्रत्ययं कुरु सत्यं कुर्वित्यर्थः । क्वचित्कारणे वर्तते मिथ्यादर्शनाविरतिप्रमादकषाययोगाः प्रत्यया इति । तत्रह विवक्षात: कारणपर्यायवाची वेदितव्यः । तपोविशेषद्धिप्राप्तिर्लब्धिः ।२। तपोविशेषाद् ऋद्धिप्राप्तिर्लब्धिरित्युच्यते । लब्धिः प्रत्ययो यस्य तल्लब्धिप्रत्ययम् । अथ लब्ध्युपपादयोः को विशेषः ? १ चोद्यते श्र० मू० । २ निस्यभा-प्रा०, म०, २०, मु०, ता० । ३ -यानुभवनाभा- मा०, ५०, मु०। ४ "अध्यात्मादेः ठशिष्यते" -पा०, सू०, वा०, ४॥३॥६०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001811
Book TitleTattvarthvarttikam Part 1
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages454
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy