SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थवार्तिके [१३९ पृथग्योगकरणं यथासंख्यनिवृत्त्यर्थम् ।६। प्रत्येक यथा स्यातामिति यथासंख्यनिवृत्त्यर्थों योगविभागः क्रियते। 'अर्थतेषां भवस्थितिः कायस्थितिः का? कः पुनरनयोविशेष: ? एकभवविषया भवस्थितिः। कायस्थितिरेककायापरित्यागेन नानाभवग्रहणविषया। यद्येवमुच्यतां कस्य ५ का कायस्थितिः ? उच्यते-पृथिव्यप्तेजोवायुकायिकानां कायस्थितिरुत्कृष्टा असंख्येया लोकाः। वनस्पतिकायिकस्याऽनन्तः काल:' असंख्येयाः पुद्गलपरिवर्ता:' आवलिकाया असंख्येयभागमात्राः । विकलेन्द्रियाणाम् असंख्येयानि वर्षसहस्राणि । पञ्चेन्द्रियाणां तिर्यङमनुष्याणां तिस्रः पल्योपमाः पूर्वकोटीपृथक्त्वेनाऽभ्यधिकाः। तेषां सर्वेषां जघन्या कायस्थितिरन्तर्मुहूर्ता। देवनारकाणां भवस्थितिरेव कायस्थितिरिति । इति तस्वार्थवातिके व्याख्यानालडकारे तृतीयोऽध्यायः समाप्तः । wwwN Www प्रत्येकमुभयथा मा०, ब०, २०, मु०। नतिर्यग्योनिजस्थिती परावरे त्रिपल्पोपमान्तमुहूर्त इत्येकयोगे कृते मनुष्याणां परा स्थितिः त्रिपल्योपमा तिर्यग्योनिजानामपरा स्थितिरन्तमुहूर्तति प्राप्नोति, कुतः ? समवचने ययासडल्यं शैलीयमाचार्यस्येति न्यायबलात्, तन्माभूदिति पृथग्योगकरणम् । २ अर्थतेषां कायस्थितिः का मू० । ३ अंसस्पेयानां लोकानां यावन्तः प्रदेशाः तावन्तः समयास्तेषां कायस्थितिरित्यर्थः । ४ सा कियत्प्रमाणेत्यत माह। ५ असंख्येयं किम्प्रमाणम् । ६ तिर्यञ्चश्च मनुष्याश्च । ७ कश्चिज्जीवः सप्ताष्ट वारान् पूर्वकोटपायुमनुष्यो भूत्वा विदेहेषूत्पन्नः पश्चाद् देवकुर्वाविषु त्रिपल्योपमायुष्यो भूत्वोत्पन्नः तं प्रति एवमुक्तम् । एवं तिरश्चामपि योज्यम् । ८-प्तः। श्रीवीतरागाय नमः। भूबिललेश्याधायुर्वीपोदधिवाप्यगिरिसर सरिताम् । मानं नणां च भेदः स्थितिस्तिरश्चामपि तृतीये । ०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001811
Book TitleTattvarthvarttikam Part 1
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages454
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy