Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 01
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
Catalog link: https://jainqq.org/explore/090462/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ MoreNMEASE comcaxcoorococoomomconomoeocomonomopcorno zrImadgaNagharagotamasvAmisaMdRdhaM zrutakevalizrImadbhadrabAhusvAmisutritaniyukticUrNiyutaMHTHHATAM श्रीमजिनदासगणिमहत्तरकृतयासूत्रचूर्णा समेत175 ) श्रीमदावश्यक्रसूत्रं (पूर्वभागः) / - प्रकाशिका-जामनगरवार्तव्य श्रेलिपारशीभाइदेवराजस्य सतमुपुत्रलक्ष्मीचन्द्रस्पस्मरणार्थ तत्सुपुत्र बुमलालेस्यनेन कृतेनार्थसाहायेन श्रीऋषभदेवजी केशरीमलजी म्वेतांबरसंस्था रतलाम. मुद्रयिता-इन्दौर नपरे श्री जैनबन्धुभद्रणालयाधिपः श्रेष्ठी जुहारमल मिश्रीलाल पालरेचा. मल्पा 250 वीरसंवत् 2454 विक्रमसंवत् 1984 कास्टिसन 1928 . ग्राहकाणां पयं :--- 0000000ओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओन् (koooooompOOOX Page #2 -------------------------------------------------------------------------- ________________ TU. विषय. पृष्ठ. का नया विषयः मतिज्ञानं श्रुवज्ञान अवधिज्ञानं मनःपर्यायः । केवलज्ञान [ आवश्यकनिक्षेपाः उपक्रमादयः नियुक्ती मंगलं मृगावतीकथा शानचरणसिद्धिः सम्पबलामः चारित्रभेदाः उपशमश्रेणिः क्षपकषिः विषय. विषय. 24 अनुयोगनिक्षेपाः 124नयाः 381 | रागद्वेषकषायपरीषहोपस36 उपोद्घाते-उद्देशानिर्देनी 127| वजस्वाम्यारक्षिती गाः सदृष्टान्ताः 536 71 निम श्रीधीरचरित्र कुल- माटामाहिला 415 सिद्धमेदाः बुद्धिभेदाः 568 72 कराः ऋषभजन्मोत्सवः निद्धवाः 430 समुद्घातादि 77 श्रेयांसः भरतः मरीचिः नयतः सामायिक 436 आचार्योदयः 588 80 चकिवासुदेवादयः ऋषभ- मामायिकस्य भेदाः फले दृष्टान्ताः निर्वाण भवाः दीक्षा- स्वामिक्षेत्रादयः 446 सूत्रानुगमः 87 मह उपसगाः 323 चोल्लकादयः आलस्यादयश्व452 करणपदं 601 | समवसरणं 334 सामायिकस्य हेतवः 466 कृताकृतादयः । गणधराः 339 तदृष्टान्ताव स्थित्यादयःमय सामायिक सर्वमवधं । 101 क्षेत्रकालो 341 पोयेषु दृष्टान्ताश्च 501 प्रत्याख्यानं योगाः(147 104 सामाचार्यः 354 नमस्कारे-उत्पश्यादयः 509 मेदा!) 104 | आयुर्मेदादि 370 सार्थवाहनिर्यामकमहागो- चालनाप्रसिद्धी निन्दादयश्च616 107 कारणादयः 377' पत्वं 513 इत्यावश्यकचूर्णिपूर्षिकमः 84 6.4 / Page #3 -------------------------------------------------------------------------- ________________ - - 44.4 R/P.20 ईप्रस्तावना ॥ श्रीजिनदासगणिमहत्तरकृता श्रीआवश्यकचूर्णिः ॥ आवश्यक नमो अरहताणं । नमो सिद्धाणं । नमो आपरिआणं । नमो उबझायाणं । नमो लोए सब्यसाहणं । काउण णमोकार निन्थकराणं तिलोकमहिताणं । आयरिउज्झायाणं णमिऊणं सब्यसाहणं ॥ 1 ॥ कोति सुसीसो आयरियकुलवामी जातिकुलरूबसुयायारमनविणयसंपण्णो ण दुर्गुछिओ अमीरू सत्तिजुओ विणीतो गंभीरो 31 अदीणो ण रूसणो ण कुसीलो ण चवलो ण बहुमासी ण गारविओ ण तुरिओ जसंपसारो ण पिसुणो ण परोपतापी ण अत्तद्वगुरुओ द्र ज मच्छरी ण अकयण्णू ण अहल्दो ण मंदो ण संदिद्धवादी ण सढोण दिण्णकयपसंसी ण दिण्णकयपच्छाणुताची णातिणिदोष पटिकूलो गालसो ण तण्डालू ण छुहालू ण असंतुट्ठो नादेसकालण्णू ण श्रद्धा ण लुतो णाकालचारीण मूढो मणिल्लम्जा नाण-15 स्त कारणे विप्पसवति एकाकी ण कंदप्पितो ण कोजतो ण मोइरितो ण आयारभावमुतवैतेको उज्जुभावो विसुद्धसमतो दरपरित्तो दढाभिग्गहो सुगुत्तो समिओ समतष्णू दढोग्गहो दीहो दहावाओ दहधारणो णायरियपरिमासी भत्तिजुत्तो अपुरत्तो । अपहिल्यो हितओ अणुलोमो गणसोभी संघसोमी छेदण्णू अवायष्ण सुहदुक्खण्णू अमुई अणुयत्ततो विसेसण्णू उज्जुत्तो अपरिवतो बहुसुतो ग अंतरकहापुच्छी ण ममैम्लियपुच्छी ण उट्ठियपुच्छी मुहासणविणयपुच्छी मेधावी धिनिमं विसुद्धवको पियधम्मो दह Kn1 ॥ Page #4 -------------------------------------------------------------------------- ________________ जावश्यक धम्मो संविग्गो मद्दवितो अमाई चिरपञ्चैतो सुपडिचोइओ अविसाई अपरिस्सावी पञ्चतभूतो अणुण्णयमाणो सुतत्यमावपरिणामतो प्रस्तावना एवमाइएवं गुणेहिं उचओ बहुपुरिमपरंपरागय चिरपरूर्3ह जिणिंदवरसासणं काले आवस्सगं सौकामो कंचि आपरिय, आयारकसलं एवं saMjamapavayaNasaMgahauvaggaha'NumgahakappayavahArapaNNacidivinAyasasamayaparasamayakusalaM ओयसि तयंसि बच्चसि । | जससि दुइरिस अलहुगवित्तिं जितकोहपयारं 4 जितिदियं जीवियासंसमरणभयविप्पमुक्कं जितपरिसह पुवरयपुच्चकीलिय-18 पुष्वसंयवविरहितं णिम्ममं गिरहंकारं अणाणुतावि सकारासकारलामालामसुहृदुक्खमाणावमाणसई अचवलं असबलं असंकिलिई पिवणचरित्तं दसविहआलोयणादोसविहण्णू अट्ठारसायारहाणजाणगं अट्ठविहासोयणारिहगुणोवएसगं आलोयणारिहं सुतरहस्सं अपरिस्साई पायांच्छत्तकुसल मगामग्गविणायगं उम्गहईहाअपायधारणापचरबुद्धिकुसलं अणुओगजाणयं णयविहि-18 of बाहरणहेउकारणणिदरिमणुत्रमाणनिरुत्तलाई अह्रदरिनि बहुविहओपायायारोवएसमं इंगियायारणेगममिलसितम्मत्तमजुबैठ्ठावाहवसच्छंदविकप्पविडिविहिन्नू लिविगणियसद्दन्यणिमित्तुप्पायपाराणपंडिच्चसहावजाणगं वसुहसमं सीतघरममाणं पुक्खरपतमिव निरुवलेवं वायुमिव अपडिबद्धं पथ्बयमिव णिप्पकंप सागरमिव अक्खोमं कुम्मो इन गुत्तिन्दियं जच्चकणगमिव जातते चंदमिव सोम्म सूरमिक दित्ततेयं सलिलमित्र मध्वजगनिबुडकर गयणमिव अपरिमितणाणं मतिकेतुं सुतकर्नु सुदि-1 ॥ 2 ॥ / दुत्वं सुपरिणितित्थं एगायतमुहगवेसर्ग दुहोसजडं तिदंडविरत तिगारवरहितं तिसल्लनिसलं तिगुत्तिगुत्त तिकरण। विसुदं पउबिहविकथाविवज्जितमति चौकसापविजदं चउविधविसुद्धबुद्धिं चतुविघापारनिरालंबमर्ति पंचसमियं पंचमहब्बयधारनं पंचणियंठणिदाणजाणगं पंचविहचरित्नजाणगं पंचलक्खणसंपण्ण छविहीवकहविवज्जियं छबिहदयविधिवित्थर SANSART3%% Page #5 -------------------------------------------------------------------------- ________________ आदि . आवश्यक पूणों ॥ 3 ॥ * जाणर्ग छट्ठाणविसुद्धपच्चक्माणदेसर्ग छज्जीवकायदयापरं मत्तमयविप्पमुक्कं सनविहर्मसारजाणगं सत्तविहगोत्तोवदेसगं अट्ठ-18 विहमाणमइणं अवविहबाहिरज्झाणजोगरहितं अहविधमतरमाणजुतं अडविहकम्मगठिभेदगं णवत्रभरवावत्तिधातगं दसविह-IM समणधम्मजाणगं एकारसमानियाखरविहिवियाणगं एकारसौवासगपडिमोवएसगं बारसभिक्खुपडिमाफासगं चारसंगतवमावणा-1 भाविषमतिं बारसंगमुत्तत्थघारगं एत्रमादिगुणोववेयस्म णिग्गंधमहरिसिम्स सगलमकम्म कीकम्म काऊणं भणति-मगवं ! बहुपुरिसपरंपरागत समारणित्थरणोपाय आवस्सयाणुओग सोतुमिच्छामि, तस्सायरिओ गुणमाइप्पं गच्चा आरस्सयाणुओगं परिकैति । तत्य आवस्मग छव्विई, तंजहा-मामाइयं चउवीसन्धओ वंदणं पडिकमणं काउस्सम्गो पच्चक्वाणमिति । एमा पुन्वायरि। एहि रहया पुच्चाणुवृन्वी इनि। तस्स य पुव्यामेव मंगलमिच्छावनि, जम्हा 'मंगलाईणि सत्याणि मंगलमज्झाणि मंगलाक्साणाणि, मंगलपरिम्गहिया 4 सिस्सा उम्गहावायधारणासमन्था य अचिग्घेणं मत्थम्म पारगा भवंति, ताणि य सत्याणि लोए विरायंति, वित्थारं च मच्छन्ति,' एतेण कारणेणं आदिमि मझमि अवसाणे य मंगलं कीरैत्ति । तत्थ आइमंगलेण सीसा अविग्घेण तस्स सस्थस्स पारगा। मबंति, मज्ममंगलेण पौत्तेण तं मन्य चिरपरिचितं भवति, अवसाणमंगलेणतं सत्यं सिस्सपसिस्साणं अव्वोच्छित्तिकर मवति, अतो मंयलतियमिच्छिज्जति, नत्थ आदिमंगलं सामाइयज्झयणं, कम्हा ,जम्हा तसि सामाइयझयणे विस्थकरगणहरउप्पत्तिमाइणो बहवे अत्वा परूविया, ते य जो सदहति, सदाहिना य जो करणिज्जे करेति अकराणिज्जे य परिहरति सो त सन्धमंगलनिहाणं निन्वाण पाविहितित्तिकाऊण सामाइयजायण मंगल भवति । सुत्ततोऽपि मंगलं 'करेमि भंते ! sAmAiya'nti, कह', जम्हा । . XXXSXXX ॥ 3 // SAEXX Page #6 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णौ ॥ 4 ॥ वत्य सम्वसत्तेसु समता कायव्यत्ति एवं पहण्णमारूहति साधू, अतो तमत्रि सामाइयसुतं व मंगलं चेव, जो य समभावो सो कह सव्वमंगलनिषाणं ण भविम्मति ?, तम्हा करेमि मंते ! सामाइयंति एयमादिसुतं मंगलं चैव । मज्से मंगल चंदणजावर्ण, कहं 1, जम्हा बंदमाणस्स णीयागोषकस्मक्खओ भवति, विनयमूलो जिणसासणे धम्मो परुविओ, आओ बंदणायण मज्झे मंगल भवति, सुचतोत्रि 'इच्छामि समासमणो ! वेदिउ~' ति एसो सद्दो मंगलिओ ददुबो, अहवा मज्ये मंगलं चउनीसत्ययादि, कहं 1, जम्दा वित्थगरत्थयादि परुविज्जति, तेण य सम्मैत्तासुद्धी जायतिति, दरिसणादिविसुद्धो य जीवो सव्यप्पवरमंगलणिधाणो मवह अवसाणेऽवि पञ्चकखाणज्झयणं मंगलं, कम्हा ?, जम्हा मंवरियासवदुवारम्स णवस्स पावस्स आगमो ण भवति, ततो पुव्वसंचितं लडुं चैव बारसविषेण नवसा झोसिज्जत, अनां पञ्चवाणज्यण मंगलं, सुततोऽवि 'नमोकारसहियं pacnamAmi'ti, एवमाई अबमाणियं मंगलं भवति । माह-जति आदी मज्झं अवसाणं च इमस्स सत्यम्म मंगलं तो जाणि पुण इमस्स अंतरालाणि ताणि किं अमंगलियाणि भवंतु 1, आयरितो आह-वाणिनि मंगालपाणि, कई ?, जम्हा ताणिवि परूवणालक्खणाणि सव्वष्णुमासियाणि य, अतो ताणिवि मंगलिबाणि भवंति एत्य दितो मोयगो- जहा अविरोधिदव्वाणं समवाण मादगो णिष्फष्णो सब्यो वेष मधुरो भवति, एवं सामिवि अंतरालाणि यणाणासामत्थजुलागि देव काऊ मंगलियाणि दट्टव्वाणि । सं च मंगलं 4, तंजर्3A-णाममंगलं ठपणामंगलं दव्यमंगलं मावमंगलमिति तस्य णाममंगलं अस्त जीवस्स मा अजीवस्स वा जीवाण बा अभीवाण वा तदुभयस्त वा तदुभयाण वा मंगलेति णार्म कीरह से तं णाममंगलं, तत्थ जीवस्स जमा कस्सति मणमस्त मंग आदिमध्यान्त मंगलानि ॥ 4 ॥ 1 Page #7 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णी ॥ 5 ॥ लोति गार्म कीरह, अथवा अग्गिस्स मंगलांचि णामं केसुवि देसेसु भवति, अजीवस्स जहा वेणुपव्यमजास्त देसाविक्खाए, तदुभ यस्स जहा तस्सेव मणूसस्स मुंजेमीयदलमासाईयस्स अहवा तस्स अग्गिणो वेणुपव्नमज्जासहियस्स, एवं पुडुचेऽवि विमासा 1 / इयाणि ठवणामंगलं, तं च दुविहं taM0 सन्भावतो असम्भावतो य, तत्थ सन्भावज जथा चिचकम्मादिसु अरहंतसाधुगानमादियो ठाविता ते ठवणामंगलं भवंति असन्भावओ जथा अक्खमादि णिवेसिज्जति, इंदलठ्ठीवि इंदंमि णिवेसिज्जर, एवमादि । आइ- नामटवणार्ण को par3अविमेसो ?, उच्यते, णामं पायसो आवकथितं, ठवणा इसिरिया वा होज्जा आवकहिया वा, तत्य इतिरिया जमा अक्खो ईदो वा मरतकालभृसितो, एवमादि, आवकहिता जथा जे देवलोकादिसु षडसुत्वियादिणो चितकम्मलिहिना, अहवा इमो बिसेसो-जहा ठवणाईदो अणुम्गहत्थीहिं अभियुवति ण एवं गार्मिदोसि 2 / दब्वमंगलं दुविहं-आगमतो णोआगमतो य, तत्थ आगमतो जाणए अणुवउत्ते, गोजागमतो पुन तिविहं, तंजा-जाणगसरीरदव्य मंगलं मविपसरीर तष्यतिरस, तस्थ जामगसरीरं जो जीवो मंगलपदस्थाधिकारजाणओ तस्स जं सरीरं ववगबजीवं, पुथ्वमाषपण्णवणं पडुच्च जहा-अयं वयमे आसी, अयं महुकुंभे भविस्सति, एवं मवियसरीरविभासा कायव्या, तब्बतिरिचं जहासोरियमसिरिवच्छादिणो अट्ठमंगलया सुषण्णदधिजक्खयमादणि य मानमंगलनिमिचाणिति दव्वमंगल 3 / भावमंगलंपि दुविहं, taM0 आगमतो गोजागमतो य, तत्थ आगमतो जहा जाणए उवौसे, गोआगमतो पसत्यो आयपरिणामो जर जाणादि, अहवा 'वंदे उसमें अजित संभव' एवमादि जे याच मगवंते अहवा 'जगह जगजीवजोगी विमानओ' इत्यादि, अहवा 'सुधम्मं अग्गिवेसाणं' एवमादि जान अप्पणो आयरियति, अहवा पंचनमुकारो, अहवा जावतिया थया युतीतो नामादिमंगलानि । / 5 / / Page #8 -------------------------------------------------------------------------- ________________ भाव मंगलं 84 बाबा भावनंदी, सव्वं तं नोआगमतो भावमंगलंति ॥ एन्थ चोअओ चोअयै, जहा-अहो मगवं ! तुम्मेहिं अविसुदं मासि- सति कीनाम जो जस्स उबओगो सो सो चेव मविस्सह, णो य खलु अग्मिमि उवउत्तो देवदत्तो जग्गी चेव भवति, जाबघूर्गों (रिजो भगति-अहो वच्छ ! तुम चेव अतिसुद्धाणि क्यणाणि उल्लावयसि, गणु णाणंति वा संवेदणंति वा अहिगमोत्ति वा वेयनिति पा मावोति वा एगट्ठा, जीवलक्षणं च गाणं, ण उणाणाओ वतिरित्तो आया, जदि य चेयणातो जीवो अण्णो मवेज्ज ततो जीवदव्यं जलस्खणं चेव भविज्ज, ण वा बंधो मोमलो वा अचेयणम्स जुत्तो, नेण जो सो जाता सो जंतं अग्गिस्स सामर्थ दहापयणपगासणादि सं जाणति, नओ अग्गिणाणाओ सो गाना अवतिरित्तो, तेण सो अग्गिसामत्थजाणओ मावग्गी चेव लग्मति, जम्हा य उपयायहिनिमंगजुत्ता आता अओ जम्मि उवौकोको सो व गणआर-दष्वमावर्मगलाणं को पइविसेसो, मण्णा, दवर्मगलं अणेगतियं अणञ्चनियं च भवति, तत्थ अणेगतियं णाम जे किं ( केसि ) चि तारिस मगल भवति तं चेव अण्णेसि न मवद अमंगले वा मवै, अणच्चतियं णाम जे पडिहणिज्जति, भावमंगलं पुण एगतियं अच्चंतियं च भवति, इमं पुण सत्यजायं समावर्मगले समोयरै-जओ मावणंदीए अंतग्गतं, कहं एवं', गंदी चतुविधा, taM0-णामनंदी ठवणानंदी दव्वनंदी मावनदी, मामठवनाको परूवियचाओ, दवणंदी दुविहा सिविहा य, केवलं तव्यैरिता संखवारसंगाणि तूराणि, मावर्णदी दुखिहा-आग्मो। जाणए उपउत्ते, णोआगमको पुण पंचविघं जाण, तंजहा- नाभिणियोहियनाणं ॥ 1 ॥ एतं पंचविधमवि णाणं समासओ दुविहं-पच्चरखं व परोक्सच, पथ्यावं साप अच्छतु, परोक्वं पुण अप्पतरगतिकाऊण पुवं वणिज्ञै । / आइ-क: अनयोर्विशेषः 1, उच्यते, अक्खो-जीवो तस्स में Page #9 -------------------------------------------------------------------------- ________________ आवश्यक परतो तं परोक्स, ज णो विणा इंदिराहि जाणतित्ति वृत्तं भवति, जे सय व जीवो इदिएण विणा जाणति पयलं मगति, लोहान पुण अक्खाणि इंदियाणे भण्णति, तेर्सि परतो परोक्स, जं पुण तेहिं उचलग्मति पच्चस्ख, ते च ग गुज्जते, अण पानासादियामि रूवाणं विसयाण अगाहगाणि, जीवो च्चेव चक्खुमादिरहिं रूबाईणं विसयसत्थार्ण गाहतो, कही, जम्हा जीवोवजोग-IG। विरहियाणि ईदियाणि णो उवलमंति, अओ जे इंदिएहि उवलम्मति तं गाणं लिगित,लिंगियति वा चिंधणिफण्णति वा करणनि। फणति या परनिमित्तणिफणंति का एगई, एस विसेमा । / / तं च परोक्खं दुविहं-ने-आभिणिचोहियणाणं सुयणाणं च, जत्य आमिणिचोहितं सत्य मुयणाणं, जत्थ सुतं तत्थ आभिआणि बोहिय, kh|, जैमि चेव पुरिसे आमिणिबोहियं तमि चेव पुरिसे मुतमवि अस्थि, जीम सुतं तमि आभिगिनोहियतं अत्यि येव, |एवं एमाई दोऽवि अण्णमण्णमणुगयाई तहाऽवत्य आयरिया एतेण कारणेण तेसिं गाणत्तं पण्णवयंति, ta0-अमिणिबुज्यनीति8 वामिणिमोहि, सुणतीति गुतं, अविसेसिया मती, विसमिया सम्मदिहिस्स मती आभिणियोहियणाणे, मिच्छदिविस्म मती मति-18 अण्णा, अक्सेइसितं सुतं, विससितं सम्मदिद्विस्स सुर्य सुत्तनाणं, मिच्छदिद्विस्स सुतं सुयाण्णाणं । एत्थ सीमो आह- भगवं! 151 किमणिर्स होति अभिणियुज्यतीति आभिणियोहियं सुणेतीति सुतं । , आयरिओ आह-जमत्य उहिऊण को निदिसति तं आमिणि मोहिवणाचं मण्णनि, एत्य निदरिमण, जहा- कस्सइ मंदपणासाए स्वणीए पुरिसप्पमाणमेस खाणु दम चिंता समुपज्जति- ॥ 7 ॥ कानुष एस पुरिसो मविज्ज उदा खाणुत्ति, ततो तं खानुं वल्लीविणद्धं दंण पक्सिं वा तर्हि णिली पासिऊनं आमिनीबोधो भवति जहा एतं खाणुनि, तं च जै अमिमुहमत्थं जाणति गो विवरीयं तो आमिनियोहिय मवति । अमिमुहम Page #10 -------------------------------------------------------------------------- ________________ मातृश्रुत: धान 1 qac त्वं वाम जो खाणु खाणु चर अमिणिबुज्मति, न पुण खाणुं पुरिसं मणति, एवं अमिमुइमत्वं मणचि, जंच अमिमुहमत्वं आवश्यकतावामिनियोहियं, गो विवरीयंति । जो पुण अत्यं ऊहिऊण निरिसइ सुयणाणं मण्णा, जम्हा सुपणाणेऽवि ऊहा अस्थि ततो सुतगाणं जामिनियोहितणाणसहितं व दैन्वन्ति 1 ॥ अहवा आमिणिओहियणाणसुतणाणार्ण इमो विससो, taM0-आमिणि18ओहियाणे ताव मतिविसयं परिणायव्यंति, सुषमा पुण मापुष्वगं पेव दुमेय दपुष्वति, saM0-अंगपपि अंगमाहिरंच, तत्व ॥ 8 ॥ अंगवहिरं तं अणेगमेयं, आवस्मयं दसवेयालिर्य उत्तरायणाई दसाओ कप्पो एवमादि, तस्थ तं अंगपचित दुवालसविह, जहा- आयारो जाब दिविवादो । आइ-मग ! तुल्ले चैव सब्दण्णुमते को विसेसो जहा इमं अंगपविलु इमं अंगबाहिरन्ति, परितो आहजे अरहतेहिं भगवनेहि अईयाणामयचढमाणदग्ववेत्तकालमावजथावस्थितदसीहिं अत्था परुक्यिआ ते गणहरहिं । परमबुद्धिसभिवावगुणसंपण्णेहि मयं सेव नित्यमरसगासाओ उवलमिऊर्ण सव्वसना हितबुयाय सुनत्तेण उपणिवद्धानं अंगपडावि, जापाराइ दुशलसविहं । जं पुण अण्णेहि विसुद्धागमयुद्धिजुत्तहिं धेरेहि अप्पाउयाणं मणुयाणं अप्पपुद्धिसाणं च दुग्गाहइतिणाऊब तंव आयाराइ सुयणाणं परंपरागतं अस्थतो गंथतो य अतिपतिकाऊण अणुकंपाणिमित्र दसवेतालियमादि परूबियं । * अजेममेदं जणंगपविट्ठ, जम्हा य सुयणाणस्सवि अत्यो अणूहितो जो गज्जद अओ माविपुष्यगं मुयणाणं मण्यतिचि 2 / 6 बाबा आभिणियोहियसुतणाणार्ण इमो विसेसो तंजहा-'सोइंदिओवलद्धी भवति सुतं, सेसप तु मतिणाणं । मोत्तृणं दबसुन . लवस्तरलंगी va sesesu ॥ 1 // je soidievi अत्था उक्लम्मति तं सुतं, सेसेसु पुण चक्खुमादीहिं बे अस्पा उबलन्मंतित मतिमा मष्णति, ना य सा सोइंदिओवलद्धी तत्थ दब्वमुन मोत्तूण मतिसहित सुबमाणं मन्यति, दश्वसुर्व पाम जं भावसुय PRECISISRORISAR | P20 Page #11 -------------------------------------------------------------------------- ________________ भी आवश्यक चूर्णी बानानि माप्तिमादितं भणतिभनात्य भागजात अभासितुति , उच्यते जा मावा ते अण निवेपणभूतं तं दय्वसुर्य मण्णनि, जेविय सेमेईइ चक्खुमाईहिं इंदिरहिं अत्था उपसम्मति सत्यषि मयणाए मतिणाणं भवति, A. कह ,जेचम्खुमाईहिं अन्थे उचलाहिऊग अक्सरलद्धीर भामति तं सुनं मतिसहितं मण्णति, जाचण भासह तार मचाण बेघ मच्चा अहना 'बुद्धीदिड अन्थे जे भासति व सुन मतीमाहियं । इयरत्यवि होज्ज सुतं उवलाद्विसमं जदि मणिज्जा ॥ 2 ॥ बुद्धीए दिवे अत्थे भासति न मुनं मतिमहित भण्णति, मतिसहितं नाम मतिमाहततिवा मतिअणुगयंति वा पगड्ढा, 'इपरत्यवि । आहिषिचोहियणाणे सुतं हविज्जा नदि उबलद्धिमत्तमंत्र अत्थं मासज्जा, अहया उपलद्धिसमं णाम जे उवलद्धा अन्था ते जति सक्केज्जा मासौं ते सुतं भयनि । आह- उपलद्धावि अन्धा किंन सक्कति मासितुंति', उच्यते, आमं, 'पष्णवणिज्जा मावा अणन्तमागो उ अणमिलप्पाण । पण्णवणिज्जाणं पुण, अर्णतभामा मुणिबद्धो ॥ 3 ॥जे पण्णवणिज्जा मावा ते अणमिलप्पाण मावाण अणंतमागो, नर्सि पूण पण्णवाणिज्जार्ण मावाणं अणंतैमो भागो सुयनिषद्धो, कई-जं चोइसपुच्चपरा छ्त्थान्न्ग्या। परांप्परं होति । तेण उ अपंतमागो पण्णवणिज्जाण जं सुते ॥ 1 ॥ अक्सरलमण समा ऊणहिता होति महायसे सणं । तेतिर यमतिविसेसे, मुबणाणमंतरे जाण ॥ 5 ॥ दोवि एयाओ माथाओ कंठाओ । अवा इमो बिसेसो फुडो चेव-जे अभिनयुद्धे अस्प ण ताप मासति तं आमिणिपोधियनाणं मण्यति, त व भासित पवचोदा ततो सुपणाणे भवति, एत्थ मुंश्चलगदिईतो, जाम्सिगा वलगा ताग्सि आमिथिचोहितं, जारिसर्य सुंब तारिस सुतं, एवं जाव परि-IMA ण्णाता अत्था ण भासति तार आमिणिबोहिये मण्णति, जाई मासिंउ पवत्तो ताहे सुतं मण्मति5 / जहवा अणक्खरं आभिणियोहिनं, सुयं अक्सर वा होज्ज अणक्खरं त्रा, एस बिसेसो 6 / Page #12 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णो ज्ञानानि ॥ 10 ॥ अथवा आभिणिवोहियं अचार्ण नेत्र एक्कं पगामेति, सुतणाणं पुण असाणं परं च दोऽवि पगामेति, पगासेतिति वा बुज्झावेति वा पच्चाणेनिनि वा एत्था, एत्थ दिडतो- मूका अमूका, जहा मूको अत्ताणं चैव एवं पगासेति, अनुको पुण अचाणं परं दोऽवि पगासेति, एवं आभिणिवोहियणाणं मुकसरिसं दबे, सुयणाणं पुण अनूकसरिसंति 7 / मणितो आभिणियाणमुतणाणविसेसो, इयाणिं एतेसिं चैव दोण्हावे परूवणा माणियग्वा । तत्थ पढमं ताव आमणि। बोहियणाणस्स परूवणं काहामि, जम्हा सुत्ते एतस्स चैव पढममुच्चारणं कर्त, तं च दुविधं सुयणिस्मितं असुतनिस्तिं च तत्थ जं तं असुतनिस्सियं तं चउब्विहं तंजहा उप्पत्तिया 1 घेणया 2 कम्मया 3 पारिणामिया 4, एसा चउम्विहा बुद्धी उवरि णमोकारनिज्जुती णिहिति. इह गंथलाघवत्थे ण भण्णति । तत्थ जं तं सुयणिस्सितं तस्सिमा परूवणगाथा उगह हवाओं0 ॥ 2 ॥ सुतानस्थित आभिणियाणं चउन्विहं भवति, तंजहा- उम्महो ईहा अवाओ धारणा, एयाणि उग्गहाईणि चत्तारि आभिणिवोहियमाणस्स मेदवत्थूणि समासेण ददुव्वाणीति । तत्थ भेदो णाम मेउत्ति वा विकप्पांति वा पगाराति वा एगड्डा, बन्पूणाम मूलदारमेदोति तं भवति, समाम्रो णाम संखेवो ॥ 2 ॥ इदाणिं एतेसिं चैव उग्गहाण चौ दाराणं विभागं भणामि अत्थाणं उग्गहंमी0 ॥ 3 ॥ तस्थ अत्था मुता अमुवा पयत्था भण्यंति, एतेर्सि अं ओगिण्हर्ण संमि उग्गहो, विद्यालणा पुण ईहा, तत्थ वियालगंदि वा मग्मगति वा ईहणति वा एगई, अवादो वबसाओ भण्णति, तस्य वचसाम्रो णाम वबमाउति वा णिच्छमत्थपडिवत्तित्ति वा अवरोहोति वा एमट्ठा, धारणा णाम धरणंतिवृत्तं भवति, धारणं णाम जो उग्गहादीहिं जाणितो Co मतिशुद्र विशेषः श्रुतनिश्रित मतिव ॥ 10 ॥ Page #13 -------------------------------------------------------------------------- ________________ श्री आवश्यक शानानि ॥ 11 ॥ %A5ECE अत्यो तं चैव अण्णमि काले पुणोऽपि ममरति, तत्थ जो सो उग्गहो त अत्थालोयणं भण्णनि. अत्यालोयणं णाम जं अस्थस्स अवग्रहाद्या सामण्णेण गहणं, मो य उग्गहो दविहो-अत्थोग्गहो वंजणांग्गहो य, तत्य अन्योग्गहो छविहो, तंजहा-सोइंदियप्रयोगगहो मतिमेदाः पाखुरदियायोगगहो पाणिदियात्यो जिम्मिदियान्योल फासेंदियास्थो0 णोइंदियात्थो,पंजणोग्गहो पुण चउबिहो, तंजहासोइंदिवरजणोग्गहो पाणिदिय जिम्भिदिय0 फासिदियाईहाअवायधारणाओऽवि एवं चेव छबिहाओ, चउविहाओ ण माणिय। व्याओ ॥ 3 ॥ इयाणि एतोमि उग्गहाईणं चउण्हं दाराणं वित्थरतरएण कालस्स परूषणत्यं इमं गाहासुतं मण्णा, जहा उग्गह एक्कं समयं ॥ 4 ॥ एत्थ पुथ्वं ता उग्गहस्स परूवण करिस्सामि दोहिं दिखतेहिं, जहा- पडिचोहगदिईतण मल्लगदिहुतेण य । से किं नं पडिवोहगदिट्ठनेण!, 2 से जहा नामए केइ पुरिसे सुत्तं पुरिसं पडिचोहिज्जा 'अमुया amuya'ti, तत्पर चोदए पण्णवयं एवं वयामी-कि एगसमयपविष्टा पोग्गला गहणमागच्छति दुसमय तिसमय जाव दससमय0 संखेज्जसमय04 असंखेज्जसमयपविट्ठा पोग्गला गइणमागच्छति ?, एवं वदनं चोदय पग्णवए एवं बयासी णो एगसमयपविट्ठा पोग्गला गणमागच्छति जाय गो संखेज्जसमयपविट्ठा0, असंखेज्जसमयपविठ्ठा पांग्गला गहणमागच्छंति, जहा को दिढतो, से जहा णाम एका पुरिसे आवागसीसाओ मल्लगं गहाय तस्थ एर्ग उदयरिंदु परिखबिज्जा, से गढे, द्वित्ति वा विगएत्ति वा अतधाभएति वा एगडा, अणं पक्खिवेज्जा, मेत्रि गडे. अण्णपि, सेवि णड्डे, एवं पक्खिप्पमाणेहिं 2 होहिति से उदगार्मद् जेणं तं मल्लगे राबहिति, ॥ 11 ॥ घोहिति से उदगबिंदू जे मल्लग पवाहहित्ति, एवामेव कलंच्यापुप्फर्मठियं सोइदियं तं जाहे अणनेहिं पोग्गलेहिं पूरित भवति ताहे हुति करेइ, म पुण जाणति केवि एस सदाति, एस एगसमइयो सोइदियोग्गहो भण्णइ, ततो अंतोमुहनियं इहे पविसह, जहा Page #14 -------------------------------------------------------------------------- ________________ चूणों AL केस पुण एस सहे मवेज्जति?, ततो अंतोमुसिय अवार्य गच्छद, तंतो से उवमयं मवै, ततो धारण पडा, ततो धारेति संखेज प्रतिषधिकतवा असंखजं पा कालं, संखज्जवासाउए संखेनं कालं असंखज्जयासाउए असंखज्ज कालं घरह, एसो सोइंदियबुग्गहो । एत्य मल सीसो चोदेति, जहा-इट्ठा साइंदियउग्गहो दुविहो भणिता, जहा- अत्योवग्गही वंजणग्गहो य, ण पुण एएसि विससो मणिसानानि तोचि, आयरिओ आह- जो कलंच्यापुष्फसठियस्स सोइंदियस्स सद्दपोग्गलहिं सह संजोगी एस सोइदियवंजणाग्गहो, अत्पोग्गहो । ॥ 12 ॥ पुष जो सो सदो तेण कलंघुयापुष्फामिनिणा इंदियएणं जीवस्स उवणीओ, तस्स अत्यस्स जं सामण्णगहणं एस सोइंदिपजत्थोग्गहो । मच्याइ, अत्थोग्महस्म इहाअवायधारणातो अस्थि, पंजणोग्गहस्स पुण अवग्गणमेनमेव, महाप्रवायचारणाशी मि अवित्ति। दाणि चक्विदियस्स उग्गहादीणं परवणा भण्णति, से जहा णामए केइ पुरिसे पक्खिदिएण मसूरनचंदगसंठामसंठिएणं अबसर्व पासिज्जा, णो चेत्र णं जाणति-किं खाणु पुरिसोनि, एस एकसमतितो चक्खिदियउग्गहो, ततो अंतोमुहुत्तियं हिं पविसति, जहा-'किं पुण एतं खाणु होज्ज! उदाहपुरिसोसि', ततो सो अतोमुत्तियं अवार्य गच्छति, ततो से अवगयं भवति जहाखाणुमेयं, जो पुरिमोत्ति', ननो धारणं पडति, ततो घरोति संखेज्ज असंखज्ज वा कालं, संखेज्जवासाउए संलिज काले, असंखजवासाउए असंखेज्ज कालं, एस चम्खिदियात्थोग्गहो, एपस्स पुण पक्खिदियस्स बंजणोग्गहो पत्थिचि । दाणि पाणिदियस्स उग्गहादीणि परूचेयवाणि. से जहाणामए कोई पुरिसे पाणिदिएणं अतिमुचगपुकचंदगठापसठिएणं अवचं गंध आचाएज्ज, ण पुण जाणइ कस्सेस गंधोत्ति, "किं उप्पलस्स! उदाहु अबस्स कस्सइ दबस्स! स इकसमैतो पाणिदियउग्गहो, एवं तेणेव कर्मण जहा सोइदियस्स, णवर पाणामिलावो माणियचो, अत्याग्नहर्वजणोग्गहविसेसोऽवि तहेव । SISESEASESSASUSax HARA Page #15 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णां ज्ञानानि ॥ 13 ॥ इमाणि जिभिदियस्स उम्मदेहादीण परूवणा, से जहा णामए के पुरिसे खुरुप्प ठाणसंठिएणं जिग्मिदिएणं अव्वत्तं रसमासाएज्जा, ण पुण जागह-किमेस खीररसो? उदाहु अन्नस्स कस्मति दव्वस्मति, सेस जहा सोइंदियस्स तहेव अहीणमहरितं माणियन्वं । दार्णि फासिंदियस्स, से जहा णामए कर पुरिसे अणित्थंत्यसंठाणसंठिएणं फार्सिदिएण अव्बतं फार्स वेदिज्जा, न पुर्ण जाणइ-किमेस सप्पस्स फरिमो उदाहू उप्पलणालस्सति, मेसं जहा सोइंदियस्स । इमाणिं पोइंदियस्स, से जहा णामए के पुरिसे अय्वतं सुमिणं पासेज्जा, ण पुण जाणति - किंपि मए दिति, ततो अंतोमुहुत्तियं ईहं पविसति, तत्तो जाणति अंतोमुरोण जहा देवे मए दिट्ठोत्ति, ततो अवातो, ततो धारणं पडर, ततो धरेति खिज्जं अमखज्जं वा कालं, संखेज्जवासाउए संवेज्जं कालं, असंखे असंखे, एस णोईदियस्स अत्भोग्गहो । eyassa'vi वंजणोग्गहो णत्थिन्ति । एत्थ सीसो आहो एम सव्वन्य तरतमजोगो विज्जए, जहा पुदि उग्गहां ततो ईहा ततो अबाओ ततो धारणं, आयरिओ आह-कई ?, सीसो आह-जहा kor3a कंचि पुरिसं सहसति पासिज्जा, तंमि उग्गहादयो जुगवमुप्पज्जेति, आयरिओ आह-तंमिचि अस्थि चैव, कई ?, जहा उप्पलपत्तसतंव कालणाणसं अस्थि, अहवा सुडुमत्तणेण णज्जए जहा एककालमेव विद्धंति, Na utra riThe pace aviddhe hellissa vegho jujjae, एवं सहसन्ति दिट्ठे पुरिसे उग्गहादीगं तरतमजोगो अस्थि चैव न पुण कालस्स सुडुमचणेण जामितुं सकिज्जतित्ति ॥ साणि य इंदियाणि काणी पत्तविमयाणि काणिवि अपत्तविसयाणि, कई ? पुर्वं सुणे sa60 ॥ 2 ॥ पृटुं नाम फरिसितं जाहे तं सोइंदियं अणतेहिं सहयोग्गलेहिं पूरियं भवति तदा सुणे, जं पुण पासति तं अपुई, कई ?, जह पुई पासिज्जा तो अरिंग दण णयणाणं दाहो भत्रेज्जा, सूलं वा दट्ठूण जपणाणं वेहो मवेज्जा । ** अवग्रहादी नो क्रमः प्राप्ताप्रांतविषयता ॥ 13 ॥ Page #16 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णां ज्ञानानि ॥ 14 ॥ बस्व सीसो आह-जति अटुं पास तो कई देवलोयं ण पासति है, आयरियो आह - विसर इंदियाणं जाणं दंसणं वा भवति । सीसो आह-मगर्व ! को पुणे एतेसिं विसउत्ति, आयरिओ आह-सोईदिवस्स जहोण अंगुलस्स असखेज्जतिभागो, उकोसेण वारस जोषणाई, चक्खिदिपस्स जहणणं अंगुलस्स संखेज्जनिभार्ग उकोसेणं जोयणसयसहस्से साइरेगे, गंधरसफासाणं जहयो जंगुलरस असंबेज्जतिभागो, उकोसेणं नव जोयणाईति । गंधरसफासिंदिया बद्धष्टुं वियाकरेज्जा, कहीं, वाहे पाणपोग्गला वाणिदिव गविष्ठा मर्वति वाहे पुट्ठा, जाहे पुण पाणिदिएण सह गार्ड संजुता भवंति नाहे श्रद्धा मध्यंति एवं पद्धं च गंधमज्यादति वा जिम्भिदिएवि मुखे जया पक्खितो आहारो भवति तदा पुढो, जया गलाए सद्धि एकीभूजो मषति जिम्मिदियचाए म परिणामिओ तदा नदो, एवं पृहुं न च एस आसादमतिति । जाहे फासयोग्मला ईसि फार्सिदिएण सह समागया भवंति खदा बुट्टा मवेति, जदा पुर्ण गाढं फालिदिएण सह परिणामिया भवति तदा bar3A भन्णंति एवं पृहुं बद्धं च फारसं वेदेतित्ति ॥ 5 ॥ एत्थ सीसो आह-भगवं ! जे पुण निसिरिया मासापोम्गला ते कि ते वेब सुणेति उआहु अष्णेति, आयरिओ आहभासासमसेदीयं ॥6॥ जाओ एमाजो लोगागासपएसानं सेढीओ पाईणपरिणामताओं उत्तरदक्खिणौमघायताज ब शर्सि से जो सोइंदियस्म समसेडीए ठितो भासति ते पोग्गला अहिं सहयोग्गलपाओग्गेहिं सह मीसमा सुब्बा, जो पुन रिसेटी भासह ते पोग्गला णो सोईदिये पविसंति नियमा अच्छे सहपोग्गल पाउग्गपोग्ला तेहिं बोलेहिं परंपराधारण योजना 2 सोइंदियं पविसंति, जे य ते पोग्गला सिड्डा मातेणे रोहितो बहुतरमा जे सोईदियं पनिसंति । आह-एकजमुनि से कह विसेठी सुणेति, उच्यते, ते पुण णियमा छद्दिसिं पविति ॥ 6 ॥ सीसो आइ-मगव मणितं तुम्मेहिं अहा 'जं स भाषायाः समविषमश्रेणयः ॥ 14 ॥ Page #17 -------------------------------------------------------------------------- ________________ समसेसर एणे तं मीसगं सुणोतिति' तत्प पुण ताणि मासादष्वाणि कपरेण जोगेण गेहति ! कतरेग मा विसतित्ति, मापारबजावश्यक बायरिगोपाह प्रणादि गेडा य काइएन्न्॥7॥ मासालदीजो जीवो मासागरणपाउग्गाणि दयाणि कायजोन पेषण मासचाए परिणामेट शानानि पजोगेण णिसिरति, णिसिरह णाम मासइति वुर मवति, सो पुण ताणि दव्याणि एमंतरेण गेहति एक्कन्तरंच विस्सिरपिति, 181I, एगसमरण जया मासापोग्गलागहिया भवति तदा एगण चैव समएण णिसिरति, एवं महाणिस्सिरण काउं कोइ समि वहितो: | मबति, ठितिक्खयं वा करेज्जा एवं गहणनिसिरमाणं कालो जहणण दुसमइओ उस्कोसणं अंतोमहुत्तितो, ते पुण अंतोमुहुनस्स समया G असखेज्जा णायच्या, तेसु एक्कतर गेण्हति गिसिरति य, कह ?, जो भासतो जो उवरमति सो जीम समए णिस्सरति तमि देव12 समए मास भासतो अण्णाणि मासादबाणि पुणो गेहति, धत्तण य वाए समए णिसिरवि, साणिय पितियसमयमाहितानि हैवैए समए णिसिरमाणो अण्णाणि मासादब्वाणि पुणो गेण्डति, ताणि चउत्वं णिसरति, ताणि य तायसमयमहियकाणि चउत्थे समए पिसिरमाणो अण्णाणि भासादवाणि पुणो गेहति, ताणि पंचमे सपए णिसरति एवं रमतरं गेहतस्स इगतरं मिस्सिर-19 तस्स र बम्तरेसु मुहुत्तस्स असंखेज्जा समया मति I आणि पुण वाणि मासादयामि गेनाकारण योगेण वानि पंच सरीराणं कतरेणं गण्डतित्तिई, एत्व मण्णातिथि तिविहमिसरीरमिकासातिविहसरीरगहणेण ओरालियबेउब्बियबाहारगाणं गहण कार्य, इमराणि पुण तेवाकम्ममाणि तदशग-15 लावाणि पेष काऊण ण मणियाणि, जस्स ओरालियसरीरं सो जीवपएसेहिं गेखिऊन ओरालियसरीरेण पिसिरवि, जस्स बेउविसतरं SCRECTREAKERNER Page #18 -------------------------------------------------------------------------- ________________ श्री आवश्यक यूणों जानानि - - सो जीवपएसेईइ गहिऊण घेउब्वियसगरेप णितिरति, एवं AhArageNa'dhi, 'तो मासति मासतो मासति मास' तिणाम जति मामतो) माषायाः । मवति तो मासति, किं कारण?, अण्णामि ओरालियवेउवियाहारगा अन्थि,ण पूण मासंति । कम्हा, पज्जत्तिभावा, कारणं वा प्रकार |किंचि पडाच पण भासतिति । / 8 ॥ तं पुण मासं कतिप्पगार मेण्डनि?, एत्य मण्णति व्याक्षित्र ओरालिपवेउब्बिय0 ॥ 9 ॥ ओरालियवेउब्वियआहारगसरांरी उम्विहं भास गेल्हति य मुसह य, तंजहा- सच्च असच्च सच्चामोसं असच्चामोसं च, जाए भासाए गेण्डति ताए चेव णिसिरति, णो अण्णाए घेत्तूण अण्णाए णिसिरैत्ति ॥9॥ एन्थ मीसो। आइ-कतिहिं समएहिं लोगो' ॥ 10 ॥ गाहा कंठा । आयरिओ आह पौहिं समाहि ॥ 11 ॥ जीवो नाई दबाई मामत्ताए गहियाई णिसरति वाणि मिश्याणि वा णिसिरति अमिमाणि वा, जाई मिलाई णिसिरति ताई अर्णतगुणपग्वुइड्डीए परिवङमाणाई 2 चौहिं समतेहिं समंतजो लोगंत फुसंति, संति णाम पार्वतित्ति च भवति, जाई अनिमाई गिगिति तोलाको उगाहणावग्गणाओ गता मेदमावजंति, संखेज्जाई जोयणाई गंता विद्वसमागच्छति, विद्धममागच्छनि णामामासीमनिनि वुत्तं भवति । एवमेव जाई मिण्णाई णिसिरति ताई महतलेकसमाई चौहि समरहिं लोगत पावनि, जाणि पुण अमिण्णाणि णिसिरति साणि खुइलगलेढुगसमाणाई अंतरा चेव विद्धसमागच्छंति, | तेहि यामिण्णेहिं मासादब्वेहिं नौहि समएहिं लोगो निरंतरं सब्बो चेव फुडीकओ, जो य लोगस्स चरिमो-अन्तो सो चेव मासाएऽपि परिमो अंतोत्ति । कई, जेण अलोए जीवाजीवदवाणं धम्मत्यिकायदबस्स अमावे मती व पत्थि, अतो लोगस्स चरिमंते मासाएऽवि चरिमंतो भण्णतित्ति ॥ 11 ॥ इराणि एयस्स आमिणिषोहियस्स एगडिया भणति, तंजहा Page #19 -------------------------------------------------------------------------- ________________ ईहापोह धीमंसा ॥ 12 ॥ वित्ति वा अपोहोधि वा विमंसति वा मग्गणारी वा गवसणत्ति वा सणत्ति वा संहत्ति वा मतेरेकाथिआवश्यक मैति वा पण्णणि वा सलमेतं आभिणिजोहियं एतेहि एगढिएहि मणितंति ॥ तं पुण इमेहि अणुशोगदारेहि अणुगन्तव, संजहा- कानि चूर्गों न संतपय परवणया दवपमाण च खित्तकुमणा य । कालो अंतर भागो भावी अप्पाबहुंकंति ॥ 13 ॥ सदादीनि ज्ञानानि तत्व संतपयपरूवणया पढमदान्तिकाऊण पुचि भण्णति, तत्थ संत गाम संतति वा अत्थिति वा विज्जमाणति वा एमट्ठा, द्वाराणि ॥ 17 ॥ 4/ संत च तं पर्यन संतपदं तम्स परूवणा संतपयपरूवणा, परूवणसि का कहति वा वक्खाणमम्गोत्ति वा एगट्ठा, सा य इमेण तापगारेण मवति, जहा- कोई मीमो कचि आयरियं पुच्छज्जा, जहा आमिणिबोहियस्म कि संतस्स परूवणं असतस्स वा?, आयरियोद आह-पत्य ! कतो ते संदेहो, मीसो आह- संताणं असताणं च परूवणा दिवा, पडादिणं असमवे मै(सिंगादीणं च अतो मम संसओ, आयरिओ आह-सतम्म, कही, जम्हा ओहिणाणादीहिं पच्चक्वेहिं जे दिवा अन्या सुत्तनिबद्धा जमुतनिबद्धाचा ते आमिणिबोहियंणाणसामस्थजुत्तो जीवो मन गिण्डै परं च गाहेति, अतो णियमा आत्यि आभिणिबोहियणाणंति, सीमो आह- जै अस्थि नो कहिं मग्गितब ?, आयरिओ आह- इमेहिं ठाणेहि मग्गियन्वं, तंबहा गई इदिए । काग जोगे एकसाय लेसा य । संमत्त णाण सण संजय उवोग आहारे ॥ 14 ॥ मासग परित पज्जत महम सण्णी यति भयचरिमे । एहिं तु पदेहिं संतपदे हओण्नि वग्वाणं ॥ 15 ॥ ॥ 17 // तत्थ पढम गतित्ति दारं, या णिरयगतिवादी चउब्धिहा, सन्थ पडिवज्जमाणये पहच्च चउनुवि गतिओ (सु) आमिणिहिवान मेवेज्जा, पुचपीडवण्णगंपि पहुच चउसुवि मवेज्जा, तत्थ पडिवज्जमाणजो काम जो तप्पडमताए व जामिआण ARRRREKHA Page #20 -------------------------------------------------------------------------- ________________ चूर्णी CA बोदियणाण पडिवज्जइ, सो य एगसमयइओ लम्मति, संमेसु समएसु पुष्वपडिवण्णओ लम्भीत, गइत्तिदारं गयं 1 ॥ 5 सम्पद आवश्यक दादाणिं इंदिएत्ति दारं, तत्थ पुढवीकाइयाइणो वणफनिकायावसाणा पंच काया एगिदिया, तेसु दोवि पत्थि, विति-पित्यादान पौरिदिएमु णस्थि पडिरज्जमाणओ, पुष्वपडिवण्णओ पुण भवेज्जा, कह', जो कोई अविस्यसम्मट्ठिई विगलिंदिएम उबवसानानि ज्जति सो जाव अपज्जत्ततो तात्र घंटालालादिद्रुतेण पुन्यपडिवण्णओ लब्भति, पंचिदिएसु पुब्बपडिवण्णता परिवज्जमाणोऽवि ॥ 18 ॥ आमिणिमोहियणाणी हविज्जा, इंदिएत्ति गये 2 / / काएत्ति, पुढविकाए जाव यणप्पष्फतिकाए ण पुवपडिवष्णो ण वा पडिवज्जमागओ, तसकाए उमयं होज्जा 3 ॥ जोगेनि जोगो तिविहो, जहा-मणवैकायजोगिनि, एनेमु निसुवि पुष्त्रपडिवनो पडिवजमाणतो वा होज्जा 4 ॥ वेदेत्ति, सो तिविहो जहा इत्थी, पुरिमो णपुंसमास, एतेमु निमुवि दुविहोवि होज्जा 5 ॥ कसाएत्ति, ते य कोहादिणो चौरो, तेसु दुविहोऽवि होज्जा 6 ॥ लेससि. तत्य उवरिल्लासु निसु विमुद्रलेसासु पुञ्चपांडवचता पडिजमाणओं या होज्जा, हेविल्लासु अविसुद्धलेसासु पुच्च। पडिवणो होज्जा, पडिवजमाणो णन्धि 7 ॥ ॥ 18 ॥ सम्मत्तेत्ति, तं आमिणिचोहियणाणं किं सम्मदिडी पडिवज्जति मिच्छद्दिवी सम्ममिच्छहिड्डी , एत्य दो गया समो. तरंति, तजहा-णिच्छतिए य वावहारिए य, तत्थ णिच्छइयनयस्म सम्मदिट्ठी पडिवज्जद, पुन्चपचिवमोवि सम्मद्दिट्ठी चेव, बावहारियस्स मिच्छादिट्ठी पडिवजनि. पुथ्वपडिवण्णो से णत्थि, मम्ममिच्छदिट्ठीण वा पुष्वपडिवण्णओण वा परिवज्जमाणओ 8 ॥ Page #21 -------------------------------------------------------------------------- ________________ ऋ श्री ॥ 19 ॥ पाणत्ति, ते आमिणिचोहियणाणं किं पाणी पडिवज्जति उदाहु अण्णाणी ?, एत्य दो गया, जहा-णिच्छतिए य वावहा- मुत्पदे आवश्यक मारिए य, णिच्छतियम्म गाणी पडिवजनि, पुम्बपडिवण्णोऽपि NANI चेव हवेज्जा, जति पाणी पडिवज्जति किं आभिणिवाहिय- गत्यादीनि चूर्णी पाणी सुवणाणी ओहिणाणी मणपञ्जवणाणी केवलणाणी पडिवज्जति', तत्थ आमिणिबोहियणाणी आभिणियोहियणाण उप्पत्तिज्ञानानि समकालमेव पडिवज्जमाणतो भवति, तनो कालतो पच्छा पत्थि पडिवजमाणतो, पुव्वपडिवण्णा पुण मवेज्ज, सुतणाणी परिध । पुश्वपडिवण्णओ. पडिवज्जमाणम्म पुण प्राभिणिबाहियमुयणाणाणं जुगर्व चेव समुप्पत्ती मवनि, ओहिणाणी पुवपडिवण्णओ मवेज्जा पडिवज्जमाणोऽवि, कहं , जम्हा जुगर्व चेव आभिणिबोडियमुतओहिणाणाणं समुप्पत्ती भवति, अत्रो पडिबज्जमाणना PAhavejjA, मणवज्जवणाणे पुवडिवण्णओ हबेज्जा, पडिवज्जमाणो णन्थि, केवलणाणे दोऽवि पत्थि, वावहारियस्स विभासा 9 दसणेनि दाग, किं चक्षुदसणी पडिवज्जति अनावृदसणी. ओहिदसणी0 केबलदंसणी पडिबज्जा , तत्थ चक्खु0 अच-4 0 ओहिदसणी य पुज्वपडिवण्णओ वा होज्जा पडिवज्जमापओ वा, केवलदंसणे दोऽवि णस्थि 10 ॥ PI संजमेसि-आभिणिचोहिय कि संजओ पडिवज्जति', असंजओ संजयासजओ01, संजओ पुष्वपडिवण्णो वा पडिवज्जमाणओं हवा होज्जा, पडिवज्जमाणो जो सम्मत्तं चरितं जुगवं पडिवज्जति तस्सेत गहणं कतति, मणितं च त्यि चरितं सम्मत्तविहूर्ण सणं तु भयणिज्जं । सम्मनचरित्ताई जुगवं पुयि व सम्म ॥ 1 ॥ असंजतोऽवि पृथ्वपडिवण्णो वा पडिबज्जमाणओ वा II॥19 ॥ होज्जा, संजतासंजतोऽपि एवं नेत्र 11 ॥ उवओगित्ति, आभिणिवाहियं किं सागारोवउने पडिबज्जति उआए अणागारोवउत्ते पडिवज्जति , sAgArovautte pariva RCISESAMER Page #22 -------------------------------------------------------------------------- ________________ Avazyaka चूण ज्ञानानि ॥ 20 ॥ ज्जति णो अणागारोबउत्तो, जम्मि समए पडिवष्णो आभिणित्रोहियणाणं तंमि ममए सो जीवो सागारोवउत्तो लम्मति, पुष्षपविणओवि सामारोवउतो हुज्जा, अणागारोवउत्तो पुव्वपडिवण्णओ होज्जा, गो पडिबज्जमाणतो 12 ॥ आहारेचि, आभिणि0 किं आहारतो परिवज्जति अपाहारतो वा ?, आहारतो पडिवज्जति, णो अणाहारतो, जति आहारतो तो किं पुव्वपडिवण्णओ पडिवज्जमाणो वा होज्जा ?, दोऽवि होज्जा, अणाहारओ पुण पुल्वपडिवण्णओ होज्जा, जो पडिब ज्जमाणओ 13 / / भासति, किं भासतो पडिवज्जति अभासतो वा 1, जस्स भासाली अस्थि सो मासंतोऽवि अभासतोऽपिडिवज्जति, जस्स णत्थि सो ण चैव पांडवज्जति 14 / / परिचसि किं परितो पडिवज्जति अपरितो ना ?, परितो पुव्वपडिवण्णतो वा पडिवज्जमाणओ वा होज्जा, अपरितो सुनो-सरापरिय, एम दुविहोऽति ण वा पुत्रपडिवष्णो ण वा पडिवन्जमामतो 15 / / जति किं पज्जततो परिवज्जति अपज्जनता वा?, पम्प्रचतो, पुष्वपीडवण्णओ पडिवज्जमानमो वा होज्जा, अपज्जपुण होज्जा, जो पडिवन्धमाणतो 16 / / सि किं सुमो पडिवज्जति बायरो वा, पायरो पडिवज्जति, ण सुडुमो सो व बायरो पुब्वपडिवगंज पडित्रज्ञ्जमा - नजो होज्जा 17 / सत्पदे उपयोगा दीन द्वाराणि 6 ॥ 20 ॥ Page #23 -------------------------------------------------------------------------- ________________ | सत्पदे आवश्यक चूर्णी सानानि ॥ 21 ॥ समिति, किं सपणी पडिवज्जति असणी चा?, मण्णी पडिवज्जति, गो असणी, सो य सण्णी पडिवज्जमागजो वा पुण्यप-18 डिवण्णओ वा होज्जा, अमण्णी पुण पुवपडिवण्णओ होज्जा, णो पडिवज्जमाणो 18 ॥ क्ष्मादीनि ट्रा मवसिद्धिएति, किं भवसिदिओ पडिवज्जति अभवमिडिओ वा पडिवज्जति, भवसिदिओ, णो अमवसिदिओ, मो मवसि-II द्वाराणि । दिओ दुविहोवि होज्जा 19 ॥ द्रव्य चरिमत्ति, किं चरिमे पडिवज्जनि अचरिमे का?, चरिमे पडिवज्जति, णो अचरिमे, से य चरिमे पडिवज्जमाणए वा होज्जा, पुनपडिवण्णए वा होज्जा 20 ॥ 1 ॥ म मत संतपदपरूवणनिदारं, इयाणि दब्बषमाणंति दारं, तंजहा-आमिणिबोडियणाणपडिवण्णगा जीवा दव्यषमाण केवइआ !, पडिवज्जमाणए पडल्च सिय अस्थि सिय नन्थि, जति अस्थि जहणेण एको वा दो वा तिणि वा, उक्कोमेणं पलिओबमस्स असंखज्जतिमागे जावतिया बालम्गा, पुव्वपडिवण्णए पडुच्च जहण्णपदे असंखेज्जा उकासपदेऽवि असंखेज्जा, जहण्णपयातो उक्कोसपदे विससाहिया 2 ॥ खेतत्ति दारं, आभिणिवाहियपडिवण्णया जीवा लोगस्स कतिमागे होज्जा', किं संखेजतिमागे असंखेन्जनिभागे संखे-14 ज्बेसु मागेसु असंखिज्जेमु भागेसु मबोए वा होज्जा', असंखज्जाभागे वा होज्जा, सेमपडिसहो, धूरगणणाए विमयं पहुन्च ॥ 21 ॥ लोगस्स चोहसखंडीकतस्म मनसु चोहसमागेसु होज्जा, चिसओणाम विसओण्ति वा संमवोनि वा उपयत्तित्ति वा एगट्ठा, पडुच्च नाम पच्चत्ति वा पप्पत्ति वा अहिकिच्चचि वा एगट्ठा 3 ॥ V. Page #24 -------------------------------------------------------------------------- ________________ .. . ...............-. K श्री 5 चूणों असणत्ति दारं, आमिणिचाहिपणाणपडिवणगा जीवा लोगस्स किं संखेन्जतिमार्ग संति ! तहेव उच्चारणा, एक जीवं 8 मतिज्ञाने आवश्यक पहुच संखेजतिमाग वा फुर्मति अमखजतिभागं वा संखेज्जे वा मागे, जो असंखज्जे मागे फुसति, णो सबलोग फुसति एमेव पूणवि जीवा माणियचा 4 ॥ द्वाराआण झानानि कालनि दारं, आमिआणिरोहियणाणी जीवा लदि पडुच्च केवतियं कालं होज्जा, एग जी पहुच जहण अंतोमुहुर्त ॥ 22 ॥ उकोसेण छाबढि सागरोवमाई सातिरेगाई, कहं , जो आभिणियोहितं लसूर्ण तक्खणा चेव ततो परिपडति केव(का)ल वा करेज्जा तस्स आभिणियोहियलद्धी अनोमुहुनं संभवति, जो पुण अणुत्तरविमाणेसु दो वारा उववज्जति उकोमठितितो तस्स छावट्टि सागरोबमा सातिरेगा, सातिरेगं तु जं मणुस्समवे आउय देसूणा वा पुषकोडी अप्पयरं वा कालं, णाणाजीवे पहुच्च सम्बना । उवजोग । पहुच्य एकजीवस्स जहण्णेणवि ukkoseNa'vi अंतोमुहुर्त, णाणाजीवे पड्डुच्च जहणेणवि उक्कोसेणवि अंतोमुह 5 ॥ अंतरेत्ति दारं-आमिणिओहियणाणम्म ण मंते ! केवैयं कालं अंतर होति !, अंतरं णाम जो आमिणिबोहियणाणी भवित्ता 4 है पुणोवि कालंतरेण आभिणिवाहियणाणी चव मवति, एत्य एग जीव पहच्च जहण्णेणं अंतोमुहुत्ते, उकोमेणं अवद्धं पोग्गलपरियई देसूर्ण, णाणाजीवे पडुन णन्धि अंतरं 6 ॥ मोगेसि दारं, आमिणिचाहियणाणी ण मंते ! जीवा मेमजीवाणं कतिमागे होज्जा ?, गोयमा ! अणन्तमागे 7 ॥ 6 ॥ 22 ॥ मावेति, आभिणित्रोहियणाणी भंते ! जीवे ओदइयोवसमियादीण पंचण्डं मावाणं कतरंमि माचे होज्जा, खओवसमिए । दोजा 8 ॥ OLAISUSSURSES Page #25 -------------------------------------------------------------------------- ________________ ASKAR अप्पबहुनि दारं, एतेंसिंण मने ! जीवाण आमिआणियोहियणाणीणं णोआमिणिओहियणाणीणं कयरे कयरेहितों अप्पा बाट्ं भागादीनि आवश्य बहुया वा', सव्वत्थोचा आभिणियोहिपणाणी, णोआमिणियोहियणाणी अंणवगुणा । अप्पाबहुपति दारं गत 9 ॥ . 5 सत्पदादो चूर्णी अण्णे एवं मणंति-किं सम्मड्डिई पडिबज्जति मिच्छाद्दिट्टी0 सम्मामिच्छादिछी', एत्य दोणया-णिच्छाएं ययावहारिए य, तस्व अन्यमतं ज्ञानानि पावहारियरस मिच्छदिट्ठी पडिवज्जति, गच्छतियस्म सम्मद्दिष्टी पडिषज्जति, सम्मामिच्छो ग एकेवि, कि गाणी परिवज्जा ॥ 23 ॥ 18 उबाहु अण्णाणी, एत्यति एमर । किं चखुदंमणी पडिव01, केवलदसणवज्जे पुष्वपडिवण्णणो वा पडिवज्जमाणओ वा । अमाणाए कि संजओ pa0 अमजओ वा pa0 संजयासजतो वा', 'गन्थि चरित' गाहा। किं सागरोबउले pa0 अणागारोवउत्ते पडिबज्जा, सागारोवौ पडि0, णो अणागार्गवौने, जमि पडिवण्णा मो सामारोवउत्ती, सेसेमु सागारोबओगेसु य अणागारोबओगेसु य पुन्व्प्द्दिव्न्न्न्नो। किं आहारओ pa0 अणाहारओ pa0 ?, आहारओ pa0, नो मणा0pa0, दोऽवि पुण पुवपडिवण्णगा होज्जा। किं भासतो pa0 अभासतो प., जस्स मासालद्धी अस्थि सो भासतोऽवि अमासंतीवि, जस्स पन्थि सोण पडिय0 / / काकि परित्तो pa0 अपरित्तो pa01, दुविधोऽपि परित्तो pa0, अपरित्तो ण पडि0, ण पुज्वपडि0 / नोपरित्तोनोअपरिनो ण पण पुखपडि । पज्जत्तो पढिवज्जइति 2, अपज्जे पुच्चप0 होन्जा । बायरो p0,2| सुमो म pa0, ण पुनः । मण्णी ट्र पडि0 2, असणी पुब्वष । भवसिद्धिओ पडि02, णो अभ्व्मिद्धिओ। चरिमो पडिवजात अचरिमो pa0, पुष्वपडिवण्णगं ॥ 23 ॥ बर्ष पडिवज्जमाणगे च पहुच्चचरिमो, अचरिमो ण । सेच संतपदपवणा 11 दवपमाणं आभिणिओहियणाणपडिचण्णगा जीना दलपमाणेण केवैया होज्जा, पडिवज्जमाणए सिय अन्थि सिये। Page #26 -------------------------------------------------------------------------- ________________ श्री स झानानि BNatthi, जति अस्थि एक्को वा दो वा तिणि वा, उक्कोमेण पलिओवमस्स असंखेज्जतिभागो, पुन्वपरिवण्यए पहुन्च जहण्यापर मतांतरेन स्यकाजसंखेज्जा उक्कोसपएवि अमज्जा, जहण्णपयाओ. उक्कोसे विमसाधिका 2 / खत्तंति, लोयस्स कि संखेज्जैमागे होज्जा जाम । सत्पदाचूगों सबलोए, णो संखेज्जतिमागे होज्जा, नो संखेज्जेसु णो असंखेज्जेसु णो सव्वलोए 3 फुसणावि एमेव 4 / कालतो एमजीवं पहच दीनि लद्धी जहण्णणं अंतोमुहुन, उकासेण छावद्धिसागरोबमाई पुवकोडिपुडुत्तहियाणि, णाणाजीवे पडुच्च सन्बर्द्ध 5 / सेस तहेव । / ॥ 24 ॥ तंच आमिणिवाहियणाणं समासओ चउचिह पणतं, तंजहा-दब्बओ खेत्तओ कालओ मावओ, दव्वतोपं आमिणिलोहिय दणाणी आदेसोणं सव्वदचाई जाणति, ण पासति, खेचतो णं आदेसेणं सबसतं जाणति, ण पासति, कालतो णं आएसेणं सव्वकास जाणति, ण पामनि, भावओ पाएमेणं सव्वभावे जाणति, न पासति ॥ इयाणि एतस्स आभिणियोहियणाणस्स पगाडमेदपयरिसपत्थं इमं गाहापुव्वद्धं भण्णति, जहान आभिणियोहिय नाणे, अट्ठावीसं भवंति प्ग्द्दीओ॥ 16 a॥ ता य इमा, तै- छबिहो अन्थोग्गहो सोई दियाई, तमि छव्विहा चेव मोइंदियाई ईहा पक्खिता, तामि मज्झे सोईदियाई छव्विहो अबाओ पक्खिसो, तासु छबिहा धारणा है। तहेव पक्खित्ता, तासु सोईदियघाणिदिजिम्मिईदयफामिदियवंजणोग्गहो चउविहो पक्खिनो, जाया पगडी अट्ठावीसति ॥ एवमेते आभिणियोहियणाणं अट्ठावीमति, पगतिभेदं गयं ॥ इयाणि सुतणाणस्स पगडिमेयपदरिसणार्थ इमं गाहापच्छदं भष्णति। सुसणाणे पगडीओ विस्थरओ यावि वोच्छामि ॥ 16 ॥ जातो सुयणाणे पगडीओ मवति तातो वित्थरो ॥ 24 ॥ वोहामि, अविसहो संमायण, किं. समावयतिई, दुविधो वक्लाणधम्मो, जहा-संखेवओ वित्यरतो य; तत्व संखेवओ भणिहामि 4 + Page #27 -------------------------------------------------------------------------- ________________ --..- . . . . ... ... . * भी पत्नी य ष्ःषो मति जाप पत्तेय असंजुला वित्वरमो पुण नासि पगडीण भेदा चेव दरिसाउ~ जहं समस्यो, म पुग पत्तेवं पश्यं जो सासि अत्यो में सबथो रसिंहति अक्षरश्रुते आवश्यक समाववति । / ते य तासि भेदा वित्थरओ इमे धरस्वरूप पसेयमश्वराई0 ॥ 17 ॥ जावैयाई पचेयं पत्तये असंजुत्ताणि अक्सराई लोए बाबासा य सेसि मक्सराणं परोपरतो ध्रुवनाने संजोगा एवैयाओ सुयणाणे पगडीजो मति जायवाओचि ॥ श्याजो पगडीयो बिधान अहं म सक्कोमि परूबेउं गाउं वा, जतो 25.DI पारामिषमाऊ माणसंपत्ती य इतिकाऊण इमं गाहासुन मणामि __कत्तो me0 ॥ 18 / / अण्णे पुण मणंति- एयाओ पगडीओ वित्थरेण चोदसपुत्वधरा जाति पति य, अभिण्यदसपुविणो वा, अहं पुण असमन्थोत्तिकाउं इम गाहामु मणामि 'कत्तो मे षण्णे' गाहा, पुष्पदं गयं, संवेग पुण AI जहा आमिणिदोहियगाणं अट्ठावीसपगडिभेदं परूवितं तहा मुयणाणे यावि चोदसविह णिस्खेवं वण्णेहामिति । तंजडा-- ambr010॥ अक्सरसुतं मण्णिसुतं सम्मसुतं सादिसुयं सपज्जवासयं गमितं अंगपचिट्ठ, एते सत्त भेदा सह पडियाखेहि मेलिना ही Ecoddasa मवंति, सत्य पदम दारं अस्खरसुनंति, एत्य क्खरसहो संचलणे वट्टै, अकारो पटिसेहे, जम्हा णो क्सरति अमओ अक्ख्र्,न्न्। खरति णाम सम्वविसुद्धणेगमणयादसेण कयाइवि जीर्वण सह चिजुज्जहात्ति वुत्तं भवति, ये पुण अत्या अक्खरेहिं अहिलप्पति । ते क्वस अखरा य मणति, सत्य अयुगदम्माणि पम्मत्यिकायादीणि अक्खसणि, सासराणित्ति वुतं भवसि, सिपि परिपच्च ॥ 25 ॥ | तो असासयभायो भवति चेष, जहा आगातस्स पहागाससंजुलस्त पडागासण विगमो पडाकासतेण उप्पाजो, आगासतेतणावद्विती भव, जीवपोग्गलावि दबाए अक्सरा, पन्जबड्याए पृण खरा, कह1, जहा जीवरस मधुमत्तादिया माजो *5****** SEXSE Page #28 -------------------------------------------------------------------------- ________________ H श्री 13 देवत्तादिणा विगमो, जीवनेण अचादुनी नेव, महा अजीवदत्वम्मवि दुपदेसितादित्तण उप्पाओ परमाणुमादितेण विगो पोग्गल-181 मंशाक्षर आवश्यकताण अवद्वितीय । जो अविणामीभायो नस्म निपछयनो अक्खरंति स्मा। व्यंजनाक्षरं चूर्णी श्रुतज्ञाने । तं पुण अक्षरं निविह, जहा- सत्रखरं वजनक्खरं लद्धिअक्खर च, से किं ते सबक्खरं ?, जा अक्सरस्स संठाणागिती, | जहा वट्टो ठकारो बज्जागिती बकारी, एवमादि मण्णवर भण्णति । / ॥ 26 ॥ | वंजणक्खरं णाम जो अक्खग्म्म अहिलापो, जेण य अन्था णिव्यंजीयंति, णिव्यंजीयंति णाम विमाविज्जति फुटीकज्ज तीत्यर्थः, जहा अंधकार वट्टमाणो घडी पदीवेण णिजिज्जनि, एवं जम्हा अभिहाणेण उरुचारिएण अत्था णिवंजीयंति अतो वंजणक्वर भण्णाति, ते य एवं णिबंजीयन जहा गोणिनि मणिए तीए चेव ककुहणंगुलविसाणाइगुणजुत्ताए संपच्चओ भवति, ग पुण आसहारथमाईसुनि । न च पंजणक्खरं दुविहं- जहत्थणिययं अजहत्याणिययं ष, तस्य जहत्थाणियतं जहा दहतीति । दहणा तवाति तवणां एवमार, 'अजहन्याणयत णाम जहा अमाइवाहगो माझ्याहगो, णो पलं असईति पलासो एवमादी श तहा । पंजणक्खरं अणयि पगारण दुविहं भवति, तंजहा- एगपरियं च अणेगपरिरयं च, एगपडिरयंति वा एगपज्जार्यति वा egaNAmaPI भेदेति वा एगट्ठा, तंजहा-कस्मै दण्वस्स एग चेव नामं भवति, णो वितिय, अणेगपरिरयति वा अणेगपज्जायति वा अणेगणाम-18 | मेदंति वा एगवा, तं च जहा कम्मै दश्वस्म अणेगाई णामाई भवति, जहा घडम्स 'पडकुडकुंभा' हरियणो 'इत्यिदंतिकुंजरा' एवमादी । आवा तं बंजणक्सरं दुविहं- एगखरं अणेगक्खरं, एगक्खरं जहा श्रीःही घीःखी एवमादि, अपेगवाखरं जहा। 'सहस्सरखो ईसाणोत्ति एवमादि 3 / आइवा तं बंजणखरं दुविह- सक्कयं पागयं च, सक्कयं जहा- आत्मा पुद्गलः एवमादि, HA ॥ 26 ॥ SEKRISEX Page #29 -------------------------------------------------------------------------- ________________ श्री जावश्यक धूपों भुतहाने ॥ 27 ॥ है पागयं जहा- या पोग्गला एवमादि ॥ तं च वजणक्खरं देसिओ अणेगविहं भवति, जहा- जे खीर लाडाणं तं व कुडकाणं लन्ध्यवरा पीलु भणति, तं च अभिधेयातो मिमं अभिमंच, कह', जम्हा मोदउत्ति मणिए णो वयणस्स पूरणं मवति, अतो गज्जति जहाधिकारः मिया, जम्हा पुण मोदउत्ति मणित संमि व संपच्चतो भवति, णो तच्चतिरिसु घडादिसु, अतो अभिनया, से तं वंजणखरं । से किं तं लद्धिअक्सर, लद्धिअक्खरं पंचविध पण्णनं, संजहा-सोइदियलदिक्खर जाव फासिंदियलदिक्खरं, से किंतं सोइंदियलद्धिअक्खरं 1, 2 जहा केणै संखसहो सुतो, तो तस्स तप्पच्चया दोण्हं अक्सराणं लद्धी मवति, ताणि य अक्तराणि 4 इमाणि, महा-संखोत्ति, से तं साइदियलदिअपवरं 1 / मे किं ते चक्खिदियलद्धि01, चक्विदियलदि0 जहा केणै उकुंडलायतवडगीवो घडो दिट्ठो, नतो तस्स तप्पच्चझ्या दोण्ठं अम्खराणं लद्धी भवति, ताणि य इमाणि, ta0 घडओण्त्ति, एवं गंधरसफासाणवि भाणियव्वं । किं च-एयस्स इंदियपच्चक्खस्म सोइंदियमादिगो लाद्धिअक्खरप्पमाणस्स य अगतिकी अस्वरन्दी मवति, कई, जम्हा पुन्वमदिट्ठमसुतं किंचि अत्यं दट्टण णो अक्सरलामो भवति, जहा पणसफल पारसिगा दणपि पणसमतंति एताणि अक्षराणि णो उबलभति, तहा पुच सुतं दिट्ठ प किंचि अत्थं दङ्ण गो अक्सरलभा भवति, कई', जम्हा मंदप्पगास खाणुं दट्टण किं पुण एस पुरिसो उदाहु खाणुति संसतो समुप्पज्जति जाव णो विभावयति पक्खिणिलयादीहिं कार हिं ताव खाणचि एतेसि दोण्हं अक्खराणं णो लामो भवति, तहा कस्सइ पुरिसस्स कोई पुरिसो गार्म असरमाणो जाच ईद पविट्ठो अच्छति ण ताच अमरति जहा अमुगणामघजाति ताव तेर्सि णामक्खराणं णो उबलद्धी भवति । तहा कस्सति पुण8 परोक्खेवि अत्ये सारिकर्व दट्टण तचिपक्वं वा दट्टणं अक्सरलंभो मवति, तत्थ सारिक्खओ जहा कोई परिमो अण्णस्स Page #30 -------------------------------------------------------------------------- ________________ - ---- आवश्यक पयोवा: -."-- चूणों कस्सई पुरिसस्स अणुसरिमो भवति, सतो ते दळूण अक्खरलमो भवति, जहा- अहो हमी अमुगणामधेजस्म सरिसोनि?, सहा विपक्खतो, जहा अहिं दट्टण नविपरसम्म गौलस्स णामक्खरोवलमो भवति, कह , जा पुण इदाणि एत्थ पडलो मवेज्जा शुतज्ञाने ता एवं अहि खडाखंडिं करेज्जा, अहिस्स वा भौलो पडिसत्तुतिकाऊण कस्सति दयाजुत्तस्स अहिदरिसणाणुसमयमेद पौल खरोवलमो मवत्ति, जहा- अहो एनेसिं अहिणउलाणं अणदराहेव भवपञ्चतितो वेराणुमयो थोति । एवं इंदिजोवलदिं पहुच्च ॥ 28 ॥ अक्खरसमो. जहा भवति जहा वाण मपति तहा परुषितंति । एतेण य सोईदियादिणा पंचविहेण लद्धिबक्खरगहणेण इंदियपच्च क्खिपमाणे महियं भवति । एगग्गहणे तज्जातियाण गहणं मवतिशिकार्ड अणुमाणौवम्मागमावि गहिवा चेव भवंति, तस्य अणुगाणमवि पडुच्च इमेण पगारण अक्खरोबलमो मपनि, जहा कोई अत्यो पुखोबलद्धो, तम्मि अकाले अदिस्समाणो अणुमापण वेप्पति, एत्य दिढतो, जहा- धूमं दहण अपच्चस्सस्स अग्गिस्स अक्सरोक्लमो मवति, जहा- एम एस धूमो एत्य । अग्गिणा मवितत्रं, तहा रत्तं गिद्धं च संझं दखूण परिसिउकामो अंतरिक्खोक्ति एतेसिं अक्सराणं उपलद्धी मबति, एवमादी । अपमाणिजो अक्खरोखलंभो भवतित्ति । तहा उपम्ममवि पहच्च अफ्सरोवलंमो भवतित्ति, कह', जहा-बारिसो गीः तारिसो । गवतोसि । सहा आगममवि परून अक्सरोक्लमो मवति, तन्य आगमोणाम अनारयण, समि मव्वामयदेवातरकरादी भावार्ण अक्खरोक्नो भवति । एवमादि जो य एसो अक्सरोवलमो दाणि पिसितो एस पायेग सगीण जीवाण माति, णो लामखण्णीनधि, कथं', असलिणो पंचेंदिया पासतावि अस्थे घडपडादिलो मोऽभजागति-क्रिमवि एति, तम्हा पारसो एसो । सविसक्खरलमो सणी मवति, णो असणीति । मेच लजिता, तस्स पुण एगमेगस अक्सरस्स दुविहा पज्जाया मवंति महेमेमो Page #31 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णां श्रुतज्ञाने ॥ 29 ॥ X*X वंजदा सपज्जाया असपज्जाया य, तत्थ सपज्जायत्ति वा अस्थिमाबोत्ति वा विज्जमाणभावोति वा एगट्ठा, असफज्जायति वा नत्थिभावोति वा अविज्ञमाणभावांति वा एगट्ठा, तत्थ जे ते सपज्जाया ते दुविधा, तंजहा संबद्धा अद्धा व जेवि ते असपज्जाया तेऽवि दुविधा, vaM0 संबद्धा असंबद्धा य, एत्थ जियरिसणं अकारो, अकारस्स जे सपज्जाया ते अत्थितेण संबद्धा, जमिष्य असंबद्धा से चैव अकारपज्जाया असि अत्थित्तेण असंबद्धा पत्थित्तणं संबद्धा, तहा जे असपज्जाया अकारस्स ते पत्थितेन संबद्धा, अत्थितेय असंबध्धा ते चैव अकारम्भ असपज्जाया अभेमि अत्थितेण संबद्धा, मत्थि0 असं0 एवं एतेण पगारेण सव्वत्य सपज्जाया असपज्जाया संबद्धा असंबद्धा य चांग्यच्चा । अक्रमण वाणस्स गहणं कर्त, गाणं च माओ अव्यतिरितं, कहीं, जान जाणियव्वा मात्रा तात्र णार्ण, अती एतेसिं णाणणेयाणं परिमाणं इमं भण्णति, तंजर्3A-सव्वागासपदेसग्गं अनंतगुणितं पब्जवरगं अक्खरं लम्मति, तत्थ सव्वमद्दो णिरवससिए अन्थे वह, आमासं पसिद्धं चैव, तस्स जं पएसग्गं, अग्गीत वा परिमाणंति वा पमाणंति वा एगट्ठा, तेण चैव सव्वागासपदेमगेण अनंतगुणितं पज्जवग्गं अक्खरं लब्भति, पज्जायाणं च एगमेगस्स आगासपदेशस्स जावैया अगुरुलहुपज्जाया तेसि संपिडियाणं जं अग्गं एवं परिमाणं अक्खरस्सत्ति, णाणपमाणंति वृत्तं मत्रति । याणि एतेसिं अगुरुलहृदव्याणं परूवणा भण्णति, गुरुलहृदव्वाणि य पच्च अगुरुलह मबंति अतोपुव्वितैसि परूवणं काहामो, पच्छा agurulehu~dacNati णिच्छयणयस्स पन्थि सच्च गुरुं दव्वं, पावि सव्वलहुं, वबहारणयादेसेण पुण बायरखंधेसु सब्बेसु दोऽवि अत्थि, जहा मच्चगुरू कोडियासिला, सव्वलहु मूलगपतं तूलं वा, आह-केसु खधेसु बादरसन्ना लब्मतित्ति, उच्यते, परमाणुतो आढसं जाव अणतपदेसितो सभी एते सुरुमा खधा भरणंति, अगुरुलहुपज्जाया य णिच्छयतो एतेसिं मति, जे णो गुरू पो गुरुलघ्वादिपर्यायाः । / 29 / / Page #32 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णी श्रुतज्ञाने ॥ 30 ॥ कहुग्रा ते अगुरुलहुपज्जाया भण्णंति, जे पुण सहुमातो अनंनपदेसितातो आरम्भ अर्थताणतपदेसिया खंभा तेर्सि जे पज्जाया से मुरुषा लहुया य णिच्छयतो जातव्वति, जे य गुरुदव्याणं गुरुलघुयपज्जाया जे म अगुरुलहू से बुद्धीए पिंडेतुं तेण चैच रासिणा जाहे अनंते वारे गुणिया भवंति ताहे एगस्स अनुत्तदव्यस्स अगुरुलहुज्जवेहिं समा न भवति, एत्थ सीसो चोदेति एवं केवइएहिं सुतदाणं पिंडियपज्जा एहितो अनुत्तदग्वाणं अगुरुलहुयपज्जाया अनंतगुणा भवंति ?, आयरिओ आह- बहुयावि अणतरण गुणेज्जमाणे णत्थि परिमाअंति, तम्हा एवेण कारणेण अमुत्तदष्वस्स अगुरुलहुज्जाया अता भवति, जावश्या य अमृतदव्वस्स अगुरुलहुपज्जाया एवयं प्रमाणं अक्खरस्सति । एयस्स य अक्खरस्म सम्बजीचाणं अनंतमागोऽदिग्धिआडियतो, कई 1, अणुचरोववाहयाणं देवाणं सव्वविसुद्धं सुवणाणं, तयणंतरं असंखज्जगुणपरिहीणं उदरियगेवेज्जगाणं, एवं च जाब पुढविकायाणं ताव अमेस्सेज्जगुणपरिहीणा सेठी, जै य तेमि तंपि थोवगं आवरियं होतं ततो तेर्सि अजीवभावतो होतो, जंच तेसि तं योगं णाचरितं से अणततमो भागो अक्वरस्स गातव्योति । एत्थ दितो रविषहा, जहा सुद्धवि मेहच्छणं हं तहावि रविणो पभा अरिथ चेव, एवं णाणावरणिज्जस्स कम्मस्य अनंतेहिं अविभागपलिच्छेदेहिं जतिवि एक्केक्को जीवपदेसो आवेदितो परिवेदितो भवति महावि गाणमात्रो अस्थि चैव पृढविकारयादीति । अक्खरसुतं गतं, इयाणि अणक्खरसुतं मन्णति, संजहा ससितं0 ॥20॥ उरुममियादीणि सिंघितावमाणाणि कंठाणि, अणुस्सारं णाम पम्हुडे अस्थे सर्त वा संभरिते अण्णेण वा संभारिते जे अक्खरचिरहितं सदकरणं तमणुस्सारं मण्ण, छलितं णाम सिटी, आदिग्गहणेण य पुप्फसिकिडिकारजडिट्टिप्पहारसद्दादिणोऽवि भेदा गहिता भवंति से तं अणखरमुयं 2 व्याणि सष्णिसुर्य भण्णति, सष्णि णाम जो संजागति, ईहापोहादि उषाटितोऽनन्त भागः संज्ञिश्रुतं ॥ 30 ॥ Page #33 -------------------------------------------------------------------------- ________________ आवश्यक श्रुतज्ञाने ॥ 31 ॥ गुणजुत्तोति वृतं गवति, तम्म जे सुतं तं सष्णिसुर्य मण्णति, तं च तिविद, तंजहा- कालिओएसेण हेतुवाओवदेसेण दिडवाओवरसेणंति, तत्थ कालिओबदेसो नाम जो सम्भाषो कालणियमेण पढिज्जति सो फालिओ मण्णति, तस्स उवएसो कालिओव एसो, तेण जस्स अत्थि ईहा वृहा मग्गणा व गवसणा सो कालिञवदेसेण सण्णी मण्णति, सो पुण सण्णी सहं सोऊन तम्स अत्यं ईहितुकामो अणतपदेसिए संघ मपपाउने अनंते कारजोगंण पेतुं मणयति, तत्तो तस्स सष्णिणो जहा चक्खुसामत्थजुनस्स पुरिसस्स पगाससंजुने रूत्रे उचली मवति एवं तस्सवि सोइंदियादीहिं पंचहि मणेण य जुसस्स सदं सोऊनं अत्थोबलद्वी भवति, से से कालिओदेसेणं सष्णिसुतं मण्णति । इयाणि हेउगोवएसणं भण्णति तत्थ हेउगोवएसोसि वा कारणोवएसोइ या पगरणोबएसोति वा एगटा, सो य हेउगोवएसो गोविंद णिज्जुत्तिमादिवो, तंमि मणिर्त जस्स अहिंसंधारणपुव्विगा करणसत्ती अस्थि सो सभी लम्भति, अभिसंधारणपुस्विया णाम मध्यमा पुष्वापरं संचितिऊण जा पवित्ती निवती वा सा अभिमंघारणपुव्विगा करणसती मण्णति, सा य जेसि अत्थि ते जीवा जं मदं सोऊण बुज्झति तं हेउगोबएसेण सष्णिसुर्य मण्णति 2 / इयाणि दिद्विवाइगोवदेसेणं सण्णिसुयं भष्णइ-तत्थ दिठिवाओं चोदम पुष्याणि तस्स उवदेसो 2 तेण जेहिं कम्मेहिं सष्णिमावो आवरितो तेर्सि केसिचि खएण केर्मिचि उवसंमेणं सग्णिभावो लम्मति, सां य सण्णी जं सदं सुणेति सुणिचा य पुव्यावरं बुज्झति तं दिठिवाइओवदेसेण मणिसुर्य मण्णति, सेनं सखिसुतं 3 | इयाणि कालिय हेतु विवदेसेण चैव असष्णिसुयं भष्णइ, तत्थ कालिओवरसेणं जम्हा जस्स गरिथ इह वृहा मग्गणा गवेसमा सो असभी भवति, तस्य यमदं सोऊण अव्वत्ता अन्योवलद्धी भवति, कई ?, जहा पित्तमुच्छिकतस्स मज्जाईहिं वा संश्यसंज्ञिश्रुतं 1138 11 Page #34 -------------------------------------------------------------------------- ________________ मुतानि श्री दब्बेहि मत्तस्य ईसि वा सइयरस सह सोऊण जन्दत्ता अथोवलद्धी मनति, जहा य से सद्दे विसओवलद्धी अनचा तहा रूवर्ग-15 संश्यसन्निआवश्यक *सम्यग्मिघरसफासापनि जा अत्थोवलगी साबि अध्यक्षा चेव मवति, मेच कालिग्रोवएसेण असत्रिसुयं । इयाणि हेउगोव0 जस्सगं सम्बाम अभिसंधारणपुब्बिया करणसत्ती पत्थि से असभी भवति, सो य तीए तहाविहाए सत्तीए अभावेण जं सहादिअत्थं उबलमति घ्या . श्रुतज्ञानेदा । अब उबलमति, सेनं हेडगोवएसेणं असभिसुयं । इयाणि दिडिवाइतोवएसेण असचीसुर्य मण्णति, संजहा अधि ते असपिणो 4 ॥ 32 ॥ येईदियाई जसं असण्णिसुतावरणकम्मोदएण सोयवलद्धी चेत्र णस्थि, केमिचि पृण असणिणं पंचेंदियाणं साइंदियावरणस्स कम्मरस खओवसमेण असण्णिमुयलद्धी भवति, तेसिपि जा सद्दादिमु अत्थेसु उपलभियन्वएसु लद्धी सावि अव्वत्ता चेव, सेती दिविवाहमोवदेसेणं असण्णिमुयं भण्णति । एयं च असण्णिमुतं असण्णिपंचिंदियं पहच्च एत्र मणियं, एगिदियोईदियतेइंदियचौरिदियाण य मैसुयाणि अण्णोऽण्णाणुगयाणिचिकाउं तेसिपि तिवहणवि कालिगहेउगदिहिपादिओवदेसेण असष्णिमुर्य अस्थि है। मेव, एत्व सीसो आह- एनेमि पुण मण्णिसुयामणिमुयाणं तुलनि जीवमाषते को पतिविमेसो, आयरिजो आह-जहा तुच्छे लोहभावे जा तिण्हया चक्करवणम्म, तओ बहुगुणपरिहीणा पिंडलोहसत्यस्स, तओ परिहाणतरा अपिंडलोहसत्यस्स, एवं जा सणीयं इंदिओचलद्धी सा बहुगुणपरिहीणा असमिपंचिदिवाणं, नतो बहुगुणपरिहीणा जहाणुक्कमेण चतुरिंदियतेइंदियवेइंदिय- 2 एगेंदिवाणति । सेतं असण्णिसुतं । अण्णे पुण सामण्योण जम्म ण ईहापोहमग्गणगवसणा अस्थि से मणी लम्मै, जस्स णस्थि से मसण्णी, सेतं kAligrovaPeseNe, जस्स 4 अभिसंधारणपुन्विका करणससी से सण्णी लन्मै, जस णस्थि सो असणी, से तं हेतु0, सण्यिआमुयस्स खओवसमेण BHI132 ॥ Page #35 -------------------------------------------------------------------------- ________________ 3 सच्ची, असष्णिमुयस्स खओवसमेण असणी, मेत दिहिवाईओवदेणे, सेते सपिणसुतं, सेतं असण्णिसुतं । / साधनादिदाणि सम्मसुतं, जे इमं अरईतेहिं भगतहिं आयाराइ दुवालसंग गणिपिडर्ग परूवित्तं एवं सम्मदिहिपरिग्गहितं सम्ममृतं, सपर्यव चूणौं- मिच्छदि विपरिग्गहिये पुण मिच्छमुयं भवै, सेक्स सम्मसुतं 5|से कि तं मिच्छमनी, मिच्छसुपं ज हम अभाणिएहि मिच्छदिट्ठीहिंसितापर्यवथुतडाने सच्छन्दपरिकप्पियं, तंजहा मारहं रामायण एवमादि मिच्छदिट्ठीपरिग्गहियं मिच्छसुर्य भण्णाति, एयं भेव सम्मदिष्टीपरिग्गहियं सम्मसुतं । सितानि मण्णति, सेवं मिच्छमुयं 61 इशाणि सादियं अणादीयं सपज्जसियं अपज्जवसिय च एते चचारिवि दारा समगं चैव भण्णन्ति, संजहा-इच्चेयं दुवालसंग गणिपिडमं बोच्छित्तिणयनुयाए मादीयं सपज्जवसितं, अवोच्छित्तिणयट्ठयाए अणाईयं अपज्जवसियं, अभवसिदियम्स सुतं अणादीयं अपज्जवमिय, मवसिद्धियस्स सुर्य अगाइयं सपज्जवसियति । अण्णे तं समास चउन्विई, तंजहा-दबो । खेचओ कालओ भावतो, दबतो एग पुरिमं पहुच्च साईयं सपज्जवसितं, कह!, जम्हा पंचहि ठाणेहि मुतं सिक्खिज्जा0 (जहा नंदीए, एग) पूरिस par3अच्च सुयमार्ण मादीयं सपञवामयं भवति, आह-तुम्भेहिं माणयं, जहादेवलोगं गयस्स मुवणाणं परिवडै, तो कई इमो आलावगो एवं पडिजति, जहा 'इहमविए भंते! जाणे पारभविए नाणे तदुमयमविए नाणे', गोयमा इहमविए वि नाणे । परमविएऽवि णाणे तदुभयभविएचि णामिति, उच्यते, एगणयादेसेण एस आलावगो एवं पढिज्जति, कई परभवियं तदुभयभवियं । (वा पाणं णियमा भवनि?, प्प पुण जो णाणमहिज्जते तम्स मञ्चस्स चेव एवं मवति, कम्हा', जम्हा चोदसपुच्ची देवलोगं गओ णियमा ॥ 33 ॥ सब सुपण्णाण मिरवसम प मभगाने, जो पुण एगंगवा जार भिण्णदसपुच्ची सो सम्वं गिरवसेस समरेज्ज चा पचा, तम्हा द सिदं ईमपिए गाणे परभविए जाण नभयभावए जाणत्ति । वहा पुण पुरिस पडुच्च अणादीयं अपज्जवासयं, संताणघम्मेण Page #36 -------------------------------------------------------------------------- ________________ मवतित्ति, खेतओ पंच मरहाई मंच हरवयाई पटुच्च साईये सपज्जयसियं, पंच त्रिदेहाई पच्च अणादीयं अपज्जवसित, कालोत भावओ पण्णवर्ग पहुच्च पष्णवणिज्जा य भाषा पहुंच्च सादीयं सपज्जवसितं कहं 1, अओ उदउसो पण्णवेति अणुवउत्तो पण्णबेति, तहा उदत्तेण संरेण षण्णवेतुं अणुदत्तेण पण्णवेति, तहा आयरेण पण्णवेतुं अणादरेण पष्णवोत, तहा निच्चलो पण्णवेडं आउंटणपसारणादीणि कुव्र्वतो पण्णवेति, एवमादिसु कारणेसु पण्णवर्ग पच्च भावओ सादीयं सपज्जवसिय सुयणाणं भवति । इयाणि । पण्णवणिज्जा भावा पहुच्च जहा नहा भण्णति-गतिपरिणयं दव्वं पष्णवितुं ठाणपरिणयं पण्णवेति, अतो सादीतं सपज्जवसितं भवति, तथा दुपएसितं खंघभेदं पण्णवेऊण तिपाय पण्णवेति, एवमादिभेदं पञ्च सादीयं सपज्जवासिय, तहा दो परमाणू संहना दुपदेसितो गंधपरि0 वण्ण0 खंधो भवति, एवं पण्णवेतुं तिपदेसितं एवमादि संघायं पच्च सादीमुपज्जवमियं, तहा दव्वाणं वण्णपरिणामं पण्णवेऊण0 एवमादी पण्णवणिज्जा भात्रा पहुच्च सादिसपज्जवसिय । जम्हा खओवसमिते भावे णिच्च बढ्द सुयमाणं, बद्धा य अत्था जम्हा दव्वट्टयाए णिच्चा अतो सुरगाणं भावतो अणादीयं अपज्जवसियं च भवति । गताणि चत्तारिचि दाराणि7-8-9-10 इयार्थि गमिय अगमियं च दोऽवि द्वारा समं भण्णंति, तत्य गमियं णाम जं मंगजुत्तं गणितगमियं वा, जं वा कारणबसेण सरिसधर्म भवति, तत्थ मंगगमियं एगदुगतिगचउमंगमादी, मणियगमितं णाम सहा एक्कजीवाधणुपकरणेण अण्णाणिवि जीवाणुराणि गणिज्जंति, सरिगमं णाम जहा फोहस्स उदयनिरोहो कायन्वो उदयपत्तस्स विफलीकरणं कापव्र्व्वति तहा माणमायालोमावि, एवमादि 11 / अगभितं विवरीयं 12 / आवश्यक है चूर्णी श्रुतज्ञाने ॥ 34M साद्यादीनि गामकागमिकांगानंगान ॥ 34 ॥ Page #37 -------------------------------------------------------------------------- ________________ REC विषयः श्री श्याणि अंगपविट्ठ बाहिरं च doNi'vi भण्णति, अंगपविद्ध आयारो जाव दिडिवानो, अणंगपविलु आवस्सम तन्वतिरिस भूतवादेआवशक आवस्सर्ग सामादियमादी पच्चक्खाणपज्जवसाणं, वतिरितं कालियं उक्कालियंभ, तत्व उक्कानिय अणेगविह, तंजहा-दस- योग्याः । चूर्णी यालिय कप्पियाकाप्पियं एवमादि, कालियंपि अणेगविहं, तंजहा उत्तरायणाणि एव्मादि13-14॥ एत्थ सीसो आइ जहा दिदिबाए श्रुतस्य श्रुतज्ञाने सर्व चेव अयोगतमस्थि तमो तम्म चेव एगस्स परूवणं जुज्जति, आयरिओ आह. जतिवि एवं तहावि दुम्मेहप्पाउय्ह्स्थिया॥35॥ कदाणिय कारणाणि पप्प ससम्म परूवणा कीरतिलि, तत्थ बहवे दुम्मेधा असत्ता दिहिवायं अहिज्जिङ अप्पाउयाण य आउयं ण लापप्पति, इत्थियाओ पुग पाएण तुच्छाओ गारवाहलाओ चलिंदियाओ दुबलधिईओ, अनो एयामि जे अनिमेमज्ययणा अरुणोववावणिमीहमाइणो दिडिवातोय ते ण दिज्जति, नत्थ तुच्छा नाम पुब्बावरओ वक्रवाणे असमत्था, गास्यवहुला णाम गन्वमन्तीउसि, चलिंदियाओ णाम इंदियविसणिग्गहे भृयावाद पप्प असमत्थाओ, दुम्बलधितीओ णाम चलचित्नाओ इनि मातं सुवणाणलछी उपजीविस्मनि, अती तेसिं अतिससमायणाणि वारिज्जनित्ति । गत अंगबाहिर, सम्मन च चोइसविषणिक्खेव सुयणाणं । / एतंपि संतपदपरूवणाईहिं दारेहि अविसेसमणाणसं जहा आमिणिओदियणार्ण भणितं तहा भाणियच्वं । तं च समासत्रो उन्विई, तंजहा- दखओ खेनो कालओ भावो। दश्चओ ण सुयणाणी उवउत्तो सम्वदवाई जाणइ पासइ, एवं खेतो सचखेतं जाणाति पामति, एवं कालभावावि भाणियब्वा । कति पुण पति-दव्यओ खेचओ कालओ मावओ, दवओ ण युयणाणी काजाणति न पासति, एन्थ सीमो आह-मुठ्ठ जे एवं पदति, आयरिओ आह-कही, सीसो आह-जे पच्चासग्गहणं ण एति सुयणा xi ॥ 35 ॥ ट्रासंसिया अन्या । तम्हा दसणसदो ण होति सकलेवि सुयणाणे ॥ 1 / / आयरिओ आहजे जाणति पासतिति एवं पढंति ते इमता Page #38 -------------------------------------------------------------------------- ________________ रद्धिगुणाः चूणा श्रुतझाने कारणं पदुच, जम्हा मुयणाणी दीवसमुहाणं देवकुरुत्तरकुरादणिं च भावाणं संठाणादाणे जाणतो पासंतो इब आलिहि- आवश्यकता अणं दरिसेति अती जाणति पासतित्ति एम आलायगो न विरुज्झइ । / इयाणि इमस्स सुतणाणस्स इमो गहणोवाओ मण्णनि । aagmstthgrhnnN0||21 / / Aha-आगमरगहणेण चेव सन्थन्गहणं गतं, किं पिहुग्गहणं, उच्यते, णज्जति अत्था जेण 18 सो आवमो, ते य पंचविहेणावि गज्जति, अतो सुवणाणवज्जाणं चउण्हं निचारणत्वं सत्थग्गहणं कीरति, अहबा सुषणाणस्स चेव पज्जायमेदपदरिसणत्यं सत्यग्गहणं, नम्स आगमसन्यस्म जं गद्दणं भवति तं अट्ठहिं बुद्धिगुणेहिं जुत्तस्स सीसस्स भवति, ण पुण एतद्विरहियस्स, एवं तित्थयगेहि दिटुंनि । / आइ-कम्सेमो आदेमो जहा एतं एवं', आयरिओ आह-तं पुचविसारया धीरा. घिराइगुणजुत्ता आयरिया एतेण पगारण मुनणाणस्स लभ नित्ति । ते अट्ठ बुद्धिगुणा इम सुस्ससनि पाहपुच्छति ॥ 22 ॥ सुस्सुसति णाम सोतुमिच्छति, आयरियस्स विणयं पौंजति, विणओववेयस आय। रिओ सविसेस सुर्य उत्रदिमनि, अनो मुम्मूमा मुषणाणग्गहणस्म उवग्गई वट्टै, तहा पडिपुच्छाइणोऽवि सुयणाणस्स उवम्गहे & चेव वति । पडिपुच्छाणाम मंकियम्म वीसग्यिस्म वा जा पुणो पुणो पुच्छणा, सुणेति णाम णिसामेति, गेहति अवधारयति, हाति- मग्गति, मुतथपर्द गवेमतित्ति वृत्तं, अपोहए णाम एवमेतं ण अन्नहा इति निश्चित करेति, धारति परियट्टणुपहाहि, गणाति, करेति सुत्तोबदेसे मम्ममायरनित्ति । . & एवमेतं, सुपणाणं सम्मत, सम्मसंच दुविहमवि परोक्खं । इयाणि तिप्पगार पच्चक्खं भण्णइ, नत्य पढमं ताव मोहिणाणं. मणति, वस्स य पपडिमेयपरिमणत्वं इम गाहासुतं SUAE%EKA Page #39 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णां श्रुतज्ञाने ॥ 37 ॥ [जतः प्राक वृत्ती 'सू' तिगाथा 'सुत्तस्था' गाथा च वर्त्तेते] संखाइयातो वस्तु0 ॥ 25 ॥ तत्थ संस्खा गणणा तं संख अतीयाओ 2, (ओहारणे) खलुमहो, जहा निरुवियत्यो हिसदो मज्जायाए बट्टति, जओ मज्जायत्ति वा आहिति वा मेरत वा एगट्ठा, साय मज्जाया इमा- जाणि रूविदव्वाणि तेसु जम्हा ओहिणाणस्स विसओ, ण पुण अमुत्तदव्वेसु घम्मत्थिकायादिसु, गाणसही परिषट्टो, ओहिए णाणं 2, सच्चसहो निरवसेसिए अत्थे वट्टति, पगडीओति वा पज्जायत्ति वा भेदात्री वा एगट्ठा, एयाओ ये काई भवपच्चैयाओ काओ य खाओसमियाओ, तत्थ भवपच्चहयाओ देवाणं णेरहयाण य, कहं 1, जहा पक्खीणं विज्जादिसयादिकारणविरहियाणवि भवपच्चएण चेव आगासगमणलद्धी मवति, एवं देवणेरहयाणं मवपचया ओहिणाणलद्धी मवति, मणुस्सर्वचेदिय निरिक्ख जोणियाणं पुण खओवसमिया । / एयाओ असमत्यो विरधरतो बण्णेति काउं इमं गाहासुतं मण्णइ कतो मे वौं 0 / / 26 / / गाहापुथ्वद्धं गतं । किं पुण 1, संखेवेण जहा चोट्सविहं सुगणाणं परूवियं तहा ओहिणाणमवि चोहसविहनिक्स्खेत्रं चैव मणिहामि तप्यसंगण य इड्डीपले य मणिहामित्ति, ते य ओहिस्स coddasa'vi भेदा इडीपत्ताणुओगो य इमाहिं दोहिं माहाहिं संगहिता, तंजहा -- ओही खेत्त परिमाणे ॥27॥ गाहा । णाण दंसणचित्र मंगे0 ॥28॥ गाहा, तत्थ ओहिति पदमा पडिवत्ती, पीया खेत्तपरिमाणं, तझ्या संठाणे, चउत्थी आणुगाभिए, पंचमी अडिए, छड्डी चले, सत्तमा तिब्वमंदे, अङमा पडिया ओप्पाया, णवमा णाणे, दसमा दंसणे, एक्कारसमा त्रिभंगे, पारसमा देमे, तेरसमा खेनं, चांदसमा गतीपति । इडिपत्ताणुओगे य तम्पसंगेण पण्णरसमा पडिवत्ती भवति, पडिवत्ती णाम मेदो पगारोति वृत्तं । तत्थ पद्माए पडिवचीए परूवणत्थं इमं गाहासुतं - चतुर्दशविघोऽवधिः । / 37 / / () Page #40 -------------------------------------------------------------------------- ________________ श्री णाम त्थ्व्न्ना0॥29॥ माहा, सत्तविहो ओहिस्स निक्लेवो भवति, तंजहा-णामोधी ठवणीही दव्योहि खेत्तांधी कालोधी भवोघो अवधिक्षेत्र आवश्यकता मावोहित्ति । तत्थ णामटवणाओ जहा मंगलं, दव्योही दुविहो, आगमतो णोआगमता य, आगमओ जाणए अणुवउत्ते, णो आगमओ जाणमसरीराई तहेब, केवल वनिरिनोहमा जे दच्चे जोहिणः जागति मेला मोहिदिहे परूवेति जेसु वा दब्बेसु ठियस्स ओही उप्पज्जा श्रुतवाने जेसु वा ठियल्लो ओहि परूवेति में तं दबोषी, खेलोधी णाम जीम खेतमि ओगाढाणि दख्वाणि जाणति जाणिता वा परवेति. है. मि वा काले ओही उप्पज्जहनि मि वा परूवेति, भवाही णाम जेसु परयादिसु भवेसु ओही उप्पज्जति, उप्पमेण वा जावैयाणि । |मवाणि अप्पणो वा पास वा तीताणागताणि जाणनि पामति परूवेति वा जम्मि वा मवे ठियो ओहिं परूवेति, भावोधी णाम 2, / आगमतो णोबागमनो, आगमनो नहेव, जोआगमतो ओहिणाणस्स उदैयादिणो भावे जाणमाणस्स परूवेमाणस्स य भवति । / अहवा ओहिणाणं व सामिनेण असंबद्धं माचोधी भण्णति, ओहित्ति दारं गतं । / इदाणि खेतपरिमाण, तत्थ ओहिस्स रूचिदम्बेसु विसओ, ताणि य रूविदम्याणि खेसावरदाणिनिकाऊण खेतस्स परिमाणं मणति, हे चेह खेतपरिमाणं तिविह- जहभयं उकोसयं मज्झिमंति, जेसिं च जीवाणं गुणपचातितो ओधी ते पहुच्च एस jahaPNao उक्कोसजो य ओही इयाणि मष्णति, तत्थ पुष्त्रि ताव जहण्याखेतस्स परूषणा इमा, संजहा 1 जावतिया तिसमयाहारगस्स0 ॥ 30॥ माहा, अस्थि इहं तिरियलोए सर्यभरमणो नाम सञ्चबहिरओ समुद्दो, तमि जो मच्छो विजोयणसाहस्सिओ सो मरिऊण णियए चेव सरीरकवल्ल मुहमपणगत्तेण उववज्जिउकामो par3हमसमए पुल्वाचरायतं दीई सदि साइ-18138॥ रति, चितिए समए वित्थारं साहरति, तइए समए हेळुच्चत्तं साइरति, सा. चउत्थे समए अंगुलस्स असंखेन्जमागमेतीए ओगा ETKAREERSEEN Page #41 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णों श्रुतज्ञाने ॥ 39 ॥ हप्पार अप्पणी देहकवले सुदुमपणगजीवताए उपवचो तस्स णं पढमवित्तियततियसमये आघारयस्स जाइए खेते सा सरीरोगाइगा एवइए खेने रूविदन्वाणि ओगाढाणि जहणेण ओहीनाणी जाणति पासति । जहण्णयं खेत्तपरिमाणयं गयं । safir हि रुत् सय बहुअगणिजीवा0 ॥ 31 ॥ जया पंचसु मरहेसु पंचसु एरवयएसु उत्तमकट्टपत्ता मणुमा मति तदा सव्वबहुअगणिजीवा णायच्या, जेण तत्थ लोगचाहुलयाए पयणादीणिवि चेव बहूनि भवति, आह- कया पुण अतीव उत्तमकट्ट पता मजुया आमि 1, उच्यते, जया अजियसामी आसि तदा मिहुणधम्मभेदगुणेण चिरजीवियत्तणेण य बहुपुत्तणतुका मणूया जाया, अतो अजियसामिकाले उत्तमकट्टपत्ता मनुया आमिति, एत्थ सीसो आह- ते सव्वे अग्गिजीवा बुद्धीए रामि काऊण एकेके आगासपदेसे एकेक अगणिजीवं ठवेऊण रुयगसंठियं खित्तं कीरह, एवं ठविज्र्ज्जते सव्वदिसागं स्यगं पूरिता अलोए असंखेज्जाणि जोयणाणि सो रुयतो पविट्ठा, एवतियं खेतं उकोसे आहिमाणम्स विसओ भवतित्ति 1, आयरिओ आह- अतिथोवं एवं अवि यावसिद्धतदोसो य एत्थ करूं ?, जेण एकमि आगासपदे ण चैव जीवस्स अवगाहणा भवति, णियमा असंखेज्जेसु आगासपदेसेसु जीवो ओमाहतित्ति । एत्थ पुगोऽवि सीसो आह-- जति एवं ततो ते अगणिजीवा सगाए असंखेज्जपदेसिआए ओगाहणार रुपओ की सो पुणोवि य लोयं पूरिता असंखेज्जाणि जोयणाणि अलोए पत्रिको, एवैयं खेत्तं परमोडी जागर्3a पासइ 1, आयरिज आह- जतिवि एत्थ अवमिद्धन्तो पत्थि तहावि अतत्थोदरसो भवति चेन, तओ पुणो ऽवि सीसो आह- तो खाई एमपदेसितं पवरं इज्जति उडाहदिमिवज्र्ज तं जहा पतरं लोगे पूरित्ता असंखेज्जाणि जोयणाणि अलोए पनि, एवतियं खेतं परमोही जाणइ पासह ?, आयरिओ मणड- एवमवि अतिथोवं अवसिद्धेतो य पुरुषपणारंणेव, सीसो पुणो आह- तो ते अगणिजीवा सगाए 2 अवघे - रुत्कष्टं क्षेत्र ॥ 39 ॥ E Page #42 -------------------------------------------------------------------------- ________________ चूणौ~ श्रुतज्ञाने ॥ 4 ॥ असंखेजपदेसियाए ओमाहणाए पतरं कीरौ, सच पतरं लोग परित्ता जाव पवि एववियं जाव पासति , आयरिओ मणति मध्यमा वधेः एवं अतियोवं, पुणो सीमो आह-नो खाइ एगादमि एगपदेमियाए सेढीए ते सच्चे अगणिजीवा एगमेगे आगासपदेसे एककी क्षेत्रादयः अगणिजीवं ठावनेहि सूई कीरौ जाव सम्बे णिट्ठिया, सा य सूई लोग बालेत्ता असंखेज्जाई अलोए लोयप्पमाणमेचाई खडाई । पविट्ठा, तदो मुद्धीए उड अतिरियामु सब्बासु दिसासु ममाडिया, एवतियं जाव पासति !, मण्णनि- तहावि अतिथोत्र एवं, अबसिद्धतो य तहेब, पुणोऽवि आइ. तो ते सधेऽवि अगणिजीवा सगाए असंखेज्जपएसिवाए ओगाहणाए एगदिसि मुई कीरौ जाव सम्बेवि ते अगणिजीवा णिद्रिता, मा य मूई लोग बोलेता अमखेज्जाई अलोए लोयप्पमाणमेलाई खंडाई पविडा, ततो अहतिरियासु सब्बासु दिसासु ममाडिया, एतिर्त खेल परमाही आणांते पासति । , आयरिओ आह-आम, एवतिय खेतं जाणति पासइ । सो य परमोही अंतोमूहुत्नं भवति, ततो परं केवलनाणं समुप्पज्जति, उकोसं ओहिखेत परिमाणं गतं । एतेसि जहण्णुकोसाणं जं मझे त मज्झिमं भणितं । तहाचि सीसहियद्वाए विभाग दारसेति अंगुलमावलियाण. ॥ 32 ॥ जो ओहिनाणी अंगुलस्म असंखेज्जमागमत्तं रूविदव्वापद्धं खेत्तस्स वित्थारं जाणति पासति । दब्बतो जे तत्व रूविदव्वा ते जाणनि पासति, खेसं पुण अरूणि जाणति ण पासति, सो कालो आवलिआए असंखेज्जइभाग आवैया समया एवैयं कालं तीयं च अणागयं च जाणति पामति. भावतो जे नर्सि अंगुलस्स असंखेज्जामामावाट्टयाण दबाण कालगवीलगाइणो पज्जाया ते जाणति पासति । जो अंगुलम्म संखेज्जभागमेन रूविदल्याचबद्ध खेत्तस्स वित्थारं जाणइ पासह 4 ॥ तो दन्यजो अंगुलस्स संखेज्जनिमागमचे जावतिया रूविदवा ते जाणइ पासह, कालओ आवलियाएवि संखेज्जैमागे जावतियार Page #43 -------------------------------------------------------------------------- ________________ * मध्यमा आवश्यक श्रुतज्ञांने ॥ 41 ॥ RAKESEX समया एवतियं कालं तीयं च अणामयं च जाणइ पाइ, भावतो खसि अंगुलम्स संबन्यतभागाम्याम दमार्ग कालगमीउगाइणो पज्जाते जाणति पासति एवं जो अंगुलं पासति वित्थरतो सो आवलियस्संतो अश्यै पासति, जो अंगुलपुदु so51. आवालय पुण्यं जामति पासति दब्बाणि, भावतो य तहेच । तत्थ पुरचसदो दोसु आरडो जाव पव सन्मतिचि मझियोदिखत्तपरिमाणे चेव ववमाणे इमोवि मज्झिमओ चेव आही दहब्दो-तंजहा। हत्यमि मुहुत्त्ण्तो॥33॥ जो हस्थवित्यरं खेस पासति सो कालतो अनोमुहु तहेब जाणति पासति, दलभाषावि । सन्चत्य तहेव भाणियच्या5 जो पुण गाउयं सो दिवसम्मतरं 6 / जो जोयणं जापा0 सो दिवसपुत्तं 7, जो पणवीसं जोयणाणि । सो पक्वतो किं च एममि चेव अहिगारे इस माहासुन- तंजहा भरहमि अद्धमासो0 ॥ 34 ॥ जो मरहप्पमाणमेनं रूविदबावचळू खेनस्स वित्यारं जाणति पासनि तस्सवि दत्वमावा 31 | जहा इत्थस्स, कालपरिमाणं पुण से संपुण्णं अदमासं तीतं च अणागयं च कालं जाणति पासति । एवं अंजुमीत्रे साहितो मामो10, माणुससने परिमं11, जो इनो जाव रुयमवरो दीवो एयप्पमाणमित्तं जाव पासति कालपरिपागं से रासपुत्तं जाव पासइ,12अण्णे वाससहस्स भण्णति । एवं एतेण पगारेण खेचदष्वकालमावाणं वुड्डीए मण्णमागीप गंधमालया मयविचिकाऊणं इमं गाहासचमाग संखेज्जमि उ काले0 ॥ 35 ॥ एत्य सीमो आह- भगवं! जो ताव असनज का तीर्य च अनाय जाणति पासति ॥ 41 ॥ सो असंखेज्जे दीवसमृद्धे पासौ, जे पुण सोज्जा दीवसमूहा ते तस्स असंखेम्बकादमिणो ण सुवि, जापरिको भाइ-जो। कर Page #44 -------------------------------------------------------------------------- ________________ XPERIES चणों असंखेन्जकालदंसी संखेज्जजायणवित्थडे दविसमुद्दे जाणति पासति सो कोई णियमा असंखेज्जे दीवसमुद्दे जाणति पासति, जो पुणकालादिआवश्यक असंखेज्जकालदंसी असंखेज्जजोयणविन्थडे दीवसमुद्दे जाणति पासति सो कोती संखेज्जे दीवसम्मुद्दे जाणइ पासह, कहं ?, जहा-11 सर्यसुरमणे ठियस्म कस्सइ तिरियस्स असंखेज्जकालविसइओ ओही उप्पण्णो, ततो सो सयंमुरमणाइणो संखेज्जे दीवसमुद्दे जाणति श्रुतवाने 18पासति, सम्हा एतेण कारणंण काले असंखेज्जे दीवसमुद्दा संखेज्जा असंखेज्जा चा मतियचत्ति ॥ इयाणि गुणपच्चैयस्स ओहि-131 ॥ 42 ॥ णाणस्स उप्पण्णस्स सुमपरिणामोदएण दवखेत्तकालभावाणं जहा वुड्डी मवति तहा भण्णति- तजहा . काले चौह बुट्टी0 ॥ 37 ॥ काले वड्डमाणे दव्वनकालमावा चौरोवि णियमा नइंति, खेसे पुण वडमाणे दबमावा नियमा वमुति, कालो बटुनि वा ण वा वड्डुति, वुड्डाए य दयपज्जवाणं खेनकाला बढुतित्ति, एण्त्व पुण केई एवं चोएऊण एवं परिहरंतिजहा किल कोइ सीमो आह-भगवं ! कह खित्तबुढीए कालो वड्वति वा न वा वडति !, दव्वमावाणं च बुडीए कह खत्तकाला वड्डुति वाण वा बढुतित्ति ?, आयरिओ आइ-जया कालो दलावबद्धाना खेत्ताओ अण्णो चेव संभाविज्जइ तदा तमि खेत्ते वडमाणे कालोण । लवडति, जया पुण तस्स भेव दव्वावबद्धम्स खेत्तस्स परिणामो कालो संभाविजइ तया खेचे वडमाणे कालो णियमा बङ्गति, णिच्छ-15 नयस्स पुण ण चेत्र दव्यावद्धानो सत्तानो कालो अण्णो भवति, जच्चेब सा तस्स दवावपद्धस्म खेत्तस्स परिणती सो कालो मण्णति, एल्थ दिद्रुतो वी, जहा तस्स रविणो गापरिणयस्स जै पुब्बदिसादरिसणं सो पुष्यण्हकालो मष्णति, तस्सेव गनिपरिण 18 ॥ 42 ॥ ल यस्स जे गहमज्झ दरिमणं सो मज्झण्हकालो मण्णनि, नस्सेव गतिपरिणयस्स जं पच्चत्थिमेण गमणं सो अवरोहकालो मना, अतो निच्छयनयस्त दवपरिणामो घेर कालो भन्नति, दबपज्जयाणं च बुडीए खत्तमवि दबावरद वित्यारं par3अच वडति चेच, Page #45 -------------------------------------------------------------------------- ________________ न क्रमः I 9- श्री जमि खचे अवगादा दब्बपज्जाया 2 अरूवित्तणेण आगाम न पति, कालोऽवि जया दवपज्जवाणं अण्णो चेव संभाविज्जति आवश्यक तया तेसु दव्वपज्जवसु वनेसु सो कालो ण वड, जया पुण दव्वपज्जवाण चेव परिणामो कालो समाचिजति तदा तेसि । चूर्णी । वुड्डीए कालोवि वडति चेत्र, अतो दब्धपज्जदार्ण बुड्डीए खेत्तकाला दोऽपि मैयति । श्रुतज्ञाने , एत्य सीमा आह-मगवं ! तेसिं पुण दध्वखेत्तकालभावाणं किं सव्वमुहमति !, आयरिओ आह-सट्ठाण पहुच्च दवतो है सव्वदवाणं परमाणुपोग्गलो मुहुमो, खेनतो मुट्ठाणं पहुच्च एगो आगासपदेसो सुहमो, कालतो सट्ठाणं पडुच्च समओ सुहमो, ॥ 43 ॥ मावतो सट्टार्ण पडुच एगगुणकालनो सुहुमो, परट्ठाणं पडुच्च दबातो मावो मुहुमतरागो, कहं !, जेण परमाणुपोग्गलो अणतगुणकालोऽवि अस्थि, अतो दवेहिन्तो मावो मुहुमयरागो, मुत्तदव्वभावेहितो अमुत्तमावसणेण कालखेत्ता मुहुमा, कालतो य खत्तं सुहुमयरामति, कह ?, 8. सुहमो य होति कालो ॥ 37 ॥ कालो ताव अनीव सुहुमो ददुब्यो, कह, जहा णामए तुण्णागदारए तरुणे बलवं उणसिप्पोवगयादिगुणजुत्ते पडसाडियं वा पट्टसाडियं वा गहाच सयराहं हत्यमे ओसारेज्जा, एत्थ सीसो आह-भगव । जेण कालेण तेणं तुण्णागदारण नीसे पडसाडियाए वा पट्टमाडियाए वा इत्थमेने उस्मारिए से समए मवति !, आयरिओ आह-ण भवति, कह, जम्हा संग्वेज्जाणं तंतूर्ण समागमेण से बत्थे णिफण्णे, उवरिलंय तंतुमि अच्छिष्णे हिडिल्ले तंतू ण छिज्जति, अर्षमि काले उपरिल्ले तंतू छिज्जति, अण्णामि हेडिल्ले, अतो से समए ण मवति, एत्थ पुणोऽवि सीसो आह-भग ! जेणं कालेणं दातेण तुणाकदारएणं तत्थ वयस्म उवारल्ले तंतू छिण्णे से समए ', आयरिओ आह---ण भवति, फई, जम्हा संखेज्जार्ण ॥ 43 ॥ - 5 Page #46 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णी श्रुतज्ञाने ॥ 44 ॥ पम्हाणं समागमेण म तंतु णिष्फज्जनि, उवरिछे य पहमि अच्छिमि हेडिले पन्हे ण छिज्जति, अण्णंमि काले उबरिले पहे छिज्जति, अण्णानि काले होल्ले पन्हे हिज्जति, अतो सेऽवि समय न भवति, एतेणं सुहुतराए समए पण्णत्ते समाउसो ! एवं ताब कालो सुमो भवति एयाओ य कालाओं वित्तं रामं भक्त कही, जब अंगुलप्यमाणमेचे आगासे जाबतिया आगासपदेसा ते बुद्धीए समय समय एगमेगं आगासपदेसे गहाय अबहीरमाणा अबहीरमाणा असंखज्जाहिं उस्सप्पिणीहिं जबहिया मति, अतो कालतो खेचं सुहमतरागं भवति । इयाणि मज्झिमखेनाहिगारे चैव वमाणे उप्पज्जमाणओ ओही जाणिदव्वाणि पढमं पासति जेसु वा दब्वेसु परिवडति ताणि मण्णति, तंजा यामासादयाणमंतरा0॥38॥ एसा गाथा महत्था दुरहिगमा य अतो आयरितो सीसहियठ्ठयाए (ओरालविउब्ब0 ॥ 39 ॥ ) उम्विधाओ वग्गणाओ दरिमेति ताहि य पदरिमिमाहिं एतस्स गाइआसुतस्स अत्यो सुद्धं घेपिहिति, कहूं ?, तत्थ दितो कुइयण्णो, जहा कुयष्णगाहावहस्म अणेगा मोडलाण बग्गा, तेर्सि पुण वनगाण एकेको बन्यो पिहप्पिहं रक्खमाण दिष्णो, ततो तेसिं एगभूमीए चरंताणं अष्णवग्गमिलणेणं अतिबलसणेण य गोणीणं ते गोवाला असंजाणता मम एसा ण एसा तुम्भंति परोप्परओ मंडणं कुव्वंति, तसि च मंडप मारण ताओ योणीओ सीवग्वाईरिं वज्जति, दुग्गबिसमेसु य पडियाज भन्जंति मरंति य, ततो तेण कुइयपेण एतं दो पाऊण वेर्सि मोवाला अमोहणिमित्रं वो कालियाणं वग्गो कओ, एगो नीलियाणं, एग्रो लोहियाणं एगो किलियाणं, एगो सबलाणं बग्गी कतो, एवं सिंगारिविसेसेऽवि काउं विहम्पिदं समप्पिया, पच्छा ते गोवा ण संमुच्छा(ज) ति प वा कलहिंति, विसरिसाओ व पए पागडा जहा हंसमजो काओ, एवं आयरिओ सिस्सा पुग्गहानीमेषं इमाओ वर्गणा प्ररूपणा ॥ 44 ॥ Page #47 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णों श्रुतज्ञाने । / 45 / / चडव्विदाओ वग्गणाओ दंसति, तंजद्दा- दम्बतो खेचओ कालतो भावतो, तस्थ दब्बती इमातो रमणातो भवदि, तंजएगा परमाणुषोग्गलाण दव्ववग्गणा, एमा दुपदेसिया. एवं जाव दसपएसियाणं, एमा संखेज्जपास आणं खंधाणं बरगवा, एमा असंखेज्जपाएसियाणं संधाणं वग्गणा, एमा अनंतपए सियाणं खधाणं वग्गणा, एयाओ दव्ववग्गणाओ । श्याणि खेत्तवगाणाओ, तंजाएगा एगपएसोगाढाणं पोग्गलाणं वग्गणा, एवं जात्र एगा दसपएसोगाद्वाणं पोग्गलाणं वग्गणा, एगा संखेज्जपएसोगाढाणं वग्गणा, एगा असंखेज्जपदेसोगाढाणं, एयाओ खेत्तवग्गणाओं । इयाणिं कालवग्गणाओं, तंजर्3A- एमा एगसमयडि तीयाणं पोग्गलाणं वग्गणा, एवं जाव एगा असंखेज्जसमयठितीताणं पांगलाणं वग्गणा, एयाओ कालवग्गणाओ । श्याणि बावीसमे दाती भाववरगणातो भण्णंति, तंजा-एगा एगगुणकालागं पोग्गलाणं वग्गणा, एवं जाव एगा अनंतगुणकालाणं पोग्गलाणं वग्गणा, एवं नीललोहियालिसोकिलावि वण्णा भाणियच्या, एवं दो गंधा पंच रसा अट्ठ फासाथ भाणियच्या, जाव एमा अनंतगुणलुक्खाणं पोळा वग्गणा, एगा गरुयलहुयाणं पोम्गलाणं वग्गणा, एगा अगुरुलहुयाणं, एवमंयाओ वग्गणाओं, गंधरसफास गरुप लहु अगरूयलहुयसहियाओ बावीस वग्गणाओं भवतित्ति । एयाओं कालभावार्णवगणाओ पसंगेण भणियाओं । एत्थ पूर्ण दव्यवग्गणासु खेचरस्यमासु य पाहणेण अधिगारो । तासु य दव्चवग्गणासु खेत वग्गणासु य पंचण्डं सरीरार्ण भासाए आणपाणुस्स नणस्स य जाओ अम्महणपरउग्गाओ वग्गणाओ जाओ य ग्रहणपाओग्गाओ ताओ भण्णंति, वंजहाएगा परमाणुपोग्गलाणं वग्गणा जाव अनंतपदेसियाणं खधाणं वग्गणा, तत्थ जहिं पढमो अनंतसो णिफण्णो तमणंतरं एकुत्तरियाए परिबुडीए जाहे अयंत बारे गुणियं भवति ताहे एगा ओरालिक्सरीरस्स अग्गहणपाओग्गा दष्यवग्गणा भवति, कई ?, जो ओरालियरीरं एसोऽवि धूलतरहितो संघहितो निष्फण्णं, वर्गणाप्ररूपणा ॥ 45 ॥ Page #48 -------------------------------------------------------------------------- ________________ वर्गणाप्ररूपणा चूणी थुनजाने ठाते य अणंताणतपदसिया खधा ते ओरालियसरीर पहुच थांबतरणहि परमाणूहि पिफण्णत्ति, अवां ने अर्णताणतपदेसिया संधा औसलियसरीरस्स अग्गहणपाउग्गा दबवग्गणा भवति, जाह य ने अणताणतपदमिया खंधा एक्कुत्तरियाए परिषड्डीए अर्णत वार गुणिया ताहे ओरालियसरीरस्स एगा गहणपाउग्गा दरवम्गणा भवति, किं कारण ?, जेण नावरूविमचहि खंधहि 18 आरालियमरीरं विष्फवति, तेहिंतोवि ओरालियसरीरस्म गहणपाउम्गेहिता खंघहिंता एक्कुत्तरियाग यडीए अर्णताभो dbvgg॥16॥ णाओ कोई सह एमा औररालिएसंशरस अमहवपाउम्गा दबवग्गणा भवति, किं कारण?, जम्हा आरालियसरीरगहणपाउम्गेहि संहिता बहुतरी परमाणहि णिफण्णा, अओ ओरालियसरीरस्म एगा अग्गहणपाउग्गा दव्ववग्गणा भवति । ततोऽवि एक्कुत्तरियातो अणंता ओरालियसरीरस्स अग्गहणपाउग्गानो दवग्गणाता गंता ताई एगा बउब्वियमरीरस्म अतिसुदुमचणेण । संधाणं एगा अग्गहणपाउग्गा दबवग्गणा भवति, ताओ उश्चियमगरम्स अग्गहणपाउग्गाओ दव्यवग्गणाओ एक्कृचरियाओं अणंताश्री गंता ताई वेउब्बिगसरीरस्स एगा गहणपाओग्गा दल्ववग्गणा भवति, नतोचि बच्चियसगरस्म अग्गहणपाउम्गा एक्कुत्तरियात्री अणंनाओ गंता ताहे उध्वियसरीरस्स अतिधरतणेण खंधाण एगा अग्गहणपाउग्गा दव्ववग्गणा भवति, वेउब्धियसरीरं च आगलियसरीगतो अनिवि मुद्दुमयराग दीसति तहावि तं बाहुनरएहि परमाणुसंपानिप्फणहिं खहि~ निष्फजति, पणणिचिय नणण य ताओ ओरालियसरीराओ सिढिलखंधनिष्फणातो, न चिय बउब्धियमगर मुहमयरागं भवति । एत्य दिद्वतो हरं, जहा बहरं सकाता पमाणातो अण्णाण त दुगुणपमाणमण सिढिलखंघणिफणण फुट्टपत्थरादिणा दवण सह तालिज्ज पाणं घणणिचियत्तणण खंधाणं टहरयपि दीममाणं बहुतरायं तुलनि, एवं उचियसर्गरं गृहमनरागपि दीसमाणं ओरालिय-12 SRUSHTRUCRORSCALS Page #49 -------------------------------------------------------------------------- ________________ द्रव्यपत्र वर्गणाः । सरीरपाउम्गसंहिता बहुतरएहि परमाणुसंघ यनिष्फणेहि खंधेहि निफज्जातत्ति । ताओ यबउब्धियसरीरस्स अग्गहणराउग्गाओ आवश्यकए एकुत्तरियानी अणताओदध्ववग्गणाओगतानाएगा आहारकसरीररस अतिमुहमत्तणेणं खंधाणं अग्गहणपाउग्गा दरवग्गणा भवति, चूणांताआऽवि आहारगसरीरस्स अग्गहणपाउम्गाउ एकुत्तरियाओ अपंतानी दब्यवग्गणाओ गंता ताह एगा आहारगसरीरस्स महमश्रुतज्ञाने पाउम्गा दज्ववग्गणा भवति, तताऽवि आहारगसरीरस्स गहणपाउग्गातो एकुत्तरियाओ अणंनाओ दबवग्गणातो गंता ताई अति॥47॥ धृतर्णणं खंधाणं एगा आहारगसरीरस्स अग्गहणपाउग्गा दवबग्गणा भवति, एवं एतेण कमण आहारगाओ अणंतरं यकस्स । अम्गहणं गहणं पुणो य अग्गहणं भाणियव्वं, तयकाणंतरं एनेण चय कर्मण भासाएवि तिण्णि पगारा भाणियन्या, आणपाणुस्सवि तिणि पगारा भाणियब्बा, मणम्सवि तिणि पगारा भाणियब्बा, कम्मरसाद तिणि पगाग भागिश्रव्या, जाप कम्मकस्स उपरिल्ला अग्गहणपाउग्गा दबवग्गणा । ताओ एकतरियाती अणतातो दबवग्गणाओ गंता ताहे अणंनाओ धुववग्गणाओ मति, ताओवि एकुत्तरियानी अर्णताओ धुवाओ गंता ताई अणंताओ अद्धववग्गणाओ भवंति, नानावि एग्यिआओ अणंनाओ गंता वाह अणंताश्री सुचतरवम्गणाओ भवति, तातोऽवि एकुनरियाना अणंताओगता नाहे अणंतानो अमुण्णतावग्गणातो भवति, चत्तारि धुवणंतराई चत्तारि सरीरवग्गणातागंता एत्थ मोसयवधी भवतित्ति, पच्छा अचित्तमदाखंधा भवनि, एवमयाआ दबवग्गणाओं & भ्न्नियाती। इयाणि खत्तं पट्टच्च तेमि चव दवाणं आगाहणवग्गणाओं भीत, तंजहा एगा एगपदमागादाणं पोग्गलाणं वग्गणा,* एवं जाव एगा दसपदसांगादाणं पांग्गलाणं वग्गणा संखज्जाओ संखजपंदसागादाण पोग्गलाणं वग्गणाशी असंखेज्जाओ अमखेज्जपदमांगादाणं पंग्गलाणं वग्गणाओ. तत्थ असंखजपदसांगाढाणं पागलाणं एकुग्यिआए आंगाहणपग्विड्डीए अतिसु ॥ 47 ॥ Page #50 -------------------------------------------------------------------------- ________________ बावश्यका सरस गहणपाउग्गा ओगाइणवग्गणा गा गाहणयग्गणा, एवं एतेण कमण, मामाणवि तिमि पगारा भाषिय द्रव्यक्षेत्रकालमाववर्गणाः चूपी शुतज्ञाने CA ॥ 48 ॥ हुमसणेण खंधाणं अग्गहणपाउम्गा ओमाहणवग्गणा, नावि एक्कुसरियाश्रो कम्मगसररिस्स असंखज्जा ओगाहणवग्मणाओ गंवा एगा कम्मगसरीरस्स गहणपाउग्गा ओगाहणवग्गणा, गहणपाउग्गावि एकुत्तरियार असंखज्जाओगाहणयम्गणाओं गंता ati3 पूरत्तणण संधाणं एगा कम्मगसरीरस्स अम्गहणपाउग्गा ओगाहणवग्गणा, एवं एतेण कमेण मणस्सवि अग्गहणं गहणं पुणोऽपि अग्गहणमुईण तिष्णि पगारा माणियब्वा, एवं आणापाणुस्सवि तिष्णि पगारा भाणियन्वा, भामार्णव तिनि पगारा भाषियब्बा, तयगस्सवि तिन्नि पगारा भाणियच्या. आहारगस्मवि तिष्णि पगारा भाणियव्या, वउब्बियस्सवि तिष्णि पगारा माणियब्वा, ओरालियस्सवि तिष्णि पगारा भाणियब्बा, एवमयातो खेत्तवग्गणाओं भान्निय्ब्वाओ। कालवग्गणा एगसमयाट्टतिकादी सब्बा गहणं एंति, भाववि सच्चा बग्गणाओ गहणं एंति, गुरुकलहुका अगुरुकलहका य, एयाओं कस्सवि एंति कस्सइणिति । | इयाणि तीए गाहाए अत्यो समांतारिज्जति, तंजहा जाणि तेयकसरीरस्स अतिथूरत्तणेण अग्गहणपाउम्गानि दवाण भासाए य जाणि अतिमुहमत्तणणं अग्गहणपाउम्गाणि दवाणि एन्थ अंतरालं भवति, पडवतो लहति णाम ओहिण्णाणं पडिचज्जइत्ति वुत्तं भवति, पडवता णाम तप्पढमयाए एतानि दवाणि पासित्तुमारभतित्ति बुत्तं भवति, गुरुलहुअगुरुलओण्यं णाम जो तेयकसरीरस्स भामाए य अंतरदव्या तेसि केइ मुरुलहुया कई अनुरुलहुया, ते गुरुलहुमा अगुरुलहुगा य आहिनाणी पढम पासिऊण जति पसत्यहि अज्झबमाणहिं वट्टाति ततो विसुद्धपरिणामगो आहिणा परिवड्डमाणण उवार जाव अचिनमहासंधा ताव पासति, हेटावि जाच परमाणू पोग्गला ताव पासति, अप्पसत्यहिं पुण अज्झत्रसाणहि वहमाणो अविमुद्धपरिणामको आहिणा हायमाणणं एवं चव उरि हिट्ठाओ, तं आहिणागं तेसु गरस अतिथूरतणेण असणाम आहिष्णाणं पडियायकसरीरस्स भामाए य ॥ 48 ॥ Page #51 -------------------------------------------------------------------------- ________________ SSC आवश्यक पूरें श्रुतझाने ॥ 49 ॥ RE पाचेव दवेसु गिट्ठाइ, णिवाइ थाम ताणि चेव दयाणि पासिऊण परिवडविचिवुत मपति । इदार्षि जमेत गाहामुत्से महत्व देता अबाधि वणित एक्स्स दनवग्गणाणं लेनवग्गणाण य दोन्हचि जाओ गहणपाजोग्गायो जग्गहणपाजोग्नाजोग वन्मणावो तासि स्थापनकमपरिवाडि मणिहामि, तत्थ दम्यवग्गणाण अणुक्कमपरिवाडी इमेण गाहापुव्वद्धेणं गहिता, वजहा निष्ठास्थाने (ओरालचिउब्वाहारतेअभासाणपाणमणकम्मे । अहदश्ववग्गणाणं, कमो विवज्जासओ बिते ॥ 39 ॥ कम्मोवरिं धुवेयरसुण्णेयरवग्गणा अणताओ । चौधुवर्णतरतणुवग्गणा य मीसो थाऽचित्तो॥4॥ ओरालियवेठब्धियाहारगतेअ गुरुलह दवा । कम्मगमणभासाई, एआइ अगुरुयलहुआई । / 41 ॥ (इतिवृत्तौ) आहारतेयभासामणकम्मकदव्यधग्णणासु कमो ॥ 40 ॥ पूर्वाध । तत्थ आहारकग्गहणेण एमम्महणे गडणं बजाइयाणं सव्वेसि मवतित्तिकाऊण वेउन्चियओरालियावि गहिया चैव, तेर्ण पुर्व तिविहाओ ओरालियस्स मरीरस्स बम्गणाओ मणिआओ, संजहा- अग्गहणवग्गणा महणवग्गणा पुणोऽवि अम्गहणवग्गणा चेब, एवं वेउल्वियस्सवि तिणि पेय पगास माणिवव्या, आहारकस्सवि तिणि चेत्र पगारा मणिता, नेयकस्स मासाए य दोपहवि तिणि पगारा मणिया, एमग्महणेण गहण तज्जायायं सव्दसि । भवतिसिकाऊण भासागहणेण आणापाणुम्मचि गहणं कतं चैव भवति, तस्सवि आणापास्स तिणि पगारा मगिता, मणकम्प-12 काणवि दोहवि तिण्णि चेव पगारा मणिता । दलवग्गणामु कमो भणितो ॥ इयाणि खेतवग्गणा कमो इमेण नाहापच्छणा X ॥ 49 ॥ मण्णइ, तंजहा --.. .-.-- .... ....-.----.. LESEN Page #52 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णी श्रुतज्ञाने ॥ 50 ॥ कम्ममणभासा पतेय आहारण खेत्ते ॥ 40 ॥ पश्चार्थ ॥ खेतं पच्च पुव्वं कम्मकसरीरस्स तिविधा वग्गणा मणिका तंज- अमहवयम्गणा महणमामा पुणो य अग्गहणवग्गणाति, एवं मणस्सवि तिष्णिवि पगारा भणिया, एक्करगहणेण तज्जातीताणं गहणंतिकाऊण आणपाणुस्सवि भासाएवि तिष्णि चैव पगारा भणिता, तेयस्सवि तिष्णि पगारा मणिता, आहारकस्सवि तिष्णि पगारा, एगग्गहणे तज्जानीयाणं गहणंतिकाऊण ओरालियवेउब्वियाणचि तिष्णि चैव पगारा भणितति । इयाणि एतेसिं चैव पयाणं जत्थ गरुपलहुयाणि दव्वाणि भवंति जत्थ वा अगुरुपलहुयदव्वाणि भवंति ताणि इमाए गाहाए भष्णंति, तंजहा ते आहारगविकुव्वणोराल0 ॥ 41 ॥ तेयकसरीरं तेयगसरीरस्स अग्गहणपाओग्गाओ दब्बवग्गणाओ आहारकसरीरं आहारकसरीरस्स य अग्गहणपाओग्गाओ दब्बवग्गणाओ वेउब्वियसरीरं वेडव्वियसरीरस्स य अम्गहणपाओग्गाओ दव्ववग्गगाओ ओरालियसरीरं ओरालियसरीरस्स य अग्गहणपाओग्गाओ दव्ववग्गणाओ, एताणि गरूपलडुरसु दच्चेसु निष्फज्र्ज्जति, मासा मासाए य अग्गहणपाउरमाणि दव्वाणि आणपाणू आणपाणुस्स य अग्ग0 मणो मणस्स य अग्गहणपाउग्गाणि दय्वाणि कम्मर्ग कम्मकस्स य अग्गहणपाउरगाणि दव्वाणि, एताणि अगुरुयलहुए निष्फज्र्ज्जति । जाणि पुण ताणि तेयकसरीरस्स अतिधूरतणेण अग्गहणपाठग्गाणि दव्वाणि मासाए य अतिसुमसणेण अग्गहणपाउग्गाणि दब्बाणि ताणि अंतराले वमाणाणि दव्याणि गुरुलडुवाणि अगुरुलहुयाणि य भण्णातीति ॥ मज्झिमओहिलेत परिमाणाहिकारे देव वढमाणे इमं गाहासुचमागतं, तंजा सज्ज मणोदये0 ॥ 42 ॥ तत्थ मणदव्वाणि य मर्वति मणो य भवति, मणदव्वाणि णाम जाणि मणपा उम्गाणि 1 द्रव्यादिवर्गणाक्रमः गुरुलघ्वगुरुलघुद्रव्याणि । / 50 / / Page #53 -------------------------------------------------------------------------- ________________ * श्री कार्यणा ंण्याणि गहियाणि न ताव मणेति ताणि मणदग्वाणि मण्णंति, जाहे य मनिताणि मवति ताई मणो मण्णति, जो ओहिणाणी मनतंजसबावश्यक मणदल्बाणि पासति सो खेत्तओ लोगस्स रुवावचळ संखेज्जतिमार्ग पासति, कालतो पुण पलिओवमस्स संखज्जे भागे तीत व पू) F अणाग जाणति पासति, जो कम्मगदवाणि पासइ सो खित्तो लोगस्स रूचावबढे संखेज्जमागे जाणति पासति, कालआ puNax श्रुतझानेपलिओबमस्स संखेज्जतिभागे तीयं च अणागयं च कालं जाणति पासति, मावओ जे सेसि दवाणं कालगणीलगादिणो मावा ते ॥ लाजाणइ पासइ, जो पुण ओहिणाणी खेसतो रुवावबद्धं लोग ता जाणति पासति सो कालतो ततो योवृणयं पलिअओवर्म तीतं अणागर्य ॥ 51 ॥ |च कालं जाणति पासति । / किंच-मज्झिमओहिक्खेत्तपरिमाणे चेव बट्टमाण जोऽपि याणि ओही भाष्णिहि सोवि मज्झिमओ च्व्। IPdahanyo । तेजहा8 तेयाकम्मसरीरे ॥ 43 ॥ जो ओहिनाणी तेयगसरीरं कम्मगसरीरं तेयग (कम्मग) सरीरगहणपाउग्गाणि दख्वाणि भास मासागहणपाउग्गाणि य दव्याणि दब्बतो जाणति पासति सो खेत्ततो रूवावबद्धे असंखेज्जे चिसमुहे ओहिणा जाणति पासति, कालतो पुण असंखेनं कालं तीतं च अणामयं च ओहिणा जाणति पासति, भावतोण जे तेसिं दध्वाणं कालगणीलगातिणो मावा ते जाणति पासतित्ति ॥ इयाणि जं तं उक्कोमयं खेत्तपरिमाण हेतु वणितं तं पहुच्च तेयगसरीरं च इमं गाहामुत्तमागतं। एग्प्देसोगाई॥44॥ जो परमोहिणाणजुनो जीवो भवति सो एगपदेसोगाढं कम्मकसरीरं लमति, लभति णाम जाणा। तिचि वृत्तं भवति, ण केवलं परमोही एकपदेसोगाढ कम्मकसरीरं चेव जाणति, किंतु परमाणु वा परमाणुवतिरित्त वा संधं 51 जाणेज्जा, जाणि य अगुरुलाहुपदव्वाणि ताणिवि सो परमोही एगपदेसोगाढाणि जाणिज्जा, अण्णे भणति- 'एगपदेसों' गाहा, जो ******* Page #54 -------------------------------------------------------------------------- ________________ श्री पुण परमोही भवति मो एगपदेमोगाढं दव पासति, ते पुण परमाणु वा वतिरितं वा, कम्मगसरीरं च जगुरुयलहुयं च दव्यं परमावधेः आवश्यकता पासह, जो य ओडिणाणी तेषकमरीरं जाणति पासति सो अप्पणो वा परस्म पा तीताणागताणं मावाणं पुरी जागति, पूससदो ट्राद्रव्यादयः चूणा पुब्वभणितो चेव ददृश्योति ॥दान्निण् दश्ववेत्तकालमावा पहच्च जो परमोहिस्स विसजो सो मण्णतिश्रुतक्षान परनो असंखडा ॥ 4- / / जो परमोही मति सो लोग जाणति चेव, अलोगेऽवि से असंखज्जेमु लोगप्पमाणमेत्तेसु ॥ 52 ॥ खंडेसु विसओ भवति, कालतो पुण असंखज्जाओ उम्सपिणियोसप्पिणीओ तीयं च अणागयं च जाणति पासति, दवओ सब । रूबिदवाई जाणइ पामह, मावओऽवि नेसिं दवाण कालगणीलगाइणो मावा जाणति पासति । एत्य सीसो आह-मग ! जाणि । ताणि खेसओ अलोए लोयप्पमाणमत्ताई खंडाई जाणइ पासइ ताणि कतराए उवमाए अम्हेहि गेण्डियब्वाइंति , आयरिओ आइ-खेत्तस्स उवमा अगणिजीवा भवंति, मा य तेहि अगणिजीवहिं जहा भवति तहा हे वणितत्ति ॥ इदाणि तिरियाण सरीरगाई । कापडच जस्स वा जावतिओ ओहिदिसा सो इमेण गाहापुल्बद्धण भण्णाति, तंजहाई आहारतेयलंभो उकामेण तिरिक्वजोणीसु 46 ॥ पूर्वाध ॥ तिरिक्खजोणिया जहण्णेण ओहिणा ओरालिय* सरीरं जाणिज्वा, उकोसेण ओगलियवेउवियाहारगतेयगसरीराणि जाणति पासंति य, कम्मगमरीरं पुण , चेव जाणति ण वी पाततिति । / एस तिरिक्खए मणुए य पहुच गुणपरुचाओ एवंविहो ओही पणिजओ । इदाणि परश्याण देवाण व भवपच्च ॥ 52 ॥ इजो जोही मणिहामि, तत्थ पुचि नेराइयाण ओहेण जहष्णय उकोसयं च इमेण गाहापच्छद्रेण भणीहामि, तंजहा-- गाउप जहण ओही णिरएमुजोयणुकोसो ॥ 4 ॥ पश्चाई ॥न्नेर्द्द्या जाणेच ओहिणा गाउयं पासंति, उक्कोसेर्ण SEXEBHAS* Page #55 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णी श्रुवशाने ॥ 53 ॥ -364-522 जोयणं पातिनि । एम ओहेण णिरओही वणिती । इयाणि पत्तेयं पत्तेयं समुवि पुडवीसु जहष्णुकोसयं ओहिं वण्णे हामि, तंजा-मानिकानामवधिः बत्तारि गाउयाई, अदुवाएं निगाउयं चेव । अङ्गाइज्जा दोणिय दिवमेगं च णरएस ॥ 47॥ जस्म रयणप्पभापुढरिणेरवस्सदसत्रासमहमाई जहण्णिया ठिती मो अजुडाई गाउयाई ओहिणा जाणति पासति, जस्स पुण रयणप्पमापुविरस्स सागरोपमं टिनी मो बनारि गाउयाई ओहिणा जाणर्3a पायति, एवं जाव अहे ससमाय जहम्णठितीज अद्धगाउयं उकोसद्वितीओ गाउयं ओहिणा जाणति पामनि । एस नाव याणं आहेण यत्तगण य जहण्णुकोसओ ओही वणि । इदाणि देवाणं आहेणं पत्तेगेण य जहणणयं उकोमयं च ओहिं भणिहामि, तत्थ आहेण देवा जहष्णेणं अंगुलस्स असंखज्जतिमागं ओहिणा जाणंति पाति, उआणं मंभिण्ण लोगनालि ओहिणा जाणंति पाति, एस आहेणं देवाणं आंही मणिओं, इदाणिं पत्तेयं पत्तेयं देवाणं जहष्णुक्कोमयं ओहि मणिहामि तत्थ भवणवासिणो दसप्पगारा असुरकुमारादी घणियकुमारपज्जवसाणा. एतेर्सि दसपि जहण्णओ ओही पणुवी जोयणाई, उक्कोसओ ओही असुरकुमारवज्जाणं संखेज्जाई जोयण्णाई, असुरकुमारा णं पुण उमेणं अमंविज्जे दीनमुद्दे ओहिणा जाणंईन पायंति, वाणमंतराणं पुण जहंनौकोसओ ओही जहा असुरकुमारवज्जाणं ओही भवणवामीण तथा भागिया, जोइसिया जहणणत्रि संविज्जदीचसमुद्दे उकोसेणवि संखेज्जे दीवसमुंद आणि जागति पासंति । वैमाणिया सोहम्माती आरम्भ जाव सम्बठ्ठमिद्धगा देवा तात्र जहणेणं अंगुलस्स असंखेज्जतिभागं ओहिणा जाणंति पासंति, अहे पुण जो एतमि सोहम्मगातीणं वैमाणियाणं अणुत्तरोषवाइयपज्जवसाणाण देवाण ओहिणाणविसओ सो इमाहिं तिहिं गाहाहिं भण्णति, तंजा ॥ 53 ॥ Page #56 -------------------------------------------------------------------------- ________________ श्री चूर्णी सक्कीसाणा फ्र्म्0॥48॥ आन्न्य्पान्न्य्0॥40॥ छटुं हित्त्रिम्म्जिम्गेवेज्जा0॥50॥ एवानी गाहाओ उत्कृष्टजधआवश्यक प्रतिष्णिवि कंठाओ, णवरं पुण इमो विममो-जो जे पुढवि देवो ओहिणा जाणनि पासति सो तीए पुढवीए सकातो सरीराओ । आरम्म जाव हिघिल्लो चग्मिंनो तात्र पितरं मंभिष्ण पञ्चयकुडादीहि णिरावरणं ओहिणा जाणति पासति । जे य एते II अवधेराश्रुतझाने का सकीसाणादयो अणुत्तरोत्रचाइयपज्जवमाणा एवं विविहमणेगप्पणार हेटा आहिणा जागील पामति य, जो वेसि निरियं उडूं च । ॥ 54 ॥ ओहिणाणविमओ मो इमाण गाहाग भण्णनि एतेसिमसंबज्जो ॥ 51 ॥ एतेसिंणाम मोहम्मादीणति वनं भवति. असंखेज्जा णाम मणणमनिकंतत्ति वा असंखेज्जत्ति वा एगट्ठा, ने य अमज्जा तिरिय पडुच दीवा मागरा य सकीसाणादीण देवाण ओहिणाणस्स विसओ णायचो, सतिचि असंखज्जगत्ते तहावि जहा जहा उवरिमा देवा तहा नहा देसि हेछिल्लहितो देवेहिंतो बहुतरका दीवसमुद्दा उपरिमगाणार देवाणं ओहिण्णाणविसओ भवति । उड्डे जाव सकाणं विमाणाण उवरिले चरिमंतति । / किंच संखेज्ज जोयणा ब्लु.॥12॥ जेमि देवाणं अद्धमागरीवम ऊगयं ठिती ते जहण्येण पणुवीसं जायणाई ओहिणा जाणति । पासंति, उक्कोमण संखज्जाइ जोयणाई आहिणा जाणंति पार्मति य, तण परं णाम ततो उणगाओ अद्धसागरोवमाओ परेण ॥ 54 ॥ संपुष्णसागरोवमाइसु जहण्णण पणवीसं0 उकासेण असंखेज्जे दीवसमुह ओहिणा जागेति पामति । / इयाणि मि सञ्चुकोमा सन्च- / जहण्णो व ओही भवति जावतियपमाणमेचो वा सो ओही परिवडनि न भण्णति, जहा LATERARE Page #57 -------------------------------------------------------------------------- ________________ . . या गार: उकोस म्न्न्स्म्सु0॥ 53 / / नत्थ उकस्मगहणणं परमोहिम्म गहणं कसं, जहण्णगहणणं तिसमयाहारगपणगजीरप्पमाण- अवधगआवश्यक मेत्तस्स ओहिम्म गहणं कन, मो य परमो मणुएमु चेव गेमु भवनि, जहण्णोधी पुण मणुएमु वा तिरिएम वा मवेज्जा चौ~ जहष्णुकासवज्जो मझिमोधी भण्णनि, माय चउमति गनीम् भवति, उफोसेण य ओही जाव लोगप्पमाणमत्तो ताव पार-... श्रुतज्ञाने वडज्जा, ततो परंणन्थि पडियानोनि । बत्तपरिमाणनि दारं गतं । इदाणिं तैयं संठाणेनि दारमागतं, तत्थ संठाणं णाम, का संठाणंति वा आगिनिनि गगना, न च जो मो हटु पिणना जहण्ण उक्कोस मज्लिमो य तिविहो ओही तस्स इमं मंठाण- त्त्थ्। ॥ 55 ॥ थिवुगागास झ्र्न्ना॥ 54 ॥ जो सचजहण्या आही सो थियगागारसंठितो मवति, तत्थ थिगानारसंठिना पाम PApANiyabiMdumaMThANoni वृत्तं भवनि, जो पूण मयुकोम आही मां बट्टो भवति, जो वसो तस्म उकासगस्स ओधिस्स बट्टभावा मा सीपुण लोग पडुच्च किंचिआयता भवनि, जो पूण सा मज्झिमयोहां सो खेत्तं पहच्च अणेगविहसठाणो मवति. जहा-नयागारसं&आठाण सठियं खेनं पहुच नप्पागारमंठिनो मरति, पल्लगसंटाणसाठियं वनं पच पल्लगसंठितो भवति, तहा हयसठाणमठिय खत्त । पडुच्च हयठिई भवति, गयनठाणमठियं सनं पट्टच्च गयमंठितो भवनि, एकमाइ, पव्ययमंठाणमंठियं खत्तं पडुच्च पञ्चयमंठिओ । भवति, एवमादि, नन्ध जो मा मज्झिमा आही अंगमंटाणो मणिनी तस्म तप्पगारादीणि संठागाणि भवंति, जेमि वा हयादीणि संठाणाणि भवंति ने इमाए गाहाए भण्णनि, नंजडा तप्पागारे पल्लगः ॥ 55 ॥ नन्थ तप्पागारमंटिनो ओही नेरइयाण भवनि, तन्थ तप्पयग्गहणेण जे गदिमंतरणणिमिनं 151 F लोएणं तप्पया यज्झनि नेसिगेयं गहणं कान, तम्म य नापयस्म आगारी तप्पागागे, आगारो णाम आगारोति वा शागिनिनिहा UP Page #58 -------------------------------------------------------------------------- ________________ कावा संठाणंति या एगट्ठा, भनणयामीण देवाणं पल्लगसंठितो ओधी भवति, बाणमंतराणं पुण परहगसंठिओ ओही भवति, जोइसिपाणं । आनुगामिआवश्यकता देवाणं मल्लरिसाउनो ओही मवनि, मोहम्मातो आरम्म जान अन्चुतो कप्पो एतेसिं कप्पोषमार्ण देवाणं अद्धमुइंगागारसंठिओ ओही कावायः चूर्णी भवति, मेवेज्जगदेवाणं पुप्फचगरीमंठितो मपनि, अणुत्तगेवबाइयाणं देवाणं जवणालीसठितो भवनि, तत्थ जवणाली णाम जीए श्रुतज्ञाने प्रणालीए जवा वाविज्जति सा जवणाली भण्णइनि । परहयदेवाणं ओहिस्स संठाणं भणितं । / ॥ 56 ॥ इयाणि तिरियमणुयाणं जाग्मिं ओहिम्म मंठाणं तं भण्णति, मो यतिरियमणुओही हयगयादीसंठाणसंठितो पुचि चेव मणितोनि । मंठाणित्ति दारं गतं । इयाणिं आणुगामियनिदारं आगतं, तत्थ आणुगामियं णाम जं तमोहिण्णाणिणं गच्छंनमणुगच्छति तं आणुगामियं भष्णह, तं च दविहं भवति, तंजहा-अंतगयं च मझगयं च, तत्थ जंतं अंतगतं तं तिविहं भवति, तंजहा-पुरओ अंतगतं मग्गतो अंतगयं पासता अंतगर्तति, तत्थ पुरतो अंतगयं णाम तमोहिण्णाणिं पहच्च चविखदियमिव अग्गता दरिमणसामत्यजुर्तति वुत्तं भवति, जन्य जत्थ ओहिणाणी गच्छइ तत्थ तत्थ पुरतो अवडिया रूबावबद्धा अत्था जाणेति पासति य, से त पुरतो अंतगयं । तत्थ मग्गतो अंतगतं णाम मग्गतोति वा पिट्ठउत्ति वा एगट्ठा, जत्थर सो ओहिण्णाणी गच्छति तत्थर संफरिसिया फासिईदयमिव पिडुनो अवद्विता रूवावबद्धा अत्था ओहिणा जाणति पासति, सेतं मम्गतो अंतगयं । पासतो अंतगयं णाम वामतो दाहिणतो वचि वृत्तं भवनि, जत्य जत्थ सो ओहिणाणी गच्छति तत्थ तत्थ सोईदिएणमिव पासतो अवस्थिता स्वावचद्धा । अत्था ओहिणा जाणति पासति य, तं पासतो अंतगतं, सेत अंतगतं ॥ तत्य मज्जगतं णाम जं समततो अत्वम्गाहि तं ममगर्य मणति, रत्थं दिद्रुतो फरिमिंदियं चैव, जहा फरिसिदिएणं समंतओ फरिसिए जीयों अत्थे उवलमति, एवं सोवि ओहिणाणी CIRCH SESSASSAGAR XX Page #59 -------------------------------------------------------------------------- ________________ जत्थ जत्व गच्छति तत्थ तत्थ समंतओ रूबाब अत्थे ओहिणा जाणति चामति ब, से ते मन्मगर्य ओहिनावं । त्य सीसो अनानुगाका आह-भगव! अंतगयमझगयाण को पडिविसेसो ?, आयरिओ आह-असगयं तिविहं पग्निये, तत्थ पूरतो अंतगरण पुरतो व मिक: चूर्णौ संखेज्जाणि वा असंखेज्जाणि का जोयणाणि आहिणा जाणनि पामति, मग्गतोअंतगएणं मग्गातो चेव संखेन्जाणि asaMkhenjANixi क्षेत्राचवश्रुतज्ञाने वा जापति पासति, पासतो अंतगएणं पासतो चत्र संखेज्जाणि वा* मज्क्षगएण सब्बतो समंता मखज्जाषि या असंखेज्जामि वा स्थानं जोयष्याणि जाणति पासति, तम्हा एतण कारणेणं अंतगयम्स व मझगयम्स व महतो व प्द्दिविसेसोत्ति। ॥ 57 ॥ | अशुगामियओहिण्णाणपमंगण चव अणाणुगामिआदि ओघी तप्पडिवासोतिकाऊण भण्णति, तत्व अणाणुगामित्रो णाम जो तमोहिण्णाणिं गच्छन्तं जाणुगञ्छति, जत्थेव उप्पणं तमि पेत्र ठाणे जाणति पासति, ततो ठाणातो अन्त्य गतो ण जाणइ पासइ, एत्थ दिद्रुतो पुरिया, जहा-कोइ पुरियो अगणिमुज्जालेऊणं तम्सेव अगणिस्म परिपेरतेहिं परिघोलमाणो2 नं उज्जोयठाणं पासति, अन्नत्थ गए ण पासइ, एमेव अणाणुगामियं ओहिण्णाणं जत्थेव समुप्पज्जह तस्थेच संखेज्जाणि 2 जोवणाई ओहिज्याणी जाणति पासति, अण्णन्ध गए ण जाणति पासति । सेतं अणाणुगामियं ओहिण्णाणं ॥ इयाणि जेसि जीवाणं ओघा आणु-1 गामितो अणाणुगामिनो वा ते इमाए गाहाए भण्णति, तंजहा अणुगामितो य ohI0 ॥ 56 / / जो रहयदेवाण ओही सो णियमा आणुगामिओ, जो पुण मणुम्सतिरियाणं सो आणुगामिओ वा होज्जा अणाणुगामिओ चा होज्जा मिस्सो वा होज्जा, मिस्सो णाम जं पुदिई अत्र्य अण्णय गओ किंचि उबलमह 4 ॥ 57 ॥ ट्र किंचि णो उबलमै सो मिम्मो भन्ननि । अणुगामियंति उन्धदारं सम्मतं ॥ इयाणि अवहाणन्ति पंचमं दारमागनं, तं च ASSASSISTARS Page #60 -------------------------------------------------------------------------- ________________ श्री चलद्वार आवश्यक चूर्णी श्रुतज्ञाने ॥ 58॥ अवट्ठाणं चउच्चिह, तंजडा--दव्यावहाणं खेतावडाणं कालावट्ठाण भावाक्ट्ठाण, ते च अबढाणं चउचिहपि दोहिं गाहाहिं भणिहामि, अवस्थान तत्व बंधाणुलोमं par3अच्च एमाग गाहाए पवि qhattAbahANaM ततो दचावट्ठाणं पन्छा मावावट्ठाणं च भणिहामि, कालावट्ठाणं चौपह अबढाणाणं जं जहा णय अट्ठाण तं वितियाए गाहाए भणिहाम, तत्य जा मा पढमा गाहा सा इमा तं.-वित्तस्स अपहाणं 119) नन्ध खनगहणणं भवखेत्तम्म गहणं क्रनं, तं च भवं पटुच्च ओहिनाणं जहण एक समय होज्जा, उक्कोसणं नेतीमं मागरीवमाणि होज्जा, एन्थ एगो ममओ निरियस्म वा मयस्स चा भवति, कही, जस्म कस्सइ एकमि समए ओहिण्णाणं उप्पणं चिनियममा म आउयं पहोणं चव, अतो निग्यिमणुयाणं एगो समओ मब पडूच्च ओडिनार्ण मंभवति,15 देवम्स वा मिच्छद्दिहिस्स एग समयं सम्मनं पडिवन्नम्म, नवरं विनियसभए आउयं हीणं चव नम्मित्तिकाऊणं देवेवि एनं ममओ ओहिणाणस्स भविज्जा, उक्कोमयं पुण तेतीमसागरोवामियं भवतानद्वाणं देने परइए पसरूच भविज्जा, दबबट्ठाणं जहणोणं एक । समयं उकोसेणं भिन्नमुहतो, भिन्नमुहतो णाम UNA मुहुनानि वृत्तं भवति तं च भिन्नमुहु ओहिण्णाणी पगदर णिनगेवउत्ती अच्छेज्जा, ततो परणं निराहमगहमाणो ण मकति तंमि दव्यंमि उपउत्तो अच्छिउं, एत्थ दिद्रुतो पुरिसो, जहा कांह पुरिसा ऐव । सण्डसइए पासछिह णिरतगंवत्ता न सकेति दोहं कालं अच्छितुं, एवं सो ओहिणाणी तीम दव्वे पिरतरं उपउत्तो ॥ सकेति भिण्णमुहुत्ताउ परं अच्छिउनि. भावओवि अवठ्ठाणं जहणणं एक ममयं, उक्कोसेण सत्त समया, किं कारणं , जम्हा तिव्वयरेण " ॥ 58 ॥ उबओगेण दव्यम्म पज्जवावलंभा भवनि, अश्रो निचोवआगेण व सुठुतरं निरोहमसहणोन सक्केति तंमि पज्जए सत्तण्हं अट्ठण्डंग का समयाण उवरि अच्छिउंनि, एवमेम एकाए गाहाए अस्थो भणितो, इयाणि वितियाए गाहाए अत्यं भाणिहामि, सा य इमा, नंजहा CieIRK RKES Page #61 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णां श्रुतज्ञाने ॥ 59 ॥ अद्धा अट्टा0 ॥ 18 ॥ अद्धा णाम कालो भण्णति, तम्स कालस्म अवड्डाणं जहांणं एकं समयं उकोणं छावि सागरोवमाणि मातिरेगा. ताणि पुण छावा सागरांवमाणि साइरेगा जो अणुत्तरेसु विमाणसु उकोसडितितो दो पारा उववज्जह तस्स भवति, मानिरे में जं मणुम्सभव आउयं देभ्रूणा वा पुव्वकांडी अप्पतरगं वा काले एवं सातिरेगं भवतित्ति, जो य एसो एको समतो एयंमि गाहापच्छ जहणेण भणितो एसो चउण्हवि दव्वणि अवद्वाणर्ण अप्पप्पणो सट्टा भणितोनिकाऊण इहं न मणितो । अवद्वानिदारं सम्मनं । इदाणिं चलेनि दारमागतं नं च चलं बुडि वा हाणि वा पटुच्च भवति, साय बुड्डी चा हाणी या इमेण प्रकारेण भवान, तेजहा बुडी वा हाणी 0 ॥ 59 ॥ तत्थ तस्स कालस्य य बुद्धी चउध्विधा भवति, नंजहा संखेज्जतिभागवुड्डी वा होज्जा असंखेज्जति भागवुड्डी वा होज्जा संज्जगुणवृद्धी वा होज्जा असंखेज्जगुणबुडी वा होज्जा, तत्थ संखेज्जतिभागबुडी नाम जावतितो जेसिं जीवाणं ओहिणाणम्स विमओ तम्म जो संग्वेज्जैमो भागो तायैतो सुभावमियम जाहे मागो पुप्पण्णवाओ ओहिणाणाओ अहिओ समुपज्जन नाहे या ओहिष्णाणस्न संखज्जतिभागबुडी भण्णति. असंखेज्जतिमा गड्डी नाम जावतितो जैस जीवाणं ओहिष्णाणस्म विमओ तस्स जोऽसंसेज्जैमो भागों तावतो सुभज्झसियस्स जाहे भागो पुष्पण्णयाओ ओहिण्णाणाओ अहिओ समुप्पज्जति ताहे आहिणाणस्मज्जतिभागी भाइ, जा य एसा मेसेज्ज निभागड्डी एसा संखेज्जभागव डीओ थोक्तरिया णायच्चान. मसेज्जगुणबुडी नाम जावनिओ जओण्र्म जीवाणं ओहित्राणस्स विमती सो तप्यमाणहि चैव खंडि सुभावसियस्स परिमाणां 2 जादे संखेज्जे बारे परिवर्3इओ भवति ताई सा संज्जगुणा वृड्डी भवति, असंखेज्जगुण बुद्धी णाम चले वृद्धिहानी ॥ 59 ॥ Page #62 -------------------------------------------------------------------------- ________________ बावहतो जेसि जीवाणं ओहिण्णाणस्स विसओ सो तप्पमाणेहि चेव खडेहिं सुमन्मवसियस्स परिषद्माणो परिवद्माणो जाहेऽसंख-15 आवश्यकतज्जबारे परिवर्3इतो भवति ताई सा असंखेज्जगुणवर्3I भण्णति, संखेज्जगुणधुडीओ य असंखेज्जगुणबुडी बहुतरिया मवातिति । चूर्णी । खेचकालाणं च चट्ठी चउनिहावि मणिता, इदाणि एतसिं चेव खेत्तकालार्ण हाणी माणियब्वा, मावि य एवं पेच णिरवसेसा, श्रुतक्षान हाणिअहिलावेणं चौव्यिहा भाणियच्या, णवरं सा असुभावसियस्स भवतिनि । एवमेसा हाणी गया । / बडीओ हाणीजओ य । खेत्तकालाणं गयाओ । इयाणि दन्वम्म वृडीओ य हाणीओ य दुविहाओ मण्णति, तत्थ वड्डी इमा, तंजहा-अणंतभागवूड्डी वा । अणंतगुणवुड्डी वा । तत्थ अर्णतमागवड्डी णाम जाबतितो जेसि जीवाणं दच्चाणि पहुच ओहिणाणस्स विसओ भवनि नेसि जो अणंततिमो मायो तावइओ सुमज्झसियम्स जाहे भागो पुरुबुपण्णयानो ओहिण्णाणायो अहिओ समुप्पज्जति ताहे सा ओहिण्णा। णस्स अबंतमागवडी मवति, अणंतगुणवृद्धी णाम जावतिओ जेसि जीवाणं दव्वाणि पडुच्च ओहिण्णाणस्स क्सिओ मो य नष्पमा। मेहिं चेव खंडेहि सुमज्झवीमयम्म परिचड्डमाणेहिं 2 जाहे अणंतबारे बडिओ भवति नाहे सा अर्णतगुणवुड्डी मण्णनि, अर्णनमागबड्डीओय अणतगुणचड्डी बहुतरिका गाय्ध्व्नि। दब्बवुर्3I गना । इदाणिं तस्सेव दष्वस्स हाणी मणि, साचि एवं चेव णिरवसेसा हाणिअभिलावेण माणियच्या, णका सा हाणी असुमज्वसितस्स भवतित्ति । एवमेसा दबस्स हाणी गता, दब्बं पहुच्च बुड्डीओ हाप्पीओ य मताओ । इदाणिं पज्जवे पहुच छब्बिहाओ घुडिहाणीओ मणति, तत्व पुचि ताव बुड्डी मणामि, तंजहा अर्णतभागवृड्डी वा असोज्जैमामबड्डी वा संखेज्जतिभागवुड्डो वा अणंतगुणवढीपा असंखेज्बतिगुणबड्डी वा म्खेज्ज्-8॥6॥ IPmuNavaDI वा, तन्थ अणतमागत्रुट्टी जहा दण्वस्स अगंतभागवड्डी मणिया तहेव माणिकच्या, गवरं हह पज्जवामिलाबो माणियन्वारी, Page #63 -------------------------------------------------------------------------- ________________ तीवमंदे स्पषेकाः आवश्यक श्रुतज्ञाने ॥ 6 ॥ असंखेजतिमागवुड्डी संखेज्जतिमागवुडी य जहा खेत्तकालाण तहेब माणियध्वा नवरं पज्जवाभिलायो माणिवव्यो, अणतगुणबुड्डी जहा दख्वस्स मणिया तहा माणिपन्या, णवरं इह पज्जवामिलावो माणियचो, असंखज्जगुणवडी संखेज्मगुणवडीय एयाओ दोऽवि । जहा खेचकालाणं मणियाओ नहा माणियवाओ, णवरं इह पन्जवामिलावो माणियन्यो । एचमेसा छविहा पज्जषयुट्ठी मम्मत्ता । इदाणि तेसि चव पज्जवाणं हाणी मण्णति, सा एवं चव गिरवसेसा हाणिअभिलायेण माणियल्वा, णवरं सा हाणी अमुमसवसितस्स भवतिचि । एवमेसा छन्त्रिहा पज्जवहाणी मणिया । बुट्टीओ हाणीओ य पज्जवे पहुष भणियाओ । एवमेव चलन्ति दारं सम्म । इदाणिं तिब्वमंदनि दारमागर्न, तंजहा फडा य अमंग्वेज्जा0 ॥ 31 ॥ निव्वमंददारपदरिमणधं इमो जालकडगदिद्रुतो की जहा जालकडगस्स अंनो दीवको पलीविजो, ततो तम्म पईबस्म लेमानो नहिं जालंतरेहिं निग्गच्छति, णिग्गताश्री य समाणीओ चाहिं अद्वियाणि रूविहवाई उज्जोवेति, एवं जीवस्सवि जेमु आगासपदेमेसु ओहिण्णाणावरणिज्जाणं कम्माण खावममो भवति तेसु ओहिण्णाणं समुप्पज्जति, | जेसु पुण आगासपदंसेसु ओहिण्णाणावरणक्खओवममो णन्थि नेमु ओहिष्णाणं ण उपज्जति, जेसि जीवाणं केमुवि आगासपदेसेमु ओही उप्पण्णो केसुवि न उप्पनो, तत्थ जसु उप्पणो ते फडमा भण्णंति । अण्णे पुण एवं भणनि जहा-एवं जीवम्सवि जेसिं जीवप्पएसाणं ओहिण्णाणावरणिज्जाणं कम्माणं खओक्समो भवनि तेसु ओहिष्णाणं समुप्पज्जइ, जेमि पूण जीवस्स जीवप्पएसाण ओहिष्णाणावगणिज्जाणं कम्माणं परिथ खओवसमो तेसु ओहिण्णाणं ण उप्पज्जइ, तेमि च जीवाणं केवि जीवप्पएयेमु ओहिण्णाणं उप्पण्णं केमुवि जीवप्पएसेसु ण उप्पण्णं, तत्य जेसु उप्पण ते फागा भणति, एतच्च **** ECH 6 ॥ उप्पण्णं केसान कमाणं गरिय नामवनि तेसु आण एवं भनि । ** Page #64 -------------------------------------------------------------------------- ________________ - - - - पवित्यं, ते य फहगा एगजीपम्म खेज्जा पा होज्जा असंखेज्जा वा होज्जा, जया , मो ओरिणामी एगंमिति प्रतिपातोआवश्यकाफहए उवउत्तो भवति तदा नियमा मञ्बेसु नत्र फहएम उवउत्तो भवति, एतेसिं फाय स्पादों चूणां 8फया विसुद्धा केइ पुण तो विमुद्धतरगा के पुण तओवि विमुद्तमा भवंतिनिकाऊणं ते माया तिब्वा मण्णति, नहा तेसिं|21 शुतवालाच गाण अण्णांडणं फर्3अग परूच कह फहगा अविमुद्धा केइ पुण तता अविसुद्धतरमा केह पण ततो अविसद्धयमा म्र्ण्तित्ति॥6॥ काऊणं ते कागा मंदा भणति । देवाण णारगाण य निन्धगरम्म य देवभविएण मोहिणा अप ते । दवाण णारगाण य निन्धगरम्म य दवभावएण आहिणा अपरिवाडिएण चेव काऊणं फडगा, ओहियमावं पडच्च निव्वमंदा फडगा मचहा चेव णस्थि, मणुयनिआरयाण पुण त तिब्धमदा कागा विहभेदा इमे. तंजहा फडा य आणगामी । / 61 ॥ मणुयतिरियाणं फागा कडू आणुगामिया का अणाणुगामिया के मामगा के परिवादी केर अपडिवादी केइ पडिवाईअप्पडिवाई य, गरथ आणुगामिया णाम ज नावाहिण्याणी अण्णत्यवि गच्छमाणमणुगच्छति ते! आणगामिया मण्णति, जे पुण णाणुगच्छति ने अणाणुगामिया भणति, जसि पुण फर्3अगाणं किनि अणगाईति किंचि जाणुगसाच्छति ते मीसगा भणंति, जेमि पूण तिरियमणुयाणं फगाणं उपज्जऊण पुणा सपहा चेव भवति ते पडिवाई मण्णति, जे ण पडंति ते अपरिवाडी भांनि, जसि पुण फर्3अगाणं किंचि पडिवडति किंचि ण पडिवडति te paTiyAtiapaDivAtinaNa mIsagA Hal भणंति । तिब्धमंदति दारं गर्न । / इदाणि पडियाउप्पातत्ति दारमागतं, जहा-- 01 पाहिरलं में भ्ज्जा0।12॥ नत्थ बाहिरलंभग्गहणेणं अमिनरलभावि मृविता चेव मोराहिलमो नाम जन्य में इओ ठिबस्स ओहिष्णार्ण नमुप्पण्ण तमि टाणे मो ओहिण्णाणी ण किंचि पामति, तं पुण ठाणं जाहे अंतरिय होनि, तंजा-अंगुलेण वाय FACES Page #65 -------------------------------------------------------------------------- ________________ LOCT- 2 प्र्तिपातो। त्पादो 1 श्री अंगुलपुहुनेण वा, विहथीए या, बिहन्धि हुत्तेण वा, एवं जाव सतेजेहिं वा असंखज्जेहिं वा जोयणेहिं ताहे पामति, एस बाहिरआवश्यक सलमो मण्णति, सो य वाहिग्लभलदीओ ओहिण्णाणी पडिवात उप्पातं तदुमयं च par3अच्च भयणिज्जो, बाई, तम्म चूर्णा बाहिरलंमलद्धीयस्म ओहिण्णाणिम्स एकममएणं दबखेत्तकालमावाणं कयाइ मध्वसि चेव उप्पातो मविज्जा कयावि सन्यसि श्रुतझानाचेव पडिवातो भवेज्जा, कयावि सन्चमि चेच उम्पातो पडियातोऽवि एगममएण भवेज्जसि, उप्यायपडिवाओं णाम जमि ःदयखेतकालमावाणं काणिवि गममएण चव पुष्वदिवाणि ण पामनि, काणी पुण अदिङपुवाणि पासति, एम उप्पाय्प्द्दियातो। तामण्णति । / इयाणि अम्भितरलभं पहुच्च जहा उप्पाता पडियातो तदुभयं च भवति तहा इमाए गाहाए भण्णति, तंजहा-- अम्भितरलदीए0 / / 13 / / नत्थ अम्भितरलद्धी णाम जन्थ में ठियम्स ओहिण्णाणं समुप्पण्णं ततो ठाणातो आरम सो ओहिण्णाणी निरंतर मंबद्धं संबज्ज वा अमखेज वा खत्तं आहिणा जाणति पासति, एम अमितरलद्धी भण्णति. तीए य अम्मितरलद्धीए तदुभयं नरिथ एकसमाएण. नदमयं णाम जो अण्णेमि दबखत्तकालमावाणं उप्पाओ अण्णसि च पडिवातो एवं नभयं मपति, उप्पायपडिवायाणं च एगतगे एगसमएणं भवति, कहं !, अम्मितरओहिण्णाणलद्धीयस्म परिणामविसेस पडुच्च दन्वखे तकालमावाणं जंमि समए उप्पायो भवनि णो तमि चच समए पडिवातो भवति, अण्णमि समए उप्पाता भवति, अण्णं मि समा । पडिवातो मवति. एगपगडीए णाम दोण्ह एयामि उप्पायपडियायपगडीणं एगसमएणं एगाए पगडीए उप्पाओ वा प्द्दिवानो। मावा भवतिति । बाउ अमंग्वेजा.सा जो ओहिण्णाणी एकंदव्यं पासति सो नस्म दचस्स उकासणं एगगुणकालकादिणा मंखेजे । Page #66 -------------------------------------------------------------------------- ________________ श्री SPEAKER वा असंखेज्जे वा पज्जचे ओहिणा लमै, अणते पज्जवे न लभति, लभनि णाम पासतित्ति वृत्तं भवनि, पज्जवग्गहणेण य नम्स ज्ञानदर्शन बावश्यक दस्वस्स वणगंधरसफासा गहिता मति, मो य एमदब्वदंमी आहिण्णाणी तस्म एक्कस्स दव्वस्स जहणेण दो पज्जवे दुगुणिते 4 रिभंगा चूणापासति, दुगुणियग्गहणेण य चउणी गहणं कर्त, किं कारणी, जण दोणि चेव दुगुणिज्जमाणे चौरो भवंति, अतो दुगुणिनगहणेण श्रुतझाने चउण्डं गहण कयंति, ते य चौरो पज्जाया इमे-चण्णं गंध रस फास, तेमि पुण वणगंघरसफामाणं जे एगगुणकालगाइणो हो ॥64आल् पन्जाया ते सो एगदम्बदंमी ओहियाणी न पासतित्ति, एवमेत पडिवातोप्पातत्ति दारं गतं । / इयाणिं णाणदंमणविभगं च एते vigNi'pi दाराई इमाए माहाए भणंति, संजहा8 सागारमणागारा0 ॥ 65 / / सत्य तिव्वमंदानीणि कारणाणि पडुच्च तिरियमणुयाण ओहिण्णाणं ओहिदंसणं विभंगणाणं । हैच विसबो जतुल्लो एतमि भणिनोत्तिकाऊण इह ण मणितो । एत्थ पुण परैया देवा व पडच्च जसि ओहिण्णाणं ओहिंदसणं विमंगणापं न तुल्लं भवति ते मण्पति, नत्य सागारग्गहणेणं ओहिष्णाणस्स गइणं कर्त, अणागारग्गहणेणं ओहिदसणस्स गहणं इकतं, विभंगपाहणेणं विभंगणाणम्म गहणं कर्य, तत्थ विभंगणाणं णाम तं चेव ओहिष्णाणं मिच्छादिहिस्स वितहमावगाहित्तणेण विर्मगणार्ण मण्यति, तत्य जहष्णयमहणेणं खेत्तकालाणं गहणं कतं, ते य खेत्तकाला परइएहितो आरम्भ तिरियमणुए मोत्तुं जाच P ॥ 65 ॥ | उवरिभगेविजया देवा, एत्थ जे जे तुलद्वितीया तेसि ओहिण्णाणं ओहिदसणं विमगणाणं च पडच्य विसओ तुल्लो भवति, दन्चमावविसजो पुण तुल्लद्वितीणपि एतेसि सम्मदंसर्ण पदुच्च विसुद्धतवोकम्माईणि य कारणाणि य पदुच्च अतुल्लो भवति, उपरिमगेविज्जगाणं च परेण खरं कालं च पद्दलच ओहिणाणोहिदसणाणं त्रिसओ असंखजो भवति, दवपज्जवेमु पुण Page #67 -------------------------------------------------------------------------- ________________ HohiNNApaohidasaNASaM vimao अषंनो भवतीति । आहिण्णाणआहिदसणावभंगाणि य एते तिष्णवि दारा ग्ता। आवश्यक अन्ये पुण भणति-इयाणि नाणदसणविमगोत दारं, तत्थ 'सागारमणागारा' गाहा, सागारंति णाणं, तं पुण ओहिण्णाणं गहितं, अणागारग्गहणेण ओहिदसण महितं. ते सागारपज्जवा य अणागारपज्जवा य ओहिविमंगाणं जहण्णगा तुल्ला जाव गेवश्रुतमाने ज्जा, रोग परं उवरिमगेबिज्जेमु परेणं खेचतो य कालता य असंखेन्जा, दध्वपज्जवसु अणंता । इदाणिं देसेनि दारमागतं । / रइय देव नित्यंकरा ya0 ॥ 66 ॥न्नेर्द्द्या देवा निन्थंकरा य एते तिष्णिपि ओहिण्याणम्स अबाहिरा भवति, अबाहिरा ॥ 65 ॥ पाम ओहिण्णाणवत्थियत्ति चुत्त मननि, ते य राय देव तित्थंकरा य ओडिणाणस्स मज्मवस्थितसेण सचओ समंता पासंति, जे पुण सेसया निरियमणुया ते देसणवि पासंतित्ति ॥ देसिनि दारं गतं । इदाणि खेत्तोनि दारमागतं, तंजहा संबेज्जमसंग्वेज्जा0 ॥ 37 ॥ सखिज्जाणि वा असंखज्जाणि वा जोयणाणि ओही पुरिसमबाधा य भवति, अबाहा णाम पुरिसस्स य ओहीए य ज अनरं सा जबाधा भणति, सो पुण ओही दुविहो मरति, तेजहा-संबद्धो य असंबद्धो य, जो प संबो सो सरीरातो आरम्भ णिरंतर संखेज्जाणि वा असंखज्जाणि वा जोयणाई जाणनि पासइ, जोवि असंबद्धो सावि संखज्जाणि वा। [ असेखन्जाणिवा जोयणाई मरीराता अन्दरिता तत्तो परेण पामति, आरेण ण पासतित्ति । एत्य संबढे असंबद्ध य आहिल्याण चउभंगो भवति, तंजहा-पुरिसे मंबद्धो लागते असंबद्धो 1 लोगंते संबद्धो पुरिमे असंबद्धो 2 अण्णो लोगतेऽबि संबद्धो पुरिसेवि का संबद्धो 3 अण्णो दोमुचि असंबद्धोट, जो पुण अलोगस्म अप्पमयि पासनि सो पुरिमे णियमा संबद्धो ओही णायचोति ॥खेत्त्ति दारं लागतं । / तं पुण ओहिण्णाणं इमेहि जयहिं दारेहि अणुगन्तव्यं, तंजहा CEREKAREXXX SA%AAAK Page #68 -------------------------------------------------------------------------- ________________ श्री स्ण्त्प्य्प्रूव्न्न्या॥13॥ तत्थ मनपयपस्वणा णाम जहा कोइ सांसो कार आयरियं पुच्छिज्जा-भगवं! एतं जोहि-15 सत्पदाआवश्यकपणाणं कि अस्थि स्थिति, आयरिओ आह---नियमा अस्थि, सीमो आह-जदि अस्थि तो कहिं मम्गिसध्वं, आयरिओ दीनि आह-महि ठाणेहिं मम्मितवंश्रुतहाने ॥ गह इंदिए य काए॥14॥ भासगपरित्त0 ॥ 15 ॥ तस्थ पढम गतित्ति दारं, दाए पबिहाएवि गतीए ॥ 66 ॥ ओदिणाणं पुष्वपडिवण्णो य पडिवज्जमाणो य दोऽवि अस्थि । गतित्ति दारं गतं, याणिं इंदियत्ति दारमागत--तत्थ । एगिदिया विति. चतुण वा पुथ्वपडिचण्णो ण वा पडिवज्जमाणओ, पंचिदिएस पुण पुन्बपडिवण्याओं पडिवज्जमाणओ12 यि दोऽवि अस्थि, इंदित्ति दारंगतं । इदाणि काययोगवेदकसायलेसासम्मत्तपज्जवसाणा एए छप्पि दारा जहामिषिनीं हियणाणे मणिया तहा माणियध्वा ओहिअभिलावणति । इदाणिं णाणेत्तिदारं आगतं, तंजहा-ओहिणाणं किं NANI पडिवज्जति है। उदाहु अण्याणी , एत्थ दो पया समोनरति, संजहा-पच्छहए य ववहारिए य, निष्छयमयस्स गाणी पडिज्जाति. पुन्चपडिलवण्णओवि पापी चेव होज्जा, वयहारियणयस्स गाणी वा पडिवज्जति अण्णाणी वा, जति गाणी पविवज्जति किं आमिणि बोहियणाणी पडिवज्जवि मुत. ओहि. मणपज्जवणाणी पडिबज्जति ?, सत्य आमिणिबोहियणाणसुवषाणिणो माणसमयं 4 पडुच्च ओहिष्णाणे पुव्वपडिवष्णगा वा होज्जा पडिवज्जमाणगा बा, सम्मत्तसमुप्पसिकालातो पुण ओहिष्णाणी पुन्वपडिवण्णओ4 | पत्थि, पडिबज्जमाणो पुण आभिणिचोहियणाणसुतओहिणाणाणि कोई जुगवं चत्र पहिबज्जज्जा, ओहिण्णाणी ओहिण्णाणउप्पर । चिसमकालमेज पडिवजमाणओ भवति, ततो उप्पनिकालनो पच्छा पुलपडिवण्णओ लम्मति, मणपज्जवणाणी जीवा ओहिण्णाणे । Page #69 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूण श्रुतज्ञाने ॥ 67 ॥ पुत्रपविण्णओ वा परिवज्जमाणओ या होज्जा, केवलवाणांण वा पुव्यपडिवतो ण वा पडिवज्जमाणती । णाणन्ति दारं मतं । इयाणि दंसणेति दारमागतं । तत्थ मक्खुदंसण अचक्खुदंसणी ओहिणाणं पुष्वपडिवभओ वाऽवि परिवज्जमाणओ वा होज्जा, ओहिदंसणी उत्पतिसमकालमेत्र पडिवज्जमाणओ भवति, उपपत्तिकालाओ पच्छा पुक पडिवमओ लम्भस्, केवलदंसणी न वा पुव्यपडिवणओ न वा पडिवज्जमाणओ । दंसणत्तिदारं गतं । इयाणि संजमति दारमागतं, तत्थ ओहिष्णाणं संजतो असंगत संजतासंजतो य एने vibhi'vi पुण्यपडिवनमा पडिवज्जमाणगा वा होज्जा, संजमेत्ति दारं गतं । उवओग आहार भागपरित्ता एते चौरोज दारा जहा आभिनिवोधित तव माणिया ओहिअभिलाषेणेति । वाणि पज्जतएचि दारमागतं तत्थ पज्जनओ पुव्यपडिवमओ वा पडिवज्जमाणओ वा ओहिष्णाणं दोमुवि भवेज्जा, अपज्जन ओण वा पुव्यपडिवण्णओ ण वा पडिवज्जमाणओ, पज्जत्तियत्तिद्वारं गतं । इयाणिं सुदुमं सन्निमवसिद्धियचरिमा एते चौरोवि द्वारा जहा आभिणिनोहियमाणे मणिता नहा ओहि अहिलावेण निरवसमा भाणियन्त्रा । संतचयपरूवणत्ति दारं गतं । इयाणि दव्यमाणादणि माणिव्वाणि, ताणि दश्वपमाणादीण अप्पा बहुकपज्जवसाणाणि अडुवि दाराणि जथा आमिणिवोहियणाणं भणिताणि अदे निरवसंसाणि ओहिअहिलावेण भावियव्याणिनि । याणि तमोहित्राणं नमामतो चउच्चिहं भवति, तंजहा- दब्बतो खसओ कालतो भावतो, दष्बओ णं हिस्राणी रुविदव्वाणि जाणति पासति खचओ णं ओहिषाणी जणं अंगुलस्म असंसेज्जतिभागं उकोसेणं अलोए लोयप्यमाणमेत्तारं असंखेज्जाई खंडाई ओहिणा जागति पामति, कालओ णं ओहिस्राणी जहष्येणं आवलियाए असंसेज्जतिभागं उकांसेणं असंखेज्जाओ सत्पदादीनि । / 67 / / अ Page #70 -------------------------------------------------------------------------- ________________ चूणों 68 ॥ हैद्रष्यादिश्री 15 ओसप्पिणियो तीनं च अणागतं व कालं आहिणा जाणति पासति, मारतो . अणते पज्जवे जाणनि पासति, सन्नपज्जवाणं |मिरवधिः आवश्यक अणंतमार्ग । एवमेनं ओडिवाणं चोहमपगडिभेदं मम्मत्त । / ओहिमाणाद्विअवसरे चै आमासधिमादीयायोऽवि रिद्धीओ जीवाण आमीमतित्तिकाऊण इडिपत्ताणुगम्य अवसरो आगतो, सो य हड्डिपचाणुओगो इमाहि दोहिं गाहाहि ममति, तंजहा पध्यादयः श्रुतझाने आमासधि विष्पोसधिः ॥ 10 ॥ चारण आमीधिस केवली ya0 ॥ 70 ॥ से तत्य आमोसधी नाम रोमाभिभूतं अत्ताणं परं वा जंचत्र तिगिच्छामिनि मांचिंतेऊण आमुमति तं तरखणा चेव बवगयरोगातक करोति, सा य आमोमधीलद्धी सरीरंगदमे वामव्यसरीरे वा समुप्पज्जतिनि, एवमेसा आमासहिति मप्रति । तत्थ विष्पोमधिगहणण विट्ठस्म गहणं कीरै, न चब चिट्ठ आसहिसामन्थजुननेण विप्पासही भवति, तं च जीविए (जे मेव) विपासधी य रोगाभिभूतं अप्पाणं वा पर वा छिवनि तं तरखणा चव चवगयरोगायकं करेति, मेत्तं विप्पोमधी, खलजल्ला पसिद्धा, नवि एवं चव जोसहिसामत्थजुता कम्मति तगिद्धमपनस्म भवंतिनि । मंभिमसामरिछी नाम जो एगतरणवि मरीरदेसेण पंचपि इंदियचिसए उबलन मा मंभिन्नमायत्ति भमान । उज्जुमनिलगिहण य viulamatiladI'vi गहिता चेर, तन्थ उज्जुमनी ंनाम मणोगत भावं पडुरच सामण्णमेत्तग्माहिणो मनी जम्म सो उज्जुमती मन्ननि, विउलमनी नाम मागवं भायं पडुच्ची । सपज्जायग्गाहियी मती जम्ममा विउलमती भनीत, जाणि य दबखेनकालभावाणि उज्जुमनी जाणीत ताणि रिउलमती ॥ 68 ॥ | विसुद्धतराणि वितिमिरतराण जातिति । तत्व सचोसी नाम सन्चाओ ओसधाआ आमासधिमादीयाओं एगजीवस्स चेच जस्म समुप्पण्णाओ स मञ्चोसधी मनति, अहवा सब्यसरीरेण सब्यसरीरावयवेहि था संलोसधिमादीहिं जो ओसहिसामत्थजुमो सा। RENSEXSEXX उ Page #71 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णी श्रुतज्ञाने ॥ 69 ॥ सव्वोसधी भन्नति, अहया सव्वाहीणं जो निग्गहसमन्धो मां सव्वोसधी भन्नति । एगाते गाथाए एसो मणितो । याणि वितिज्जियाए गाथाए अन्थो मन्नति, तंजहा एत्थ चारणलद्धी णाम दुबिहा चारणा मर्वनि, तंजदा जंघाचारणा य विज्जाचारणा य, तत्थ जंधाचारणलद्धिसंपचो अणगारो लूतापुडकतंतुमत्तमवि णीसं कारण गच्छात, विज्जाचारणलद्वीओ पुण विज्जातिसयसामत्थजुत्तयाए पुव्वविदेह अवर विदेहादीणि खेत्ताणि अप्पेण कालेण आगामेण गच्छतित्ति । / तत्थ आसीचिमलद्धी णाम आसीवियोविच कुवितो जो देरविणिवायसामन्थजुत्तो सो आसीविमलजीओ मन्त्रवित्ति, केवलमणपज्जवणाणी पुव्वधरा अरिहंता चक्रवट्टी बलदेववासुदेवा य एतेऽवि केवलणाणादीहिं वासुदेवपज्जवसाणाहिं लद्धीहिं उपदेया णायव्वा, केवलणाणादीयाओ य सिद्धाओनिकाऊण हे ण भणिताओ । एत्थ सीसो आह- भगवं ! उज्जुमतिग्महणेण चेत्र मणपज्जवणाणस्स ग्रहणं कथं तो किमत्थं पुणो गहणं कथंति, आबरिओ आइ तत्थ पुव्वि उज्जुम निविउलमतिणो भेदा पहुच्च मणपज्जवणाणलद्वी परूविता, इह पुण अविसेसियस्स मणपज्जवणाणस्स ग्रहणं कयंतिकाऊण णत्थिन्थ दोसो । इमाणि जा अरहंतचक्कवद्विबलदेववासुदेवाणं च सारीरबलसामत्थं पटुच्च रिद्धी तं मणीहामि जा पुण तेसिं अणुवमवपण्णासो हग्गसत्तमातीयाओ रिद्धीओ ताओ पसिद्धाओचिकाऊण इदं ण भण्णंति, तत्य पुव्वं वासुदेवस्स सारीरवलसामन्यरिद्धी मणीहामि । तीए पुच्चि भणिताए बलदेवस्स सरीरबलसामन्थरिद्धी वासुदेवसारीरखलसामत्थरिद्धीतो अद्धम्पमाणा सुहरगहणतरिका भविस्मृति, वासुदेवस्स य सारीरवलसामत्थरिद्धीए चक्कवङ्गिस्स बलरिद्धी अहियतरियति चारणादि लब्धयाः । / 69 / / Page #72 -------------------------------------------------------------------------- ________________ चूयौं काऊन पच्छा भणीहामि । चस्काहिचलरिद्धीओ य अरिहंतार्ण भगवंताणं बहुनगिर निकाऊण पच्छा मणिहामि । नन्ध जामा बाद बावश्यकासाचासुदेवसारपलसामत्थरिखी मा इमाई गाहा ममति । तंजहा INI सोलस raayshssaa0|71 / घेण संकलं so0 ॥ 72 ॥ एताओ दोऽवि माहाओ कंठाओ । जाविय मा चक्कब-1* युवाने द्विणो सारीरबलसामन्यरिद्धी मावि इमाहिं दोहिं गाहाहि भण्णति, तं.-'दो सोला बत्तीसा.' ॥ 73 / / 'धेतृण संकलं ॥ 7 ॥ so0 ॥ 4 // एताओ दोषि गाथाओ कंठातो, इयाणि जं केसवस्स सारीरबलसामत्थं ततो जावतितेण मावेण चक्कदक्षिणो अहियतराग मागेरबलसामन्थं भवनि जंच अरिहंताणं भगवंताणं सारीरबलसामत्थं तं इमाए गाहाते मष्णति, तंजहा जं केसवस्स उ पलं ॥ 75 ॥ एवमेसो इडिपमाणुनोयो ओहिमाणपसंगेण आगतो मणितोति । अबे एत्थ इमाओ वीस ड्डीओ पनवेति, नंजहा- आमामहि 1 खेल0 2 जल्लोमधि 3 विप्पोमधि 4 सव्वोसहि 5 कोबुद्धी 6 बीयपुद्धी 7 पयाणुमारी 8 | संभिचसोता 9 उज्जुमती 10 विपुलमती 11 वेउवीय 12 खीग्2असवा महुआसवा 13 अम्खीणमहाणसा 14 चारणा 15 विज्जाहरा 16 अरहता 17 चक्कट्टि 18 बलदेव 19 वासुदेव 20 ॥ एताओ भवसिद्धीयपुरिसाणं मवति । एतातो जाणएणं विभासिय्स्स्याओ। तत्थ बीयबुद्धी नाम बीजमात्रेण उवलभति, जहा सित्येण दोणपाकं । एगेण पदेण सेसमवि जाणति जो सो पयाणुसारी । कोद्रुवुद्धी नाम जहा कोट्टए घणं एवं जे सिक्सति । संमित्रसोतो णाम जति पारसजोयणचक्कवट्टिसंघाबारे जमगलसमग सोल्लज्जा सञ्चमि पनेयं पनेय जाणति, एगेण वा इंदिएणं पंचवि इंदियत्ये उपलभति, अहवा सव्वेहि अंगावंगेहि, अहवाला " चकहिखंघाबारे सञ्चतूगणं विसं उबलमति, एस संमिनमोओ ममति । खीरामवो लेज्ज गज्जति खीरास मुयति, RESIXXXX Page #73 -------------------------------------------------------------------------- ________________ श्री आवश्यक पनी मुख्याने * ॥ 71 ॥ * खीरासबो नाम जहा चकवट्टिम्म लक्खो मावीणं, ताणं जं खीरं तं अद्धद्धस्स दिज्जनि, तं चातुरक, एवं खीरासबो मबनि । एवं मनः पर्यवमहुआसवावि बुद्धयाऽपेक्ष्य परूवयथ्या । अक्खीणमहाणासियम्स भिक्खं ण अत्रेण णिविज्जति, तमि जिमिते निढाति । उज्जमती । | विपुलमती । तहेब इच्छितं विउच्चति उम्ची । चारणों दुविहो- जंघाचारणा आगासचारणो य, आगामचारणो आगासेण जाइ जंघाचारणो जाव लतातंतुएणवि जानि, विज्जाघरस्म विज्जा आगासगमणा, मेसं तहेव । इयाणि मणपज्जवणार्ण मणीहामि, | तस्स य मणपज्जवणाणम्म य दोनि भेदा मति, तंजहा- उज्जुमती य विउलमती य, मो य जईव इडिपचाणुतोग मणितो तह । चेव एत्यपि भाषियचोति । न च लक्खणतो इम, जहा-- मणपज्जवणाणं0 / / 76 ॥ एत्थ मणपज्जयणाणं णाम जण उप्पण्णण गाणेण मणुस्सखेत्ते सचिजीवहिं मणपातोग्गाणि दन्याणि मणिज्जमाणाणि जाणति तं मणपज्जवणाणं भवति, एत्थ दिद्रुतो पिहुज्जणो, जहा सो पिहुजणो अमो अनम्स कस्सइ3 आगारे दट्टण दुमणं मुमणं वा माव जाणति, एवं मणपज्जवषाणीवि संनीणं पंचोंदियाणं मणोगते मावे जाणति, जहा एरिसेहिं ददेहि मणिज्जमाणहिं एरिम चितितं भवतित्ति । तं च मणपज्जवणाणं मणुस्साणं गम्भवस्कतियाण कम्मभूमगाणं संखेज्जवासाउयाणं पज्जत्तगाणं सम्मदिट्ठीण इडिपत्तमपमत्तसंजयाणं भवतित्ति । नं च मणपज्जवणाणं ममासओ चउम्बिई मवति, संजहा- दश्वतो । खेत्तओ कालतो भावतो, तन्थ दब्बतो णं उज्जुमती अणने अणंतपएमिते खंधे जाणनि पासति, ते चेव दिउलमती विसुद्धतराए ॥ 7 ॥ वितिमिरतराए खंधे जाणनि पामनि, खेतओ णं उज्जुमती जाव इमीमे रयणप्यमाए पुढबीए उपरिमहेडिल्लेसु सुगपतमु, उहं जाद जोतिस्मस्य उपरि तलो, निरियं जाव अआहज्जेसु दीवेमु दोमु य ममुद्देसु मणीण पंचेंदियाणं पज्जत्तमाणं मणोगत मावे *4%A * * % * Page #74 -------------------------------------------------------------------------- ________________ जाणति पासति, ने चेव विउलमती अड्राइजेहिं अंगुलेहि अहिए खेत्ते विसुद्धतराए वितिमिरतराए जाणइ पासइ, कालओ 18! केवलज्ञानं आवश्वकाल उज्जुमती जहवेणं पलिओवमम्म अमज्जविभाग उक्कोमणावि पलितावमस्स असंखेज्जातमागं तीयं च अणागयं च काला जाणनि पासति, तं चत्र विउलमती विमुनरागं वितिमिरतगगं जाणति पासति, भावतो गं उज्जुमनी अणंते भावे जाणति श्रुतझाने 4 पासति सव्वभावाणंतभाग, न चव विउलमती विमुद्धनराए वितिमिरहराए जाणति पासति । से तं मणपज्जवणाणं । / इयाणि ॥ 72 ॥ केवलनाणं भवति, तंजहा अह सम्वदन्बपरिणाम 1177॥ तत्थ अहमदो आणतरिए वकृति, तत्थ आणतरियं णाम आणतरियंति वा अणुपरिवाडिईच वा अणुकमेति वा एगट्ठा, मणपज्जवणाणातो य अणत केबलनाणं भवति, अह तस्स केवलणाणस्स अबसरो संपत्तोनि, तत्व 8 | केवलसदो गिरवमेसिने अन्थे यदृति, आभिणिबोहियणाणाईणिवि णाणाणि चेव भति, ण पुण ताणि केवलाणि नाम संपुमाईति वृत्तं भवति, एत्य दिर्हृतो कदमोदगं, जहा कदमोदकम्स कयकफलादिणा दव्येण अच्छता भवति, सा य अच्छता काइ विमुद्धा, कावि ततोऽवि विसुद्धतरा, कायि पूण ततो बिसुद्धतमा भवति, एवं तदावरणिज्जाणं कम्माणं खतोवसमेण आमिनियोहियसुय-16 जाणाणि उप्पज्जति, ततो विमुझमाणम्स ओहिमाण उप्पज्जति, ततो विसुज्झमाणस्स मणपज्जवणाणं उप्पज्जति, नतो गाणा-121 चरणदसणावरणमोहणिज्जांतरायाणं चउण्हवि कम्माण णिवसेसक्खतेण अविगप्प एग चेव केवलनाणं समुप्पज्जनि । जे य ॥ 2 ॥ आमिनिबोहियणाणादयो विगप्पा ते तम्स केवलणाणिणो ण इति, कस्सति पुण 'प्रोहिआणावरणिज्जाणं कम्माणं मओवसमे अकवेऽवि मणपज्जचणाणं उप्पज्जति, पच्छा ओधिणाणावरणखतोक्सम काऊण आहिबाण उप्याडति, ततो केवलणाणावग्णवयं AGAR Page #75 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णां श्रुतज्ञाने ॥ 73 ॥ काऊण केवलणाणमुप्पाडेतिति । कोवि पुण ओहिमणपज्जवणाणाणि अपाविऊण चैव केवलणाणमुप्पाडेति । अतो केवलणाणं चैव निच्छयणयस्स वसव्वयाए आचरणं पच्च आभिणिचाहियणाणादक्षणि णामाणि लच्मति । तं चैव केवलणाणं सच्चदव्वाणं परिणामस्स सम्वभावाणं व परिणामम्म विभत्तिकारणं भवति, एगगहणे गहणं तज्जानीयाणं सव्वेर्मितिकाऊण दव्यमावग्गहणेण सव्वखेचपरिणामस्स सन्यकालपरिणामस्स य दोहवि विभत्तिकारणं भवति । जम्हा य सव्वदच्वखेच कालभावाणं चउन्हवि । सव्वपरिणामाणं विनिकारणं भवति अतो तं केवलणाणं अणतं दध्वंति । नन्ध गन्ददव्यपरिणामों णाम, दव्वं दुविहं भवति, तंजहा- जीवदत्रं अजीवदत्रं च तस्स दुविहस्सावि दव्वस्य जो उपाय द्वितिभगेहिं पज्जायभाशे मो दव्यपरिणामो भन्नति, तत्थ खेत्तगहणेण आगासन्धिकायस्म गहणं कथं, नम्म खेनपरिणामो परपच्चओ पोग्गलब्धिकायादिणो दल्वे पटुच्च भवतिथि, तत्य कालपरिणामो णाम समयावलियमुत्तादी अगभेदो भवति, भावपरिणामो णाम एगगुणकालादी अगभेदो दयोति । एते से उण्हावे दच्वखेत्तकालभावाणं जो परिणामो तस्स सव्यपरिणामस्स विभत्तिकारणमणतं केवलणाणं भवतिनि । तत्थ विश्वत्तिकरणं नाम विमत्तिकारणति या जाणितव्वगमामत्थजुनंति या विभत्तिहेउ भूयंति वा एगट्ठा, जहा य केवलणाणं अनंत भवति तहा सासनं अपडिवादी युगविहं च भवति । तत्थ एगविहं णाम आभिणिवोहियनाणादी भेदवित्तति वृत्तं भवति एत्थ सीसो आह- जमेत duvAlasa~gaM गणिपिडगं एवं केवलणाणवलर्द्धति काऊण कह केवलं चेत्र ण भवति ?, आयरितो आह केवलणाणथे0 ॥ 78 ॥ दुबिहा भावा भवति, तंअहा- अभिलाप्पा य अणमिलप्पा य, तत्थ जे ते अणमिलप्पा ते ण वेब अभिलचिऊण मतित्तिकाऊण नेसु अधिकारी चैव पन्थि, जे ते पुण अभिलप्पा ते दुबिहा भवति, तंजहा- पण्णवणिज्जा केवलज्ञानं ॥ 73 ॥ Page #76 -------------------------------------------------------------------------- ________________ Dr . Adh TA मवस्थकेवलबानं चूणीं ईत् श्री 18 अपण्णवणिज्जा य, तत्य जे ते अपनवणिज्जा तेसु ण चेव अहिगारो अस्थिति, जे पुन पण्णवाणिज्जा मावा ते केवलणाणेण आवश्यकता पासिऊण तित्थकरो तित्थकरनामकम्मोदतेण सव्वसत्ताणं अणुग्गहनिमित्तं भामति, जंच सो मग मासति तं वतिजोगजुतल-16 कोण मुखणाणं भवति, जं च पुण सस केवलणागोवलद्धं ण चेव मासति तं केवलणाणं ददुन्वति ॥ श्रुतज्ञाने तंच केवलणाणं मामित्तं पदच्च विहं भवति, तंजहा- भवस्थकेवलणाणं च सिद्धकेवलणाणं च, तरथ भवस्थकेवलणाणं ॥ 74 / नाम जं मणुस्मभवे चेव अवस्थितम्म चौहिं घातिकम्मेहिं खीणेहिं समुपज्जति, तंजाव चौरो केवलिकम्मा अक्खीणा ताव भवत्थंकवलगाणं भन्नति. पुण केवलिकम्मेहिं खीणेहिं सिद्धस्स तं सिद्धकेवलणाणं मनति, तत्य जे तं भवत्यकेवलणाणं तं, दुविह, तंजर्3A- सजोगिमत्रत्यकेवलणाणं च अजोगिभवत्यकेवलणाणं च, तत्य मजोगिरगहणेण केवलणाणसमुप्पत्तीओ आरम्म जाव पंचहस्सक्सरिय मेलेसिंण पडिबज्जति ताव सयोगिभवत्थकेवलणार्ण भवति, जाहे पुण पंचहस्सक्सरियं सेलीम पडिवो मवति ताहे अजोगिमवायकेवलणाणं भवति, तत्थ जंतं सजोगिभवस्थकेवलणाणं तमवि दुविहं मनति, संजहा-पढमसमयमजोगिभवत्थकेक्लयाणं च अपहमसमयसजोगिमवन्धकेवलणाणं च, तत्थ पढमसमयसजोगिमवस्थकेचलणाणं णाम जीम व समये केवलवाणमुप्पन तमि चव तम्स केवलणाणम्स पढमसमयसजोगिमवत्थकेवलणाणति सभा मवति, ततो य केवलणाणुप्पत्ति पढमसमयातो जो त्रीतो अणंतरममतो तसो आरम्म जाब पंचहस्मक्खरियं सेलसि ण पतिवज्जति ताव अपढमसमयसजोगिभवत्यंकेवलणाणं मन्नति, नहा एयस्म चव मजोगिभवत्यकेवलणाणस्स अने इमे दुए मेदा मति, तंजहा- चरिमसमयसजोगिमवस्थ केवलनाणं च अचरिमसमयसजोगिमवत्थकेवलनार्ण च, तत्थ चरमसमयसजोगिभवत्थकेवलनाणं णाम जातो समयातो अणंतरं %ASSESAIRACKASSESS / / 74 // Page #77 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूण श्रुतज्ञाने 3 / 75 ॥ पंचहस्तक्खरियं selose परिवज्जाने सो य सजोगिभवत्थकंबलणाणिस्स चरमसमयो मनति, तंभि य समये वट्टमाणस्स केवलिस्स । जं केवलणाणं तं चरिमसमयमजोगि भवत्यकेवलनाणं भन्नति, तातो में सजोगिचरिमसमयाओ आरम्भ जो से अतीतो कालो जाव केवलणाणुपतिपदमसमयो एत्थ अचरमसमयसजोगि भवन्यकेवलणाणं भन्नति से तं सजोगिभवत्थकेवलनाणं । तत्थ जं नं अजोगि भवत्य केवलणाणं0 से तं भवन्थकेवलनाणं ॥ से किं तं सिद्धकेवलणाणं? सिद्धकेवलणाणं दुविहं भवति, तंजहा अणंतरसिद्ध केवलणाणं च परंपरसिद्ध केवलनाणं च तत्य अनंतर सिद्ध केवलणाणं णाम जंमि समते एगो केवली मिश्रा ततो जो अनंतरो बितीओ समतो तंमि अभो केवली सिद्धो तस्स केवलिस्स जं गाणं तं अतरसिद्ध केवलनाणं भन्नति, तं च पञ्चरसविदं, तंजहा तित्थसिद्धकेवलणाणं अनित्यसिद्ध0 तिरथगरसिद्ध0 अतित्थकर संयंबुद्ध * पनेयबुद्ध बुद्धबोहिय0 इन्थिलिंगसिद्ध पुरिस0 णपुंसकलिंग0 अन्नलिंग0 गिहिलिंग एगसिद्ध0 अगसिद्ध केवलणाति । तन्थ तित्थसिद्धकेवलणाणं णाम जे तित्थगराणं तित्थे सिद्धा तासें जं गाणं तं तित्थसिद्ध केवलणाणं ममति, अतित्थसिद्ध0 णाम जे तेर्सि तित्थगराणं तिन्यानो तित्था ण मिलिना तत्थ तित्यंतरे च यट्टमाणे जे सिद्धा तेसि जं केवलणाणं तं अतित्थसिद्ध केवलणाणं भवति, तिन्यगरसिद्ध केवलणाणं जहा उसभादीणं, अतित्थगरसिद्ध केवलनाणं जहा मरहादीणं, सर्यबुद्धकेवलनाणं जं सयं चैव संबुझिऊणं किंचि आयरियं उपसंप्रज्जति ततो पच्छा जं तम्स केवलणाणं तं सयंत्रद्धकेवलणाणं मण्णति, पत्तेयबुद्ध केवलणाणं णाम जहा गमिन्स रायरिमिणो, ते य पसेयबुद्धा सयं चैव संबुज्झिऊण सयं चैव पव्वज्जं अब्भुयगच्छंति तोस जे केवलणाणं तं पतेयबुद्धकेवलणार्ण मन्नति, अथवा सयं अपणिज्जं जातिस्सरणादिकारणं पच्च बुद्धा सबुद्धा, फुडतरं अनन्तरसिद्ध केवलज्ञानं ॥ 75 ॥ Page #78 -------------------------------------------------------------------------- ________________ वा अभिधीयते, पाषप्रत्ययमनरेण ये प्रनियुद्धास्ते सयंयुद्धाः, ते य दुविहा- सिन्थगरा नहरित्ता य, इह वतिरित्तेहिं अहिगारो, अनन्तरआवश्यकता किम-सयंबुद्धस्स बारमविहोवि उवही भवनि, पुव्वाधीतं मे सुतं भवति वाण चा, जति से णस्थि तो लिंग नियमा गुरुमंनिहा चूणोपडिपज्जति गच्छे य विहरति, अदया पुन्वाधीतसुयसभत्रो अन्थि तो से लिंग देवता पयच्छति गुरुसंनिहे वा पडिवजनि, जदि केवलज्ञान श्रुतज्ञान य एगविहारविहरणजोग्गो इच्छा य में नो एगो चेव विहरति, अनहा गच्छे विहरति, एयम्मि भावे ठिता सिद्धवा, पनी पती ॥ 76 ॥ (पत्तेयचा) ओ वा भावतो मिदा पनेयबुद्ध, पत्तेय बाय बसनादिकारणमागितलीय युटा एलेमबुद्धा, पतेमि णियमा पत्तेयं विहारो जम्हा तम्हा ते पत्तेयबुद्धा, जहा करकंडमादयो, किंव-पत्तेयवृद्धवाणं जहम्मेण दुविहो उक्कोसेण णवविहो उवधी णियमा पाउरणवज्जो भवति, किंच-पमेयबुद्धाणं निपमा पुच्चाधीत सुनं भवति, जहन्त्रेण एकारसंगी उकोसेण मिमदसपुखी, लिंग च देवया पयच्छति लिंगवज्जितो वा भवति । जतो, मणिनं रुप्प पत्नेयघुद्धा' इति । बुद्धबोहियकेवलणाणं णाम समं सोऊण वेरम्मतवजुत्तम्म भवति तं बुदबोडियकेवलणाणं भवति, इथिलिंगेण सिद्धाणं जं नाणं तं इथिलिंगसिद्धकेवलणाणं, एवं पुरिमणपुंसएसुवि माणियवं, ल तहा सलिंगसिद्धाण ज णायं ते मलिंगसिद्ध केवलणाणं भन्नति, अनलिंगसिद्धकंबलणाणं णाम जं अनलिंगण सम्म पडिसनस्सा केवलमार्ण समुप्पज्जति, समुप्पत्तिकालसमयमच कालं करेति तं अनलिमसिद्केवलणाणं मन्नति, सोय अवलिआगकेवली जति आउयमप्पणो अपरिक्खीण पामनि ततो साधुलिंग चेत्र पडिवज्जतित्ति । गिहिलिंगसिद्धकेवलणाणं गाम जहा कस्सति गिहिणो लष सम्म पडियमस्स केवलणाणं उप्पजज्जा, समुप्पत्तिकालसमयमेव कालं करेज्जा तस्स जणाणं तं गिहिलिंगसिद्धकेवलगा ॥ 6 ॥ Pthati, एपसिद्धकेवलणापं नाम जीम समये सो सिद्धो न तंमि अबो कोई सिद्धोतिकाऊग तस्स जं नाणं तं एगसिकेवलनाणं Page #79 -------------------------------------------------------------------------- ________________ श्री कब मण्णति, अणेगसिद्धकेवलनाणं नाम जीम समए सो सिद्धो तमि समये अमेवि सिद्धा एतेसिं जं गाणं तं अणेगसिद्धकेवलणाणं है परंपरसिद्ध केवल जावश्यक मचति । एवमेवं अणंतरसिद्धकेवलणाणं ममतित्ति । / पणौं । तत्य परंपरसिद्ध केवलणाणं अणेगविहं भवति, तंजहा-अपदमसमयसिद्धकेवलणाणं एवं दुसमय जाव दससमप0 संखेज्जसमय मुतवाने असंखेजसमय0 अर्णतसम्यमिद्धकेवलणाणति । तत्थ अपढमसमपसिद्धकेवलणाणं णाम अस्थि ते सिद्धा जे अबस्स सिद्धस्स सिज्मणकालातो अपदमिले समये सिद्धा नेमि जे केवलनाणं तं अपढमसमयसिद्धकेवलणाणं ममति, तहा अस्थि ने सिद्धा जे । / 77 ॥ त अबस्स सिद्धस्स सिमणकालाना विनिए ममए सिद्धा तेसि जे केवलणाणं तं दुसमयसिद्धकेपलणाणं मनति, एचं जाव अस्थि ने सिद्धा जे अबस्स सिद्धस्स मिज्मणकालानो अणंततिम ममये सिद्धा तेसिं जं गाणं तं अणंतसमयसिद्धकेबलनाणं भवति । सेतं । परंपरसिद्धकेवलणाणं । से तं मिद्धकेलनाणं ॥ तं च केवलणाणं समासतो चउन्विहं भवति, तंजहा-दबतो खेत्ततो कालतो मावतो, दम्बतो ण केवलणाणी सब्बदच्चाई जाणनि पासति, खेतओ णं केवलनाणी सब्बखेनं जाणति पासति, कालोणं केबलनाणी सम्बकालं जाणनि पामति, भावनो णं केवलणाणां सब्वभावे जाणति पासति । सेत्तं केव्ल्न्नान्न्। एवमेत पञ्चमखणाणं तिविहमवि मणितं, बनिया य पंचबिहावि आभिणिरोहियणाणाती केवलणाणपज्जवसाणा मास्स्न्न्दित्ति॥भाव्न्ण्दी स्म्म्त्ता॥ RIV एवमेताई आभिनिवोहियणाणादीणि पंच पाणाई भावमंगलणि मित्तं प्रूबिताई। एत्थ पुण सुपणाणेणं अधीगारो, कम्हा', जम्हा सुपणाणे उद्देमो समुइसा अणुण्या अणुतोगो य पवनतिनि, अहवा जम्हा मुयणाणेण अबसेमाणि गाणाणि णज्जति परूविज्जति वा नम्हा मुयणाणेण अधोगागे । अडवा चनारि णाणाणि ससमुन्याणि इमै परसमुन्धं तेणं तस्म अधिकारो । REC% GARH Page #80 -------------------------------------------------------------------------- ________________ थुतस्कंधे श्री जति सुयणाणेण अधिगागे नो उद्देमादीणि एयस्म पवनति, तो किं अंगपविट्ठस्स अंगवाहिरस्स ?, दोहवि, इमं पुण पट्ठवणं आवश्यकआवश्यकता पड्डच्च अंगबाहिरस्स, जति अंगबाहिरस्म ना कि आवस्सगस्म आवस्सगवतिरित्तस्सा, दोपहवि, इमं पुण पट्ठवर्ण पहच्च आयम्सगस्म । निक्षेपाः चूणा अणतोगो, आयम्सगलं किं अंग अंगाई मुअक्खंधो मुयसंधा अजायण अजायणाई उदेसो उदेसा, आवस्सगं णं णो अंग 18 णो अंगाई सुयक्खंधो णो मुयससंघा णो अआयणं अज्मयणा णो उडेमो णो उद्दमा, तम्हा आवस्मग णिक्खिविम्सामि सुर्य ॥78न्निक्खिविस्सामि खधं णिक्विविम्मामि । | से किं तं आवस्सयं ?, आवम्पमं ममासतो चउविहंणाम. ठवणा0 दब्ब0 भाव0, णामावस्सय जस्म णं जीवस्स या अजीवस्स वा आवस्मएनि णामं कीरनि, से ते णामायम्सगं । से किं तं ठवणावस्मर्ग, 2 जनं कष्टकम्मे वा पोत्यकम्मे वा * सम्मावओ असम्मावओ वा आवस्सएत्ति ठत्रणा उप्पति मेन त्थ्व्न्नाव्स्म्र्ग्। में किन दवावस्सगं 1. दवावस्सर्ग दुविहं. जहा-12 आगमयो य पोआगमआ य, आगमओ जस्म आवग्मएतिपदं सिक्खितं ठित इम्चादि, मिक्खितं नाम जे अंनं पर्च, ठित गाम में से ठिनं हियये, जिंतं नाम जं मृले घेतण अम्गं पावेति, मितं णाम जे अक्सरेहिं पदेहि मिलोगहि मित-एत्नियाई ताई, परिजितं नाम जं मुलायो अग्गं पायेति अम्गाओ य मूल पावेति, पामसमं णाम जहा अप्पणो णाम एवं तपि अज्झयणं, पोमसम । उदचानुदत्तस्वरितकंपितद्रुतीचलचितविश्लिष्टापेक्षस्वरानियतं, उञ्चरुदा जहा उप्पति वा भूएत्ति वा, अणुदन उप्पन्नति वा 31 भूएति वा, सयाहार उप्पत्रभ्यपरिणया, हीणखरे उदाहरणं-दष्वे अगारीए पुत्तस्स ओसहं ऊगं दिलं, भावे विज्जाहरो, T 78 ॥ 'रायगिहे' गाहा- अच्चकम्बरे उदाहरणं-दवे नहेत्र अगारी, अहिए भाडे 'जो जापती' गाहा, अहवा-'चंदगुत्त0' गाहा॥ Page #81 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णी आवश्यक निवेपाः श्रुतस्कंधे । / 79 ॥ खलिते पत्थरमी नांगलं मिलिए धनरामा विच्चामीलने कोलियपायसो 'पडिपुत्रं' पडिपुनघोर्म कंठोगुविषमुकं जहा* 'कप्पपेदिताए' तहा मणियच । मतं आग्म्ना। से किं ते णोप्रागमतो दव्यावस्मय , 2 जाणगमरीर0 मवियसरीर तन्वतिरित्तं 3 जहा णियोगदारे जा बनिरिने, | गवरि लउत्तरिए दन्यायम्मए इमं a[त्य क्वाणगं माणियव्यं बसंतपुर णगर, तत्थ गच्छो अगायत्यसविना विहरति, सत्य य एगो अगीयस्थो समणगुणमुकजोगी, सा दिवसदेवसियं उदउल्लसमिआणाहाकम्माणि पडिसेवित्ता महता संवेगेणालोएनि, ते । पुणो अगीयत्था पायच्छित्तं अयाणमाणा अहो इमो धम्मसडीओ माध, मुहं पडिसविडं दुस्खं आलोएउं, एवं नाम एस आला. एत्ति अगृहेतो, ते दणं ते अवममा पब्बया चितनि-गवरि आलोण्यव्य, णन्धिस्थ किंचि पडिसवितेणं । tattha'nnadA कयाती गीयस्थो सीवग्गो विहरमाणो आगनो, सो त दिवसदेवमिय दट्टणं तन्य उदाहरणं दाएति--गिरिणगरे णगरे वाणियओ रत्तरतणाणं घरं पूरहत्ता पलीबेइ. तन्थ सबलोगो पसंसति-अहा~ इमो मगवंतं अग्गि तिप्पेह, अभया कयावि तण य पलिविनं, वायो य पदलो जातो, सव्वं जगरं dR9, अबाहिपि गगरे एको एवं चत्र कोड, सो राइणा सुआ जहा एवं कतित्ति, सोय सव्वम्म हरण काऊणं विसज्जितो, अडवीए कीस ण पलीवेसि ?, जहा नेणं वाणियएणं अवमेसावि DA. एवं तुन्मेऽवि एतं पसंसंता इमे साघुणो सब्ने परिचयह, एवं च एम महाणिबंधमो, जदि एयस्स निग्गहं ण करेह नाहे मन्ने विणस्मेहा, एवं दरवाजासतं । से किं तं मावावासगं,2 आगमतो य पोआगमतो य, आगमओ जाणो उवउत्तो, णोआगमतो तिविह-लोइयं लौपरियं कुप्पावयाणयं, जहा अणु ओगदारे ॥ नम्स गं इमे पगडिया णामधेज्जा paM0 श्रावस्मगति वा अवस्सकायच्वं अबम्मकर-4 ॥ 79 ॥ Page #82 -------------------------------------------------------------------------- ________________ *** श्री ति वा अवस्सकरणिज्जंति या धुवकायचति वा निम्गहात्ति वा, एन्थ माथा फामेयव्वा, 'समणेण सावर्ग' एवं निरुतं आव- आवश्यकआवश्यक स्सगस्स, सेतं आषस्मगं । मे किं तं सु?, सुर्य जहा अणुओगहारे, खंघोवि तहेव, एत्य सामादियादीण सुपविसेमाण छह स्पोपक्रमः चूणी खंधो सुपखंधेरे, आवस्सगं न तं सुयखंधो 2 | एत्यय छ अत्याधिगारा सामाइयादीणं जहाजोगमणुगंतव्वा, saM0-सावज्जजोगविश्रुतस्कंधरती उकित्तण गुणवतो य पडियती । खलियस्म निंदणा वणतिगिच्छ गुणधारणा चेव ॥ 1 ॥ आवस्मयस्स एसो पिंडन्थो वनिनो: समासेण । एलो एकेक पुण अज्झयणं दत्तैस्मामि ॥ 1 ॥ तत्य पढम अज्झयण सामाइयं, तस्स इमाणि चत्तारि अणुओगदाराणि मनति, जहा-उबकमो निक्खो अणुगमो गयो, किं णिमित्तं चचारि दारा कता ?, एगेणब अणुगमेणं कीस णाणुगम्मति !, तस्थ diQto-एगदुवारेण नगरेण समंतता जोपणा यामेणं, जहा तत्य एगणं दुवारण कट्टतणयादिकज्जाणं सीकलेसो भवति सम्बलोगस्स, जहा ते नगरं दुनिस्खमणपवेस भवति । 18| एगेणं दुबारेणं, एवं चंब मिम्मम्म दुम्मेहम्स दुक्खं एगणं दारेणं अत्याधिगमो भवति, तेण चचारि दारा कया उव्क्मादिया। से किं तं उवाम?, उबक्कमों णामस्स अपत्तावत्यापावणं, सो पुण छविहो-णामोवकमो ठवणोक्कमो दन्यो खत्तो कालो0 मावोपकमो, णामठवणाओ गयाओ, मे किन दलोवक्कमो?,2 दबस्स उबकमो दबोवकमो, दव्वाण वा उवकमोर दवेण वा उचकमो दब्बोत्रकमो दब्बेहि वा उवकमा दव्यंमि वा दम्बेसु वा, दयम्स उनकमो जहा मोदमस्स, दवाणं उचकमो जहा विष्फावाणं, दन्वेष उपकमो जहा फलएणं समुदं नरति, दव्येहिं जहा बहुहिं फलएहिं णावा णिप्फजति ताए तरति, दमि उक्कमो जन्य कासति , 10.11 15 सीस काऊण उबकामिज्जति । अहवा दब्बोवकमो निविहो-सचित्तो अचिनो मीसबी, सचित्तो तिविहो-दुपदचतुष्पदत्रपदाणं, Skck Page #83 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णां श्रुतस्कंधे ॥ 81 ॥ दुपदानं दुविहो उवकमां-संवर्त्तने च परिकर्म्मणि च संवर्त्तने जहा कोइ मणूसो मारिज्जति, परिकम्मणे जहा सो चैव बावसरी कलातो सिक्खाविज्जति, एवं चैव चउप्पयापि, अपयाणं परिकम्मणं जहा ककडियाओ जारिसियाओ इच्छिज्जति सारिसा खड्डा खणंति पच्छा तारिसा भवति, संघट्टणं मच्छेवि हिज्जेति । अचिने दव्यांवकमां जहा सुषणं अंगुलीयकत्तेण परिकम्मिज्जति, संवट्टणे जहा तं चैव विणासिज्जति से किं तं मीमो दय्वोवकमो 1, 2 सचामरघासलपरिमंडितो आसो घावणवग्गणधारणशियैवर एत्रमादि सिक्खाविज्जति, मो चैव जहा मंगामे आवडिने बबरोविज्जदि सो संवट्टणावकमो । से किं तं वेत्तोमो 1, खेत्तावकमो जहा खेतं हलकुलियणगलादीहिं उवकामिज्जति । से किं तं कालोवर मे, कालोवकमो जहा कालो नालिकाद हिं उनकामिज्जति । भावोकी दुषि-मन्थो अपमन्धो य, अपसन्थे मणिगणिया अमञ्चदिता, एगा मरुडणी, सा चितेति किह तातो सुहिगाओ होज्जति, ताए जेट्ठिता धृता सिक्खाविता, जहा चर्डतिया मत्यए पण्हीए आहणेज्जामि, ताए आहतो मत्ता, सो तुट्ठो पाया मदिउमारद्वो ण हु दुक्खाचियति, ताए मातुं सिहं, ताए भणितं जं करेहि तं करेहि, ण एस सकति तुज्झ किंचित्रि कातुं, बितिया सिक्खाचिता, ताएव आहओ, मो क्खिता उवमंनो, मा मणति-तुमपि वीसत्या बिहराहि, ततिओ रुट्ठो धेनुं पिट्टिता बाढिता य, तं अकुलपुलिया जा एवं तुमं करेसि, पच्छा किहवि गमितो, एस अम्ह कुलधम्मो, सा मणिता- जहा देवयस्म तहा बट्टेज्जासि मा छड्डतिया बहुं कालं अच्छिहिमिति । गणिकावि चिनसमाए भावं परिक्खिता तहा उपचरति । / अमच्चे आममुनगं तलागआरामकरणं च एस अपमन्थो मावोवकमो । आवश्यकस्योपक्रमः ॥ 81 ॥ Page #84 -------------------------------------------------------------------------- ________________ श्रुतस्कंधे पसत्थो आयरियस्म भावो उवकमेयचो, * चिंतेड तं उत्रणेतल्वं पढमालिकादि णिरिक्खितेणं, खेलमल्लाइ वा जे भणति त उपक्रमाहा गेण्डियन, श्वेतः काकः, आम वेतः, पीतः वा!, आम पीतः, एवं वायाए, कारण-मिण गोणसंगुलीए., मणेण सहमाणो, वतारः चूर्णी । एवं सर्वार्थेषु । तत्र राजदिढतो-अमयकोसे राया मणति कतमो विणतो बलिओ !, आयरिया भणति-लोगुप्तरिओ, पच्छा परि रिखतं रण्णा, णदीए वहंतीए पेमिनं अमयकोसो, काइयमसओ पच्छ खुद्दओ ढोएति, तषिमित्तं पुच्छा, आयरिएणवि कनो मुहार ॥ 82 ॥ वहातत्ति, एत्य परिक्खितो विणती । / अहवा उबक्कमो छन्विहो-आणुपुब्बि नाम पमाणं वत्सब्धया अत्याहिगारो समोतारो, एयाणि सव्वाणि परूदेऊणं इमं सामाइयाज्जायणं उवफमे, आणुपुब्धिमादीपहिं दारेहिं जत्थ जत्य समायरै तत्य तत्थ समोतारियवं । आणुपुच्चीए उक्त्तिणाणुपुल्चीए समोतरति, सा य तिविधा-पुष्याणपुब्बी गच्छाणुपुत्री अणाणुपुल्ची, पुन्वाणुपुम्चीए पढम, पच्छाणुपुब्बीए छठं, अणाणुपुश्वीप । एतेसिं चेव एकादियाए एगुत्तरियाए छगच्छगताए सेढीए अनममम्मासो दुरूखूणो तावतियाओ ताओ अणाणुपुग्वीओ, करणं अणाणुपुच्चीण-एगो वेहि गुणिज्जनि जाता दोनि, दोषि तिहि गुणिज्जंति, जाता छ, छ चौहि गुणिज्जनि, जावा चउन्नीस, चउथ्वीसा |पंचहिं गुणिज्जति, जातं सर्य वीम, तं छहिं गुणेशा जावतिओ रासी मो दोहि ऊणो कीरति, किंनिमित्तं , पुष्वाणुपुच्ची प पच्छा णुपुष्वी ये दोषि अवणिज्जंति, तो अणाणुपुच्चीतो होति । पामे छम्विहणामे समोतरै, तत्ववि खोबसमिए नामे समोयरति, दफम्हा , जम्हा सव्वसुयं खोवसभियमितिकट्टु । पमाणं घउब्बिआ-दबखत काल मार0, मावप्पमागे समोतरति, तं निविहं-1 ॥ गुण पायसंख0.गुणप्पमाणे समोतरति, गुणप्पमाणे तिविह-णाणप्पमाणं दसणप्पमाणं चरितप्पमाणं, णागगुणप्पमाणे समोतरति,गो KAKARA Page #85 -------------------------------------------------------------------------- ________________ निषेपा सेसेहि, गाणगुणप्पमाणं चाउन्विहं, नंजहा-पच्चक्ख अणुमाणे ओबम्मे आगमे, आगमे समोतरति, आगमे तिबिहे, तजहा-अचागमे आवश्यक अणंतरागमे परंपरागमे, इमस्स सामाइयजावणस्त तित्थगरस्स अत्यम्स अत्तागमे, गणहराणं अत्थस्स अणतरागमे, मुत्तस्म अत्तागमे, चूगों गणहरसीसाणं अस्थम्म परंपगगमे, मुत्तमः अणंतरागमे, तेण पर अन्थस्सवि मुत्तस्मवि नो अत्तागमे नो अणतरागमे, परंपरागमे । श्रुतज्ञाने से कितं संखप्पमाणे?, मंखा अदुविधा, नन्ध परिमाणसंखाए समोतरति, साय दुविहा परिमाणसंखा-कालियसुयपरिमाणसंखा 183 ॥ | य दिविवायसुयपरिमाणसंखा य, कालियमुपपरिमाणमंखाए समातरति, पज्जवमंखाए अणंता पज्जवा संखज्जासंघाया संखेज्जा असदरा संखेज्जा पदा गाथा मिलोगा वेढा, अज्मयणसखाए, एगं अज्झयणं, जो उद्दसो स्ण्खाए। से किं नं वत्तव्चया!, बत्तव्यया निविहा, जहा-मममयवसव्वया परसमयवत्तव्वया मसमयपरममयवतन्वया, नन्थ सस|मयवत्तवयाए समोनरनि, वनवनानि गना । मे किं नं अन्याहिगारी?, सावज्जजोगविरती अत्याहिगारो, एवं जन्य जन्य * 18 समोतरति तन्य तत्थ समातोग्यच्वं । मेनं उचकमप्ति दारं गतं । / से किं तं निग्वेव?, निक्खेवे निविहे पचने, तंजहा-ओपनिष्फमे नामनिष्फो सुत्तालावगनिष्फले, ओहनिष्फन अज्मयशत्ति वा अज्झीणिति वा पाएनि वा झवणेति वा. जहा अणुयोगहारे गामनिप्फने समोयारियंति, तं चउम्विहं नामसामाइयं ठव0 दब0 माव0, नामढवणाओ गताओ, पत्तपोस्थयलिहितं जं वा निहगाणं असांवग्गाणं एवं दव्वसामाइय, मावमामाइयं चउब्बिई उवरि मणिहाभि, सुनालावगनिष्फनो निक्वेवो पत्तलक्षणोऽबि ण णिकतिप्पति, कम्हा !, लाघवत्थं, जम्हा अत्यि ॥ 83॥ Page #86 -------------------------------------------------------------------------- ________________ नियुक्ती अतो तैयमजुयोगद्दारं अणुगमोनि, नहि वा निक्खित्तं इई निक्सिस, इह वा निपिख नहिं णिक्खि तं भवति, तम्हा तहिं चेव 31 निक्षेपाआवश्यक निस्खिप्पिहिति। नुगमौ चूर्णी [ से कि अणुगमे , अणुगमे दविहे paM0, तंजहा-सुत्ताणुगमे य णिज्जुतिअणुगमे य, सुत्ताणुगमे सुत्तं अणुमंतव्वं, निज चिअणुममो तिमिहा-निक्लेवनिज्ञुत्तिअणुगमो उबम्पायनिज्जुतिअणुगमे सुत्तफासियनिज्जुतिअनुगमे, सामाइयनिक्लेव निन्जनिअणुगमे जं एतं हेट्ठा यन्त्रितं । इयाणि उबुग्याननिज्ञुनिअणुममा, उवधायनिज्जुनिअणुगम बसेतुकामो आयरितो ॥ 84 ॥ महत्या निजुत्तिति काऊग मंगलं कपि- उवाग्धातो णाम उद्देमनिग्गमादीणिरूषण, "मेघच्चनो यथा चंद्रो, न गजति नमस्तले । उपोद्घातं त्रिना शासं, न नथा भाजने विधी ॥ 1 ॥ पुण मंगलं चउच्चिई, चउबिपि जहा हेट्ठा मावमंगले, इमं गाथासुतं तिस्थगरे भगवंत अणुत्तरपरकमे अमियनाणी । तिने सुगतिगतिगने सिद्धपहपदेमा वंदे ॥ 2 ॥ 1 ॥ 'तृ प्लवनतरणयोः' अयं तृवातुः प्लघने तरणे च तं च तरणं चौदा- णामादि, णामवणाओं गताओ, दब्बतरणे तिमिल जात, त-दष्वतरजो दवनरणं दध्वतरियव्वयं, सत्य दध्वस्तरओ पुरिसादी, दवतरण उहुपादी, दब्बतरिपव्वं गदिसमुह-I 4सरादि, एवं मावतरणेवि, गरं भावनाओ जीवो मावतरणं णाणादि मारतरियष्वयं संसारो बउब्यिहो, एवं प्लवनमाप । तरंति ॥ 8 ॥ अनेनेति वीर्ष, एवं नाव तित्यं निफ, न दृविह- दम्पतित्थं मावतित्यं च, दबतिरथं मागहमादि, मावाहित्य जिणवपण, / बाबा दलाविषं 4-मोतारं सुटमार मोतारं दुरुत्तारं 2 दुगेनारं मूत्तारै 3 दुरातारं गुरुवार 4, एवं भावतित्यपि मुझोता OMOMOMOMOMOM Page #87 -------------------------------------------------------------------------- ________________ श्री रादि, सरस्वमायाणं मुजओचार सूनारं, नचन्त्रियाणं मुओतारं गुरुतार, बोलियाणं मोतारं सुसोत्तार, युद्धोतारं दुरुत्तारं इममेव । मावश्यक निग्गवं पावयर्ण, अहया 'दाहोवममं नहा ठेवणं मलपवारण व तिहि अत्यहिं निउसंतमहातंभावमोतित्यं ॥ 1 ॥ निपाचूर्णी एवं मावतित्थेवि समोतारिज्जति । जीह एवं दंसणणाणादिसंजु तित्थं कयं ते नित्यकरा मयंति, अहषा शित्वं गणाडा, सं जेट्रि नुगमो उपोद्घातकचं ते कित्थकरा, अहवा तिथं चाउचनो संघो, त जेहिं फयं ते तित्थकरा, मगो जेसिं अत्यि ते मगवंतो, माहात्म्यस्य नियुको समग्रस्य, रूपस्य यशसः shriyH। धर्मम्याथ प्रयत्नस्य, षण्णां भग इसींगना ॥ 1 ॥ अणुत्तरो परक्कमो जेसिं ते अयुत्तरपर कमा, न अमेसिं उचरनरी परमो अन्धि सध्यसत्ताणमपि, अमितणाणी-अणंतणाणी, तिमा चाउरंतसंसारकतार, तरिऊण सुगतिगतिगता, मुगती सिद्धा नेमि गती सुगतिगती तं गना2, सिद्धिए पहो 2, पहो दुविहा- दबपहो गगरादी] भारप्पहोगाणदसणचरिचाई, तेहिं मिद्धी गम्मैति, पगरिमेण देसगा पदेसगा, ते बंदे, वदि अभिवादणापुइसु. कायेणाभिवादयामि चाचा प्रस्तामि, | तित्थगरविसेसणत्यं भगवद्वननं दवाषयादितित्यगरणिसेहणत्यं, एतेऽवि कहिनि भगवतो व्याख्यायंसे, अणुत्तरपरक्कमवपण, | जतो पवेसि एवं रागादिमहामनुअक्कमण, तहा अमितणाणी न ते गाणरहिता परिमितणाणी वा, किंतु अभियस्स-अपरिसेसम्स यस्स पाणीति, तिन्त्र र ण पुण मंसारकनारस्था, तरिऊण ण पुणो तरिसंति वा इति, तरिऊ व सिद्धगर्ति-उड्डलांग तं गता, |प पुष अणिमादिअविहमिस्मरियं पाविऊण कतिणो, सव्वभावन्नू परमदुत्तरं तित्रा, इव सम्बदा मोदन्ते इति, 'भिडपहपदेसए' इति अणेण लोइयतिन्थगरासाहारणं परमोरगारितं दग्मेइति, तत्तिमुक्तं ?, जम्हा एतध्विमेसणविमिट्ठमरूवा परमोवगारी य तम्हा बंदणारिहा, अंतो नान यंदे इति । एवं च लोहमनिन्थगराणं बंदणवत्र कछदो कतो, तेसि च भगवंताणं अतिमयसरूवाहण ऋ ॥ 85 ॥ RECA Page #88 -------------------------------------------------------------------------- ________________ मैगलं ॥ 86 ॥ 18वं बंदणं कयं भवतीति । अहवा नित्थगरवयणं प्रणयनादिप्रदर्शनार्थ, भगवद्वचनं इस्सरियादिसदसणत्य, अणुसरपरक्कमवयणं आवश्यकता शक्तिपदरिसणस्थं, अमियणाणिवयणं णाणिविधारणत्यं, नीष्णावमनं दुक्खच्छेदपरिसणत्यं, सुगतिगनिवयर्ण अवस्थापदरिसणत्यं, चूणो सिद्धिपयादिवयणं सध्यहिनावदसोचगारन्थमिति । एवं आहेण ताच णमोकारो फसो, इयाणि जेणेदं तित्थमुपदिडं तस्स वाताव णमोकारो कीरति-'वंदामि' गाहा ॥ 2 ॥ 2 ॥ महतं पाहने बाहुने य, पाहमे मोक्खो पहाणो, महंत मजतीति महाभागो, पहुत्त्व तत्रैव सुखमतुलं, महायशः, अविसेमिनो यत्रो विससिता किसी, विदितं मूणितमेकोर्थी, महंत जण मुणितं स भवति महामुणी, किं सन्महंती-पयत्था, महावीरो नाम गुणनिष्फर्म, महन्तं पारियं यस्य स भवति महावीरो, सव्वदेवावि अंगुट्ठएणं पंडकंबलसिलाए अवहितं वित्थगरं उप्पलज्जा, प सकीन उप्पलेऊ, एवं सकला रयणप्यमा सा पुढवी मेमि घेतण सत्तवि पुढत्रीओ साहाणिचा । अलोए खिविज्जा, एरिम वीरियं, सा य अतीव लण्हा उच्चा प, ततो महावीरियजुत्तो इति महावीरो गाम, अमराण पराण व रायाणो अमरणररायाणो तेहिं महितो, समेहिं किं अमहितो । , उच्यते, सेसेसु काम वा, ग्रह पूजायां, महितो पूजितो, पूजितो नमंसितो एमट्ठा । इमस्स तिन्थस्म कचा, इदं च पश्यावीभावे, अहला घरगादीण पडिसहो । एवं सामिस्स अर्थवक्तुः मंगलयं बंदणमभिहितं, याणि मुत्तकप्रभृतीनामपि पूज्यत्वाइंदणं कीरति एकारसवि0 ॥ 2 ॥ 3 ॥ एकारम इति संखा, तिथगरेहि सममणुनातं गणं धारतिईइच पणा, अविसदो समुपये, पगरिमेण आदीए वा वायमा पशयमा, पवयणस्स दुबालसंगरस । एतेण देसिपि मगवंताणं परमोवगारित सति । अतो तेवि बंदामित्ति । 'सव्वं गणहरवंस' अन्जमुहम्मे थेरावलिया, जार जेहिं अम्ह सामाइयमादयं दादित राषगवंसो गाम जेहिं परंपरएवं KAMSEX ॥ 86 ॥ Page #89 -------------------------------------------------------------------------- ________________ सामाइयादि अत्यो गंधो व यादिनी, अमो गणहरसंसो अन्नो व वायगवसो, तेण पत्तेयं क्रियते, परयणं चाउचो smnnsNgho। भावना गणधरदुबालसंग वा गणिपिडगं तं च बंदामिति । नमस्कार तेवतिफण ॥ 24 ॥ से निन्थगरादयो पदयण च सिरसा-परमायरेण बंदिऊण अत्याण पुरस-बाहुल्लं जस्स नस्म तेहिं । उपोषात P नियुक्ति नियुक्ती दा NT वित्यगरादीहिं कहियस्स, कम्म ? सुयणाणम्स भगवतो, किं-निज्मुनि किनयिस्सामि-परूवेस्सामि पनवेस्सामि एगट्ठा । कतमस्स है। कथन । सुयणाणस्स ?-आवस्मगम्स दमकालियस्म तह उत्तरजमायारे सुयगडे दसाणं कप्पस्स बबहारम्स परमणिउणस्म मूरियपमतीए प्रतिज्ञा च ॥ 8 ॥ | इसिमासियाण, चमदेण चुलाण य पेढोण य जाणि य भाणिताणि, एवं कालियसुयम्स, दिविवायस्स अभेण पगारेण मणिहिति । / तत्थ अबसेसाणि ताब अच्छतु, आवम्मगम्म ताव भणामि, नं आवस्सग छन्विहं-सामायिकादि, तत्य पढमं मामाइयस्स, एतेणाभि संबंधेग सामाइयाणिजुत्ती, नत्थ परंपरओ दुविहो, तंजहा-दव्यपरंपरओ मावपरंपरओ य, दख्खपरंपरए इमं उदाहरणं नेणं कालेणं & तेणं समतेणे साकेय णगर, नन्थ बहिता उत्तरपुरस्थिम दिसीभागे सुरप्पिए णामं जस्खाययणे होन्था, बनो, सनिहितपाडिहरो, सो य वरिसे 2 चित्तिज्जति, महो य मे कीरति, सो य चिचितो ममाणो तं चेच चित्तगर मारेनि, तण भएण चित्तकरका मधे [पलाइतुमारद्धा, पच्छा रमा नायं-जदि एते सव्वे पलायंनि पच्छा एसो जक्सो अचितिज्जतो अम्हं बघाय मविम्मति, तेणं भएण चित्तकरका रमा मंकलिता बद्धा, पाहुए हिकता, तमि मवेमि नामाई पनएहि लिहिऊणं कुडे छुढाई, ततो परिमे वरिसे जस्म । जाम उड्वेति तेण चित्त्यव्यो । एवं च कालो घच्चति । अमया कयाइ एगो चित्तकरचेडो सो ममंतो साएवं गनी, तत्धेगस्स ॥ 87 चित्तकारस्म घरं अल्लीणो, नन्थ एगपसिया थेरी, सावि से चेडो मितं जातो, एवं तस्स तत्थ अच्छंतस्स अह तमि परिमे तस्स म Page #90 -------------------------------------------------------------------------- ________________ उपोधावा हारिमुयस्स वारओ जाओ, पछा मारी बहुपनारं गेपनि त यता परि दणं भणति-कि आइए! परूयास एवं , द्रव्य बावश्यनवाए सिट्ठ, सो मणनि धेरिकामनणं, मा तुम्भं रुयह, अहं तं जक्सं चित्तैम्सामि, नाहे सा भणति- तुम कि मे पुत्तो न भवसि. वोवि अहं चित्तमि, अच्छह निग्दबाओ, एवं तेण छट्ठभत्तं काऊण अहतवत्थजुगलपरिहितेणे चोकवेण पयतेण सुतिभूतेणं णदएहि कर इष्टक परंपरका । कससेदिहालिसा शवएहिं कुच्चाहिं नवएहि मल्लयसंपुडेहिं असिलेसेहि वमएहि एवं तेण सो चितितो, चित्तेऊणं पादपडितो नियुक्ती - पहि-वच मए एत्य किंनि अबकतं तं खमह, सत्य सो तुडो मनिहितपाडिहेरो भणति-वरे घर पुताः, सो मणति-एम चव मम नेउवरोचा योग मारेहि, तं मणति-एवं तावट्टितमेव, जैतुहं ण मारितो, एवं अधपि ण मारेमि, अब मण, सो भणति-अस्स वा दुपयस्स वा चउप्पयस्म या अपयम्म वा एगमवि देमं पासामि तम्स तदाणुसर्व रूवं निव्वचेमि, एवं होति तेण दिनो, एवं सो वरे लढे गओ कोसंबि पगार । / तस्य य सयाणिओ नाम राया. मो अभया कयाइ मुहासणवरगतो दूवं पुस्छति-किं मम देवाणुप्पिया! गस्थि अमराई है बत्थिआ, वेग मणित-चित्तबाहा गत्थि, मणसा देवाणं गचसा परियवाण, तक्खणमेव आणत्ता चित्तगरगा, तेहि समाओमासा चिमत्ता त्य तस्स परदिवस जो स्वो अन्तेपुरविपदसो सो लखो, एवं तेग तत्व णिम्मितेसुतदाणुरूनेसुब्वेस अमया कदाति मिगाक्तीर्। 6 बालंतरेण अंगुली दिवा, तेणं अंगुलिमारिक्षेण देवी सम्वा तदाऽरूवा गिम्मषिता, हीसे पुण पाखुमि बामविनंतीम श्ये: मसिबिदुपजी उरूपन्तरे पडितो, तेन पुष्को, पुणीवि जातो, एवं तिथि पारे, पच्छा तेण णार्य-एवं एतेण होयव्वमेव, एवं चित्तसमा गिम्मावायदा कयातिशया चिचसमं पुलएंतोतं देस पत्तो जल्प सा देवी, तं विनतम सो विदको दिडो, देरणं आसुरतो, *525**** Page #91 -------------------------------------------------------------------------- ________________ परपरक नियुक्ती एतेण ममं पत्नी धगिमितानि वा आणना, सेणी उवद्विता भणति- सामी! एस वरलओति, राया भणति- जदि एवं तो! आवश्यक खुज्जाए से मुहं दाइज्जतु, तेण तदाणुरूवं णिचशियं, तहावि तेण संडासा छिदाविओ चेव, निञ्चिसतो य आन्न्लो। सो पुन्नो। चूर्णी जक्खस्स उबवामेण ठिता, जमवण मणिओ- 'वामेण चित्तहिसित्ति, सो सस्स रमो पोस गतो, तेण चिंतित-पज्जातो एयस्म उपोद्घाता पीति पाएज्जान चिंतिऊण मिगावतीए चित्तफलए स्वं काऊग जहा माझी तहा पजोतस्स उवदुत्रितं, पज्जोतेण दुनो पयट्टियो, 18 तेण निमणण पिच्छटो, नेण मिट्ठ, इमो इतवयषण रुटी सच्चचलेण कोसनि एति, तं आगच्छंत सोऊण इमो अप्परलो अति-16 189 ॥ सारेण मतो, नाहे ताए चिंतितं- मा इमो चालो मम पुनः विस्मिहिति, ताहे पन्जोओ आणतो-एम कुमारी अपडप्पनो मा अमेण सामंतराइणा पेल्लिज्जिहिनि, नहा णगरी उज्जेणियाए हयाए ददं कारौ, एवं ते चोइस रायाणो सबला, परंपरएण हिं मा आणिता इटुगा, णिम्माता णगरी जाहे ताहे ताए भन्नति- इयापि मरेहि णगरं धनस्स, जाहे णगरी रोहगसज्जा जाना नाह तसा पुणो बिसंवतिता, एवं आभद्धाए नाए चिंतितं- धनाणं ने गामागरणगरखेड्कन्बडा जाव मनिवेमा जन्य णं समणे भगवाल महावीरे विहरति, पन्चएज्जामि जदि सामी एज्ज, ममोसरणं, नत्थ सन्वाणि वेराणि पममंनि । मिगावती पनिग्गया, धम्मे कहिज्जमाणे एगे पुरिसे धम्माणुरागरते इम मवण्णू ण किंचि से अविदितं तम्हा इह पुच्छामि इमं पन्छापुच्छ, मणमा पुच्छति, वाहे सामिणा सो भन्ननि-चायाए पुन्छ देवाण पिया, बहवे मत्ता संरज्यिस्संति, एवमबि मणिते तेण ममति । 'भगवं ! जा सा सा मा 1, तत्थ गोयममामिणा मणिनं- किं भणितं एतेणं जा सा मा मा?, एन्थ नीस उट्ठाणपारियादिणितं सर्व मामी परिकहनि नेण कालणं 2 चपा णगरी, नन्थ मुवण्णकारो एगो, मो पंच पंच मुवनमयाणि दाऊणं जहापहाणा ए दृयाए. दई कारगर धनस्सा जामनिवेमा अन्य मीनागया, धम्मे ॥ 8 ॥ Page #92 -------------------------------------------------------------------------- ________________ दारिया तं गहनि, एवं नेण पंच मया पिंडिना, एगंगाए तिलगचोद्दस भंडालंकारं देनि, जहिवसं भोगे भुंजह तदिवस देह, तीसे परंपरा आवश्यक अवसेस कालं न देड, सो इस्मालुओं नं घरं ण कयाति मुगनि, ण वा असम्समल्लिउ~ देति, सो अनया कदानि मित्तेणं पगते, यासासाचूणी वाहितो जेमतुं, सो तहिं गतोचि जाऊण नाहि णावे-कि अम्दोग सुनाएपशि, जनमे पतिरिम माणेमोत्ति हातातो सामृगावौपाहाता पनिरिक मज्जियन्वयविधिए तिलकचाहयेणं अलंकारणं अप्पाणं अलंकिऊणं अदार्य गहाय अप्पाणं देहमापीओ चिति, सोय त्याश्चोदानियुक्ती वतो आगतो, ते दणं प्रामुरत्ता, तण एगा गहाय नाव पिट्टिता जाव पयति, ततो णं अमातो भवति-एवं अम्हए एक्केका हरणं । ॥ 20 ॥ एतेष हंतव्यत्ति, तम्हा एतं एत्थ चद अदागपुंज करेमो, नन्थ एगणेहिं पंचहि महिलासएहिं पंचएगणाई अदागसताई जमगसमग मेव पक्खिचाई, तत्य मो अदागपुंजो कतो, पच्छा पुणो तानि पछतावो जासो, कागती अम्हं पतिमारियागं ?, लोए म उद्धंमणाओ सहियब्बाओ. तह चेव ताहिं तं घरं अणकवाडणिरंतरणिच्छिद्राणि दाराणि काऊण आगी दिमो सवतो समंता, अन्ने भणति8 ओलंबिउं मयाओनि, तेण पञ्छाणुनावण माणुकोसयाए य ताए य अकामणिज्जराए मणुस्सेसु आउगं निबद्धं । सा सोऽवि कालगतो तिरिक्खमु उतपन्नो, तत्व जा सा पढमं मारिता साबि एग भवं तिरिएम, पच्छा एगमि मणघरे चेडो । आयातो, सो य पंचत्ररिसो, सो य सुवनकारो तिरिक्खेमु उव्वहिऊणं तमि देव कुले दारिका जाया, सो चेडो सीसे बालग्गाहो, 4 सा य निश्चमेव स्यति, नेणोदग्पोप्पणं करतेणं कहवि सा जाणिद्वारे हत्थेण तालिया, तहेव सा ठिता, तेष णात लखो भए उवाहै जोति, एवं सो निश्चमेव तालेतो मातापिनाहि जावो, ताहे ईतूण विसज्जितो, मावि अपडपमा चेव विहाता, सोचेडो पलाय- ॥ 9 ॥ मानो चिरणगरविणहट्टमीलाचारचारित्तो जाओ, गतो एग चारपहिं जाप्य हामि पंच एगूणाई चौरसयाई परिवसति, साविक Page #93 -------------------------------------------------------------------------- ________________ चूर्णी उपोद्घात श्री पैरिक हिडंती एग गार्म गता, सो गामो तेहिं पल्लितो, मा य हिं गहिना, सा तत्थ पंच चोरसएहिं परिभुना, तेसि चिंता परंपरकआवश्यक समुप्पना-अहो इमा बराकी एनियाणं सहति, जाद अण्णावि बितिजिया लभेज्जा तो मे विस्सामो मवेज्जा, एवं तेहिं मायासासाअन्नया कयाति तीसे वित्तिज्जिया आणीना, जं चेव मा आणीया तदिवस आरद्धा सा तीसे आयं च उवायं च, केण उवाएण सामृगाव|एतं मारेज्जा, तत्थ अन्नया कयानि च्छिन्नकडयं गिरिं गता, तत्थ ताए मनति-पेच्छ इमं महादुर्म इसुमितं, ताए दिलु, ताए त्याशोदानियुक्ती 18णोल्लिया पडिता, ताहे पुच्रति, नाए भन्नति-अप्पणो माहिलं कीम ण सारवेही, तेहि णायं-जहा एताए मारिता, तत्थ तस्स बम हरणं ॥ 11 ॥ णचेडस्स हियए ठितं, जहा एसा मा पावा, मुन्वनि य भगवं, नाहे सभोसरणे पुच्छति, ताहे सामी भणति-सच्चेव सा नव भगिणी, एत्य संवेगमावनो सो पत्र्यर्3अतो । एवं मोऊण सञ्चा मा परिमा पनणुरागमंजुत्ता जाता, तन्ध मा मिगावई देवी जेणेव ममणे भगवं महावीरे वंदिता नम गरि पज्जातं आपुच्छामि, अहामुखं, सा मिगावती देवी जेणेव पज्जोते राया तेणेव उवागच्छति, पज्जोतं करतलपरिग्गहिन एवं वैच्छामि ण देवाणंपिया! तुम्भेहिं अन्मणुष्णाया समणस्स भगवतो महावीरस्स0,तएणं से पज्जोने राया तीसे महती महालियाए मदेवमणुयामुगए परिमाए लज्जाए ण तरति जहा मा पन्चबाहित्ति एयमर्छ अणुजाणति । उदयणं च मे कुमारं निक्लेवयनिस्विनं करति एवं मंत्रदिहि, एवं पन्चैता मिगावती. पज्जोपस्स य अट्ठ अंगारवतिमिवप्पमुहाओ पनैयाओ देवीओ, ताणिवि पंचचोरमयाणि तेणाणितु मंबोहिताई पन्यताण । एतं पसंगण बाधितं । एन्थ इगपरंपरएण। अधिकागे । पम दव्यपरंपरी, एएणं भावपरंपरए माहिज्जति, जहा बद्धमाणमामिणा मुहम्मस्य जनामस्म जाब अम्ह वाय-का 4 ॥ 21 ॥ णारिया, आणुपुत्रीय कमपग्विआटीय आगर्न मुनो अन्थओ, करणतो य । निज्जुनीए निरुर्त मन्त्रनि Page #94 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूणौ उपोद्घात नियुक्ती निज्जुत्ता je0 ॥ 2-4 ॥ साधु अबन्धं वा जुत्ता निज्जुता जे अत्था सुने ते अत्था जम्हा बद्धा तेण निज्जुनी भवति, यदुक्तं- 'सुत्तनिज्जु अत्थनिज्जहणं निज्जती, आह-जदि सुत्ने निज्छुता अत्था तो किं पुणो एन्थ तेर्सि योजनं 1, भन्नति- तहवि य इच्छानी विभासितुं मुत्तपरिवाडी, जदिवि सुतं निज्जुना अन्या तहावि ते जाव ण विभासिता ताव ण णज्जंति. अनो सुतपरिवाडी-सुत्तपद्धती विवि भामितुं इच्छातिनि । एत्थ दितो मंखो, तत्थ सर्व्वं मंत्रफलए लिहितं तहवि सो तेण दंडएण दाएति पद्धति विभामेति य, एवेन्यवि, सीमो आह-किमिदं सुचं जन्म पद्धती विभासितुमिच्छावेति, कुतो किमेति कई वा OM पविती एयस्स इति ?, उच्यंत- सुतं नाम सुत्तंति या पवयति वा एगट्ठा, तं पुण तित्थगरमा सिपाई गणहरगहिताई सामाइयादि अणुकमेण वदन्यावियाई, एयस्म पुर्ण तित्थंगरगणहरेर्हितो मासण हियड्डा जीयमिति काउं एवं पविती इति, मनति ॥ 92 ॥ नियम ॥ रूपकमिदं हन्य तुंगं विलम्बंधं । jar3A कोती कप्परुक्खमारूडी सपरकमो मरेज्जा पुवि सुरभीण कुसुमाणं, | तत्थ य हेट्ठा पुरिसा बहवे उदमुहा पलोति, येत्तृप्य ततो कुसुमे मुयती अणुकंपणडाए । जहा कोती वो घणकडच्छाओ तस्स बहुमज्ये महतिमहालया महादुमी, तत्थ अतीव गघवन्नादिगुणसंपन्ना कुसुमा, तत्य पुण दुक्खं विलग्गिज्जति, एगो य महावयतो मो तत्थ विलग्गो तेनिं पेच्छंताणं, तत्थ मालेति, ते तं जायति, अम्बवि देह, तेर्सि मां अनुकंपट्टयाए भणति पांडेच्छह पडेसु, तओ यह तं कुसुमबुद्धि, तं परिच्छणसत्तिजुत्ता पयत्तेण परिच्छति तदर्3I सुंदरेहिं पडेहिं, अप्पणो व मालेति, असि देवि तहाविहाणं, एस दितो । एवं तव नियमनाणरुक्खं तवो बारसधिहो, नियमो बुविहो-इंदियनियमो नोइंदियनियमो म नाणं पुष्यमणियं एयाणि चैत्र रुखो, तं तवनियमनाणरुक्खं आरूढो आश्रितः, को सो ? -केवली, छमत्यम्मत्रमेदत्थमे, नियुक्त र्निरुक्तिः ॥ 92 ॥ 1 Page #95 -------------------------------------------------------------------------- ________________ | अभियनाणिनि अपरिमेमनाणी, सरवक्खावणमिदं, नो कि ?-तो मुबै नाणबुर्3हि, एत्य महत्थवयणबुड्डा चेव विभाणकारणता & सूत्रीकरणं आवश्यक नाणबुडी मण्णइ. तं किमन्थं मुया, मवियजणा जे विबोहणजुग्गा सेसि वियोहणथंचूणों उपोषात तं बुद्धिमाण पहेण । / 2.5 ॥ तं नाणचुढेइ बुद्धिमएण पडेण गेण्डिउ गणहरा निरवमेम, अवि तेसिं पुफाई पडेज्ज तेसु नियुक्ती लपडेसु, ण पुण गणहरबुद्धिमयपडिग्गहिनाणि मगयनो महन्धवयणाणि अणवधारियाणि य वडनित्ति, अतो गिण्डितुं निरवमर्म ममाति, जहा ते गयेति पच्छा मालेति अन्नेमि वा देंति, एवं इमेवि गणहग तित्थकरभामिताइं गहेउं परिभाविऊण तहाविहाण सिम्माण अणुप्पदेहिति तेण गंथंति । तत्ता पबयणढत्ति भनान, पचयणं संघा । को गुणो पवयणस्स गथितेहिं ?, मन्नति घेत्तृण मुह्ण्0॥ 2-6 ॥ जहा ताणि कुसुमाणि अगहियाणि सका घेर्नु, गहिताणिवि पर्डति, एवं इमाणिवि भासिताण & अग्गहिताणि दुगेज्माणि पत्रडंति य, गहिताणि पुण सुहं घेष्पति, तरतमजागेण मुहं च परिवाडीए गुणिज्जंति, सुहं पदविनासेणं पारिज्वति, अमुगन्ध त्रीसरिनंति मारिजति य, पोययन्च तं गेहंति, तस्स तारिसओ आलापओ दिज्जति । अहवा पुच्छतिकिमस्स सारो ?, सुत्तं अन्थो दोनिवि सुई दिज्जति पदविभासेण, पुच्छाएचि ण जाणति, किं गतं हेडा उत्ररित्ति, आदीए मजे अवसाचि सुहं पुच्छत्ति । एवमादीहि कारणेहिं जीनं मुक्तं तं कयं गणहरेहि, आवा एतेहि कारणेहिं पुन्वमणितेहिं गंथणं कर्य । 8 गणहरहि । अविय-जीयमेयं पुष्वाइअमेय इतिच गंथण कयं गणहरेहिं ॥ किह पुण एवं पुष्वाइन?, भवति अत्य्ण्0॥ 27 ॥ अन्य मामति-पगासेति अरहा, मुलं गंयंति-अजायणउद्देसगादिअणुकमेण रचयंति गणहरा, जनो निपुणा । OMOMOM ॥ 9 ॥ Page #96 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णी उपोद्घात निर्युक्तौ 1198 11 निपुणं वा सूक्ष्मं बत्तीमदीमपरिसुद्धं एवमादि सामणस्स संघस्स हिट्टाए ततो मृत्तं पवत्ततीति । सीसो आह-तं पुण मुत्तं किमादि 1 किपज्जवसाणं 1 किं परिमाणं 1 को वा एयस्म सारो 1 इति, मनति सामाइयमादीप 0 / / 28 / / मामाइये आदीए, बिंदुसारं पज्जेते, परिमाणं पुण सामादियादि जाव बिंदुसारं एवतियं, को 5 एस्स सारो 1, एत्थ कस्सति बुद्धी भवेज्जा एवं चेत्र सामादियमादीयं बिंदुसारपज्जंतं सुयणाणं सारं, को एयस्स अओ सारो मग्गिज्जतित्ति, जतो अरहंतेहिं मगनेहिं तिलोगसार निहाणभूतेहिं मासितं गणहरेहिं सुयणिपुणेहिं परमकल्लाणालएहि सुत्तीकर्य महत्थं परमसंवेगजणयं जीवादिपदत्यविभासगं सव्वकिरियाकलापपयनोवदेसगमिति परमं मोक्खकारणंति अतो एतं चैव सारो, अतो मन्नति तस्सवि सारो चरणं, तम्मचि एवंगुणस्सत्रि सुयणाणस्स सारो-सव्वस्त्रं चरणं चारितं, चरणस्स पुण सारो निव्वाणं । / किह पुण तस्सवि सारो चरणं भन्नति, न पुण तदेव ?, मन्नति सुयणा0 / / 29 / / जेण सुयणामि वमाणो जीवो मोक्खं ण पाउणति । जो तवमतिए संजममर्3ae य जोए ण चए बोढुं जो, को दृष्टांतः ?--- -- जह छेद 02-10॥न्ह् गान्न्ल्द्0॥2-11॥ पाठसमा तम्हा एतं णाऊण संसारसागराओ0 ॥2-12॥ गाइद्धं दसहि दितेहि दुलई माणुसतं लहिऊण, एवं खत्तजातिमादीणिवि, संसारसागरे बुझे संतो कहमवि उच्चुड्डो चरणजलोवरितलवर्त्तित्वेन मा पुणो निम्बुडिज्जा, जं किंचिदालवणमासादेऊण, एतंमि अणादरेण एत्थ दितो, जहा नाम कोयि कच्छवां पौरतणपत्तसेबालात्मकनिन्छिद्दपडलाच्छादितोदमंघारमहाहयांतग्गतो वदंतरगताणंगजलचरक्लो मादिवसणव्यथितमाणमा परिव्भमतो श्रुतस्यादिपयवसनसाराः ॥ 94 ॥ Page #97 -------------------------------------------------------------------------- ________________ कहमवि पडलरंघमासादिऊण विणिगच्छिऊण ततो सारतममहाफरिसमहमणुमविय पुणावि सबंधुणेहादिसमागिट्ठचिचो तेसिमपि निवडनवाआवश्यक । वरायाणमदिहकालाणाणम हमिदमचम्भूयं किंपि संपादयामीनि संपहारेऊण तत्व निमो, अह समासादितासमासादितबंधुत्रम्गो रणोपदेशः चूर्णी वा तस्स रंघस्सोपलमनिमित्तं इतो नतो परिममतो ओहयमणसंकप्पो कट्ठतरं वसणमणुमवति । एवं संसारसागराओ अणादि-18 प्रधान कम्मसंताणपडलसमच्छादिताओ विविह्सारीर्मान्न्साच्छिवेद्न्न्ज्र्जुद्देव्वियोगान्निस्ण्प्योगादिदुक्ख्ज्ल्च्र्स्ण्खोमादिव्स्न्न्भुलाओ। नियुक्तो कहमवि कम्मक्खतोचममादिरंघमासादेऊण मणियणाएण चरणपडिवतीए उन्बुडो अप्पबेगे अप्पझंझो एवमादिगुणजुत्तो जातो, द तो मा पुणो निन्बुर्3एज्ज भणितणाएणव । स्याद् बुद्धिः-जो अप्पवित्राणो सो णिचुर्3अति, जो पुण बहुपि जाणति सो तप्पमात्रादेव ंनो निबुद्धिहिति इति, भन्ननि च्र्न्न्गुन्न्विप्फीन्नो0॥2-1shaacrnnmnnaaddhaaymaanno निदुहुति सुबहुंपि जान्न्तो॥ किमिति-susshuNpi॥2-13||च्र्न्न्गुन्न्वि-12 वहीणस्स सुबईपि मुयमहीत कि काहिनिई, जतो ण तस्स तारिस सामत्थमस्थि जेण धारेहिनि, जहा अंधस्स समीचे दीवसयसहस्स-14 (कोडीवि पलीविता अममन्था namma'vapAtAdipavaDaNaM धारेतुन्ति ॥ आह-जेण पुण थोवमहीयं किं तु चरणजुचो तस्स किं?, मन्नति अप्प्ण्पि0॥ 2-14 ॥ कंठा, किंतु पगासगं-कज्जसाहग । / पुणो आह-तो जे इमे बहुस्सुया एते णाम निरत्थर्य, एत्थ । आयरितो मणति जहा म्ब्रो02-15॥ धृत्तं, कंठं । एवं चरणे ख्यापिते मा भूच्छिप्यस्य एगतेणेव णाणमि अणायरो भवस्मनि । / 15 / / अतस्तभिरासार्थमिदं मूत्रं पठन्त्याचार्या:--- RAKESHRA Page #98 -------------------------------------------------------------------------- ________________ योगः हतं णाणं ॥ 2-15॥ जहा कियाही जाणं हतं एवं हया अभाणयो किया । एत्व दिद्वतो-रममि माणगरदाहे अंधलग-1बान क्रिया आवश्यन पंगुलगादो अणाहा, णमरजणे जलणसममुमतलोयणे पलायमाणे पंगुलओ गमणकिरियामावातो जाणतोऽवि पलायणमग्गं कमागतेण चूणी अग्गिणा दड्डो, अधोऽवि गमणकिरियाजुनो पलायणमग्गमजाणतो तुरितं जलणतेण गंतु अगणिमरियाए खाणीए पडिऊण दहो । वाव एवं गाणी किरियारहिती ण कम्मग्गिणो पलाइतुं समस्था, इतरोऽपि णाणरहियत्तणोत्ति, तो खाई कह फलसिद्धी, मनति से संजोगसिद्धीए0 ॥ 2-16 / / वृत्तं, कंठं । गवरं दिटुंनो-एगमि रमे रायमरण गगराओ उच्चसिय लोगो ठितो, पुणोदि । / 96 ॥ धाडिमएम पवहणाणि उझिय पलाओ, तत्थ दुवे अणाहप्पाया अंधो पंगू य उमिता, लोमग्गिणाय वणवो लग्मो, ते य मीता, अंघो छुट्टकच्छो अग्गितेण पलायति, पंगुणा भणित-अंधा' मा इतो नास, णणु इतोप्पेव अग्मी, सो आह-कतो पुण गच्छामि, पंगू |मणति-अहे मग्गदेसणासमत्या पंगू, ता में बंधे करेहि जेण अहिकंटकजलणादिअवाए परिहरावेतो सुहं णगरं पावेमि, तेण तहत्ति 41 एडिवज्जितं, अशुद्रुइतं पंगुवयणं, गता य खमेण दोवि गगरंति, एवं जाणकिरियाहि सिद्धिपुरं पाविज्जतित्ति । एत्व सीसो आहकेण पुण पगारण जाकिरियाहि मोक्खो साहिज्जतित्ति, अतो भवति। एव्ण्-न्नान्न्0॥2-17 ॥ दिटुंतो-एगेण वणिएणं घरं गहित कयवरेण भग्गविमर्ग, तेण चिंतितं-ग एत्व भग्गविमम्गे सुर्घ सिज्जति, सोहेमि णं, अंधकार य श सकति सोहेत, ताहे पदीय करेतिर क्यवरं सोहेति, छिदविच्छिदाणि पिहेति गुप्तकवाड च ऋ ॥ 16 ॥ क्रेति, पच्छा निरूविग्गं विमयसुहाणि अणुभवति, एवं घरत्थाणीओ जीवो कम्मं बज्जवस्थाणीयं तवो वणियत्याणीओ मंजमो जहा छिपिहाणं, सब्वाणि आमवच्छिदाणि पिहिनव्यानि, जहा सो वणितो तमियरे मुहं वसति, एवं जाणेण मुमासुमाणि णातूण CERESECREKKARKI Page #99 -------------------------------------------------------------------------- ________________ खानादर्मावेवतार: उपोद्घात मुमेसु पवतान असुभेमु णिवत्तान, नत्रण पुख्यसचिनं साहनि, मंजमण ण ण बंधति, ती अकाभ्नो मोक्रवसुई अणुभवति । आवश्यकएल्थ तवसंजमग्गहणं किग्यिआ नवसंजनियत्तनिकाउं, मम्मदमणं पुण गाणग्गहण गहितंति न पृथग उक्तं । एवं णाण- पूर्णी वादसणचरणाण समाआग मनि मांकाचे म्यापिने भीमो आह-जदि एवं ता साह भगवं! कमि पुण मावे ताणि जाणादीणि । मत्रति ?. कई वा एनेमि अलाभा ? को या लाभक्षमो ? कम्म वा किमावरणं ? कहं या कम्म वा आवरणक्यतोवममो ? कई नियुक्ती वा उवममा खयो या ? इति, एन्थ आयग्यिआ भ्न्न्ण्ति॥07॥ भावे ग्बमोवसमिन-18 मावसमिता णाम नम्म तम्म कम्मम्य मध्ययातिफगाण उदयक्वयान , नेपामेव सदप-1 समात् देशवातिफगाणं उदयान खताचसमितो भावो भवनि, नमि दुवालसंगपि होति सुयणाणं, वालमंगग्गहणेणं सव्वं सुयनाणं । गहिनं, अपिसहेण मनिओहिमणपज्जवनाणाणिवि, केबलणाणं पुण खानिए भाव इति । आह- कवलियणाणलंमा णनन्य खए कमायाणति मचकमायाणं जाय ग्यता ण मंजाती गाणावग्णदंगणावरणांतराइयाण य ग तात्र कंवलणाणलंभो भवतित्ति, एल्थ पुण कमायाणं चैव गहणं, कमायक्वया अआमृहूनण नियमा मेमघातिकम्मक्खय इति । एवं गाणं नाव किंपि खओवसामने । | मावे किंपि खाइर्णत भणितं, मम्मत्तनरिनाणि पुण खतावममिते या उक्सामने वा सानिए पा?, नन्य सम्मदसणं दंमणमोहस्म खओवममे वा उबमम या खए वा भवनि, दमणमोहम्म ग्यतोवसमेण अणंनाणुधिअणुदए मिच्छनस्म सव्वपातिफहगाण उदय खते तपामेव सदवममे सम्मत्तमोहणीयम्म उदये इनि । उसमखया पुण उवर भाभिहिनि । चरिसपि चरिनमोहस्स खतावसमे 6चा उवसमे या खाए. चा, चग्निमोहखनीयममे णाम बारमकमायोदयवये सद्वममे य, संजलणनौकाअबतदेमघातिफहगोदए X 1rCER रि ॥ 97 ॥ Page #100 -------------------------------------------------------------------------- ________________ नियुक्ती लोकसायनवगस्स य यथासंभवोदय इति । चरित्ताचरित्नं पुण खओवसामते चेन, कसायट्ठगोदयक्खए सदुवसमे य, परुचक्वाण- कमस्थितिआवश्यक कसायसंजलणचउक्कदेसपातिफहगोदये गोकसायणयगस्स जहामभवोदय य इति । जमि मावे गाणादाण भत्रति एतं माणित, विचारः चूणों जहा एतेमि लाभो ण भवनि नं भवनि-- भगक्षये उपोद्घातार अट्ठण्हं0 ॥ 2-26 / / किह पुण अदृहं पगडीण उकासहिती भवति ?, एस्थ ताव सव्वासि पगडीणं उकोसद्विती माणि 18 गुणानामायव्या, जया मोहणिज्जम्म कम्मम्म उक्कोमिया ठिती भवति तदा आउगवज्जाणं छहं कम्मपगडीणं उकासिया ठिती मति, ईवश्यकता आउगस्स उकासा वा अजहन्नुकोसा वा ठिती भवति, जदा आउयमोहबज्जाणं उक्कासिया ठितो भवति तदा आउयमोहणि-12 ज्जाणं उक्कोसा वा अजहण्णमणुकोमा या, जया आउकासा तया सेसाणं उकोसा वा अजहन्नुकासा बा, एवं उक्कोमट्टितीए अट्टण्ह कम्मपगडीणं वट्टमाणो जीवो चौपह सामाझ्याणं एगतरमावि ण लमति, कह पुण ताई चउगे, जहा- मम्मनमामाइयं सुयसामाइयं चरित्नसामाइयं चरित्नाचरिनमामाइयं च । अपिशब्दात् मत्यादि चन लभतीनि ॥ इयाणि जहा एतमि लामो मवनि त भन्नति-- ससण्हं पगडीणं अभितर ॥ 2-27 ॥ आउययजाणं सत्तण्हं कम्मपगडीण उकोसहितीओ जदा खवियाओ भवति, अवसेसा एकेका कोडाकोडी भवनि, नीमे य कोडाकोर्डाए पलिओवमस्म असंखेन्जदमागं पविट्ठो भवति, एत्य किल गंठी पाउष्मवै, गंठी गाम जहा इह रज्जए दामविसेसम्म वा घणो अतिगूढो रूढो दुम्मोओ दुम्मेदो य गंठी भवति, एवमेव आत्मनः कम्मबिसेसपच्चतो अनिगगहोगपरिणामो गंठीत्ति वादिम्पनि, तमि भित्र सम्मतादिलामो भवति, तम्मेदो व मनाविषात SA-C OM98 ॥ Page #101 -------------------------------------------------------------------------- ________________ नियुक्ती श्री MI परिस्समादिभिः अतीव दुल्लभी, आइ-जा सा संसा ठिती कम्माण सा जति विणा सामायितेण कविता एवं सेमावि किन्न खपिति किरणत्रयं आवश्यक नेण विहिणा?, मन्नति-सा किर नन्थ विमसेण परिश्राम्यति, महासंगामसीसगतो विच जोहो महासमुद्दतारीब परिश्रांतारोहणवर । चूर्णी चिसविधातादिविघ्नबहुलश्चामा भवति, महाविद्यासाधकबत् , एन्य अतीव परिम्समं मन्नति रोगबोसोदएणं, तमिदाणिं कई उपोद्घाताखदेति । जे तं कम्म उबमामेनि ने जीरा दुविहा- भरिया अभविया य, जे भविधा ते तं गंठी कवि समतिच्छति, केवि ततो पाचव पडिणियत्तंति, जे अभविया ने निपमा नतो चच पडिणियति, जहा को दढुंनो? पिपीलियाओ बिला जोद्धाइयाओ स्मा॥ 99 ॥ पीओ एग खाणुयं विलग्गेनि, तत्थ जामि पस्खा अस्थि ना उडेति, जामिनधि ता ततो चेव पडिमियनंति, एवं तेमि मविया IPIsA लद्धी, अभचियाण स्थि, नहिं पुण जाहि कह कम्मीचममो कतो', मन्नति। संसारत्थाण जीवाणं दिविहं करणं भवनि, जहा- अहापयतिकरणं अगुवकरणं अणियट्टिकरणं, तिविहे च करणे को दिडतो, जहा तिनि पुरिमा विगालसमयंलि गामाता गाम पत्थिता. तत्थ य अनहि भणियं, जहा-एत्थं भयं, पच्छा ते मणतिसमन्था अम्हे गाणं पलाइतुंति, एवं ते वञ्चिनि ताए चेव अहापबत्तीए गतीए, जहा सरो अत्वमभिलसति तहा तहा अपुल्वं गति उप्पाडीन, जाहे पुण तं दे पत्ता जन्थ त भयं ताटे उभयतो पास पंथम्म दुवे पुरिमा असिहत्यमा जमगसमग पाउम्भूया, नन्थ एगो पुरिमो ने आवतमाणे पामित्ता भीओ पडिनियत्ता, एमो जंपावलसमत्यो मापं घेपिस्ताम्मति तहेब तेसि पलानो, ण य नेहि निन्नों ओलग्गितुं, एगो तन्थ्य ठितो पद्धो, एवामिहाडबी संसारो पुरिससयोक्या तिकिहा संसार रिणो पंथो कम्महिनी बहुता भयन्धाणं गांठदमो तस्करा गगदोसा, पतीवगामी गठिदसमासादेऊप पुणो अणिहरिणामो कम Page #102 -------------------------------------------------------------------------- ________________ आवश्यकता द्वितिसंवर्धकः, तक्करवादी पचलरागद्दामोदयो गठियम तो, इटुदेसाणुप्पयानो सम्मदंसणपुग्प्रापी, एत्य य पुरिमनयमभाव- | [मिथ्यारष्टे गमणोवमितमा गठिदेसपावर्ग अहापवित्तिकरणं, मिग्पनरगामिभावणाचमितमपुब्बकरण, इटुपुरपावगगतिउबममणियट्टिकरणंति, रपि यूणौ । एत्थ य जाव गठिट्ठाणं नाव अहापयनं, गठिठाणमतिक्कामवो अपुच्चकरणं, सम्मदसणलामाभिमुहम्स अणियट्टिकरणंति पापचयः उपांदपावत नियुक्ती आहउक्तं सव्वस्मेव संसारिणी मांगनया पतिसमय कम्मम्म उत्रचओ अबचयो य, असंजयस्स पुण चहुयतरस्स चओ अप्पतरस्म अवचओ, जोऽभिहित-'पल्ले महतिमहाले कुंभं पक्खियनि मोहए णालि । अम्मंजए अविरए बहु बंधद, णिज्जरे थोचे ॥ 1 ॥ ॥ 10 ॥ | पल्ले महातिमहल्ले कुंभ मोहगान पक्षियति णालि । जे मंजते पम बहु निज्जर, बंधए थोवं ॥ 2 ॥ पल्ले महतिमहल्ले कुम ञि सोहबति पक्खिये ण किंचि । जे मंजन अप्पमत्त बहु निज्जर चंधर्3a ण किंचि ॥ 3 ॥ " एवं च कहमसंजतो मिच्छादिवी । एत्तियाए अवणेता भविम्मान', जनो एपस्स गठिदेसप्राप्तिरिति, भन्नति पाओवित्ती एमा जमर्मजयम्स बहुतरस्सोवनयो अप्पतरस्स वाऽवचयो, बंधणिज्जरणाओं पुण मिच्छदिन्छीणपि विचिचाओ, कस्मति कईचिदिति, तम्हा जहा जो अनिमहति धम्रपल्ले अप्पतरं पक्षिवेज्जा बहुतरं च अवर्णज्जा नुम्म एवं कालंतरेण उपक्खीयते घान्यं, एवमणाभोगता जोयो चई, बहुतरं च खवयंतो गंठिदेसं पायनि अहापबत्तिकरणेणेनि । / आह-कहं पुण अणामागतो तेष अहापवतकरणेण कम्मगमी खवितो !, तत्थ दिईतो-गिरिणइपत्थरहि, जहा तेसि णो एवं उप्पज्जति समा तिव्वा । जहा अम्ह वट्टा चा नंसा वा होमी, नर्मि या अभभि पन्थराणं णो एवं उप्पज्जति जहा एते पत्थरा बट्टा तंसा वा होन्तु, एवं ते घोलणाक्सिओहीए तं कम्मगमि म्यवेति जहा वावचीणो पासाणो । / आह-किं पुण सो सम्मदमणादि उवदेसतो चेव लमति उत । कार चन्द्र पुस्तका 475 uln5 Sety and नाव विधान इ 1.1. आक्%24*444 Page #103 -------------------------------------------------------------------------- ________________ सम्यक्त्व श्री । अणुवदेसातो बेनि?, भनति-जहिह कोनि पहपन्भट्ठा परिन्भमता मयमेव पंथ लभति, कादि परोपदेसातो कोयि तुण चैव लमति, आवश्यक एवं अच्चंतपणासप्पथो जीबो संसागडविमनुपतन कोपि गठिट्ठाणमनिकमिऊण तदावराणिज्जाण कम्माणं खतोवसमोवसमखएण चूर्णी । उपदेशा। सयं चैव सम्मदमणादि जिब्बाणपट्टणपंथं लभति, कादी पगेपदेमानी, कोनी पुण ण लमति चेत्र, जहाचा कोनी जरो मयमेवापति, उपोद्घात दिष्टान्ताः नियुक्ती * कोती मेसज्जोवतांगाओ, कोनी पृण नयापति, एवं मिच्छत्तादिमहज्जगेपि कोती सयमेवापति, कोयी अरहदादिवयणभेसज्जो-t वोगाओ, कांती पुण नवापनि, नदावणिज्जाणं कम्माण खनावसमे पुण कोदवदितो विमामियन्दो, उवममे जलदिढतो, खए ॥ 10 ॥ | वत्थदिद्रुत इति । लाभकमो पृण एवं-जे अमविता मो नं गरि ण समन्या भिंदितुं तण गठियमसो, गंठीए वा मत्तो2, नत्थ पुण। अंतरे इविविसेमं दट्टण तिन्थगराणं अणगाराणं वा ताहे पव्ययति, नम्मलागं देवलोग गच्छति । जो भवित्रो तम्स तंमि काले जति कोति मंघोहेज्ज अहश कोनि मयं चव संबुज्झनि नम्म एन्थ सुयमामाइयम्म लंमो भवति, ताह संखज्जाई सागरोवमाई गतूणं सम्मत्तमामाइयलंमो. नाहे अन्नाणिवि मज्जाणि मागगवमाणि गंतृणं चरित्ताचरितमामाइयलंभी, एवं मवेज्जमु चरित्र उपसमगसेढी खरगमेटी इनि. सम्मनसामाइयम्म आवरण इम वनारि कमाया-अणनाणुरंधी कोहमाणमायालोमा, एते पढमिल्लुगतिवि भवनि, संजीय-12 णाकसायत्तित्रि भनि, मुनकमपामना पढमिल्न्टगा भन्नति, जम्हा बहहि नेग्यनिरिक्वजोणियमणमदेवभवग्गहणे mNjoeNni4/101॥ नम्हा मंजोयणाकमायनिधि भन्नंनि । *% % Page #104 -------------------------------------------------------------------------- ________________ बायोदय पडमिल्लुगाण उदए जीवो मंजोयणाकसायाणं ॥ 2-29 ॥ जैवलं तेसि उदए भवति नाहे भवमिडियाविण लमंति, आवश्यक किमंग पुण अमविया, तहा गरिनहानारदीत नभमत्रि जलमंनि । / उपविधात पितियमसायाणुदा अप्पच्चखाणणामधेज्जाणं । स्म्म्द्स्न्न्ल्ण्भाविभासेन्जाविर्ताविर्न्नितुल्म्ण्नि॥2-30॥ नियुक्ती । अप्पमवि एन्थ पच्चक्खाणं ण तु लमंति तेण अप्पञ्चक्वाणकमाया । / ॥ 10 ॥ प्रतियवसापाणुरुप पाचवाणावरणाणामधेज्जाणं । देसेकसविरनिं महेवाचरितलंभं ण तु ल्म्ण्ति॥2-31 / / मागुणपच्चस्खाणं मवेमिं मूलं गुणाणं ते केवल पडिपुन आवरतित्ति तेण पच्चक्खाणावरणा । / आइ-किं पुण पढमवीय। सतीयामायाण उदए सम्मसदमविरतीमम्वविरतीओ न तु लभंनित्तिः, मननि-इह य मम्मत्तादयो मूलगुणा, एते य पदमिल्लुगादयो असतया मूलगुणघातिगो, ण य मूलगुणघातीणं कमायाणुदा मूलगुणाणं लम, 'ण लमति मूलगुणघानिणो उदय ति, जदा पुष संबराचा उदयो भवति ताहे इनरचरिजालम विभामज्जा, अहमखायं प्रण ण लमंति, तदमावे उ तंपि लमतित्ति, सीसो आह-या स्वतु मूवगुणाचं लंगो मूलमुणघातीण उदए, जदा पुण ने लद्धा तदा कहं अतियरनि पडिवतनि vA iti ?, mAiIML soniya0 // 2-33 // samyeviya छेदपज्जतपायाछत्तमोज्झा अनियारात्ति वा अविसाशीभति वा एगट्ठा, मंजलणतानि कला, साध लमिला अग्गी उज्जलति एवं तेऽवि असणादीहिं उज्जलंति, तुमदा जो गुणो जहा अतिवरति नं जवा मसंमवं विशसियन्वं, या पुण संजलणवजाणं बारसोहं कसायाणं उदयो मत्रति तदा मूलच्छेज भवति, किं प मूलं, मन्ना पुषमा अण्वेसिपि गुणा जेमिं उदए मलज्ज भवति तं विभासियचे, मलच्छेन्जनि का मूलगुणपडियाजोनि वा एनहा इति। Page #105 -------------------------------------------------------------------------- ________________ पंच एत्व सीसो आह-जति णाम तमि के सांच कसायाण उदा चरितरम लाभो चय प भवनि, कमिचि पुण लजमचि अतियरति* श्री पदिश्यति वा, ता साह कर्सि पुण कमायाणं कतिविहाणं कम्मि परिणामे par3हमाणाणं चरित्तलभो ? कह वा सो परिणामो ? नामा आवश्यकता केवपिका य मेदा चरिनम्मी, के य ने इति', भन्नानिउपोषात पार्स्0॥2-34॥ सामायन्य0 ॥ 2-35 / / तत्तो y0॥ 2-36 / एन्थ सम्मत्तमामाइयम्माचरणे जे मणिना चत्तारि का कसाया ते बज्जितु जे सेसा चरिनावरणा बारसबिहा कमाया ने जदा खावना उवमामिना वा, वामहा स्वतोवसमतोजणीया वति ॥10॥आपार् तदा परिचलमो लब्मति, लम्भतित्ति वा दीसतिनि वा पन्नायनित्ति वा एगट्ठा. अभे पुण खतावसमें संजलणवज्जा नास्म म्ति। आह-कह पुण मो ग्वयादिपरिणामो नर्सि इनि ?. भन्ननि जोगीहान, जोगानि वा वीरियति वा सामत्थंति का परक्कमनि म उच्छाहोति एगट्ठा, अणगभेदा जोगोनि बहुवयर्ण, तम्म पुण चग्निस्स मामन्त्रणं विमसा-भेदा इमे पंच । न चैव दरिमिज्वनि सामाइयं इलिग्यिं आवकहियं च, इनिग्यि जो छेदायवाणियाणं महो, नम्म इनिग्यमामाइयं, आवकाहियं मतिमातत्यममार्ग, रत्व पस्तिवचगे पढम, छेदाबावणियं णाम सामाइयमिसिरियं छत्तण उबट्ठाविज्जतिन छदावट्ठावणियं, बीयं लमानीत यं, परिहारविसुद्धीजो नाम जो पंचमहब्वतिय विमुद्धं परिहरति मा परिहाविमुद्धाओ, मुहुमो अस्य गगः सुहमसंपरागः । / सलो-भागतरं अहसायं जाम अकमापं, कि पुण अकमायं तु चरितं ?. मवेहिदि जिणवरेहिं पत्र । एते पंच बिसेसा क्षमता ॥ श्याणि वारसबिहे कमाए सकेइ उपसामिण स्वतोवममिते या भणित, तन्ध स्पनोवसमो पुष्वदरिमिता । उपमम नाव ममति अभाति काउं, अहा म्यवगम्म उचसामना ण मवान, तेण पुष्वं उपमामना पल्ला खपणा, अहया पच्छापुटीम ne ..zA Page #106 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णौ उपोषात निर्युक्तौ 1120811 कई उवसामेति ?, अति-पग जोगेहि जहा अग्गी विज्झायसरियो हेठ्ठा अच्छति सासेसो एवं उवसामओ कम्मं उबसामेति, जहा वा जलं कयगकलादीहि णिमंतमलं पर्यंतं भवति नं च तव अच्छति, जहा मो अंजणामयो जति वेदिउं मूले पलीवितो अग्गए ठाति एवं उवसामओऽवि । तन्थ हमा दारगाहा - अणदंस0 / / 2-37 / / उपमामगसेपिओ नियमा संजओ, खवगमेढए पुण संजतो या असंजतो वा संजप्तासंजतो वा, एवं सो पसस्थेसु अज्झनसाणहाणम् चट्टमाणो विसुज्झमाणो अर्णताणुबंधिकोहमाणमायालोभे जुगवं वसामेति ताहे सम्मर्ण मिच्छादंसणं सम्मामिच्छादंसणं निहिं जुगवं उनमामेति, ताहे णपुंगवेदं उवसामेति, ताहे इन्श्रीवेदं उवसामेति, पच्छा हामरनिअरतिभयसोगदुगुच्छसि एते छकम्पं जुगवं उवसामेति, पच्छा पुरिसंवेदं उद्यमांमति, एवं ता पुरिसे, इत्यचि एवंमंत्र व मध्यपच्छा इत्थवेदं, एवं नपुंमओऽवि वरं पच्छा पुंगवेद, पच्छा दो दो एगंतरित अप्पच्चक्खाण कसायं कोहं पच्चक्खाणावरणं च कोहं दोवि जुगवं उपसमिति, तांह मंजलणं कोई उवसामेति, पच्छा अपच्चक्खाणमाणपच्चक्खाणावरणमाणा दोवि जुगवं पच्छा संजलणमाणं उनमामेति, पच्छा अपच्चक्खाणपच्चक्खाणावरणमायाओ दोवि जुगवं उवसामेति, वाहे संजलणमायं उवसामेति, पच्छा अपच्चक्खाणं पञ्चवाणावरणं च लोभ दोषि जुगवं उवसामेति, जो संजलणलांभो तं संखेज्जाई खंडाई करेनि, पच्छा उवसामेति, पढमिल्युगं च भागं उवममितो एत्थ बादरपरागो उवसामओ लब्भति, जं तं संखज्जतिमं खंडं तं असंखज्जभागे करेति, पढमं च पत्रेदिनो ताहे मुहमपरागो उवमान लम्भति, समए समए खंड एकैकं उवसामिति । तत्थिमा गाथा विभामियन्या उपचमश्रेणिः ॥ 104 ॥ Page #107 -------------------------------------------------------------------------- ________________ . लोभाणू तेन्नो0 ॥ 2-38 ॥ जदा नपि लोभम्स अणु उत्रमामितं भवति नदा उत्सामगणियंठो लम्भति, एन्थ जदि आवश्यक अंतरे कालं करेति ताह मो अणुत्तरोपवानिएम देवेमु उवयज्जति, एत्यंतरे कालं ण करेति ताहे से पुणो पडिपतति, किं कारणं !, चूर्णी तस्स पच्चयावरुद्धा काहादयो, जदा पुणा किंचि नहाविहं पच्चयं उबलमंनि नदा उदयं गच्छनि, जहा वाही ओसहादीडि थीमतो उपादान सहाविहं पच्चयं उबलभित्ता उदिज्जान, एवं जहा सक्खा अंनो हि दयेणं दुमिता नाव ण उलुज्झति जाव पाणियाइयं पञ्चयं ण नियुक्ती लम्मति, लद्धे उन्लुज्झति, एवं इहाधि नम्म नत्थ अंनोमुहनाबमाण कम्मिवि लाभहरमि संजलणलोमा मुहुमो उदिज्जति, पच्छा ॥ 105॥ | जेणंव कमेण उवमामंतो गना तणव पडिवननि जाव अणनावधिमि । एमा उबमामगढी स्म्म्त्ता। एतण कमेण एकमवगहणे दो उबसमसेडोओ होजनि, जमि भने उबमामओ मि खत्रतो होनिनि । उबसमण मोहस्म तु एगम्मि भवे हवेज दो बारे । इयाणि खवगमेर्3ही भवनि अणमिच्छा0 ॥ 2-42 ॥ खवगढाए पहवा नियमा मणयगनीए, णिवा निरएमु असंखेज्जतिमार्ग पलियस्म सेसे खवेति, देवेसु वेमाणिएमु तिरियमणुपमु असंवेज्जामाउणसु, एतं बदाउयम्म, अणंताणुबंधिकोहमाणमायालोमा जुगवं सर्वति, पच्छा साणं अणंनभाग मिच्छत्तयणिज्जे कम्मे छभनि, नारे ने खदेनि. तम्म तिव्यो परिणामी तो मावसेसे चेव अचं हइआरमति, जहा महाणगग्दाडे अग्गी मापसे चेन इंधणे अश्रमि घरे लग्गति, एवं इमावि तंमि मावसेसेवि तिवमाणाग्गिणा वर्ष आढवेति, तस्मवि जं असतं मम्मामिच्दछने छुभति, नाहे मम्मामिच्छतं खनि, नम्म जं मेम तं मम्मने छुमति, ताहे सम्मत्त खनेति, तत्य मो खाडयमम्मट्ठिई भवनि । मो य पुण बद्धाउगो या अपदाउमो वा, जनि पद्धाउगो नाहे ठानि तमि XXIGIUSSU X** 4 // 105 // Page #108 -------------------------------------------------------------------------- ________________ चूर्णी नियुका BAkA पदाउगो ताहे नहपवनो नेत्र अबसेमाई खवेति, सत्य तदेव संजलणवज्जे अवि कसाए एगई चेव खति. जाहेवपकमोणिः वेसिहं कमायाणं मम्वेज्जनिभाग खमाणो गनो भवति साहे नामस्स कम्मस्स इमाओ तेरस पयडीयो खघेह, संजहा । निरमानाम एमिंदियजानिनाम येइंदिय0 तेईदिय0 चौरिदियजानिनाम निरयाणुपुब्बीनामं तिरिक्खजोणियाणुपुष्पीनाम अप्पसौपोषागार स्वविहाजोगतिनाम थावरनाम सुमनाम माहारणनाम अपज्जत, तहा दरिमणावरणीयस्म इमाओ तिमिपगडीओ, तंजडा-निहा नि पर्यापयला यीणगिरी य । तामि अट्ठण्ड ज मेस नपि । एल्थ गाथा॥106॥ गतिजाणुपुब्धि दो दो, जातीनाम म जाव चरिंदी । अपसन्था घिगगनी थावरणामंच सहमं च ॥caa4॥ साहारमपज्जतं निरानि च पयलपयलं च । धीणं ग्वति ताह अवमेस जं च अदुहं shaa44॥ ताहे पसगवद ताहे इन्धिवेद ताहे छ हामरनिअरांतभयमोगद्गुंछाओ, ताहे पुमवेदं तिमि मागे करेनि, दो जुगवं, एगे। संजलणकोहे छुमति, ताहे संजलणकोई तिमि मागे करति, दो भागे जुगर्व खवेति, एग मार्ग मंजलणे माणे कुमै, ताहे कैपि विनिं मागे करति, दो भागे जुगवं स्ववेति, एग मंजलणमायाए छुडै, ताह तंपि तिमि खंडाई करेति, दो गोगे जुगवे सवैति, एग सजलणे लोभे छुहनि, नाहे तैपि तिमि मागे करेति, दो भागे जुगर्व सबेति, एग माग संखेज्जाई संसाई करेति, एरव पावरसंपराओ सपओ नाहे ववति ( एगं मंखिज्जैस मार्ग मोतूण सर्व खवेति ) जे संखेमतिम खेड त जसिजे P106 ॥ मांग करेति, तेऽवि कमेण खनि, नन्थ सवो सुहुमसंपराओ, जाई तैपि खवितं भवति ताई खवगणियण्ठो लम्मति, एत्तरा धीममति अणामोगणियनिएणं करणोवागणं, जहा कोनि महासमुहं नरिउण जाहे अणेण चाहो लदो भवति ताहे इन अंतिम CCA Page #109 -------------------------------------------------------------------------- ________________ श्री 14 RECA M सेस तरति, एवं मो अणेगमरमंचित कम्म पविऊण नाई मुहलमतरं आमत्थो, एन्वंतरा जाव अच्छति ताव नियंठो लन्मति जाव आवश्यक दोहि समएहि मेमेहि केवलणाणमुपज्जिम्मतिसि ताहे जो एगो समतो तत्थ निह पयलं च सनेति, जो चरिमसमतों वत्वं पंचविहं जाणावरणिज्ज चउब्बिई देमणावरणिज्ज पंचविहं अंतराइयं एयाओ चोदम य कम्मपगडीओ जुगर्व खवेचा अर्णत केवलौपोद्घात पाणदसणं उप्पाडेति । अन्न भणनि जन्य निह पयलं च पनि, तत्थ नामम्म इमाओ पगडीओ स्वबेति, तंजहा-देवगति देवाणुपुथ्वी नयुक्त विउम्बिगइ पढमज्जाई पंच संघयणाई अन्ननरबजाई पंच मंठाणाई आहारग तिस्थगरनाम जदि अतित्वंगरो, एत्य माहा। ॥ 107 ॥ बीसमिऊण ॥ 2-45 च्रिन्नान्ना0॥ 2.46 ॥ गतत्थाओ, एवं सो उप्पण्णणाणसणधरो जातो। संभिन्न पासतो. .47 ॥ ममन भित्र में एकीभावे वा मनामंगीकृत्यकलीवाजीवादिभावण भिन्न भिन, अहया दत्वपज्जायमावेण मित्रं ममिन, | सम्पग्मि वा बज्मन्भनरनो या मिन्न. अहवा मभिन्ममिनि जीवादिदवं गृहीतं. लोगमलोगं चनि खत्तं, सवतो इति मोधाण गहणे, सव्वपगारेण सर्वतः, म यान्विचिदन्यथः, भृतं भव्यं भविम्म चीन कालस्स गहणं, नाच द्रव्यादिभ्यो भूतादिकालाविशेषम्यो अन्य शेयमस्ति यदुपलभ्यतीन, ने नन्धि ज एवं पायना न पास्निति। एवं निज्जुनिसमुन्धाणपमंगता जदिदै सुतं यतोऽयमिति, जहा वा एतरम पविनी यदादि यन्पयवमान एवमादि नवनियमणाणरुवखारोहणादारभ जाव भृतं मम्द भविस्म चेत्यनेन मंणितं । गवं पत्रयणउप्पनी विभामिता च भवनिति । गाणि पचयणाएगडियादि विभामियध्वं । जतो एत्यगा चिरंतणदारमाहा जिन्न्प्व्य्न्नुप्प्त्ती॥2-48॥ नन्थ जिणपश्यणुप्पनी मणिता. नम्प पुण पश्यणम्म इमाणि एगद्वियाणि तिमि. संजहापत्रयणति वा मुनंनि या अन्यानि या, नच यामन्त्रेण य मयनाणमंगीकाङण पवयणमिति बदिम्मान, मधा अविनमत्थता pakalakappa 11 % 5 // 10 // srxi Page #110 -------------------------------------------------------------------------- ________________ श्री । सुनमिति, नदेव हि विवचिन ममुन्फल्लकमलकल्प अत्थ इनि, म च त्राभिप्रायः, एतसि तिण्हे एक्कक्कम्म णामा एगट्ठिया पंच, चिनायेआवश्यक तत्थ पवयणस्म इम-सुयधम्मोनि वा नित्यति वा मग्गोनि वा पावयणीत वा पत्रयणति वा एगट्ठा, मुत्सस्स इमे-सुतंति वा काधिकानि चूणो । |तंतंति वा गंथाति या पाढानि वा मन्थनि वा एगट्ठा, अन्यम्म इमे- अणुयोगोचि वा नियोगोति वा मासनि वा विभासिन्ति वा अनुयोगौपाघात 4 बत्तियति वा एगट्ठा । पवयणगपट्टिना ग्मा॥ध्यान्नि विभागो, मो य सम्वत्थ विसयविमागादिणा पगारेण विभामिअञ्चो भदाः नियुक्ती एत्थ पुण एमट्टितविभागं किंचि दग्मितिति । / अणनांगम्म मनविहं निकाय भ्न्न्ति॥108॥ नाम टवणा ॥ 24 णामठवणायो गता o. जाणगभवियमरीस्वतिरिना दचस्म वा दवाण वा दवेण वा दबेहिं वा दवमि वा दवेमु वा अणुयोगी दवाणुयोगो, दच्चम्म जहा जीवदन्बम्म अजीबदव्यम्स वा, जीवदचम्म चउन्विहो-दब्बतो खेततोला कालतो मावतो, दबनी एग जीवदव्वं खेचती असंखज्जपएमोगाढं कालतो अणादीए अपज्जवमिते भावतो अणंता नाणपज्जवा दंसण. चरित्त0 अगुमल हयपज्जवा य एवमादि । अजीवदन्नस्मवि. किं पुण अजीवदव्यं !, परमाणू , तस्स चउम्विहो दवओ 4, दश्यतो एगदव्यं मनओ एगपंदमोगाई कालनो जहण पगं ममयं उक्कोमेणं असंखेज काले माचतो एगवले एगगंधे एगरमे दुफामे। दन्वाणं अणुनोगो जीवदवाण य अजीवदवाण य, जीवदन्याण जधा कनिविहाणं भने ! जीवपज्जवा पपत्ता 1. कतिविहा ण भने ! अजीयपज्जवा पण्णता ?, दश्वेण अणुनोगो, जहा- कोति पलेवेण दा रंगण वा अस्वर्ण, दव्वेहि जहा बहूति अक्खेहि, दवमि जहा फलए वा एगमि वा कत्थे, दब्लम जहा बहुमु कप्पेसु वा फलपसु वा, तन्य दल्बस्म अणुतोगी य अणमुतोमो य. नन्य इमं निदरिमर्ण OMOM Page #111 -------------------------------------------------------------------------- ________________ ब्च्छ्ग्गोन्नी0॥2-50॥गोदोहो जो पाडलाए बच्ळओ तं बहुलाए मुयति चाहुल वा पाउलाए, एवं वितहकरणं अणणुओंगो, जया जं जाए तं ताए मुय तया तहाकरणं भवति अणुओगी तम्य चार्थस्य प्रसिद्धिर्भवति, एवमिहापि jar3a जीवदव्वलक्खणं अजीव परूवेति तो अणणुयांगो भवति, तेण विसंवदतेण अन्धो विसंवदति, अन्येण विसंवतणं चरणं, चरणविणासे मोक्खाभावी, मोक्खाउपोद्घातमा दिक्खा निरन्थिया । विनिए पसन्थे समोतारो, एवं सन्यन्य भाणियवं । बनेवि उमेदा. मनस जंबुडीवम्स वागणं दीवनिर्युक्तौ ॥ 109 ॥ सागरपनी खेत्तेण जहा जंत्रीचं पन्थयं काऊण अलोके पकिम्वप्पति पुढवीजीवा, खेत्नेहिं अड्डाहज्जेहिं दीवसमुदेहिं बवा पत्थयं काऊण जीवादिविगाळणा की नि, वनंमि भरहे अन्नन्थ वा जन्य अणुतांगो कहिज्जति, खत्तेसु पंचसु मरहे पंचस एग्वसु पंचसु महाविदेहेसु । तन्थ सनओ अपनांग दिना खुज्जाए - सातवाहणो गया, भरुयच्छे नहवाहणं राहेति, एवं काला जाति, वरिसारते य सणगरं वच्चति, अन्नदा नेण रोहण गर्नपणे अत्थाणीमंडवियाए णिच्छूढं, पडिग्गहधारी खुज्जा, सा चिंततिएस अपरिभोगों, नूणं गया जाइतुकामा तीमे य जाणसालियो राउलओ परिजितओ, तस्स मिट्ट, सो पर जाणगाई पमज्जितो पयहियाणि य तं दण मणवि लोयेण पयट्टताई, राया य रहस्मियगं पघाइतो जाव लोगो पए पुरता गतलओ दिट्ठो, राया चिंतेहा मए कस्मति कहितं कओ नाथं 1, परंपरएणं जाव खुज्जत्ति, सुज्जा पुच्छिता, ताए तहेव अस्वायं । अन्थ गुज्जाए अपरिभोगं खेनं जानंति पचवतीय अणुओगो । अमहा पुण अणणुतोगो, एवं समोयारो । श्री आवश्यक कालस्सवि छ भेदा, कालम्स जहा समयस्स पट्टसाडितादितणं, कालाणं जहा ओसप्पिणीए छव्विहो कालो परूचिज्जति, काओण अणुओगो, जहा बाउकाइयाणं वेउन्वियसरीरा ए पलिओनमम्स संखेज्जतिभागमेत्तेणं कालेणं अवहरति, कालेहिं इमीने णं द्रव्यानुयोगादयः ॥ 109 ॥ Page #112 -------------------------------------------------------------------------- ________________ श्री का मते! स्यणप्पमाएं पुढचीए नेग्डया केवडकालेण अवहीरति ?, ते णे असंखेज्जा असंखेज्जाहि उस्मप्पिणियोसाप्पिणीहिं अपहीरति, अनुयोग आवश्यक कालंमि अणुओगो विनियाए पोमीए, कालेसु जहा ओमप्पिणीए तिसु कालेसु उस्सप्पिणीए दोमु । एत्व उदाहरणं- भ एमो साहू पादोसियं परियट्टेनो घमेण कालं ण जाणति, सम्मद्दिहिगा य देवता तस्स हियट्ठाए संबोहयति मिच्छादिडिगाए उपाआत नियुक्ती मएणं, तक्कं विकेइ महता महणं, पुणो पुणो तीये कनारोडगं अमहमाणो मणनि-अहो तकवेलत्ति, जहा तुम समायवेला, 81 लिउवउत्तो मिच्छामि दुईति, देवताए अणुमामितो मा विनिये, मा च्छलिहिसित्ति । तस्स अकाले सज्झायंतस्स अणशुओगो, ॥ 11 ॥ देवताए कालदेले साहतीए अन्नुओगा। क्यणस्स छ भेदा-चयणस्म0, एगस्स बयणस्स जणवयादिस्स, बयगाणं सोलसम्हंपि, वयणणं 4aa अदमागहेणं. वयहि अवाग्महि देसीभामाहि, अहवा एयम्म कहेहिनि बहिं माणिनो, क्यणमि खतोबसमिते, वयणेसु पन्थि, सम्बदेसीमासासु वा पत्रसति अणुओगो, अहदा sacce ya asaccAmose ya, entha उदाहरण पहिरउल्लावो गामिल्लओय, बहिगेहलं वाहेति, पंथं पुच्छितो मणइ-घरजाइमा मज्म चल्ला, मज्जाए से मसे आणीतं, तीसे कहेति जहा बैला सिंगिता, मा भणनि-लोणित वा अल्लोणिनं वा माताए ते रद्धर्व, सा सासूए कडेति, सा मणति-घृतं वा वसं का रस्स पुतं होहिति, थेरं महानि. थेगे मणति-पीतु जीएण एमपि तिलं ण खामि, एत्व तेसि तं वरण अचहा ईताणं अणगामे-12 सहए एगो भग्मकुलपुत्ता, सो मुतो, तम्स महिला नगरे दुल्लमंतणकपतन्तिकाऊण मामं गता, पुसासे रहरको, सो बठितो मात्र ॥110 ॥ & पुच्छति-कर्हि मम पिता, नाए मिट्ठ जहा मतेल्लओ, का पूण तस्स वित्ती, सेविताइतो, अपि सेवामि, तुर्मन जापसि, किह सेविज्जति , विणीनेहि, णागरं विणय ग जाणमि, किह णगरे विणो, णीओ सवार होजाहि, जईपीय संदिस्सामि Page #113 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णां उपोद्घात निर्युक्तौ ॥ 111 ॥ ति गतो सो, नगरं पहार्3o पेच्छति वाहे, मट्टि ज्योति भणह, मिगा पलाता तम्म सहेण, तेहिं इतो, तेण सम्भावो कहितो, मणितो य-जदी एरिने पेच्छसि तदा णित्रुको एज्जासि, नतो तेणं रजका दिडा, तेर्मि च पोचाणि हीरेसि, जोइएण अच्छेति, सो य जिल्लुक्कतो एक, चोरोति पिट्टिनी, सन्भाव कहिते भणिनो-मणेज्जा सि सुद्धं नीरयं निम्मलं भवतु ऊसे च पडतु, मो ततो एति, एगत्य ओच्छुपीया णीणिज्जंति, भणति -- भडि ! मुद्धे णीरयं ऊम्रो य पडतु, तत्थवि पिट्टितो, कहेति, सुक्को मणितो यमण बहुसइयं, मतए णीणिज्जते भगति बहुमतियं होतु. एरिस मा कदादि तेहिं भणितो, विवाहे भणह ( तत्थ मणिओ भण ) एरिमो में संजोगो थिगे यावगे य भवतु तं नियलचन्द्र कुलपुत्तए पमणियं तेहि गणितो एवं भणिज्जासि- एखातो ते लहुं मोक्खो भवतु, अने मिससंघार्डि करेति तत्यत्रि पिट्टितो. एगस्स कारणियम्स अल्लीणो तत्थ अंबेलि, वरपलीक्जए, धृषेंतस गोभक्षं दं, तस्स चयणविभागाणिपुणम्साणणु0 एम वयणे अणुयोगो अणणुयोगो य भणितो । भावे य छ भेदा, भावस्य उदयबादिस्स, मावाणं छण्हवि, भात्रेण निज्जराभावेण कंडेति भावेहिं संगद्वयाईहि पंचर्हि, भामि खतोक्समिरो, भाषेसु तेसु व ओदतिमादिसु अहवाऽऽयाग्नूयगडाईसु । तत्थ मावे अणुनांगे य अणणुओंगे य इमे सत्त उदाहरणा सावगमज्जा0 ॥ 2 ॥ 65 ॥ सण मी वयंमिया विउष्विता दिष्ड्डा, अशोववत्रो, परिहार, निम्बधे कहितं, ताद माणगं- आणेमि तेहिं वत्थामरणेर्हि अप्पा जेवत्थितो, अतिगता, दीवओ णंदबाधितो, अच्छिजो, पुणो अवि पणतो, चिरखि मीन, ताए पत्तियावितो साहिबाण, एत्य तम्म ती य सम्मं साभिप्पायकरमेण अणुओओगो, एवं जगत्यदि, ततो यथाविधि 1 | सत्तवतिए - पच्चंतिओ, साधू आगमण, मोट्ठीए पडिणियपार घरं दरिसितं ते मस्साकृतियाए किंग कांति. भावानुयोगे उदाहर जानि 111 ॥ Page #114 -------------------------------------------------------------------------- ________________ एतेणं पडियोगेणं दिन्नं, बत्ने बरिमाग्ने आपुल्छति, भणितो वणसंडौदाहरणेणं, जहा पुष्फफलसमिद्ध, ण तरति किंविवि घेत्तृणं, आवश्यक मुलगुण उत्तरगुण मधुमजविणी वा. पच्छा सत्तवैगं वयं दिन. चोरो गतो, अवसउणोति नियत्तो, घरं अप्पसारियं अतीति, | योगे उपोषात उदाहरनियुक्ती मगिणी य से पाहुणया आगपष्टया. नीए पुरिसनेवन्थकरणं, निदाए तहेव सुत्ता अबत्तासेऊणं, अतिगतो पेच्छइ, असी अंछितो, जानि पर्य सरितं, नियत्तो, अमीण खणनि कयं, पडिबुद्धा, लज्जाए पिच्छिऊणे विसनो, समोतारो 2 / कोंकणगस्स महिला मया, अबा ॥11॥र्न्न् लमै सबत्तिपुत्तो अथिति, पच्छा अडचीए कंडाइ आणेनि विद्धो भणति-नाता, मारितुमिच्छितो, तस्स दारगस्स अभिप्पायं जाऊण मणतस्स अन्नु। एवं म्मोनागे3॥ नौले-एगा चारभडिया गामे वसति, सा अभया कयाइ गम्मिणी जाता, अनावि । पौली गम्मिणीया तत्थ एनि जानि य, नाओ समियाओ पसयाओ, ताए चितिय-मम पुत्तस्स रमणओ भविस्सतित्ति तम्मविटू पीहगं खीरं च देति, अन्नया नन्थ मप्पो पविट्ठो, तेण सो खद्धा दारओ मओ. इतरेणोतरतो दिवो मंचुल्लियाओ, पच्छा खंडाखंडिं कतो, ताहे सो रुहिलित्तणं तुंडणं तीय मूलं गतो, चाटुगाणि काउमारो, ताए मणिय-एएण मम पुत्तो खतितो, खडतीए मुसलेण आहतो, पच्छा धावती घर पविट्टानं पेच्छति सप्पं, वाडे दुगुणं रोयनि, पच्छा अन्नु04॥ कमलामला, बलदेवपुत्तो निसदो, तस्स पमावतीए देवीए पुत्तो सागरचंदो कुमारो, इतो य धणदेवओ उग्गसेणम्स णत्तुओ, तस्स कमलामेला णाम सयदुहिता वरिया, ॥ 112 ॥ जारदो य कलहदलिय विमग्गमाणो कमलामलाए सगासमुवगतो, तीय पुच्छितो किं तुमे अन्भुतं दिति !, तेण मणितं-दुवे अन्भुयाणि इहेब चारवतीए, जं च उग्गसेणणतुओ रूवेण परमविरूवो पलदेवपुत्तो सागरचंदो उकिदुरूवा, तीए भणितं भगवं! किह मम सो भना होज्जत्ति ?, तेण मणिय-अहं करेमि नेण ते सह संजोगति, तनो तीसे स्वं पट्टियाए लिहिऊणं गतो सागर khaESAKASEKASREKKAR Page #115 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूण उपोद्घात निर्युक्ता ॥ 113 ॥ DE%2% चंदसगासं, सागरचंदेण भणिओ का एसा एवं उकिटसरीरा दारियत्ति ?, णारएण भणियं हहेव वारवतीए रायदुहिया कमलामेलासे, सो तंमि अज्झोवां न ग्वाति न पिचति, ततो मंबो उवागतो, तेणं मो चिंताकुलेण ण गातो तो, संत्रण सणिये उवल्लिऊण हत्थेहिं अच्छीणि उद्याणि, मागरचंदेण भणियं का एसा कमलामेलति 1. संबो हसिऊण भणति NAI कमलामेला, कमलामेलो अहं पुना !, मो पाए पडिऊणं भणति तात ! उत्तमपुरिया सच्चपहा, तो मम कमलामेलं मेलबेहिति, संत्रण अन्भुवगतं, ततो पज्जुनमगावं पाडिहारियं पद्मनिविज्जं मग्गति, तण दिला. तनो कमलामलाए विवाहदिवसे विज्जाए पडिरूवं विउन्त्रिऊणं अवहरिता कमला मेला चैत्र, नए उज्जाणे सागरचंदस्स तीए सह विवाहं काऊणं उचललंता अच्छंति, विज्जापडिरुवपि विवाहे चमाणे अट्टहास काऊणं उप्पतितं ततो जातो खोभो, ण णज्जति केण हारियत्ति ?, णारदो पुच्छितो भणति रेवतौज्जाणे दिडनि, कंणवि विज्जाहरण अवहियति, ततो सबलवाहणो णिग्गतो कण्हो, संबो विज्जाहररूवं काउणं संपलग्गो जुद्धं सच्चे परानिना, कण्हेण मद्धिं लग्गो, ततो जाहेऽणेण जातो रुट्टो तानोति, ततो मे चलणेस पडितो. कण्हेण अंबाडितो, मंत्रण मणितं समा अम्हहिं गवक्वणं अध्याणं मुषंती किवि संभाविता, ततो कण्हेण उवगमितो उग्गणी, पच्छा इमाणि भोगे भुंजमाणाणि विहरति, अरिनेमी समोसरितो, ततो सागरचंदो कमलामेला य सामिमगासे धम्मं सोऊण गहिताणुब्वयाणि भावगाणि संवृत्ताणि ततो सागरचंदो अमिचौदसी सुनघरे सुसाणेसु वा एगराइयं पढिमं ठाति घणदेवेणं आयणिऊणं तंत्रियाओ सृती घडाविताओ, ततो सुनघरे पडिमं ठिपस्म तस्म वसिसुचि अंगुलीणहेतु आहोडियातो, सम्ममहियासेमाणो व वेयणामिभृतो कालगतो. देवो जातो; ततो नितियदिवसे गवसंतेर्हि दिडो, अकंदो जातो, दिड्डा सूतीतो. गवसंति भावानु योगे उदाहरणानि ॥ 113 ॥ Page #116 -------------------------------------------------------------------------- ________________ whi श्री . . णानि तंत्रकुट्टगसगासे उबलद्धं धणदेवएण कारितातोति, कमिना कुमारा, घणदेवगं मग्गति, जुद्धं दोण्हवि बलाणं संप्पलम्ग, मावानुलाततो सागरचंदो देवो अंतरे ठाऊणं उवसामेति रोहिणिपरंपरगणादेण, पच्छा कमलामेला भगवतो सगासे पव्वैया । योगे उपाधान एत्तियं पसंगेण भणितं । एल्थ सागरचंदम्स संचकृमारे कमलामेलाभिप्यायं सातस्स अणुतोगो अशणुओगो 5 ॥ उदाहरनियुक्ती 4aa संवस्स साहसं-जंबवती भण्णति-किह पुत्तम्स कीलितं पच्छज्जामि, वासुदेवो मणति-किं तो अब्बारिधिहि धरिसिज्जिहिसिचि, ॥ 11 ॥ सा मणति-अवम्स पेच्छियवाणि, एवं हउत्ति, गोची जाना, इतगे गोवो जानो, महियं पविकीया, इतरेण दिवा गोत्री. मणिता-एहि तकं गेण्डामि, सा अणुगच्छनि, गोको मग्गेण. मो एग अविउत्थगं पविमति, मा भणति-NAI पविसामि, कि तु मोल्लं । देहि, तो एत्थं चेव ठिनओ नक्कं गेण्हाहि, सो भणति-णधि, अवस्म पविगियव्वं, हन्ये लम्गो, एगन्थ गोबो लम्गो, जाहे ण तरतिर । कडिङ ताहे तं मुतितुं इत्थानण ममं लग्गो, गवरं पगाए चेत्र हेल्लाए आविहितो, चामुदेची जानो, इयरिपि मायं पायति, | ओगुदि काउं पलानो, विनिए दिवमे मड्डाए आणिज्जतो म्बीलगं घडेति, वासुदेवण पुच्छितो कि एयं घडेहि 1, सो भणनि-जो |पारियोसियं बोल्लं करति तस्म मुह कोट्टिज्जति, ममोतागे । चेल्लणा सामि दिना यालियं माहमासे पविसनि, पच्छा साह दिट्ठो पडिमापडिवो, ताए गति सुत्तियाए किहवि हत्या लंबिओ, जया सीतेण गहितो नदा चनिय, पवेमितो, सच्चमरीरं सीतेणं गहीतं. ताए माणिय-स तपस्वी किं करोति, पच्छा रमा |चितितं-एयम्स काऽवि संगारदिवओ, रुट्ठा, कल्लं पाओ अभयं भणति-सिग्ध अंतेपुरं पलीवहि, सोवि गतो सामिणो मूलं, इतरणवि ॥ 11 ॥ सुबहत्थिसाला पलीविता. मो गतुं मामि भणति-चल्लणा एगपत्ती अणेगपत्नी ?, सामिणा माणिय-एगपत्ती, ताहे mA Dajjhihititti kakakakakara AE % % Page #117 -------------------------------------------------------------------------- ________________ Clexi Avazyaka उपोद्घात नियुक्तो तुरियं नियता, अभयो य निष्फिहनि. तणं भणिन-पलीविनं ?, गाम मार्मा !, तुम किन पडिना , सा मणति-मम किं?, अहं । माषाविसामिस्स मूले पव्यहम्मामिनि, ताह अभएण चिन्तियं-मा विणस्सिआहिति. पच्छा मणियं, ण डझसि 7 / भाषावातिएतेसु सव्येसु अणुयांगा अणणुयोगो य विभासियचो । इदाणि नियोगः, णि आधिक्ये 'जिच योगे' अनीय योगो नियांगा, कस्वरूप सो चेव अन्यो जदा मुनेण समं निउत्तो भवति नदा चरणकरणपरती भवनि. जहा बच्छए गोणीए सम्म निउत्तं खीरप्पसूती भवति ॥ मासा विभामा बनियंपि. एताणिचि निनिवि मंजुनाणि चव बच्चंति । नत्थ सामन्त्रण एकप्रकार अत्यं युवाणो भामगो, मध्य बुवाणो विभामगो, मधण पगारेण बुवाणा बत्तीकग्गा । नन्थ इम उदाहरणा कटे पोत्थे चित्ते॥2-76॥ज्या देवदत्ता बंदम्म वा रुहम्म वा पडिम काउकामा तदणुरूवफ्माणं कटुं पगरेति जारिस तं कट्ठ पुरिमं । | सुचंबा, ते चच कट्ठ जदा पग्मुमादितच्छितं माति तदा णज्जति जहा एत्य इत्थी वा पुरिसो वा कीरिहित्ति, एवं चेत्र कट्ठममाणे मुत्ने । | जो जे सुत्तालावगनिष्फलं धान्वर्थमात्र तं चव मासह मो मामति मनति । जदा चब कहू~ वामिधामणयमादीहिं परिकम्मितं । अंगपच्चंगसंहाणाणि चहुं निम्मबियाणि, एवं चेव तम्म मुत्तमम जो दाहिं वा तिहिं वा चौहि चा पगारहिं अत्थपयाणि चिमा। सति सो विमासतोत्ति भन्मनि । मोय चोदसपुवी अत्थे विभासिउं समत्यो । उक्कोसनो विमासतो पत्तियं, जदा तं चंच अंगपच्चंगाणं जिष्णुष्णयरोमकूवदिट्ठिफलकमादीणि णिवत्तियाणि, एवं चेव जदा सम्बपज्जवहि अत्थं भामति तदा वत्तीकरणे हवा, सो य उक्कोसओ वत्तीकरगो केवली, कति पुण जेण तिहिं पग्विआडीहि अणुओंगो सुतो गहितो य सत्तहिं वा सो वत्तीकरगो इति मणति । एवं ता कडे । पोरथे पढम दन्मादि मिलिता, ते चेव बद्धा पमाणागिती कता मासा, अंगाणि जहिच्छिताणि netra Rak%2014-%ENSESE a s Page #118 -------------------------------------------------------------------------- ________________ अंगपच्चंगाणि णिम्मबियाणि तदा विभासा, जदा दिद्विमादि मचं कर्य तदा वत्तियं । इयापि चिने-कुई पमाणागिती 131 माषाधिआवश्यक टिक्किता ताहे मामा, नाणि चेव अंगपच्नंगाणि निम्मवियाणि विमासा, जदा दिडिमाइ सव्वं कयं तदा वत्तियं । सिरिघरि-गगो भाषा भाषाकार्तिजाणति, जहा एत्य ग्यणाणि मंति, एवं सुनैलो जाणनि जहा किर एल्थ महं अत्थो अन्थि, अनो सिरिघरिओ जाणति-असुगंग इमं ॥ कम्वरूप पारयण, एवं चेव कोह सहनो जाणति जहा मुत्तस्स सामन्त्रेण इमो अन्थो, एवं मुनस्यवियाणगो भासगो, अन्नो नेमि अणुभाग नियुक्ती & मोल्लं च जाणति, एम विमामो, अन्ना नेमि सव्वं जाणति जहिं जहिं जदा जदा विलएतब्वं णिगृहितवं न, एवमादी य ॥ 116 ॥ 1 जाणति, एवं वत्तिओ जो जहिं अन्थो ससमए वा उस्सग्गेण वा अववाएण वा जस्थ जत्थ जदा जदा जहा जहा पौंजियच्चो एवं मव्वं जाणैति । पोण्डं जाग्मिं एरिम सुत्तं, जदा ने चेव ईसि विगासनं भवति तदा मासओ, जदा ते चेव वियसियं पंकजं भवति तया विभामओ, उदा त चेव सव्वपज्जाएहिं विगसित भवति तदा वत्तियं, पोंडाने गतं । इयाणिं । देसिएत्ति, जहा कोनि पुग्मिआ पाइलिपुत्तस्स पंथं जाणति, एवं सुत्तैत्तो जाणति जहा एत्य अत्थो, अनो जाणति जहा ताप अभुग गई मम्मति अंतरे तं न याणइ, एवं चैव भासओ जाणइ जहा इमो अत्थो, जहा ततिओ पुरिसो । समुप्पचं नैपि पंधं जाणति उज्जुगंपि वपि परिमाणपि जाणति, जहा एत्तियाणि गाउयाणि चा, एवं चेव विभासओपि बहुतर एहिं पज्जवेहिं जाणनि, जो चउन्धो मो एतं चैव सर्व जाणनि, तन्थ सावयमयं वा तेणमयं वा जहा उब्वत्तिउं जाणति, पुणोवि तं 116॥ & मग ओगाहति, एवं सो मवेहि पज्जरेहिं जाणति, एवं चत्र बनिआत्ति । 'पडिसहगस्स सरिसं जो अत्थं मामए tu muttsm। Psaya mo iga चालपटितसाधुजनीमादि मा मासा ॥ 1 ॥ एवं ग्ग्तिविभागात्ति। Page #119 -------------------------------------------------------------------------- ________________ आवश्यक इयाणि दारविधीपचित्ती, मा ताव न भन्नति, कम्हा , दारविहीए कए किल सत्थं समप्पिआहिति. नयानि तदतग्गता एव व्याख्यानैति णयविधीवि तन्थेव मन्त्रिहिनि इनि मा मीसम्म अत्रिणयपडिवत्ती भविस्सति, ताहे आयरिमो मणति- अच्छतु तावविधा । दारविधी य, बमवाणविहिं भणिम्मामि, पच्छा किं च वक्खाणविधीए? इति, चक्वाणविधी नाम जारिमाओ घेत्तव्य जारि- गवादीन्यूपाधावासस्स वा सीमस्स दायग्यं जहा य इति. नन्थ इमे आयरियमीमाणं उदाहरणा, एर्ग आयरियस्स एगं मीसम्म, दोधि वा एगमिदाहरणानि नियुक्ताहाचेत्र ओतरंनि । / ॥ 11 ॥ गोणी pdnn॥2-57॥egmm गावी भग्गा, मा पुण अतीव खोग्दा, नाहे मो चितेइ-मा बह चुस्किहामि, कचि चमि, तेण TA सा तणस्म उवेऊणं गोसघाए पर चेव उवट्ठविया, तन्य कनिता आगओ. सो मणइ-विक्काइ गावी , तेण माणय- विक्काइ, किह । लम्मति ?, पंचासनेण, लट्ठनि काउं गहिया. मोवि पलाओ. इयरो उट्ठवेइ, सा न तरेर्3a उट्ठउं, तेण नायं, अपित्य कंचि वचेमि, अमो आगतो, विक्कानि ?, आम, निएण मणिनं- विक्कमामि दुद्धं च जोएमि ना गिण्हामि, सो मणति-एचाहे चेव उद्वेटा, है तहवि जोएमोनि मणति, उद्वेउमारदाण उट्ठति, भणति- एवं चव ठितेल्लगं गण्हाडि, इतरो नैच्छति, सो मणति- मएवि एवं विड्डिता गहिता, इतगे भणनि- जदि तुम बोहो, अहं ण गेण्हामि, एवं एरिमम्म पासे ण गहेयन्वं, जो अक्खिनो ममाणी मणनि- एमेव मए सुयंति, जो अन्य गार्हति सबपज्जयेहिं नम्म पामे मोयब्वं । एतं ता आपरियम्स उदाहरणं । इमं मीसम्मबारवती णगरी काही वासुदेवो, तन्य तिमि मंगओ, जहा- मंगामिया अम्भूतिया कोमुतिया, तिमिवि गोमीमचंदणमदीओ, 4 / 117 ॥ देवतापरिम्गहिताओ, तम्म चउत्था भंग असिवोत्रसमणी, नीमे उहाणपारियाणियं कहयवं-तेणं कालणं तेणं ममनणं मक्को है. % ACK GREAKX Page #120 -------------------------------------------------------------------------- ________________ श्री वेदो, मो तत्थ देवलोग वामुदयम्म गुणकिनणं वारनि-अहो उनभरिमा ने अवगुणं गति , णीयं च कम्मं ण करेंति, तत्थ 3. भावानु, आवश्यक एगो देवो असहहतो आगतो, वामुदयो य णीति, मो नन्थ कालमुणगावं विउब्बिना वावाभिगंधं पंथन्मास पडितो, तस्मयोगे मेयुचूणो लोगो गंधण सञ्चो पगभग्गी, वामुदवो तेण पत्रण आगनो. नम्म मुणयस्म दंते दणं भणनि- अहा~ इमस्म पंडराओ दाढाआत्ति, दाहरणं उपान्धात ताहे सो देवो चिनेति- ण सक्का एतण उवाएणंति, ताहे सा यासुदेवम्म जं आपरयणं तं गहाय पघाविना, मो य बहुरायाणएणं लणातो जहा आसो हीरति, तेण मिट्ट, नन्ध कुमारा गयाणा य णिग्गया, तेण ने हनमहितवीरघातिया काऊण विसज्जिना, ताहे वासुदेवो णिग्गता, मो भणनि- कीम मम आसं हराम, मम आमो नुक्ष ण होति, देवो भणनि- जुद्धं मम दहि, जो जयति तस्स आसो, इतरी भणनि- बाई, किह जुज्झामा?, तुम भूमीय अहं च रहण रहो दिज्जतु, णत्यि मम रहण(कज्ज), आमो हन्थी । पादेहिं पाहुजुद्धं, मवेहिवि ण कज्ज, दावि जुज्झमोहि)ट्ठाणजुर्3अण, नाहे वासुदंचो मणति-पराजितोऽहं, हि आम, नन्थ देवो तुड्डो समाणो सखिखिणी भणति- हि वरं किं देमि ?. वासुदेवो मणति-मम असिवप्पसमणि भेरि देहि, तेण दिना, तीसे मरीए एसुप्पत्ती । नाहे दण्डं मामाणं अणुनांगो, पुन्यप्पनारोगा वाहीओ वा उबसमंति, गवगा वाही छ मासण उदीरति, मई जो तीए। PNeti, tattha'nadA कयाती आगंतुई वाणियओ, सो अनीच दाहज्जरेण अभिभृतो, त मरिपालयं भणति-गव्ह तुम सब से पल । 18वा देहि, तेण लोमण दिन, तत्थ अन्नं चंदणखंडं इदं, एवं सा सव्या चंदणकंथा क्या। अन्नदा कयायी अमिव वासुदेवेण तालाविता, तं चेव मभ ण पनि, तेण भाणित-जोएह मा भेरी विणासिना होज्जा, जोइज्जती सव्वाणि, विणासिता नाऊणं तं ॥ 118 ॥ पुरिम जीयदंट आणवीत. अन्ना मग्गिना, अन्नो ठवितो, मो आदरेणं रक्वनि । एवं इहापि सीमो आयग्यिपासाओ निग्गनो SHERSARSAAT% Page #121 -------------------------------------------------------------------------- ________________ श्री समाणो सम्म किंचि पम्डुटुं, मो तमि आलावए णटुं अन्नं लोइयं छुमति करेनि वा भारहरामायणादीणं एवं तण कंथाकयं सुतं है। मावानु आवश्यक अत्यों य, तारिमस्स ण दायव्वं सुतं अत्थो वा, जो तहेच रक्तति तस्स दायचं । एस ताव मीसस्स । आयरियाम बांगे वसंतपुरे जुन्नमद्विधूता णवगम्य मेट्टिम्म व धृता. नामि पीती, तहवि से अन्थि खारो जह अम्हे एतहिं उबट्टिताणि, साओ 15 चेटबदाउपोद्घात अनदा कयादी मज्जितुं गताओ. नन्थ जा सा णवगस्म धृया मा तिलगचाडमएणं अलंकिता, मानं तडे टवेशा ओमा, जुननियुक्ती सेट्टिया त गहाय पहायिता, इमा जाणति- खेडं करनिनि, नाए मानापिऊणं मिट्ठ, ताणि भणति-तुहिक्का अच्छाहि, gvg॥119॥ धृया हाइना पियगं घगता घिउमातृणं कहित, नहिं मग्गितं, ण दंति, अम्डे उबट्टिताणिति परिभूताई, किं आमग्णगाणिवि । गस्थि , एवं कमाकनि पणट्टाणि, पच्छा राउलं ववहारो, नन्य पन्थि सम्बी, नन्ध राउलाणि भणति चेडीता चाहिज्जतु, | जति तुम्हेच्चयं आमचौ चडी, ताह या आमुचनि, जं इन्धे पादे तं न याणनि, ते न मे अमिलिहूं, नाहे नेहि णातं, जहा एतीसे ग होति, नाहे इतग भणिना, नाग सहच्चेव णिच्च आमुंचतीए परिवार्3ओए अमुक्क, सिलिटुं च मे, ताहे मा जुम्नमट्टी दडप्पतो जातो. जहा सो एगभधितं मरण पसो, एवं आयरितोविजं अप्रत्य तं अनीह संघाडेति, अन्नवत्तव्वयाओ अमत्थ परवेति, उस्सग्गादीयाओ एवं, सांगवि समारडंडेणं डंडिज्जति, अणेगाई जातितज्जगमरियच्चगाई, सारिसस्म पासे ण अमाइतळ, जहा माडी जस पना आविधणसुहं वा, एवं चत्र आयरिओ जो णवि संघाडेति अनमत्राणि तेण अघंनाणं ANA कया 5 मवति, तम्स पास मुनन्याणि गिहियब्याणि 1 / सावगममाणम्स सीमस्स ण कहेयचं, जो सव्वकालं महिलं भासु सं चव 119| एगराई ण याणनि अन्नणेवन्यणेचन्थिनं, एवं मीमोऽधि मन्चकालं रडिऊण सुनं वा अन्थं वाण याणति किं इमं मुक्तं ससमय EXASKAR Page #122 -------------------------------------------------------------------------- ________________ RAKS का परसमा उस्सग्गिय वा अवजाइयं वा एगवयण दुवयणं बहुवयण एवमादि, एवं चव अत्थंवि, तारिमगस्सण दायचं 2 / बहिरगोह-11टकणोदाआवश्यक समाणस्स आयग्यिम्म पासे ण मोयत्रं, जो अब वागरनि, अमस्स वा सुत्तस्स अन्थं पुच्छितो तो अमं चैव वागरति, अमेण वा अभिप्पारण पुग्छिता अन्नहा वागरनि । अभिप्पायं वा पुच्छगस्स णावगच्छति । | शिष्यस्प उपान्यात इयाणिं जहा आयरिएण दायव्वं मीमेण य घेत्तव्वं तत्थ इमं उदाहरण--उत्तगबह टंकणा गाम मेच्छा, ते मुवभिदंतमादीहि गुणदोषाः दक्खिणायहगाई भंडाई गण्डति, नेय अवरोप्परं मामं न जाणंनि, पच्छा पुंजे करोति, हत्थेण उच्छादंति, जाब इच्छा ण पूरति ताव ॥ 120 ॥ अवर्णति, पुने अवर्णनि e, तर्मि इच्छियपडिच्छिता बबहारो । एवं व आयरियस्स सिम्मण कितिकम्म कायचं, तेणवि विहिणा सुत्तत्याणि दायवाणि । एमा एगो आदेसो । दितितो इमो-आयरिनेण नाव सिम्मम्म अन्यो भाणियच्या जाच तम्म ंगहणं, सिस्सेणवि ताव पुच्छियच जात्र उवगयति, एम टंकणो ववहारो । / मा स एवाधिकारो व्नि-0॥2-57॥ तेण कस्म ण होही सो अणम्भूवगतो-अणुवसंपन्नो, अन्भुवगनोवि पिझवगारी । पण किंचि पडिलेहणादि इहलोइयं परलोनियं वा उदगारं करति, उपगारीवि कोति अप्पच्छदमती जं से रोयनि त करनि, कोति परच्छंदमतीवि पद्वितओ जा में मुत्तन्याणि लम्मति अच्छामि अमहा ब्च्चामि। गंतुकामो जदि में इच्छंत पूरेनि तोऽहं सुने उद्दिष्टे समाणिए गमिस्सामि चत्र, अभे पुण पत्थियतो नाम कति साथ आगतो कहिं पच्चिहिसि जीवपडिम (वंदिउ) अहपि 8. बच्चामि गंतुमणो जो य भणनि णवरि इमं सुयखंध णिडेवमि ताहे बच्चामि, जम्हा एवंभृतो बहूर्ण एसो अणणुमना मवति तम्हा एताविपरीतेन होऊण गुरुजणो गहियन्यो । Page #123 -------------------------------------------------------------------------- ________________ श्री आवश्यक उपोषात निर्युक्तौ ॥ 121 ॥ नहा विणओणनहिं ॥ 2-58 ॥ विणतो मत्तविहो. तंजहा णाणचिणओ दंसणविणओ चरितविणओ मणविणओ वायविणजो काय विणओ उवयारिविणोति । पंचमुखि गाणेसु मत्तिचमाणो णाणविणओ, सेसेमु विमासा, तेण चिणएण ओणओर, जोणजी दुविहो-दब्बोणओ भावेओणओ य. दन्त्रोणओ ओणयगाओ, मात्रोणओ अशुद्धतपरिणामो ऽपंजलियडे इति कृतप्राञ्जलिमिः, छंदो- अभिप्यातो तमणुअलमाणेहिं जहा तुम्मति, एवं व आराहियच्वो गुरुजणों, एवं को गुणो ?, मणितविहिणा आराहितो गुरुजणो सुर्य बहुविहं लहं देति बहुविहं अंगाणंगपविङ्कादि बहुपज्जायं च 'लहु~' ति जं सत्तहिं तिर्हि वा परिवाडीहिं दिज्जति तं आवज्जितहिययो एगाए चैत्र परिवाडीए लाएति । पुणो इमा सीमम्स परिक्खा मई पच्च भन सेलघण0 / / 2-59 / / तत्थ इमं कप्पियमुदाहरणं । जहा- मुग्गसेलो पुक्खलमेवओ य महामेही पुदीनप्पमाणां तत्थ किल णारदत्थाणीओ कलहं आयोति, मुग्गमेलं भणति - तुज्झ नामग्गहणं कम पुक्खल संबद्धओ मणति जहा णं एगाए धाराए विरावेमि, माणेणं सीहावितां भणति अति में तिलतुसतिभागमेत्तमा उल्लेति तो नाहं वहामि मुग्गसेलं नाम, पच्छा मेहस्स मूले मणति मुग्गसेलबयणाई, सो रुही, सव्वादरेण वरिमितुमारो जुगप्पमाणाहिं धाराहिं, मत्तरते बुडे चिंतति-इयाणि गतो विरायोति ठितो, इतरो मिमिमितो उज्जलतरो जातो दिप्पिउमारद्रो, भणति जो मट्टित्ति, ताहे मेहो लज्जितं गतो । एवं चैव कीति सांसो मुग्गमेलनमाणो एगमवि पदं ण लग्गति । अभी आयरितो गज्जनि, आगतो, अहं गं गाडेमित्ति, आह- "आचार्यस्यैव तज्जाड्यं यच्छिष्यो नावबुध्यते । गावो गोपालकेनैव, अतीथेनावतारिताः ॥ 1 ॥ ' ताहे पढावितुमारी. ण सको, ता लज्जितो गतो । एरिममैम्स ण दायन्त्र, समोतारो एयस्स परिपक्खो कण्डालभृमी. जहा कण्डाले जं पाणियं पति शिष्यपरी चाय शैलवना दीन्युदा हरणानि ॥ 121 ॥ I Page #124 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णी उपोद्घात निर्युक्तौ ॥ 122 ॥ KPX तं ण कठोबि ओलुटाते, सव्वमावियति, एरिमस्स दायव्वं, चर्चा । इयाणि कुडा, कुडा दुविर्3A-गवा य जुना य, जुना दुविहामाविता अभाविता य, माविता दुधिदा पसन्धभाविता, अपसन्यभाविता पसत्था भाविता अगुलुलुलुकमादीहिं, अपसत्या पलंडुमादीहिं, पसत्या भाविता दुविहा- वम्मा अवम्मा य, एवं अप्पसत्यावि, जे अप्पसस्था अवम्मा जे अपसत्था वम्मा ते ण सुंदरा, इतरे सुंदरा, अमाविता व केणति भाविता णवगा आवागातो ओतारियमेत्तगा । एवं चैव सीसा, गवमा जे मिच्छदिट्टी तप्पढमताए गाहिज्जति, जुभगा अभाविता ण एंगेजवि मतेण भाविता, अपसत्या असंविग्गेहिं पसरथा संविग्गेहिं जे अप्पसन्था वम्मा संविग्गा थ अवम्मा एते लगा, इतरे अचोक्खता । ar3अवा घडा चउत्रिहा, तंजहा -छिद्दकडे षोडकडे खंडकडे सगलेति, छिदो जो मूलच्छिदो, बोडो जस्स उठा णत्थि खंडो एगं से ओट्ठपुर्ड पन्थि, सगलो अम्बंग चव, छिदे जं इदं तं गलति, बोडे तावतियं ण द्वाति, खंडो तेण पासेण छज्जा, जदि इच्छा धोरणावि रुंभइ खंडे, एस बिसेसो खंडवोडाणं संपुत्रो सच्वं धरेति । एवं चैव सीसा चत्तारि समोनाग्यच्चा । सव्वत्थ विराहणा, चर्चा मणियय्वा । चालणसामाणो, उदय चालणी मरिडिंगा अच्छनि, उक्कत्थिता य णत्थि किंचिवि मह ( माइ) ॥ अभया मुग्गसेलच्छि कुडचालणिसमाणा मिलिता संलपंति-केण वो भो किं गहितं?, तत्थ चालणिसमाणो भणति जाब आयरियसगासाओ ण उमि वाहे सर्व्वपि गेण्हामि, जाहे उद्वितो नाहे न किंचित्रि सरामि, छिद्दो भणति धनो तुमं जस्स तंपि कार्ल अच्छति, मम पविसंतं चैव गीति, मेलो भणति तुम्भे हि दोषि घण्णा, ममं ण किंचि पत्रिमति, एनेमिं अनंतती य, आयरितो अत्थं गुणेतुकामो मा --- शिप्यपरीवार्या इटचालनीदृष्टान्ती ॥ 122 ॥ Page #125 -------------------------------------------------------------------------- ________________ श्री नियुक्ती पासिहितित्ति, ताहे ते णीसाए गुणेनि । / चालणीए पडिवक्खो तावसं कविणयं, परिपूणओ घयपुषगालणगं, किविसं लएति, एवं समहिषआवश्यक सीसोवि दोसेसु लग्गति, अणाभोगण अणाभोगपत्रवणाए वा अववादपयाणि वा । तस्स पडिपक्खो सो मेषमशकज चूणा वीरमिव राय्मो0॥2-60॥ तस्स किर जिब्मा अविला तो दद्धं फट्टह, ताहे सारं खाति, इतरं चयतित्ति, चचों । महिसा लोकोविःईपुरतो जूहस्स गना मध्वं पाणिनं आद्यालति, पच्छा पिवितुमारमति, जय सक्को पातु मो वा, एवं सीमो किंचि नं पमारत करेति ! डाला वा जेण णवि नस्म गवि अण्णम्म । सम्म पडिपकाया मेमो, अवि गोप्पतामात्र जाणूपादपडिता पाणियं पिबति सर्य अत्राणि य । जाहका: ॥ 12 ॥ मसगो दसति ण किंचिवि महिरं लभनि दुक्सावेति, दम्पाविज्जति पमारिज्जइ य, एवं सीमोवि तारिमं मणति कति वा जहा दी। BNa लमति णिज्जूहिज्जनि बा, चर्चा । पडिवक्खा जलगा. बहुतरगपि पियान.णय दुक्खावति । एवं मुर्मासावि मकब्ज 4णिप्फादेति अवियत्तीत y। विगलो पुल्चमंडीए दुद्धं तन्धेत्र म पिचति, किं तु पादेण ढोलति, पन्छा अश्वत्थ गये लिहति. तुरियत्तणेण, तं च तम्स अप्पं आहाग्निं भवीत मडलं च, एवं सीमावि आयरियमलाओ चेव ण सुणेति, किंतु अणुभामंनाणं अमतो य तुरियतणेण गण्हनि, एवं तम्स थोवं अवघाग्निं मरति अविमुदं च पज्जवहिति, चर्चा । पहिवक्लो जाहगो. मंडीए दद्धं तत्येव धोत्रं पातुं पन्छा पासाणि मलिहति, तस्म ते दोमा ण भवंति, एवं सीमोऽधि आय। रियसगासाओ थोका थोब गिहिऊण सुपरिजित करति, एवं नस्म अणुबायं परियद्वितं च पहुं थिरं पज्जवसुद्धं च भवनि, चर्चा । | गोणी दुबिहा-पमन्था अपसन्था य. एगेण चउण्हं धिज्जातियाण गोणी दिना, ते संपहारंति परिवाडीने दुज्झंतु, नत्थ । x ॥ 16 ॥ दिएगो पढमे दिवसे चिंतेति-काल अन्नम्म दुझिहिनि कि मम एताए?, चारिमादि ण देति, एवं इतरवि, मा अनिरण विणट्ठा, enemi SEXSEXXSKRRESISTERY Page #126 -------------------------------------------------------------------------- ________________ A1 % उपोद्घात नियुक्ती । हाणी य अवनवादोय, एरिसनि अन्नानाविण लभनि, एवं आयरियंपि, मीमा पाडिच्छगा करेहिन्ति, पाडिच्छगा मीसत्ति, चर्चा ॥ |गामीरीआवश्यक दितिया पसत्या, बभणम्म दुमिहितिनि, गावी य पुणो मज्झवित्ति, चर्चा । एवं आयरिए मीसा चिंतति किं एतेहि?, अम्ह तुरटान्तो द एस मारो, णिज्जरा, आयरितो य माधृषण दाही पुणो अम्हांपत्ति, चर्चा एवं पाडिच्छगावि । भेरी मच्चे वासुदेवस्स भणिया, |जह सा जया सुविसुद्धगुणजुत्ता आमि तदा महन्धा आढिता, पच्छा विवरोया, एवं सीसेवि स्मोतारो। अहवा जहा वासुदेवेण । ॥ 124 ॥ गुणेहि देवावि अक्खिसा भेरी य लदा एवं मीसो गुणवं गुरुं आराहेति सकज णिप्फादतित्ति, चर्चा ! आभीरी, आभीगे मंडीए उवरि ठिता घयगडं पणामेनि, हेवा में महिला परिच्छति. ती इतरम्म य aMtarAgaShanamuyanANaM | कहमवि पडितो भिन्ना, नाणि मंडंनि-नुमं दुग्गहितं, तुमे दुछु पणामितति, ताव मन्वं भूमि गय, परोप्परकोचो वेला फिट्टा अकाले। गच्छताणं सेसघयमुल्लं बहल्लाय चाहि महिना हाणी अवब्रा य, एवं चेव आलावए आयरिएण दिन अन्ने वा कुट्टितो मणितो-ण एवं, मणइ-तुर्म चेव एवं दिन्नी. मो मणति-ण देमि. तुमं विणामेसित्ति, कलहो, एवं समोतागे । बितिओ दवत्ति ओइन्नो, दोहिवि दवदवस्म कप्पगणि मरिनाणि, मणागं , मो आभीरो मणति-मए ण सुटु पणामितं, सा मगति-मए न सुगहितंति, 4 एवं आयरिएणवि आलावा दिन्नो, पच्छा आयरितो भणति-मा एवं कुदेहि, प्रागेव मए आणुवउत्तेण दिन्नो, मो मगति-मते ग सुटु गहितोत्ति, चर्चा । अहवा आभीग जाणति-धारा एत्तिल्लिया घडए माहिति, एवं आयरितो जाणति एग दुर्गालावर्ग । P2 ॥ गहिहितित्ति एवं परिक्खिए मीसम्म देज्जा, दुमीसम्म विवेगो, चर्चा । RECE%किए% SACRE 4 % 4 + Page #127 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णौ उपोद्घात निर्युक्तौ ॥ 125 ॥ वखाविधिविभागों गतां । इयाणि दारविधी । तन्थ इह तावेतं सामाइयं हमेहिं दारेडिं अवगंतव्वं । तंजहाउसे 1 पिसे 2 प. शिरग मे 3 खेत 4 काल 5 पुरिसे 6 य । कारण 7 पत्रय 8 लक्वण 9 गये 10 संमोतारणा 11 मा 12 / / 2- 61 / / किं 13 निविहं 14 कम्म 15 कर्हि 16 के 17 कहं 18 केच्चिरं हवन कालं 19 / कनि 20 संमर 21 मविरहितं 22 भवा 23 'गरिस 24 फोमण 25किती 23 / / 2-62 / / दारगाथाओं तत्थ पढमं उद्देसित्ति द्वारं, तम्म अत्रिहो किवां । तंजहा णाम गाथा - ॥ 2 ॥ 63 ॥ नामुद्देसो ju0 दचु खेतु काल0 ममामुसो उद्देसुद्देसो भावुद्देमो, नामवणाओ गताओ, जाणगमरीरमवियमरवरितो दृच्वमितिमा सो अवा दत्रेण दब्बा दब्बे वा उद्देसो एवमादि, एवं खेचादपि योज्यं, तत्र । द्रव्यमिदं द्रव्यपतिरयं द्रव्यवानयमित्यादि दबुद्देमो एवं मेते खेत्तत्रती खेती इन्चादि खेत्तुद्देसो, एवं कालेवि, समासो-संखेवो, समासुद्देसो तिविहो, तंजहा अंगममासुमो सुयक्संघसमासो अज्झयणसमासुद्देनो, अंगसमासुद्देसो जो जं उद्देसगं उहिसति, ण ताव मणति पढमं चीयं वा मानुसो भात्रो मात्री मावज्ञः इच्चादि मावुद्देसो । एस तात्र उद्देसो अविसेसितो । याणिं एते चेत्र पदेसु विमेमिनां निद्देसो भवति, णामठवणाओ गताओ, धरितो जो जं दब्वं निद्दिमति, जहा सचितं वा अचितं वा मीनं वा, सन्चित्तं जहा गोणी तणे वा, गोहिं गोमिओ, अचित्तो जहा छत्तं, तेण वा छत्तेण हसिओ, मांसं जहा उपोद्घातं द्वाराणि उद्देशनिदेशद्वारे ॥ 125 ॥ 127 | Page #128 -------------------------------------------------------------------------- ________________ :- - - - श्री रस तेन निर्दयः रहेण रहिजो इत्यादि, एस दम्पनिदेयो । खेपनिदेतो जो जे से निहितति ta0 माईना: एरवर्य पाजो निदेशः आवश्यकमा जेगलच निहिसति, तेसोरहो मागगहो इच्चादि, कालनिदेसो प्र्विर्व्यो। समासनिदेसो सिविझे, वापसमासकि & निगम उपादावलले सुरक्षा अज्जावण, अगसमासणि सो जो जे अंग निहिसति, -आय वा उपगई या परमावि, एवं सुरक्वंपपि । नियुको गावातोसतानि महमायणाणि वा, एवं अज्जपणं जहा दुमपुष्फियादीषि, उसनियेसो जो के उद्देस निवसति, सतपरिवार ॥1क्स्सा पढमो उदेसो वितिको वा इत्यादि, भावनिडेमो जो जं माचं निदिसति, ते-उदहवं वा, जो वा जेण मा मावेश निहिस्सति जल कोही मामी मावी लोभी, इह किल समासौदेससमासनिदेहि अधिगारो, तत्व अजवर्ष इति समासुइसो सामाषिकमिति smaasnirdeshH। एते पुण उद्देसनिदसे को किह गयो इच्छति इति ?, 'दुषिहपि' अन्ने पुण नीसमेह को किह गयो इच्छतिति पुलिणेगमणयो निविद संगहो य पचहारो । निहेसगमुजुमुतो उभपसरित्यं च सहस्स ॥ 2 ॥ 65 ॥ तत्वमेनमणयस्म य वत्तववाए इन्थी इत्यिं निहिसनि इस्थिनिदेसो, इत्थी पुरिस निहिसति पुरिसनिहसो इस्थिनिमो र, हस्थी गण निहिमति इन्यीनिहमो य गपुमगनिदेसो क, एमेच पुरिसणसगाणपि संजोत । संगहनवहारणक्यचच्चता इत्थी । इत्थं निरसति इस्थीनिदसो, इन्थी परिसं निहिसति पुरिसनिदेसो, इस्पी नपुंसगं निदिसति गसानिदेतो, एवं पुस्तिषपुंसगापि ला संजोबा में दब णिदिसति मंगहववहारा इति, इत्थी इरिथ निहसति इस्विगिसो इत्या पुरिस निविसति इग्विनिदेसो BthIsama मितिसति इस्थिणिहेमो, एवं पुरिसणधुमगाणवि, एवं उज्जुसुको जो मिसयो तर, सेसबैत्ति, उमय Page #129 -------------------------------------------------------------------------- ________________ उपोद्घातात सविसहस्स, जदि इत्पी इन्धि निरिमति इरिथगिद्देसो, अब इत्थी पुरिसणघुसए णिदिसह मो अभिरेसो, अदि पुरिलो श्रीवीरस्य पुरित मिदिसति पुरिमणिदेसों, अह पुरिसो इन्विणसए निहिसह सो अनिदेसो, एवं जदि निर्दिलियब लिपिसमे कसो PImamAH आवश्यकाति , संस पवि इच्छनि सहो । एवं सेसाणवि विमासा ॥ इवाणि जिग्गामेतिदार । सो व छव्यिहोनियुको । मामगाहा ॥ 2-66 / / नामनिम्गमो उवण दव खेत काल0 माव0, नामस्थापने पूर्ववत् , वतिरिचो दब्बानिग्गमो, सो सचिचाती वा सचिस्म निग्यमो उमंगो, सचिनाओ सचित्तस्स निग्ममो जहा मूलाओ कंदो कदाउ खयो एवं, अनाजहा इत्पीको 3127 ॥ मो, सपिचाजो अपिलस्स, जहा केसमंसुणहरोमादीणि, अचित्ताओ सपिचस्स जहा-कटाओ पावगस्स, अहवाकवाको पुषस, पिता अपियस्स, जहा खीराओ दहि, दहितो णवणीतं, णवनीवाओ पत्र, अहवा उच्छुरसाउ गुलो । बझा दबाजे बन्ना निगमो, दम्याओ वा दवाण, चउमंगो, दवाओ दव्वस्स, जहा-रुवा पयुत्ता रूपओ चेव पच्चाओ जातो, दमाजो दबाब वागण सवरण बहव स्वया लद्धा, दन्देहितो एगस्स दबस्स, जहा-पहहिं पञ्चेहिं एगो रूपनो लदो, बहह उर्ल बचे सलवात खेचनिगमो-आमि खेले मिग्पमते मिज्जति, जो वा आओ खेचाजो णिग्गजो एमादि, कालनिन्नयो-मिका मी बावज्जति, जो वा जातो कालाओ निग्गतो, माषणिग्गमो-जो जाती मावाओ निगतो जेण या भाषेण निगलोरचारिक बना होस चेव दवखेगकालमावाण मग पुरिमं गणिज्जनिकटु तम्हा मगवतो चेष निगमो फ्रूपेतव्यो, सल्विक 12 ॥ जिग्गमे परमनाया Page #130 -------------------------------------------------------------------------- ________________ T WEE विमलवाहनवक्तव्यता आवश्यकता + श्री पंथं किर देसमा साधूर्ण अहविविप्पणदाणं । सम्मत्तपढमल भो योध्धन्यो बद्धमाणस्स ॥ 2 / / 67 ॥ चूणौ अवरविदेहे सन्थ एगमि गामंमि गामम्स चिनो, मो गयाएसबसेण मगडिसागडं गहाय एग महं अडवि अणुपविट्ठी दारुग-1 उपोवानिमित्त, अन्ये व माधुणो मत्थपरिमट्ठा दिसामुढा पंथं अयाणमाणा तेण अडवीपंथेण मझण्हदेसकाले तण्हाए छुहाए य परज्याहितात देस गता जत्थ सो सगडमनिवसा, सो य ने पासित्ता साधुणो महता संवेगमावनी-अहो इमो साधुणो अदेसिया तवस्मिणो अडविं 4. अणुपविडा, तेसि मो अणुकंपाए विपुलं अन पाणं दाऊण भणति-पह भगवं! जाहे पंथं समोतारेमि, पुरतो संपत्थितो, ताहे ते साधुणो तस्सेव सम्म समणुगच्छति । तत्थ य एगो घम्मकहियलदिसंपन्नो तस्स धम्म कहेउमारद्धो, घम्मकहावसाणे य में उवगत सम्मन, समोतारेभा ताई नियनी. ने पना स्देम्ण्। मो य पूण मंवेगसम्महिदी कालमासे कालं किया साहम्मे कप्पे पलितावमट्टितीएम देवेसु उवचनो, नतो दुनो ममाणो इक्खागकुले जाओ उसमसुतसुतो मिरीचिति, इक्खागकुले जातो इस्खागकुलस्सुप्पत्ती माणियव्वा, नद्दारेण कुलगरवंमा, नीते कालो, कुलगरुपनी, उमभनी भरहो, तम्म मुतो मिरीची तो उसमुप्पत्ती । तन्थ कुलगरुप्पत्तीए इमा गाथा ___पुष्वमने पुञ्चविदेहे दो वणिज्जा मिना पायव्वा, नन्थ एगो मायी एगो उज्जुओ,ते पुण एगतो चेव ववहरति,तत्थ जो सो |मावी सो त उज्जुग अतिसंधति-चीत. इतरो सव्यं अगृहेन्तो सम्म सम्मेणं ववहरति, जो सो उज्जुओ सो कालमामे कालं । किच्चा इमीसे ओमयिणीए मुममदममाए समाए बहुत्रीनिकताए पलिनोत्रम[मागे मेसे इहेच मरहे वासे अड्डभरहमझिल्लतिभागे + SAKAL ॥ 128 // Page #131 -------------------------------------------------------------------------- ________________ श्री आवश्यक सूण उपोधात निर्युकी 129 ॥ सण मज्या एगस्स भयजुयलम्स महणत्ताए पच्चायाता, तय हि माणुसत्तम लद्धं ?, तेणं उज्जुगतेणं, इतरो तेणं कर्ण दाणरुती व आमि यो मित्र पसे हरियणं जातं. वत्रेण मेदो चौदंतो, जाहे ते par3अप्पना वरणं ताहे तेर्सि अन्नमन्नं दणं अतीव पीई ममुप्पना 'यं दृष्ट्रा0' अतिसंघणता य अभितोग विनिव्वनियं तं ताहे उदिषं, तेण इरिथणा मिणयं बंधे विलनं तं वलयं विलयं दट्टणं सच्ची सो लोगो अन्भहियमणून इमो इमं व से विमलं वाहणंति तेण से णामं करेंति विमलवात्ति, तोच जातिग्मरणं जातं. नाह कालदो नाम मणूमाणं तेसु रुक्तं ममत्तीभावो जातो, जो ममते समलितति नं न मातिज्जति, ताहे तं अहंता एस विमलवाणी अम्हहितो अहिगो जस्स एस दाहि ते रुक्से तस्स भविहिंदि त तं उवहिता, नांदे सो भणनि मा भंडह, तुम्मे इमे रुक्खा, जो तुब्भं एत्थ अवरज्झति तं मम उबडावज्जाह, एतं च मज्जातं तुमं परंपरण मन्थ वह जन्य साठविता ते आयरिया जाता, वेण परमणारिया, एवं नेण मेग ठविता, अहं च से डंडं वत्तहामि, ताहे तेसि जो कांति अवरज्याति सो तम्म उब्द्द्विज्ज्ति। नाहे मो तस्स डंड बचेति को पुण डंडो ?, हक्कारी, हा तुमे दुनु कयं, सो तेण इक्कारण जापति सीमं पडिनं. छायायानां वरिहं मति, तस्स पुण चंदसिरी णाम मारिया, तीसे पुत्तां चक्खुमं गाम, एवं परंपरएण जसवं अभिचंदे पण मरुदेव णामी एनेमिं चैव महिलाओ चंदकंना सुरुवा पडिरूवा चतुर्मता सिरिकंता मरुदेवा, तेर्सि गुण उच्चतं पदमम्स यात्र धणुमया अड मत्त अद्वयत्तमा लस्मया अद्छडा सता पंच पणुवीमा सया णाभिस्म । ताओ य कुलगरभज्जाओ इमं तमितो ऊणातो. ने सव्वं बज्जीसभसंघयणा, समचरंसमंठा पसंठिता, ताओवि एनिए चैव, संघयणमंठाणाई परुयवाई, वज्जरिममं नाम यज्जबंध जो वज्जकीलिया य. वितिए वेन्द्रओ पन्धि, नतिए ण वेढओ णावि कुलकरवक्तव्यता ॥129॥ 1 ' Page #132 -------------------------------------------------------------------------- ________________ शूर्णी श्री खीलिया, उत्थं एमओ पद्धं, पंचमं दहमोवि अबद्धं, छह गवरं कोहए मिलितं ॥ समचौरंस संठाण जत्तिओ उव्वेहो तनिओ18] नीतीनां .. बावश्यकाल विक्खमोति, जारिस वा एर्ग चम्बु तारिमं चीयपि, एवं मव्वंगा, नग्गोह- जस्म बाहाओ दीहाओ उच्चत्तं थोचं उवरि विमालो, सादी दिग्यो वाहडहरिका, वामणं घम्म, खुज्जं ईषदानतं, हुंडं असंठितमेव, एतं छविह संठाणं छब्बिहेवि संघयणे मणितं । / उपोत्पादा नियुक्तो तेसि पुण पढमं संघयण मंठाणं च, नेमि वनो भाणियल्चो ऽचक्खुम जसमं च पसेणई य एते पियंगुवन्नाभा, अभि चंदो ससिगोरो, निम्मलकणगप्पभा सेसा ॥ तातो तेसि मज्जातो मब्बानो पियंगुवाओ ॥ इयाणि तोसि आउग्ण्॥130॥ पलिओवमनसभागी पढमस्मायुं नतो अमंग्वेज्जा । अवमेमाणं असंखज्जा पुच्चा, ते य आणुपुब्बिहीणा नामिस्स पुण संखज्जा सव्वा इति । नेमि आउगं तं भज्जाणवि मवेसिं चेब, तेमि हुत्थिरयणाणि होत्या, तसिं लावागा, दोन जम्स आउगं तं TU तस्स समदसमागा काऊण जो पढमी भागो मो कुमारभावो, जो पच्छिमो सो युट्टामावो, मझिमा अदु मागा कुलगरमावो, एवं सव्वेमि, ते पयणुपेज्जदोमा मध्व देवेमु उववन्ना ॥ कस्स पूण कहिं उववाओ?, यथासंख्य दो चेष सुवन्नमुं उदहिकुमारे । जे व इत्थी मरूदेववज्जाओ य इत्थियाओ ताओ जागेसु उपवना, एगे पुण मणति-जहा पढमो य हन्धी छच्च इत्थियातो पागेमु, सेसेसु णस्थि अधिकारी, मरुदेवा सिद्धिं समता । एतेसि सत्तहनि इमाओ दंडणीनीओ-हक्कारो मक्कारो धिक्कारो चेव व्ण्द्द्न्नीतीतो। कोच्छं तासि विसं हक्कम आणापब्धीपटमम्म विनियम्म पढमा दंडणीती. ततियम्म चल्यम्स बितिया, अभिणवा गाम णवा इति मणितंग Page #133 -------------------------------------------------------------------------- ________________ आवश्यक उपोषात नियुक्ती ॥ 13 ESSARRES होइ, जस्स अप्पोऽवग्2अहा तस्स पढमा, जम्म गाढतरो नम्म णवा, पंचमच्छट्ठसतमए (तैया णवा) तेसिं जस्स चंडतरो उ तस्स तइओ श्रीपमधिक्कारो दिज्जइ, सो य अज्जवि अणुपरियति । सेमा चउबिहावि डंडणीती माणवगणिधीतो भरहस्स उप्पना, परिभामा मंडल- स्पधनसार्थ बंधो चारए छविच्छेदो, अमि परिभासा मंडलबंधो य उसमसामिणा उप्पातितो, चारगच्छविच्छेदा माणवगणिधीतो, आहार्न्नीती। चाहादपुण गिहिवासे उसमस्स तु असक्कतो आसि आहारो जाव किल उमभमामिणो गिहावासकालो डिओ ताब, सञ्चेसिपि मवाः असक्कतो आहारो आमि, अमक्कनो णाम असंस्कारितः, स्वभावस्थ एवं फलादि, भगवतो पुण उसममामिस्स जाव गिहवासो आसि ताव देवकुरूत्तरकुरुकाणि फलाणि खारोदपाणियं च सक्कवयणसंदेमेण देवा उवणेता, अच्छौ ताव आहारो, उमभमामिस्स ताच जाणामो का उप्पनी ?, नेणं कालेणं तंणं समएणं अवरविदेहे वासे धणो णाम सन्यवाही होत्था, सो पुण धणसत्याहो खितिपतिट्ठियानो जगराओ वसंतपुरं पत्थितो वाणिज्जाते, जहा दावहवणाए, ताए चव विहीए संपत्थितो, णवरं है। इह साहूर्ण तेण समं पत्थितो गच्छो, को य पुण कालो, चरिमणिदाहो, मो य सत्यो जाहे अडविमझ पचो ताहे वासारत्तो उवम्गो, तत्थ पाउसो जहा उक्वित्तनाए, उक्खित्तनाए नारिसो जातो, ताहे सो सस्थवाहो अतिचिक्खिलिच्चिया दुग्गमा पंयत्तिकाऊण तत्थेत्र सन्थनिवेनं काऊण वासावामं ठितो, मि ठिते वासावासं सब्बो सत्यो ठितो, जाहे व तेसि अनसस्थेलयाणं निद्वियं मोयणं ताहे कंदमूलाई समुद्दिसति, माहुणो दुहिया जति किहाव आहापवत्ताई लन्भति ताहे गेहति ॥ एवं काले वच्चंते बहाए काले समैच्छिए थोवावसेसे वासारते ताहे तस्स धणस्स चिंता जाया को एत्य सत्थे दुरिख-3 | ॥ 13 ॥ | तोत्ति , ताहे नेण सांगतं, जह-मए ममं पव्वैया आगता, तेसि च कंदमूलाणि ण कप्पंति, ते दुक्खिता नवस्सिणो, कल्लं demi । Page #134 -------------------------------------------------------------------------- ________________ चूर्णी मवाः सिं, ते पभायाए निमनिता पभणनि-जं पर अम्ह कांप्पयं भवेन्ज तं परं गेण्हेज्जामो, किं पुण तुम्भं कप्पति, जं अकतम-131 आवश्यक कारितमसंकप्पितं अघाग्द्वानो पाकातो भिक्खामेनं जं वा घयं वा गुलं वा एवमादि, एवं तेण माणं तं फासुगं विपुलं दाणं दिय, ण्षमस्य सो अहाउयं पाळैत्ता तेण दाणफलेण उसस्कृरुमणुतो जातो, ततो आउक्वएण उच्चट्टिऊम सोहम्मे कप्पे तिपलिओचमठितीओ नियुक्ती वाद देवो जाओ, (महाबल ललिता बदरजंघ मिथुनकं च सोधम्ममुर, एतद्भवपंचकमत्र त्यक्त) ततो आउखएण उब्वष्टिऊणं महाविदहे लवासे वेज्जपुत्तो आयानो, तम्म पुण हमे मरिमगा सरित्तया मरिचया एगदिवसजाना अणुरत्ता अविरत्ता वसओ जहा अण्द्द्ग्न्नाते। ॥ 132 ॥ ते इमे चसारि वयंसा तं-रायपुत्तो मेडिपुत्तो अमच्चपुना मत्थाहपुत्तनि, एवं ने अनया कयाइ तस्स वेज्जस्म घरे एगतओ OM सहिता सत्रिमन्ना अच्छंति, नन्थ य साधू महप्पा मो किमिकुडेण गहितो अतिगनो भिक्खम्स. नहिं मप्पणय महासं मो भवति । तुन्भेहिं नामं मच्चलोगो खाइयचो, ण तुम्भे तम्सिम्म वा अणाहम्म वा किरिया सायचा, सो भणति-करेज्जामि, काणिवि पुण माओसहाणि मम णन्थि, ते भणंति- अम्हे मोल्लं देमो, कि ओमहं जा क्रिणिज्जतु , मो भणति- कंबलग्यण गोमीमचंदणं च, ट्राततियं तेल्ल तं मम अन्थि, नाहे मग्गिउं पवत्ता, आगमितं च हि जहा अमुगम्स वाणियगम्स अधि दोवि एताई. ने गता । दोषि सयसहस्माई गहाय तम्म पामं, देहि अम्हं कम्बलरयण गोसीसचंदणं च, सो जाणति ते कुमार, तण पुच्छित- किं कजं ?, मणंति-साधुम्स किरिया कायब्वा, तेण मनति-अलाहि मोल्लेण, एत्तिए नेव गेण्हह करह, ममवि धमोति, ण सक्का एक्कजिम्माए । &A(वोत्तुं) ने अस्था, तम्म ताव वणियम्म संवेगो जातो, जदि ताव एतेसिं बाळाणं एरिमा सद्धा मम णाम मंदपुलस्स ihlogpddibddhss| patvi, so संवेगमावत्रो, ताडे चंच तहाम्वाणं थेराणं अंतिए pavaio जाब सिद्धो बुद्धो । इमेऽपि ताव घेत्तृण ताणि ओमहाणि 214 Page #135 -------------------------------------------------------------------------- ________________ नियुक्ती गता तस्स साधुणो पाम जत्थ उजाणे ठितो, पाति नं पडिमावरमतं, ते ने दणं पडिमं ठितं चंदिऊणं अणुमति-अशुजाणड विशतिः मगवं ! अम्हे तुम्भ धम्मविग्धं काउं उबाढिता, ताहं नहिं नण नेल्लेण सो साधू अभगिओ, तं च तेल्लं रोमकूवेहिं सर्च अतिगत, स्वानकानि आवश्यक तमि य अतिगते ते किमिया सच्चे संबुद्धा, तेहि चलंतेहिं तम्म माधुणी उज्जला बिउला यणा पाउन्भूता, ताहे ते निग्गते उपोद्घात व दळूणं कंबलरयण साह पाउतो, तं मीयलं, तं च तल्लं उण्हवी रिवं, ते किमिया तन्थ लग्गा, ताहे तं पप्फोडित, नता सब्वे पडिता, 18 ताहे आलिंपितो, एवं एक्कमि दो निन्नि वारे अभंगऊणं माधू तेहिं नीरोगो काओ, ताहे खमाऊणं जेणागता तेणेव पडिगता, 1133 ॥ ते अहाउयं पालेउं मामन्नं तंमलागं देवलोगमु उववना पंचवि जणा ते, ततो देवलांगातो आउक्खतेणं चइऊणं जंबूदी पुन्चविदेहे पोक्खलावईमि चक्कट्टिबिजए पुंडरिगिणीय नगरीए वैरसेणम्स रनो धारिणीय देवीए पढमे चहरणामे णाम पुत्ने जो सो वेज्जपुत्तो, अवसेसा कमेण बाहुमुवाहुपीढमहापीढत्ति, एवं ते संघडिया पंचलक्खणे भोते भुजति । मो य बहरमणो राया , | पन्चातो, तित्थगरो भगवं जानो, इयरे य मंवड्डिया महामंडलिया जाता, इमस्स बहरनामस्स चस्कवट्टिनामगोयाई कम्माणि उइमाणि तेण साधुचेयावच्चेण, जहिवसं पितुस्स केवलं उप्पनं तदिवस इमस्म चक्कं उप्पन, विजए चक्की जातो, एवं ते भोगे 6 मंजता विहरति । अभया णलिणिउम्मे उज्जाणे वैरसेणो समोसरितो, ते पंचवि पञ्चाया, नन्थ वैरणामेण चोइस पुव्वाणि 5 अहिज्जियाणि, अचमेमा एक्कारसंगची चौरो, तत्थ बाहू सो तेसि सव्वेसि वेयावच्च करति, जो सो सुबाहु मो भगवतां । कितिकम्मं करेनि, एवं ने करेंने वहानाभो भगवं अणुवृहति- अहो सुल्क जम्मजीवियफलं जे साधुणं वेयावच्च कीरैचि, परिसंता दवा साधुगो चीसामिज्जंति, एवं पर्ममति, एवं पसंसिज्जतेसु तेसु मेसि दोण्डमग्गिल्लाणं अपत्तियं भवति, अम्हे समायंता ण Page #136 -------------------------------------------------------------------------- ________________ श्री तीर्थकृत्को पससिज्जामो, जो कोइ मो पमंमिज्जह । नन्थ पढमेण वहाणामेण बीमाए कारणेहिं तित्ययरत्तं निबद्धं । काणि पुण नाणि जेहिं आवश्यक- तित्थकर लम्माति? मननि चूणौ । अरहन0 ॥ 2-106 / / दमण ॥ 2-17 ॥ अप्पुचः ॥ 2-108 / / प्द्म्ना2-109॥प्द्ध्माते अड्ड बीयाए णव ननियाए नियुक्ती । तिन्नि, तंजहा-अरिहंत 1 सिद्ध 2 पक्यण 3 गुरु 4 धेर 5 बहुम्मुत 6 तवम्मीसु 7, तत्थ पवयण-संघो, गुरू-धम्मोवदेसादिदातारो, | घम्मे थिरीकरति जो सोधग, मेमा पमिद्धा । एतमि वच्छलता-अनीव मनिबहुमाणो जं जुज्जतिनं करेति, अभिक्खणाणोपयोगो ॥ 13 ॥ अणुप्पेहादिसु णीमकिनादिकरणं bA8, दयण विणए?. आवम्मय 11माले-अट्ठारमसीलंगसहम्मेमु उत्तरगुणेमु 12वारमलगुणसु द 13,एतेसु निरनियागे, खणलव14 नव15 चियाप16 बेयावन्नं17,एतेषु समाहिते, तत्थ खणलवसमाही णाम खणलवमेत्तमवि कालं णो अममाधिन भवनि, नदुक्त मंत्रमरतिबहुले' ति । एवं तवरतिरहुलति, चियागरतिबहुलोत्त, दुविहो-दच्चचिनाओ, | भावचिताओ. दवचिनाओ आहारौवाहियेज्जादाणं अप्पातोग्गाणं चियागो पायोग्गाणं दाणं, भायचियायो कोहादीर्ण, वेयावच्चर तिबहुले, यावच्चं दमविहं, जहा- आवरिय उवज्याते थे तबस्सी गिलाण सेहाणं । साहम्मिय कुल गण संघमंगयं तमिहं कायवं PimzAta एकेक नेरयविहं, जहा-भने 1 पाणे 2 आमण 3 पडिलेहा 4 पाद 5 अच्छि : मेसज्जे 7 / अत्थाण 8 दुदु 9 तेणे1. | दंडग 11 गेलन्न 12 मन्नंनि 13 ॥ 1 ॥ पाएणं निययं कंगति, समाहि च उप्पाएति, उग्गहेसु जो वा जेण (विणा) विसीदति । / | अपुवणाणम्गहणं 18 सुयभनी. नज्जातीयं बहुमाणपि 19 पपयणपमावणा य 20 पवयणे बहणं अत्यं जणपनि । एतेहि । कारणहि वित्थगरतं लभति जीयो । किं ममुदितहिं उदाहु पत्तेयमवि ?, उभयथावि । यतो CREACAESEXKAAR Page #137 -------------------------------------------------------------------------- ________________ ARE** पराया, एवं पतिग्णाभो भगाई, बाहुणा या वा इन गमन तु भगवता, श्री पुरिमेण य पच्छिमेण य पने मवेऽवि फासिया ठाणा । मन्त्रिमाहिं जिणेहिं एग दो तिनि सनचे वा ॥ 2-1095 / आवश्यकतंच कह वेसिज्जति', आगिलाए धम्मदेमणादीहि । बजातिनं तु भगवतो, तनियभव ओसनित्ताणं ॥ 2-110 ॥ कामस्थ 6 पट्ठवतो नियमा मणुयगनीए इन्धी वा पुरिमो वा इनगे गमओ वा सुभलसाए, अन्नतरेहि कारणहि बहुलं बहुहा आसौपाहात वितेहिं । एवं तेण निन्थगरनं निबद्धं, बाहुणा यावच्चेण भोगा निचत्तिया, मुराहणा बाहुबलं, तेहिं दोहिवि इत्यानामगोनं । नियुक्तौ दि । कम्म निबद्धं, एवं वतिग्णाभा भगवं चतुरामितं पुन्चलकाबाई मच्चाउं पालैन्था, तत्थ कुमारी लीम मंडलिओ सोलस चउव्वीसं ॥ 13 ॥ महाराया, दनक चाहससामन्नपग्यिआओ. ननो मन्छ8 उववन्नी, नेऽपि नन्थेव, उवचातो सबटे सन्चेसि, पढर्म बहरणाभो । चुआ, इमीमे ओमप्पिणीय समाग सुसमसुसमाप पिनिकंनाए सुसमाए वितिकताए सुसमदुस्ममाए ततियाएवि पहुवितिकताए चौरासीए पुन्चमयसहस्महि मेसहि एगुणणउइए य पकवहिं सेमर्ह आमाढबहुलपक्वं चउन्थीए उत्तरामाढाजोगजुने है मियके विणीयाए भमिए नाभिम्म कुलगाम्म महदेवार भारियाए, कुच्छिआंम गम्मनाए उववन्नो । चौदस सुमिणा । उमभगयमीहमादी पामिना पडिबुद्रा णामिम्म कहनि, तेण भणियं तुज्झ पुत्तो बडो कुलगरो होहितिनि, सकम्म आसणं चलितं, मिग्यं आगमणं, भणनि देवाणप्पिया ! नव पुनो मयल भुवणमंगलालओ पढमधम्मवरचक्कबड्डी महै महागया मविस्मै. केयी भणनि-बत्तीगपि इंदा आगंतूण यागनि, ततो महदेवा हद्दुतुहा गम्भ बहतिनि, तएणं णयह मासाणं अट्ठलमाणं च गईदियाण बहुविनिकताणं अडरत्तकालसमयमि चत्तबहुलट्ठमीए उत्तरासादाणक्वत्तेणं जाव अरोगा अरोर्ग पयाना, जाय ॥ 135 ॥ माणेसु नित्थयरेम मबलोग उज्जोयो भवति, निन्धयग्मायगे य पच्छन्नगम्भाओ भवंति, जाहिरफलमलाणि य न भवति RCASTECasses 652 Page #138 -------------------------------------------------------------------------- ________________ W ला ऋषभम्य जन्म एस्थ-जम्मणः ॥ 2.11 ॥ नेणं कालेणं तणं ममएणं अहेलोगवन्थव्याओ अडदिमाकुमारिमहत्तरिगाओ सएहिं2 कूडेहिं आवश्यक सिएहिं 2 मवणेहि माहि 2 पामादवडसएहिं पत्तयं पतेयं चौहि मामाणियमहम्सेहिं चौहि य महत्तरियाहिं सपरिवाराहि मत्तहि उपोद्घात । अणिएहिं ससहि अणियाहिवनीहि मोलमहिं आयरवदेवमाहम्सीहिं अन्नेहि य बहिं वाणमंतरेहिं देवेहि य देवीहि य मद्धिं संनियुक्ती । परिचुडा महताहयणट्टगीतवादित जाव भोगभोगाई भुंजमाणीओ विहरंति, तंजहा भोगकरा भोगवती सुभोगा मोग्मालिन्नी। तोय्॥136॥ धारा विचित्ता य, पुप्फमाला अणिदिया ॥ 1 ॥ तएणं नासि भगवते तित्यगर ममुप्पन्ने य पत्तेयं 2 आसणाई चलंनि, ताणि पासेता ओहि पनि, भगवं निन्थगरं ओहिणा भोएंनि, मोएत्ता ताहे पणामं करेंति, जहा बदमाणसामिस्स सके जाव संकप्ये समुप्पज्जित्या, उप्पन्ने खलु भा जंबुहीवे भगवं तित्थगरे, न जीतमेनं तीतपच्चुप्पन्नमणागयाण अहोलागवत्यव्वाणं अट्टण्हं दिसाकुमारिमहत्तरियाणं जम्मणमहिमं करिनएत्ति, तं गच्छामो णं अम्हेऽवि भगवतो जम्मणमहिम करेमोत्तिकटु एवं मंपेहेंति संपेहेना । पत्तेय 2 अभितोग देवे महाति, 2 खिप्पामेव मो अणेगखंभमयसंनिविट्ठ लीलहित एवं विमाणवन्नओ माणियब्बो जाव जोय-15 णविच्छिन्ने जाणत्रिमाणे विउवह । नेवि तहेव करेंति, तएणं ताओ हद्वतुट्ठ पत्चर्य पचेयं चौहिं सामाणियसाहस्सीहिं जाव अन्नेहि य बहिं देवेहि य देवीहि य सद्धि संपरिबुडाओ ते दिब्बे जाणविमाणे दुरुहिति, दुरुहिता सव्विड्डीए सध्वजुत्तीए जाव। घणमुदिंगपवादितरवणं वाए उकिट्ठाए जाब देवगतीए जेणेव भगवतो जम्मणत्थाणे तेणेव उवागच्छित्ता तं ठाणं तेहिं दिव्वेहि जाणविमाणेहिं तिक्मुत्तो आयाहिणं पयाहणं करेंति, करेला उत्तरपुरच्छिमे दिमीमागे ईसि चौरंगुलमसंपचे धरणितले ते दिव्वे विमाणे ठवेंति ठावेत्ता पत्नेयं पत्त्यं चौहिं मामाणिय जाव पडिबुडाओ विमाणाहिंतो पच्चीसहिता सचिट्ठीए जाव नादितरवेणं SRCASSESEARSONA% // 136 // Page #139 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णी उपोद्घात नियुक्ती ॥ 13 ॥ 20MESSORStests. | जेणेव भगवं तित्थगर तित्थगरमाना य नेणेय उवागच्छति, उवागच्छत्ता भगवंत मानरं च तिक्त्तो पयाहिणं करेत्ता पत्तय पनेयं करतलपरिग्गहिनं जाव अंजलि कटु एवं चयामीणमो रधु ने रयणकुच्छिघारिए ! जगप्पतीवदाइए ! सव्वलोयणाहस्साकसमस्य सब्बजगमंगलस्स मन्बजगजीवबच्छलम्म हिनकारगाउ मग्गदसितया गढिवज्जुप्पभुस्स जिणस्स णाणिस्स णागयस्म बुद्धम्स मोह जन्ममह: गस्स चक्षुणो य मुत्तम्स निम्ममस्म, पचरकुलसमुभवस्स जावियसत्तियस्स जैसी लउत्तमस्स जगणी धन्नासि पुण्यासि, ते कतन्थे, अम्हे णं देवाणुप्पिए ! अहेलोगवन्थञ्चाओ जाव मयहग्गिआआ भगवती निन्धगरम्म जम्मणमहिमं करेस्मामो, तणं तुम्माहि ण मातियव्वतिकटु उत्तरपुरन्थिमं दिमीभागं अवकमंति, अवक्कमेचा बउब्धिय जाच समोन्नति, समोद्धचना संसेज्जाई जाव संवट्टमवाए विउव्वति विउवेना तेगं सिवर्ण मौतेणं मारुतणं अणुद्धएण भूमितल विमलकरणेण मणहरणं सच्चउयसुरभिकुमुमगंधाणुवासिएणं पिंडिमणीहाग्मिणं गंधुदुरणं निग्यिं पवादिएणं नम्म जम्मणट्ठाणम्म सन्चतो समंता जायणपरिमंडलं तत्थ तर्ण चा जाव अचाक्वं पूहनं दब्भिगं तं सच्चं आहुणिय 2 एगन्ने एडति, एडेना जेणेव भगवं माना य तेणेव उवागच्छति, भगश्तो माताए य असामते आगाथमाणीओ परिगापमाणीओ चिट्ठति । & तेणं कालेण तेणं समएणं उडलोगवत्थव्वाओ अ दिमाकुमारीमहतारगाओ मएहि सरहिं नहेब जाव विहरति । संजहा मेहंकरा मेहबनी, मुमेहा मेह्मालिन्नी। मुवत्था चस्थमित्ता य, वारिमेणा बलाहगा ॥ 1 ॥ जाब अम्भव हलएणं वासंति 2 णिहयर.II तणद्वरयं जाव पसंतरयं करेंनि, करना पुष्फबद्दलग विउच्वंति, विडम्वेता पुष्फवासं कालागरुपवरजाव सुरवराभिगमणजोग्गा ॥ 13 ॥ करति । करेना जेणेच भगवं नित्यगर निन्धगरमाना य नेणेव उवागच्छंति जाब आगायमाणीयो चिट्ठति । **** Page #140 -------------------------------------------------------------------------- ________________ तेणं कालेणं तेणं समएणं पुरच्छिमायगवत्यवाओ अट्ठ दिसाकुमारिमहतरियाओ सएहि सरहि कूडे तहेव जाव तंजहा ऋषभस्य आवश्यकाट्रानंदुत्तरा य नंदा, आणंदा दिवद्धणा । विजया य बेजयंती, जयंती अपराजिता ॥ 1 ॥ सेसं तहेव, जाव तं तुन्मेहिं ण माइय जन्ममहः वंतिकटु भगवतो निन्थगरम्म तिन्थगरमाउए य पुत्थियणं आदंसहत्थगयाओ आगायमाणीओ चिट्ठति । तेणं कालेणं तण समएणं दाहिणरुयगवत्थव्वाश्री अह दिमा तहेव जाब विहन्ति, संजरा-समाहारामधर्दिआ य. मग पपदा संधरा । ल्च्छिम्ता। नियुक्ती सेसवती, चित्तगुत्ता वसुंधरा ॥ 1 ॥ तहेब जाब ण भाइयव्यंतिकटु भगवनो निन्थगरम्स तिन्यगरमाउए य दाहिणणं भिण्गार्ह्॥138॥ स्थगयाओ आगायमाणीओ पग्गिआयमाणीयो य निटुंति । | तेणं कालेणं नेण ममएणं पञ्चन्धिमरुयगवन्यच्चाओ अट्ठ दिसाकुमाग्मिहतरिया पोसएहि जाय तंजहा-इलादेवी मुगदेवी, & पुहवी पउमावती । गगणामा णबमिया, महा मीया य अटुमा ॥ 1 ॥ तहेव जावनं नुम्महि ण भाइयचंतिकटु जाव भगवतो तित्थगरस्स तित्थगरमाऊग य नालियंटहन्थगयाओ आगायमाणीओ परिगायमाणीओ य चिट्ठति । / तेणं कालणं तेणं ममपणं र उत्तरिल्लरुवगवत्यब्वाओ जाब तंजहा अलंघुसा मिस्मकेमी य. पुंडका य वारुन्नी। हासा सम्बप्पभा वेब, हिरी मिरी चेव * उत्तरओ ॥ 1 ॥ नहेब जाव वंदिना तहेब नित्यगरमाऊए य उनरेणं चामरहत्थगताओ आगायमाणीओ पगायमाणीओ य चिट्ठति ॥ तेणं कालणं तेणं समएणं विदिसम्यगवस्थब्याओ चत्वारि दिसाकुमारीओ सहेब जाव विहरंति, तंजडा-चित्ता य चित्त्क्न्न्गा,31॥138॥ | सतेरा सोयामणी ॥ तहब जाव न भाइयवंतिकटु भगवनो नित्थगरम्स तित्थयरमाऊए य चतुसु विदिसासुंदीवियाहत्थगताओ आगायमाणीओ पग्गिआयमाणीओ य चिट्ठति । / तेणं कालणं नेणं समएणं मज्झिमरुयगमावत्यवाओ चचारि दिसाकुमारिमहतरि Page #141 -------------------------------------------------------------------------- ________________ F सूर्णी नियुकौर देसमागे ततो चार । यातो सतेहिं मनेहि बिहेब जार विनि. नया नया सांगा गुरुया रुयगावती । / तहब जाव तं तुम्भेहि ण भाइयचंतिकटु आवश्यक भगवतो तित्थगरम्म चउग्गुलवज नाभि कप्पेनि कप्पेत्ता वियरगं वणनि मणेत्ता वियरगे णाभि निहणंति निहाणित्ता स्यणाण य ऋषमस्य षड्गुण य पूर्गेति, पूरत्ता हरियालियापदं घंति. चंधिना निदिमि तो कयलीहरगे विउव्वति, ततेणं तेमि कयलीहरगाणं बहुमझे जन्ममहः उपोधात । | देसमागे ततो चाउम्सालए विउम्विनि, नए ण तर्मि चाउम्मालगाणं बहुमजसदेमभागे ततो सीहासणे विउचंति, तेसिं हामणाणं अयमेनाम्चे बनावामे पश्नने, मञ्चो बनगो भाणियब्बी, नएणं रुयगमज्झवत्थवाओ चनारि दिसाकुमारीओ ॥ 139 ॥ | मग तित्थगर करनलपुडेणं निन्थगरमातं च बाहाहिं गिण्हनि, जणेव दाहिणिल्ले कयलीहरगे जेणेव चाउस्सालगे जेणेव सीहासण नेणेब उवागच्छनि, उवागच्छित्ता निन्धगरं तिन्यगरमातरं च सीहासणे निमीयाति, सयपागसहस्सपाहिं । नेल्लेहिं अन्मंगिति, अम्मंगित्ता मुभिणा गंघट्टएण उव्वदृति, उबदृत्ता भगवं तिन्थगरं करयलपुडेहि सित्थगरमायरं च बाहासु गिण्डंति, गिहिना जेणेच पुरथिमिल्ले कयलीघरए जेणामेव चाउस्माले मीहासणे तेणेव उवागच्छंति उचागच्छिता भगवं ममा। यरं सीहासणे णिमीयानि, णिमीयात्रेला तिहि उदगेहि मज्जाति, तंजहा-गंधोदतेण पुष्फोदएणं सुद्धोदगेणं, 2 जाव सच्चालंकारविभूमिते करेंनि, कोना भगर्व करतलपुडेहि मातुं च बाहाहि गेण्हनि, गेहेना जेणव उनरिल्ले कदलीघरके जाव माहामणे निसीयायेत्ता आभिनाग देव महाति, सहावेत्ता एवं वयासी-खिप्पामेव मो चुल्लहिमवंताओ गोसीसचंदणकट्ठे साहरह, तेऽवि |तहेब जाव साहरंति, तरण ताओ सरगं करेंति, करेत्ता अराणिं घडेति धडेता सरएणं अरणिं महेंनि, महेता अग्गिं पाडेति पाडेता कार्21॥ | अग्गि मधुकेंनि मधुकेना गोमीमचंदणकट्ठ पक्खिवंति पक्विवेत्ता अग्गि उज्जालिंति उज्जालेना अग्गिहोमं करेंति करेचा भूति Page #142 -------------------------------------------------------------------------- ________________ श्री आवश्यक उपोद्घात निर्युक्तौ ॥ 140 ॥ 66 कम्मकरेति 2 खापोइलिये वैधनि बांधता गाणामणिरमणमत्तिचिने दुवे पहाणवट्टगे गहाय भगवतो सामिस्म कन्नमूलसि टिट्टियावेति भवतु भगवं पब्वयाउगे भवतु भगवं पव्वतायुगे, तरणं भगवंत करतलपुडेहिं जाब मातारं बाहाहि गण्हेत्ता जेणेव मगवतो जम्मणाणे तेणेव उवागच्छति उवगच्छित्ता मातरं सर्याणिज्जांसि णिमीतावैति 2 भगवंतं मातूए पासे ठवेंति, ठवेता जाय आगायमाणीओ परिगायमाणीओ चिति ॥ वेणं काले तणं समपूर्ण सके देविंदे देवरायां मघत्रं पागसासणे जाव अनुङ्काहिं अच्छराकोडीहिं सद्धिं जाव विहरति, तए जं तस्स सकस्स आमणे चलति मे नं पामेचा ओहि पौंजति, परंजिता भगवंतं ओहिणा आमोएति, आभोएत्ता हवुड एवं जहा वद्धमाणसामिम्म अवहारहारे जाब सन्निमन्ने जीवकप्पं सरति, सरिता तं गच्छामि णं अपि भगवतो तित्थगरस्स जम्मणमहिमं कोमिनिक एवं महेति, संपेहेता हरिणेगमेसिं पादत्ताणीयाधिवतिं देवं सहावेति, सहावेत्ता एवं क्यासी- सिप्पामेव भो ! समाए मुहम्माए मेघोघरमितं गमीरतरमधुरसह जोयणपरिमंडल सुषोमं सुसरघंट तिक्खुतो उल्लालेमाणे 2 महता महता सहेणं उग्घोमेमाणे 2 एवं व्याहि आणवेति णं मो ! सके देविंदे देवराया, गच्छेति णं भो सके जावराया अंबुद्दीत्रं दीवं भारहं वासं भगवतो तिन्थगरस्य जम्मणमहिसं करत्तए, तं तु भेवियण देवाणुपिया सव्धिङ्काए सव्चवलेणं सव्वसमुदयणं सव्वादरेण सब्दविभूतीए सव्वविभ्रमाए मध्यमणं सन्बनाडएहि सव्वोवराहेहिं सव्वपुप्फगंधमलालंकारविभूसाए सव्यदिव्वतुडितसहसन्नि । णरदेणं महता इड्डीए जाय वेणं णियगपरियालसंपरिवुडा सताई जाणवाहणविमाणाई रूढा समाणा अकालपरिहीणं चैव सकस्स । जाव अंतियं पाउचमचह । तए णं मे पादत्ताणीयाहिवती देवे तं विणणं पडिमुणेता जेणेत्र सभाए सुहम्माए सा घंटा तेथेच श्री ऋषमस्य जन्ममहः ॥14। Page #143 -------------------------------------------------------------------------- ________________ 14 // है उबागल्छति उवागठित्ता जाच तिक्युना उल्लालेति, नए ण नीए उल्लालिताए समाणीए सोहम्मे कप्पे अनहिं एगणेहिं यत्तीसाए श्री श्री विमाणवाससयमहम्मेह अबाई एगणाई बनीस घटामयमहम्माई जमगममर्ग कणकण काउं पयत्ताइपि होत्था । तए णं सोहम्मे कामस्य आवश्यका कप्पे पासादविमाणनिम्युडाबडितमघंटापडेमुकामयमहम्ममंकुले जाने यात्रि होत्था, तते गं तेसि सोहम्मकप्पवामीण बहणं जन्ममहः उपोद्घात वेमाणियाणं देवाण य देवीण य गगनरनिपमननिच्चपमत्तविसयसुहमुच्छिताणं सुमरघंटारसितविपुलबोलतुरितचवलपडिकोहगे नियुक्ती कए समाणे पोमणकोऊहलदिनक्रमणगग्गचित्तौवौनमाणमाण स पादचाणीयाहिवती देवे तसि घंटारवास णिसनसपडिसंतसि । समाणसि तत्थ नन्ध नहिं नहिं दमे देने महता मरना महणं उग्धोममाणो उग्धाममाणे एवं वयासी-हंदि सुणतु मवंतो ! बहवे सोहम्मकप्पवामी वेमाणिया दवा य देवीओ य मोहम्मकापवहणो इणमो वयणं हिनमुहत्थं, आणवेति पं भो! सके तं चव जाव । अंतिय पाउन्भवह्न । तए णं ने देवा य देवीओ य एयमट्ठ मोच्चा हट्ठजाव दिया अप्पेगतिया बंदणवत्तियं एवं पूयणवत्तियं मक्कार । सम्माण सण काउहल्ल अप्पे मकवयणमणुवसमाणा अपे अधमत्रमणुयत्तमाणा अप्पे जीतमतं एवमादितिकटु जाव पाउन्मवंतिक । तए णं से सके पालयं णामं अभितोगिन देवं आणवति-खिप्पामब भो ! देवा. अणगखमसयमंनिविट्टुं लीलट्ठियसालिमंजिया-1 | कलियं ईहाभियउमभतुग्गणरमगगविहगयालगकिचरुरुसरभचमरकुंजरवणलतपउमलयमत्तिचित्तं खभुगतवरचेइतापरिगताभिरामं विज्जाहरजमलजुगलजनजुनं पित्र अरिचमहस्समालिणीय स्यगमहस्सकलितं भिसमर्ण मिम्मिसमाण चक्म्बुल्लोयणल्लम मुहफार्म : सस्सिरीवरूवं घंटावलिचलितमधुरमणहरसरमुरभिमुमकंतदग्मिणिज्ज णिउणोवितं मिसिमिमतमणिग्यणघटियाजापरिस्विस जो-11" द्रायणमयसास्सविच्छिचं पंचजोगणमयमुग्विद्ध सिग्धतुरियजहणणेब्वाहि दिवं जाणविमाणं विउष्याहि 2 जाच पञ्चप्पिणाहि, मेऽवि +CC Page #144 -------------------------------------------------------------------------- ________________ श्री वहेव करेति, तस्सणं दिव्वस्म जाणविमाणस्म तिदिसि तो तिसोमाणपडिस्वगा वन्नो, नसि पडिरूवगाणं पुरतो पत्तेयं आवश्यक तोरणे वबओ, जाव पडिरूवा, नम्म जाणविमाणम्स अंतो बहसमग्माणिज्जे भूमिमागे से जहा णामए आलिंगपुकवरै वा समस्य जाव दीवियचम्मेति वा अणेगमकुकीलगसहस्सवितत जावट्टपच्चाबट्टसेहीपडिसेढासोत्थियसोपत्थियवद्धमाणपूममाणमच्छगसुसु लाजन्ममहः उपान्धात मारांडमजरामंडाफुल्लावलिपउमपत्नमागरतरंगषसतलतपउमलयमत्तिचिसहि सन्छाएहिं सप्पमेहि समीरिएहिं सौज्जोएहिं गाणाविहपंचवाहि माहिं उबमोमिन, तेमि मणीण वण्णे गंध फासे व माणियचे, जहा रायप्पसेणइज्जे, तस्मणं भूमिमागस्स ॥14॥म्झ्देस्माए पेच्छाघरमंडवे अणगर्मभसयसनिविटे वाओ जाव पडिरूवे, तस्म उल्लोये एउमलतामनिचित्ते जाब मचतवाणेजिमए जाव पहिरवे, नम्म ण मंडवम्म समरमणिज्जस्स भूमिभागम्म बहुमज्झदेसमार्गमि महेगा मणिपढिता अदु जायणाई आयामविखंमेणं चत्तारि जोयणाई बाहलणं सब्वमणिमती वमओ, तोए उरि महेंगे सिंहासणे वना, तम्सुवरि महंगे विजयदुसे सन्चरयतामए वनओ, तम्स मममागे एगे बहरामए अंकुम, एथ महेमे कुमिगे मुनादामे से णं अहिं तदभुल्चत्तप्प माणमेत्तेहिं चौहि अद्ध कुंभिकहिं मुनादामेहि मवतो संपरिक्खिते, ते णं दामा तवणिज्जलसगा सुवनपतरगर्मडिता गाणामणिरियणदिविहारहारौवसोभितममुदया ईसि अन्नमनिममपसा पुध्वादीएहि बातेहिं मैदं मंदं एज्जमाणा जाब निन्चुइकरणं सहेणं ते पएसे आपूरमाणा जाव अनीव उवमोभेमाणा चिट्ठति, तम्स णं सीहासणस्म अवरुत्तरेण उत्तरेणं उत्तरपुरथिमण एत्य में सक्कस्स चौरामीए सामाणियमाहमीणं चौरासीई भद्दामणमाइस्सीओ, पुरथिमेणं अट्ठण्डं अग्गमहिसीणं, एवं दाहिषपुरस्थिमेणं ॥ 142 ॥ | अम्भिनरपरिसाए दुवालमण्हं देवमाहाण, दाआहणेणं मझिमाए चोदमण्डं देवसाइणिं, दाहिणपन्चन्थिमेणं बाहिरपरिमाए Page #145 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णी उपोद्घात नियुक्तौ ॥ 143 ॥ सोलसन्हं देवग्राहस्मीर्ण, पच्चन्थिमेणं सत्तण्ड अणिया धावतोर्ण तरणं तम्म सीहासणस्स चउद्दिमिं चउण्डं चौरासीणं आवरक्खदेवसाहस्पणिं, एवमादि विभासियन्वं सरियाभगमेणं जाव पच्चप्पी । तठे णं से सबके जाव हडदेह दिवं जिंगिदाभिगमणजोगं मल्वालंकारविभूमितं उत्तरविउन्त्रितं रूयं विव्वति चित्ता अहिं अग्गमहिसीहि सपरिवाराहिं नट्टाणीएणं गंधवाणीएणय सार्द्धं तं विमाणं अणुपयाहिणीकरेमाणे पुविलेणं तिम्रोत्राणेणं दुरुहति, दुरुहित्ता जाव मीहामणंसि पुरन्धाभिमुहे निसने तए णं एवं चेत्र सामाणियात्रि उत्सरेण निमोमाणेणं दुरुहिता पतेयं । पत्तेयं पुष्मत्थे महासणेस णिमीदंति, अवसेमा य देवाय देवीओ य दाहिणिले दुरुहिता तहेब निसीदति । तएणं मम्म तंसि दुरुस्स हमे अमंगला गुग्तो ब्रहाणु, तदणंतरं पुत्रकलसभिंगारं जाव गगणतलमणुलितं पुरतो अहाणु 0. तदनं छतभियारं, तदणं0 मर्हिदज्झए, नदणं0 मवणे वन्यहन्यपरियन्थितप्पत्रेमा मष्वालंकारविभूमता पंच अणिया पंच अणियाधिवतिणो, तदणं0 बहवे आभिओगिया देवा व देवीओ य एहिं मएहिं स्वेहिं जाव निओगेहिं सक्कं देविंदं पुरतो य मग्गतो य पासतों य ahA0, नद0 बह मोहम्मवासी देवा य देवीओ य सब्बिडीए जाब दूरुढा समाणा मग्गतो य जाव संपद्विता ॥ तर से मक्के ते पंचाणीयपरिक्विनेणं जाव महिंदज्झणं पुरतो पकडिज्जमाणेणं 2 चौरामीतीए सामाणिय जात्र परिबुडे सम्बिङ्गीए जाब ग्वेर्ण मोहम्मम्म कप्पस मज्झमाणं तं दिव्वं देविडि जाव उवदंसेमाणे उवसेमाणे जेणेव मोहम्मस्स उत्तरिले णिज्जानमग्गे तेणेव उपागच्छनि उनागच्छिता जोवणसयसाहस्सिएहि विग्गहेहिं ओवयमाणे व बीतीवयमाणे य नाए उकिट्ठाए जाव देवगतीए वीतीयमाणे 2 तिरियमसंखेज्जाणं दीवसमुदाणं मज्झमज्झेणं जेणेव णंदीसरे दीवे जेणेव दाहिणपुरन्धि श्री ऋषमस्य जन्ममहः ॥ 143 ॥ Page #146 -------------------------------------------------------------------------- ________________ श्री मिल्ल रतिकरगपन्थने तेणेव उवागच्छति. उपागच्छेना तं दिवं देविति जाव दिलं जाणविमाण पडिसाहरमाणे पडिसाहरमाणे 4 आवश्यक बेणेव जंबुद्दीवे जाव जेणेव भगवतो जम्मणभवण तेणेव उवागच्छति, उवागच्छना नं भवणं तेणं दिब्वेणं चिमाणेणं तिक्मुत्तो ऋषमम्य उपायात आयाहिणपयाहिणं करोति, कोना नम्म उत्तरपुन्थिमे जाव विमाणं ठवेनि, ठवेत्ता अट्ठहि अम्गमाहिसीहिं एवं जहा वीरस्स नियुक्ती निश्वमणे जाव ग्वेणं जेणेव भगवं निन्यको निन्धगरमातरं च तेणेव उवागच्छनि, उवागच्छेता आलोए चेव पण्णामं करेति, ॥144या |करेचा सामि समातरं निकलुना आयाहिणपयाहिणं करति 2 वंदति वंदित्ना नमसनि नमंमिना एवं धयामी- नमोत्पु ने ग्यण कुच्छिधारिए, एवं जहा दिमाकुमारी यो जार वनओमपुनामि न कयन्धा, अहंण देवाणुप्पिए सक्कं नाम देविंदे भगवतो मामिम्म TU जम्मणमहिमं करेम्मामि. ने तुम्भन भाइयन्वंतिकटु आमावणि दलयनि, दलयित्ना तित्थयरपडिस्वगं विउच्चति, विउचना त्ण्। | मगवतो मातूए पामे ठावेनि ठाबना पंचमक्के चिउब्वनि. विउयेना एगे सक्के आयंने चोक्वे paramamra'bhUe मरममुरभिगोमीम चंदणविलितकरजुगे कयप्पणाम अजुआन में मनवं दिक मग तिथगरं करतलपुडेहि गण्हइ महरिमं मममम, एगे । द सक्के पितो नलं आतपनं गेण्हनि, बनओ. उभयो पासि दुवे सक्का चामरक्वेवं करेंति बन्नओ. एगे सक्के पुरतो बज्ज पाणीएम * कति, तए णं से सक्के चौरागीनीग सामाणियमाहीहिं जात्र अनेहि य बहुहि देवहि य देवीहि य ताए उम्किट्टाए जाव 8 बीवियमाणे जेणेव मंदर पन्चन जेणेव पंडगवणे मंदलियाए दाहिणेणं अतिपंडुकंबलमिलाए अभिसयसीहामण तेणेच उवा गच्छति उबागच्छेता मीहासणग्गने पुरन्धाभिमुहे सन्त्रिमन्ने । तेणं कालणं तेणं समतेणं ईमाणे देविंद देवराया सूलपाणी ब्स्-8॥144॥ मवाहमे सुरिंदे उत्तरबलोगाहिवती अट्ठावीमविमाणवाममयमहम्माहियती अरयंबरवन्थघरे एवं जहा सक्के, इम पाण-महाघो Page #147 -------------------------------------------------------------------------- ________________ चूर्णी उपोदवान नियुक्ती ंसा घंटा लहुपरक्कमो पादत्ताणियाधिवनी पुष्फओ विमाणकारी दक्षिणा णिज्जाणभृमी उत्तरपुरथिमिल्ला रतिकरपञ्चता मंदरे । श्री आवश्यक समोसरितो जाच पज्जुवामनि । एवं अवमेमावि इंदा आणियचा जाव अच्चुओनि । इमं आणत्तं-बौरासीनिमसीनी ऋषमस्य वायत्तरि सत्तरी य सट्ठी या । पन्ना चत्तालीसा, नीमा वीसा इससहस्सा ॥ 1 ॥ एते सामाणियाणं ॥ बत्तीस जन्ममहः *अदृषीसा, पारस अट्टेव चतुरो मयसहस्सा । पन्ना यतालीसा छच्च सहस्सा सहस्सारे ॥ 2 ॥ आणयपा प्रणयकप्पे, चत्तारि मया अच्चुने उ निषिमता । पने विमान्ना॥ इमे जाणविमाणकारी देवा, संजहा-पालय ॥ 14 ॥ पुप्फय सोमणस, सिग्विच्छ य दियावत । कामगते पीइगमे मणोरमे विमल सन्वतोभद्दे ॥ सोहम्ममाणं सणकुमारगाणं बंभलोयगाणं महामुक्कगाणं पाणयगाणं इंदाणं मुघोसा घंटा हरिणगमसी पाद्त्तान्नीयाहिव्ती। उत्तरिल्ला णिज्जाणभूमी दाहिणपुरन्धिमिलो रतिकरगपवना, ईमाणमार्ण माहिदलनकसहस्साराच्चुआण इंदाणं महाघोमा घंटा लहुपरक्कमे पादनाणीयाहिवनी दम्विणिल्लिए णिज्जाणमग्गे उत्तरपुरात्थिआमल्ले रतिकरगपञ्चते, परिसाओ पा जहा जीवाभिगमे । / आयरक्खा समाणियचउग्गुणा मन्त्रसि, जाव विमाणा सब्बेसि जोयणसयसहस्सविच्छिआ , उच्चत्तेणं सविमाणपमाणा, महिंदज्या सव्वेसि जोयणसाहस्मिया, मक्कवज्जा मंदरे समोनरति जाब पज्जुपासेति । | तेणं कालेणं तेणं ममएणं नमरे अमुरिंदे असुरराया चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणमि चौका सड्डीए सामाणियमाहस्मीहिं तिनीमाए नायत्तीसएहिं चाहिं लोगपालेहिं पंचहि अग्ममहिसीहिं सपरिवाराहि तिहि परिसाहि ॥ 145 ॥ ट्र सहि अणीयहि मत्तहिं अणियाहिवनीहि चौहिं चउमट्ठीहिं आयरकावसाहस्सीहिं णं अनहि य जहा सक्के, णबरि इमं णाणतं 147 Page #148 -------------------------------------------------------------------------- ________________ श्री दुमी पादत्ताणीयाहिवती ओधम्मग घंटा विमाणं पभासं सहस्साई महिंदज्झतो पंच जोयणसयाई क्मिआणकारी आमितोगिओ आवश्यक देवो, अवसिट्ठ तं चत्र, जाव मंदर समोमरति पज्जुवामति ॥ तेणं कालेणं तेणं समएणं बली असुरिंदे एमेव, गवरं सर्द्धि सामाणिय-12 ऋषभम्य जन्ममहः साहस्सीओ चउगुणा अआतरक्वा महामो पादत्ताणियाधिवती महाओघम्सरा घंटा, मेस तं चेन, परिमाओ जहा जीवाभिग्मे। उपोद्घात नियुक्ती तेणं कालेण तेणं समएणं धरणे नहेर, पाणन छ सामाणियमाहस्सीओ छ अग्गमाहसीओ चउगुणा आयरक्खा मेघस्मग थंटा का रहसेणो पादत्ताणीयाधिवती विमाण पणुवीमं जोयणसहस्साई मदियो अडाइज्जाई जोयणसयाई, एवं अमुरिंदवज्जियाणं ॥ 146 ॥ मवणवासीइंदाणं, णवर- अमुराणं ओघम्मरा घंटा जागाणं मेघस्मग सुबमाणं इंसस्सरा विज्जूणं कोचस्मरा अग्गीणं मंजुस्सरा दिसाणं मंजुघोमा उदहीणं सुसग दीवाणं मधुरस्मरा वाऊणं नंदिम्मरा थणियाणं नदियोसा 'चउमट्ठी सट्ठी खल सच्च सहम्सा उ असुरवजाणं । सामाणिया उ एए नउग्गुणा आयरक्खा 3 ॥ 1 ॥ दाहिणिल्लाणं पादत्ताणाधिवती कद्दसेणो उत्सरिल्लाणं दकयो । वाणमंतरजोइमिया णेयव्वा एवं चेत्र, णवरं चत्तारि मामाणियमाहम्सीओ चत्तारि अम्गमाहितीओ मोलम आयरक्खमहस्सा, | विमाणा सहस्सं महिंदजाया गणवीस जोयणमयं, घंटा दाहणार्ण मंजुम्सरा उत्तराण मंजुघोसा, पादनाणीयाहिबई विमाणकारी तब आमियोगा देवा ॥ जोइमियाण मुम्मग मुम्मरणिग्योमा घंटाओ, एवं पज्जुवासंनि । ॥ 14 ॥ / तर गे से अच्छुए देविंद देवराया महं देवाधिवे आभियोग्ग देवे सद्दावेति सद्दावेत्ता एवं पयासी- खिप्पामेव मो महत्थं महवं महसिं विपुलं तिन्यगगभियं उघडुबेह, तएणं ते हटुतुहु जाच पडिमुणेत्ता उत्तरपुरथिम दिसिमागं अवक्कमेत्ता वेउब्धि-12 Page #149 -------------------------------------------------------------------------- ________________ EXCE समुग्धारण जाव समोहनित्ता अनुमहम्मं सोणियकलसाणं एवं रूप्पमयाणं मणिमयाणं सुवमरूप्यमाणं सुवभ्रमणिमयाणं रूप्पमणिमयाणं सुवऋरूप्पमणिमयाणं असहम्मं भोमेज्जाणं, अनुसहस्सं चंदणकलसाणं, एवं भिंगारानं आईसाणं मालाणं पातीगं सुपतिट्ठाणं रवणकरंडगाणं पुष्कचंगेरीणं, एवं जहा सरियाभस्म सव्वचंगेरीओ सव्वपडलगाई विसेसियतराई माणियम्वाई, उपोद्घातसीदासणछचचामरतेल्लसम्रग्गा जाव मरिमवममुरगता, नालियंदा जान अनुसहस्सं कैच्छुयाणं विडम्बित्ता साभाविए म देउच्चिए य कलसे य जाव कछुए य गेहेना जेणेव खीरोदसमुह तेणेच आगम्म खीरोदोदं गेण्डंति गण्डेला जाई तत्थ उप्पलाई पउमाई जान सहस्सपताई ताई गेण्डति एवं पुखगेदाओ, जाव भारहेरवयाणं मागहाईणं तित्थाणं उदगं मट्टियं च गेव्हंति एवं गंगादीगं महाणदीर्ण जात्र चुल्लहिमवनाओ सवरे सव्व सवगंध मध्यम जाव सव्वमओ सिद्धत्थए य गण्डंति, गेहेला पउमद्दहाओ दहोदगं उप्पलादणि य. एवं मन्त्रकुलपव्वएस वडवेयसु सव्वमहहहंसु सव्ववासेषु सव्वचकबडिविजए वक्वारपव्वसु अंतरणदीसु विमामेज्जा जान उत्तरकुरुसु जाव सुदंसणभद्दमालवणे सच्चतुयरे जाव सिद्धत्यए य गण्डंति, एवं मंदवणाओ सम्वतुयरे जाव सिद्धत्थर मरमं च गोसीमं चंदणं दिव्वं च सुमणदामं गेण्डंति, एवं सोमणसपंडगवणाओ य सच्चतुयरे अब सुमणदामं, दरग्मलयसुगंधर य गंधे मेण्डंति, एगंत मिलति मिलिता जेणेव मामी तेणेव उवागच्छति उपागच्छेना तं महत्यं बाब तित्थगराभिसेय उवावेति ॥ आवश्यक चूर्णौ नियुक्ती । / 147 / / सरणं से अन्यदेविंदे यदि मामाणियमाहस्सीहिं तावसीमाए मायर्त्तामहिं चौहिं लोगपालेहिं निहिं परिमाहि मत्तर्हि अणिएहि सचहि अणिनाहिवईदि चत्नालीगाए आयरक्खदेवसाहस्सीहिं सद्धि saMpariva'De जाव तेहिं सामाविएहि य वेउम्बिएहि यर श्री ऋषमस्य जन्मा भिषेकः ॥ 147 ॥ 149 1 Page #150 -------------------------------------------------------------------------- ________________ Avazyaka cUauM भषमस्य जन्मा। मिषेक: उपोदात् नियुक्ती ॥ 148 XXSSSSSSSS कमलपतिवाणेहिं मुमिवरवारिषुन्नेहिं चंदणकरचच्चाएहि आविद्धकंठेगुणेहिं पउमुप्पलप्पिहाणेहिं करतलसमालपरिग्महितेहिं अष्टसहस्सेहिं सोवत्रियाण कलसाणं जाव अट्ठसहस्सिएणं मोमेज्जाणं जाव सब्बोदएहिं सचमट्टियाहिं सव्वतुबरेहिं जाब सन्चोसहि। सिद्धत्यहि सन्त्रिड्डीए जाब ग्वणं महता महता तित्थकराभिसगेणं अभिसिंचति । तए णं मामिस्स महता महता अभिसेगमि चैव । वट्टमार्णसि सब्वे इंदा छत्तचामग्कलमधवकैच्छुयपुष्फगंधजाव इत्यगया हत्थतुट्ठ जाव पुरतो चिट्ठति वज्जमूलपाणी, अग्रेवि यणं देवा य देवीओ य चंदणकलमहन्थगया एवं भिंमार जहा बदमाणसामिस्स निकम्बमणे जाव पंजलिकडत्ति । एवं अप्पगतिया देवा आसिनसंमज्जियांवलिनं करेंनि जहा विजयस्स जाव गंधवट्टिभूयं करोति, अप्पे0 हिरनवासं वासेंति, एवं सुवन्नरयणव। इरआभरणपसपुष्फफलवीयमल्लगंधवनजाव चुन्नध्यासंनि । अप्प हिरबाविधि भाएंति, एवं जाव चुनाविधि माएंति, अप्पे0चउन्विहं वजं वाएंति ततं विततं घणं सुमिरं । अप्पे0 चौल्विहं पगायति, संजहा-उक्खितं पयत्तं मंद चोइंदर्ग, अप्पे चउण्विहं गहू~ पति, |तंजहा-अंचितं दुतं आरमहं भमोलति, अप्पे0चउचिडं अभिणयं अमिणति, तंजहा-दिवतियं पाडियांतियं सामंतोवाइयं लोगमाव। सियं, अप्पे0 बत्तीसैविहं दिवं नविधि उबदसति, अप्पे0 उप्पयणिययपव्ययं संकुचितपसारितं । जाप मन्तं णाम दिलं गढविहिं उबदसेंति, अप्पे0, पीणनि एवं वक्खारेंति तंडवेंनि लासेनि अष्फोडेंति वर्गति सीहणादं पदंति, अप्पे0 सम्वाई करेंनि, अप्पे इयहेसिय, एवं हन्थिगुलगुलाइत रहघणघणाइतं, अप्पे0 तिभिवि, अप्प0 अच्छोलेंति अप्पे0पच्छोलेंति एवं तवति अच्छिदंति पाददरं करेंति भूमिचवेडं दलयंनि, अप्पे0 महता महता सहणं राति, एवं संजोगावि विभासियचा, अप्पे0 हकारेंति एवं पुकागति नकारेंति ओवयंति उप्पयंनि परिपवन्ति जलंति नवति गजति विज्जयंति वामति देवुकलियं करेंति एवं देवकुहुकु 148 ॥ Page #151 -------------------------------------------------------------------------- ________________ श्री आवश्यक उपोद्घात निर्युक्तौ ॥ 149 ॥ हुर्ग देवहुहुहुगं करेति अप्पे0 विकितभूतादिरुवाई विउच्चित्ता पणचन्ति एवमादि विमासज्जा जहा विजयन्स जाय सवतो समता आहावेति परिधावति । तए णं से अच्चुनंद सपरिवारे सामि नेणं महता महता अभिगेणं अभिचिति, अभिसिंचिता करतलपरिग्गहितं जान मस्थर अंजलि कट्टु जणं विजपुणं वद्भावेति, बद्धावेचा वाहिं इट्ठाहिं जात्र जयजयसदं पौंजति, पौंजित्ता पहलमालाए सुरभीए गंधकासाईए गाताई लहेति, एवं जहा वद्धमाणसामिस्स णिक्मणे जाव णविहिं उपदंसेति, उवदंसेचा अच्छेहिं मुण्डेहिं रयतामहिं अच्छरसानंदुलेहिं भगवतो सामिस्स पुरतो अट्टमंगलगे आलिहति, taM0 दप्पण महासण बद्धमाण वरफलम मच्छसिविच्छा । सोत्थिय पदावतं लिहिता अट्टट्टमंगलगा ॥ 1 ॥ काऊण करति उवयारं किं ते 1, पाडलमल्लियचंपग असोगपुभागचूयमंजरिणयमालिय उलतिलयकणवीरकंद कुज्जककोरंटदमणक वरसुरभिसुगंधिकस्स कयग्गगहियकरतलप भडुविप्पकस्स दसद्धवमस्स कुसुमसंचतस्य तन्य चित्तं जंणुस्सेहप्पमाणमेस ओहनिकरं करेत्ता चंदप्प भरयणवैरवेश लियविमलदंडं कंचणमणिरयणमातेचित्तं कालागरुपवरकुंदुरुतुरुक ध्रुवगंधुत्तमाणुविद्धं च धूमवद्धिं विणिम्यंतं वेरुलियमयं कन्यं पग्गहेतुं पयते धूवं दाऊण जिष्यवरिंदस्स सत्तठ्ठपयाई ओमरिता दसंगुलिं अंजलिं करिय मत्थगंमि पयतो अट्ठसयविशुद्धगंयजुत्तेर्हि महावितेहिं अपुणरुतेर्हि अन्यजुतेहिं संगति, संपुणिना वामं जाएं अंचेति ऊंचेत्ता जाब करतलपरिम्महितं मत्थर अंजलि कट्टु एवं क्यासी गमोत्थु ते सिद्ध बुद्ध निश्य समाहित समण संमत्तसमणजोगि सलगत्तण नीमम नीरागदोस निम्मम निस्संग नीसह माणमूरण गुणरयण सीलसागर मणतमप्यमेय मनिष धम्मवरचाउरतचकवडी णमोऽस् ते अरहतोषिकद्ध बंदति nama'sati, नर्मदा श्री ऋपमस्य जन्माभिषेकः 1949॥ Page #152 -------------------------------------------------------------------------- ________________ स- ऋपमस्य जन्मामिवेकः श्री बच्चासने नाइद्रे मुम्मममाने जाव पन्जुवासति, एवं जम्म जो परिवारो तमुच्चारेन्ति तमुच्चारेता जहा अच्चुतो तहा पाणतादीबावश्यक सावि देवेंदा परिवाडीए भाणियब्धा जाब भवणवनिवाणमंतरजोइसिंदा पत्तेयं पत्तेर्य अभिसिंचंति सरपज्जवसाणे, सकवज्जा, पव चूणी रं वे दिन्बकलमा ते चेत्र कलमे अणुपविट्ठा इति । नए णं से इमाणे देविंदे पंच इंसाणे विउन्नै, एगे तहेब जाव तिथगरं महाय प्रधानसीहासणंसि णिसो जाव एगे परतो मलपाणी चिट्ठति, तएणं सु सक्के देविंदे0 आभियोगे आणवेति, खिप्पामेव भो ! महत्थं वहेब बाब उवट्ठति, तए थे मे मकं निन्थमरम्म चउद्दिमि सत्तारि धवलवसमें विउधति, सेते संखदलमनिकामे जाव दरिम150॥ णिज्जे, तए णं तेसिं चउई चमभाणं अट्ठम मिंगग्गेमु अट्ठ नायधाराओं णिग्यच्छति, तए णं ताओ u9 वेहास उप्पयंति, उप्य । पिचा एगतो मेलायंनि 2 सामिम्म मुद्धाणाम निवातंनि, तण ण से सक सपरिवारे सामि जहेब अच्चुते तहेव मामावितेहिं जाव । पज्जुवासति । णवरं ते च्चा अप्पविट्ठा इति । तए ण से सक मामि वंदति0 नमंमित्ता तहेव पंच सके विउच्चति जाव बज्जपाणी पककृति । तए णं चौरामीतीप मामाणिय जाव वेणं नाए उकिट्ठाए जेणेच सामिस्स माया तेणेव उवागच्छति, उवाग|च्छिचा तित्वगरपडिरूनगं माहरनि माहरसा सामि माऊए पासे ठावनि, ओसोवणि पडिसाहरति, एग महं खोमजुगलं |कुंडलजुपलं च सामिम्म उम्सीमगमूलसि ठवति, ठवेत्ता गगं मह सिरिदामगडं तवणिज्जलंसगं सुवभपतरगमंडित जाणाम4. विविविहरयणहारद्धहारसीमितसमृदयं मामिम्स उल्लायमि णिक्खिपति,जचं मामी देहमाणे मुह मुडेण अभिरममाणे 2 चिवति । तएणं से सके वेसमणं आणनि, विप्पामेव भो! बीस हिरनकोडिओ बत्तीस मुवनकोडीओ यत्तीसं नंदाई चामं महा सुमागसोममगरूवजोनणगुणलावन्नं च भगवतो मामिम्म जम्मणभवणंमि साहराहि, मेवि भगदेवेहि माहरावेता जाव pnycppinnni। KASARAKA // 15 // 40-4 Page #153 -------------------------------------------------------------------------- ________________ श्री प्रा नियुक्ती तए णं से सके अभिप्रागिए महावेगा एवं बयामा-सियमय भी महता महता महणं उम्घासेमाणा उन्धोममाणा एवं क्यह-हदि शस्थापन आवश्यक सुणतु मवंतो बहवे भवणवनिराणमंतरजातिमर्वमाणिया देवा य देवीओ य जेणं देवाणुप्पिया ! केई भगवतो निन्धमरस्स वा । तित्वगरमाऊए वा अमुमं मणं मपहारति नम्म णं अजगमंजरिकाविव मतहा मुद्धाणं फुट्टनिकटटु घोमणं योमह घोसित्ता जाच उपाघात । पञ्चप्पिणह । तेऽपि तहेच करित्ता जाव पन्चप्पिणनि । तते ण ते बहये भवणवनि जाय वेमाणिया दवा भगवं निन्थगरं तिन्थगरजम्माभिमंगणं अभिसचिचा जेणव नंदीमरवरदीव ॥ 15 ॥ 4 तेणेव उवागच्छनि, नगणं से मक देविंदे पुरथिमिल्ल अंजणगपन्चने अट्ठाहिय महामहिमं करति, नए णं सकम्स चत्तारि लोगापाला चउसु दहिमुहगपच्यतेसु अट्ठाहियाओ महामहिमाओ कागति, एवं इसाण देविदे उत्तरिल्ले अंजणगपब्बत, तम्स लोगपाला चउम दहिमुहपन्वतेसु, चमरो व दाहिणिल्ल अंजणगपबते, नस्म लोगपाला चउसु दहिमुहपब्बतसु, बली पच्चथिमिल्ले अंजणगपचए, | तस्स लोगपाला चउमु दहिमुहपञ्चनम्, नए ण ते बहवे भवण जाव महिमाओ करता जामव दिसि पाउन्भूया नामेव पटिगयत्ति, एवं जहा जम्दीवपन्नत्तीप, अहवा 'जम्मणमहो य सम्बो जर भणिओ म्ल्लिन्नामि॥' ऊरूम उमभलंछणं उसमोर सुमिणमि तेण कारणेण उममानि णाम कयं । एवं मो उमभो उप्पना । / एयरस गिहावास असतो आसि आहारो । किंच-सव्वे तित्थगरा बालमावे जदा तण्हातिया छुहातिया या भवंति नदा ॥ 1511 अपणो अंगुलियं चपणे पकिनवनि, नन्थ देवा सम्बमक्वे परिणामयंति, एस रालभावे आहारो मन्नेसि, ग ने थर्ण धाननिदा -%A4% आ NES Page #154 -------------------------------------------------------------------------- ________________ श्री 1. पच्छा सिद्धमेव मुंजंति महाभूता, उसभम्स पुण सम्बकालं देवोवणीतयाई उत्तरकृरुफलाई जाव पव्वतिनो । किंच-निन्धगग्मायगे । श्री आवश्यक लीणगम्मातो मर्वति, जायमाणेमु य जग्माहेरकलमलादीणि न भवतिसि । पिमम्य उपोधात FvivAha जाहे देसूणं वास जायम्म निन्यगरस्स ताहे सकस्स इच्छा जाया-जीतमेतं तीतपटुप्पण्णमणामयाणं सकाणं देविंदाणं पढम-11 नियुक्ती तित्थगराणं वंसट्ठवणं करेत्तर्णनकटु जाव आगतो, पच्छा किह रिकहत्यो पविसामित्ति, इतो य णाभिकुलगरो उमभसामिणो र ॥ 15 ॥ अंकवरगतेणं एवं च विहरति, मको य महप्पमाणाओ इक्बुलट्ठीओ गहाय उवगतो जयावेइ, मगबना लट्ठीसु दिट्ठी पाडिना, नाहे सकण मणियं किं भगवं ! इक्यु अकु ? अकु मक्खणे, नाहे सामिणा पसत्थो लक्खणधरो अलंकितविभूमितो दाहिन्न्ह्त्यो। पसारितो, अतीव तमि हरिसो जातो भगवंतस्स, तएणं सकम्स देविंदम्म अयमेयारूचे अज्झस्थिते-जम्हाणं तित्थगरो इक अमि-1, लसति तम्हा इक्खागुबंसो भवतु, एवं मका वसं ठवेऊण गतो, अग्रेऽपि तकालं खत्तिया इक्खं भुजंति तेण इक्खागवंसा जाता इति । उरिं आहारहारे निरुतमि 'आसीत इखुमोदी इकवागा तेण ग्वतिया होति चि मनिही, पुन्यगा व मगवतो इक्रम लपिविताइता तेण गोन कासवंति, इनवश्र नदा पानीयवाल्लीबद्रसं गलति, छिन्ना बद्धा वा । / I इतो य भगवं मुमंगलाय भगिणीप मद्धिं मुहंसुहेण विहरति मंवट्ठति य, तेणं कालेग तेण ममएणं एगस्स मिहुणम्म मिथु18 गगं जायमेसगं, ताणि तं मिथुणगं नलरुकखहट्ठा ठऊण अभिरमंनि कयलोघरमाईसु, ततो य तलरुक्खाओ तलफलं पक्कं समाणे वाण आहतं तस्स दारगस्स उपरि पडित, तण सो अकाल चेव जीविताता ववरोवितो, ताहे तं मिपुणगं तं एकालयं दारियं फंचि 152 ॥ कालं संवलेऊण पयणुपेम्मरागंण ने उज्झित्ता गताणि, मा य अनीव उकिडमगेग देवकण्णाविष नेम शं वर्णतरेमु जह वणदेवना Page #155 -------------------------------------------------------------------------- ________________ * श्री तहा वियरति, तं च एकलिय दार्टी केनि पुरिमा नाभिम्म साइनि, नाहनामा त दारियं गहाय मनात-उसमस्स मारिया पवामिआवश्यक भविस्सतिनि, मयमेव मंगोगाणां विहरति, ताह मामी नाहिं दोहिं दारियाहि समं बहुति । एवं ता जम्मणं नामंनि गतं । कादीनि चूर्णी याणि अभिवडानि दार्ण्। मो बनि भगवं तो दिपलायवुत्ता अव्म्मिरीओ। देवीदेवपरिषुडो, मुहं सुहेण उपाधावा अभिवडुमि (नंदाइ ममंगलामहिओ पृ.) ॥ 2 ॥ 118 ॥ मो य पुण भगवं पुच्चजातिम्मरो तिणाणोवगतो उम्मुक्कबालभावो भिबजावणो जानो । विवाहेत्ति दार्ण्॥153॥ तए णं मकाम अयमेयारूचे अमन्धित-जीतमेनं तीनपडप्पण्णमणागवाणं मकाणं पढमतित्थगराणं विवाहमाहिमं करनपतिकदु एवं संपहेति, महना आगतो मिग्यमेव महता गिईसकारसमुदपणं. ताहे सको उसमभगवतो सयमेव बरकम्मं करति, तंजहा-पमक्खणगण्हाणगीतवानिय अविघर एवं वरकम्म कति, वासिं पुण दारियाण सकम्गमाहिमीआ महता रिद्धिमकारममुदणं, विवाह काऊण जामव दिमं पाउम्भूना तामेव दिस पडिगनाणि । अवत्ति दारं पप्पुश्वसयमहस्सा । / 2 / / 123 / / नए णं सुमंगलाए बाहय पीढो व अणुत्तरहितो पाऊणं मिहुणयं जातं, मरही भी य.15 सुर्णदाए सुबाहू य महापीढो य पच्चायाता, ते पुण पाहुबली य सुंदरी य, तते णं मा सुमंगलादेवी अमाणि पगणपर्व पुत्तजुयलगाणि पसवति, तेविनाच कुमार एवं मंनड्डति । आभसत्ति दारं- ने य मणुया तं दंडणीति अनिक्कमंति, भगवं च पुन्यजातिम्सरं अम्माहियं च जाऊग विआणणं 131 ॥ 15 ॥ दाउवद्यायंति, जो मा दंडणीनी ने हमे पेल्लेंनि, तं इयाणिं किं कीरौ 1, ताहे मग पनवेति जहा राया भवति, ते पुच्छनि- केरिसो Page #156 -------------------------------------------------------------------------- ________________ अरुत्पादः । / मराया, सामी साहति-जहा जो राया भवनि तम्स कुमारामच्चा दंडा आरक्खिया य भवंति, ताहे तस्स उमगा दंडणीती भवति, आवश्यकच ताहे लोगा ण वालेंति, ना मा किह भवति, !, सो गयाभिमंगेणं अभिसिञ्चति, ताहे नेहि मणितं- तुम्मे होह रायाणोति, तेण भवियं-णामि जायह, ते गंतु णाभिं जायंति, तेण भणित- अहं महल्लो, गच्छह तुम्भे उसमें रायाणं ठवेह, एवं हउत्ति गता उपोद्घात पातपोमसरं, पोमिणीपत्तेहि पापियं गेष्टंति जाब आणन्ति य, सक्कस्म आसणचलणं, ताहे सविडीए सको सलोगपालो आगतो, निर्युक्तौ र " रायाभिसेगेणं अभिसिंचति, जनित्रो य गयारिहो अलंकागे मो सन्यो उवणीतो, एवं भगवं रायाभिसेगेण अमिसितो, अथ ते य पुरिमा जागता पंच्छनि भगवं गयाभिमेगण अभिमित्तं मव्वालंकारविभूसितं, ताहे परितोसवियसियमुहा जाणति- किड अम्हे । अलंकितविभूमियम्स उरि पाणिय छुभामो !, तम्हा पाएमु छुमामोति, ताहे तेडिं पाएसु पाणियं छटं, ताहे सक्को देवराया चिंतेति- अहो इमे चिणीता मणुम्मा. म. एस्थ रिणीला गरी भतुति, देणं से सक्के देवराया चेसमणं महाराय आण। वेति-खिप्पामेव मो देवाणुप्पिया ! रारमजायणदीहं णबजोयणविच्छिष जहा बीतसोगा रायहाणी, रज्जसंग्गहेति दार । / एवं तस्स अमिसित्तस्म चउविहां रायमंगहो भवति, तंजहा-उग्गा भोगा राइना खत्तिया, उग्गा जे आरक्खियपुरिसा तेर्सि उग्या दंडीती ते उम्गा, मोगा णाम जे पितिन्थाणिया मामिम्म, राइना नाम जे मामिस्स समन्बया, अवसेसा खत्तिता ॥दार्ण् । इयाणि । | विविहाए लोगडितीए णिचंघणं दरिमिज्जनि आहारे जाव0 ॥ 2 ॥ 13॥ आसि य कंदाहारा ॥ 2 ॥ 135 ॥ तसिं पढम कंदादी आहारी आसि, पच्छा तेण म जीरनेण ते उगभं उबट्ठायनि, जहा श्रम्ह ण जीरति. ताहे उसमसामी मणति- जा तुम्मे इत्येहि मधुजा. तयं अपाचा ताहे 154 ॥ .. Page #157 -------------------------------------------------------------------------- ________________ ---श्री जाहारहार आहारह, एवं ने पाणिघमी आमी, नहां ण जीरितुं परनं कठिणनणणं आसहीणं, ताहे भणेति- घंमिना तिम्मता साह, तहवि शिल्प आवश्यक न जीरति, ताहे धंसना निम्मंना पवालपुडेसु मुहुनं धारेह, तहवि ण जीरति, ताहे घमेत्ता तिम्मता पचालपुडंसु मुटुत्तग धरता, लेखादीनि णातओ पुणो हन्यपुडंमि मुहुनर्ग धरना खाइ, जाहे नहाप ण जीरान, ताह काखतरेसु उण्हवेत्ता पच्छा आहारेंनि, कीमकारणणं उपोद्घात अग्गि ण उप्पानि ?, मामी जाणनि- जदा एगंतषिद्धा झालो भवति तदा अग्गीण उद्रुति, एगतरुक्खेणचि, जदा मादाण. नियुक्ती द्धलुक्खा मवति नदा अग्नी इति. ना मामी अग्गि ण उट्ठावति । अहवा इमं nikala ikkhaagmsm||15|| आसीय इवन्दुभोनी इकबागा नेण वत्तिया होति । सण सत्तरसं धनं आम आमं च भुजीया ॥ 2 ॥ 136 ॥ ओम णाम धाव । नाद- आनी पाणीघंसी ॥ 2 ॥ 138 ॥ एवं च णाम ते कसंतमु छोण आहारैति । इनो यद कालसमावेण रुपमघमण अग्गी उडाइनो, नाहे सो अगली भूमि पत्ता, जाणि तत्थ सुक्कपत्तकयवराणि ताणि दहितुमारद्धो, ते । | मणुसा तं दण अन्भुनयं दनाना पधाइता ताहे गण्डामोनि इमाणि रयणाणि. गेण्हितुमारद्धा जाब डझंति ताहे ओसरंनि, साह भीता ममाणा उसमयामिम्ग याहनि, ताहे उसभी भणनि-पासेमु विलग्गिऊणं मंडलिं परिपेरतेसु छिंदह, वाह इत्थीडि य आसेहि य तं मध्यं नणं मलित, नाह मो उपसंनो अग्गी, ताहे सो अग्गी गण्हावितो, ताहे भणिया- पार्क करह. ते ग जाणति किह पाको कीरति ?, ते अग्गिमि छुभंति, सो अग्मी ने उहति, ते पुणो उद्विता, तमि छुम्भति तं जरग्गतो जहा खाति, भगवं मणति मत्तियं आणेह, भगवं हन्थिख चडितो णीवि. तेहि.य चिखल्लो उवणीता, ताई सामिणा इरिथस्स फुभए का Page #158 -------------------------------------------------------------------------- ________________ * श्री ॥ 156 ॥ 12 15. काऊण दरिमित पनयं, भणिना-याम्पियाणि काऊण एल्यं चैव पयह, पच्छा कसलाई कालेण सुंदरतम्गाणि कयाणि, पच्छा । लेखादीनि आवश्यकता par3अऊण अग्गिमि नहिं पगं कर कति । एवं ता par3हमं कभकाग उप्पत्रा, एवं ता आहागे गो । चूर्णी उपोषात M/इयाणि मिपाणि उप्पाण्यवाणि, नत्य परछा बन्धाक्वा परिहीणा. ताहेतिका उपाया, पच्छा गेहागारा परिडीणा, नियुक्तो ताहे अती उप्पाइता, पच्छा गेमणवाणि बटुंति लाई कम्मकरा उप्पाइता हाचिया य, एताई च पंच मूलसिप्पाणि कुंभकाग |चिचगाय पनिका कम्मगाग कामरगानि । एकेकम्मवि वीम मेया, एवं मिप्यमयं, एवं ना मिषाण उप्प्त्ती। इयाणि कम्माणि-नणहारगादीणि. आचार्यकं मिल्पमनाचार्यकं कर्म, नाहे जे दुर्गिविता मणुस्सा ते विणीयतासमीपत्थे मणुसे मणति-o कमलान, तण कोमला. कालदोमण ममनिभाचे जाते मामणा, मामणाणाम ममता, मम आममो वणं काननानि, एस मामणा । विभृगणा णाम चच मामी चिसिज्जनो दिडो नप्पभिति लोगों आढतो विभूमे । लेहत्सिदार-वंभीय दाहिणहत्थण लेहो दाइना, सुंदरीय वामहत्यण गाणतं, मरहम्स चित्तकम्म उबदिड, बाहुबलिस्स लक्षणं थीपुग्मिमादणि माणं आमाणं पडिमाणं, एवं नदा पवर्त । पोनए णाम ज मणिपादओ पोइजति, बहणाणि का तदा उपनाम अचलावेतमाम चवहारा नष्पामिनि चत्र आद्तो। जीतीओ उमभसामिम्मि चब उप्प्न्नाओ। निउवाणि इस्सत्याणि र । म । ओषामथा णाम कम्म जे कायन्नं नं तदा आढत्नाणि पहिरोमाणि, पदम ण ववित्था, अहवा उवासणा जे सेवेति इस्सर ॥ 156 ॥ वा विगिच्छावि नदा आढता, पढमं गंगा ण होम, अन्यमन्था कोडिल्लयमादी तदा उप्पना, बंधाते य माग्णा, मतं अत्यातो IEWk9 Page #159 -------------------------------------------------------------------------- ________________ 1 श्री आवश्यक चूण उपोद्घात नियुक्ती ॥ 157 ॥ चैव जातं, जहा बंधे, जन्नगा णागजण्णकादी, उसवा इंदमहाडया, समवादो दोनं तिण्डं जाणं, मंगलाणि पुल्वं महारगस्स देवेहिं कयाणि कोट्याणि भडकम्माणि रक्त्या य बद्धा, पुव्यं अलंकारी भट्टारगस्स देवेहिं कतो, लोगोऽवि ताए चेत्र अणुवित्तीए आदत्तो, वत्थघमल्ल अलंकाराणि नदप्पभिति परिभोगांव भागाणि उवणयणा, पुत्रं सड्डे कप्पट्टे माणं उवणिज्जंती, वित्राहो य मगवतो पढमं तदप्पभिडं दिनं परिणति, दत्ती जदा मामी पञ्चतां तदा परता भिक्खा, मडगपूयणा महदेवाय पढमं पद्मसि इत्तिकाऊण देवेहिं कया, झामणा सामिन्स पढमं सरीरं झामि देवहिं प्रभावि तदा चत्र उप्पन्ना, सहो पढमं महारए कालगते देवे आणंदगुपाती तो लावलेल णाम कहिमितादि, बेडरुवाण य छलणा-पृच्छा, हखिणियाओं घटियाओ, कन्नेसु किणकिणावेति जना माहेनि पुच्छा कि कीरतु ? गाया कीरतु ? अवा पुच्छणा सुहातयादीणि इच्त्रमादिपांये । एवं ता जणपटपणा गना ॥ > पढमं सामी संहिता, परिचाओ-पढमं सामिस्वच्छ दाया~ च परिचचणं पञ्चतिता. एताणि सव्वाणि तदा उत्पन्नाणि, यनये णाम को नित्य पनयं पवडतो ? को वा कम परिवारो ? एगो भगवं वरो, पासी0 ॥ 34 ॥ गाणं भोगणं ॥ 35 ॥ उचदिति द्वारं-मदेवि एमेण निग्गया । / 3-7 ॥ नित्यगय नित्यगगलिंगणं पव्यैया, जं साधूण लिंग तं तेमि अनलिंगं भवति, गिहिलिंगं मिहन्याणं, नंपि ण होइ, कलिंग णाम कुन्मिनं लिंग कुलिंग, ज तावसपरिव्वायगादी, ताप ण भवति, गामधम्मा सेविता वा मेविता ?, गामणगरादी वा नहाने उत्पन्न अवाजे उमा ने तदा उत्पन्ना परीमा कम्प आमी गायी वा 1, सव्येऽचि तिगरा संबोधनादि । / 157 / / पच 1 Page #160 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णी उपोदुधात निर्युक्ती । / 158 / / जीवादिणवपवत्थे उबलभिऊण पव्वता, मुतलंमे उसमसामी पुन्वभवे चोदसपुथ्वी, अबसेसा एकारसंगी, पच्चक्खाणं पुरिमपहिमाणं पंचजाम, अवमेमाणे नाउज्जाम, संजमो पुरिमचरिमाणं दुविडो - इतिरियं च सामाइयं छेदोवडावणियं च मज्झिमगाणं सामाइयं आवकहिये, सत्तरसंगो यसयेमि, अब मंजमो इति सव्वे तित्थगरा सामाइयसंजमे पल्वहता । को वा केन्चिरं कालं । खउमत्यो 1 केण वा को नत्री अपवित्र ? कम्स वा काए वेलाए णाणं उप्पर्क - तेवीसाए तित्थगरार्ण सूरुम्गमणमुहते एगराइयाते पडिमार गाणं उप्पन, वीरस्स पाईणिगामिणीए जहा दसा तहा, अत्रे मणंति -- बात्रीसाए पुण्ड मलिराण अवरण्डे काम केवतिओ सीमसंग 1, भवर -- उसमस्स णं अरहओ कोसलियस्स उसभसेणपामोक्खाओ चउगमीति समणमाहसीओ उकासिया समणसंपदा होत्था, मिसुंदरियामोक्खाणं अज्जियाणं तिमि समसाहस्सीओ उकोसिया अज्जियामंपदा होत्या, मेज्जमपामाक्षाणं समणोवासगाणं तिनि सवसाहस्सीओ पंचासममहस्सा उक्कोसिया समणोवामगसंपदा होत्या, सुमदापायोक्खाणं समणोवामियाणं पंच समसाहसीओ चप्पनं च सहस्सा उकोसिया समणोबारियासंपदा होत्था, चनारि महम्मा मत्त मया पनामा चोहमपुत्रीणं अजिणाणं जिणसंकामार्ण उक्कोमिया बोहसपुन्दिसैपया होत्या, जब सहस्सा ओहिस्राणीणं उकोसिया, बीममहस्सा केवलणाणीणं उकोसिया0, वीस महस्सा छच्च समा देउध्वियाणं उकोसिया0, चार सहस्ना छच सय पचासा विपुलमतीण अड्डाइज्जेसु दीवसमुद्देसु मत्रीणं पंचेदियाणं पज्जतगाणं मणोगत । भावे जाणमाणार्ण पासमाणाणं उकोसिया विपुलमतिर्मपया होत्या. बारस सहस्सा उच्च सया वादीणं पचासा उकांसिया0, बावीस सहस्सा णव य सया अणुत्तरोवानियाणं गतिकलाणायं जात्र आगमभिहाणं उकोमिण0, उममम्य र्ण वीस ममणसहस्सा सिद्धा, र्द् जिनपरीवार: ॥ 158॥ Page #161 -------------------------------------------------------------------------- ________________ जिनपरी पार सालासं अज्जियासहम्मा सिद्धा, मट्ठि अनेवामिमहस्सा मिया. एवं जहा परमाणुओगे जाय अरहतो अरिद्वनेमिस्स परनावश्यक दसपामोक्खाओ अट्ठारस समणसाहम्मीओ, जविखणिपामोक्तानी चनालीम अज्जासाहस्सीओ. णदणामोक्खाण समणोवासगाणं पूआ~ पाएगा सयसाहस्मी औणत्तरं च सहम्मा उकासिया0, महामुन्वयपामोक्खाणं समणावासियाणं तिथि सयसाहस्सीजो छत्तीस व उपोवृधावा । सहस्सा, पत्तारि सया चोहमपुत्रीणं, पसरस मना आडहीनाणीण, पभरम सया केवलनाणीण, पथरस सता बेउव्यियाण, दस सता विपुलमतीणं, अट्ठसया बादीणं, सोलम मया अणुनगेववादियार्ण । पासस्म णं अरहतो पुरिसादाणीयस्स अज्जदिभपामो क्खाओ सोलम समणमाहस्सीओ, पुकपलायामोमवाओ अट्ठनीम अज्जियासाहम्मीओ, सुर्णदापामोक्खाणं समणोआसगाणं एमा ॥ 159 ॥ | सयसाहस्सी चउसदि च सहस्मा, गीदणिपामोक्याण समणावासियाणं तिनि समसाहस्सीओ सत्तावीस च सहस्सा उक्कोसिया0, अदुसया चोहसपुष्वीणं, चाहस सया ओहिमाणीणं, दम सया केवलनाणीणं, एकारम सया वेउबियाणं, अट्ठमा सना विपुल-4 मवीणं, छस्सया वादीण बारम मया अणुनरोवाइयाणं । समणम्सण मगवता महावीरस्स इंदभूतिपामोक्खाओ चोदससमणमाहस्सीओ, अन्जचंदणापामोक्खाओ छनीय अस्जियामाहस्सीओ, संखसतगपामोक्खाणं समणोवासगाणं एगा मयमाइस्सी औणढेइ च सहस्सा सुलसारेवतिपामोरखाणं ममणाचामियाणं तिथि सयमाहस्मीओ अट्ठारस य सहस्मा. तिमिसया चोद्दसपुम्बीर्ण अजिणाणं जिग। संकासाणं सम्बस्वरसभिवादाणं जिणोविच अविनई वागरमाणाणं उकोसिया चोइसपरिवर्सपया होत्या, तेरस सया ओहिचावीण X अतिससप्पत्तार्ण उस्कोसिया0, सम मया केवलनाणीण मैमिभवरणाणदसणधराणं उस्कासिया, सन सया उष्वीण जदेवाणं l देविडिपत्ताणं उक्कामिया, पंच मया विउलमतीण अटाइजेमु दीवममुहम सभीण पज्जनयाण पशिदिया मनोगते माने जागति WEEKASARASORIES // 15 // Page #162 -------------------------------------------------------------------------- ________________ श्रीऋषम। चरित्र पासति उक्कोसिया0, चत्तारि नया वादीणं मदेवमणुयासुगए परिसाए वादे अपराजिताणं उक्कोसिया0, अह सया अणुत्तरोआवश्यक । बबाइयाण गतिकल्लाणाणं ठिनीकल्लाणाणं आगमोममदाणं उक्कासिया अणुसरोववानियाणं संपया होस्था । चुणों तित्थं गणो0 ॥ 2 / / 165 ॥ निन्थं चाउव्यत्रो मंघो, गणा जम्म जनिया गणहरा य, धम्मावातो पवरणं, उपाइपादपरियाओ गिहत्थच्छउमायकवलिपरियामा जम्म जनिओ, अंतांकरिया कण कहिं काए बेलाए कस्म व केण तवोकम्मेणं अंतनियुक्ती काली कहा केवति परिवाराए, एतं मध्यं गाहाहि जहा पढमाणुयोगे तब इहापि बग्निज्जात vinthrnaa। entha पढमतित्थगरस्स निक्ख्॥16॥ मणं वयध्वं, तं गाहाहि भणिनं . नहवि बिमामाइ इन्छायनि से व उसमे कोलिए परमगया पढमभिक्खायरे पढमजिणे पढमनित्ययरे, दक्खे दकसपइये पडिरूने अल्लीणे महए विणीते बीवीस पुखसयसहम्साई कुमाग्बाममो यमनि. नवढि पुख्यमयमहम्माई रज्जवासमझे वमै तेवसमाणो लेहादीयाओगणितप्पहाणांओ, सउणरुपपज्जवसाणाप्रो बावनार कलाओ नाट्ठ च महिलागुण मिप्पसयं च कम्माणं तिभित्रि पयाहियट्ठाए उदिसति, उव। दिसिता पुत्तमयं रज्जसते अभिसिंचति. पुणवि लायतिहि जीयकप्पिनहिं देवहि संबोहित संव्यच्छरियं दाणं दाऊणं भरहं विणीताए, बाहुबलि बहलीए, अन य कच्छमहाकच्छादयो ठवेना, अन्ने मणति-एते साहस्सिपरिवारा अणुपवतिया तदा, सामी चाहिं सहस्मेहिं सद्धि पचतिता, चत्तबहुलद्रुमीए दिवसम्म पच्छिम भाए सुंदसणाए सीयाए सदेवमणुयामुराए परिसाए समणुलगम्ममाणमांग जाव विणीत रायहाणि मझंमज्झणं निग्गन्छनि, निग्गच्छित्ता जेणेव सिद्धरथवणे उज्जाणे जेणेव असोगवरपायचे तेणेव उवागच्छनि. उवागन्छिना अमोगम्य हेठा जाय गनमेव चउमष्ट्रिओ, छट्टेणं भनेणं अपाणएणं आमाढाहिं णक्खसेहि. उग्गाम 160 ॥ Page #163 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णां उपोद्घात निर्युक्तौ । / 131 / / भोगाणं राहाणं खत्तियाणं चहिं सहस्सेहिं साद्धं एगं देवदूनमादाय जाव पव्वते, उसमे णं अरहा कोसलिए संवच्छर माहियं चीवरघारी होत्या, तेसि पंचमुडिओ लोओ सयमेव, भगवतां पुणे मकवयणेण कणगावदाते सरीरे jar3आओ अंजणे रेहाओ इव तीओ उबल भतिऊर्णाद्विताओ तेण चउमुडिओ लाओ, सव्यतित्थगगवि य णं मामाइयं कमाणा मणति करेमि सामाइयं सव्यं सावज्जं जोग पच्चक्खामि जाव वोसिरामि, मदेतिति ण मणंति, जीनमिति । एवं भगवं सामाइयादि अभिग्गदं घेतु वांसचतदेहो विहरति, बोसोचि निपीडक्कम्मसरीया, चत्तो उवसग्गादिसहिष्णुतया. तथा च अच्छिपि गो पमज्जिज्जा णांवि य कंझ्यए मुणी गातं । एवं जाब विहरति, ताव दुबे नमिविणमिणां कच्छमहाकच्त्राणं पुत्ता उचट्ठिता, भगवं विनन्ति भगवं ! अम्हं तुमेहि संविभागो ण केणवि वत्थूणा कतो. स पट्टे बद्धकत्रया ओलम्गंति विभवेति य, तातां । तुम्मेहिं सव्वेसिं मोगा दिला अम्हेऽवि देह एवं तिस ओलरगंति, एवं कालो वच्चति, अभया धरणो णागकुमारिंदो मगवं वंदओ आगओ, इमेहि य विभवितं, सो ते तह जातमाणे मगति- मो सुणह भगवं चत्तसंगो गतगमनासा sasarIraM'vi णिम्ममत्तो अकिंचणो परमजोगी णिरुह्रासवो कमलपलासाणिरुवलेवचिसी, मा एवं जायह, अहं तु भगवतो भनीए मा तुन्भं सामिस्स सेवा अफला मवतुत्तिकाउं पडितसिद्धाई गंधव्यपनगाणं अडपालीसं विज्जासहस्माहं देमि, ताण हमाओ चत्तारि महाविज्जाओ, तंजहा- गोरी गंधारी रोहिणी पणती, तं गच्छह तुम्भे विज्जाहररिद्धीए सजणजणवयं उबलोभेऊण दाहिजिल्लाए य गगणवल्लभपामोक्खे रहणेउरचकवालया ( पथुहे व ) पचासं सहि विज्जाहरणगरे णिवेमिणं विहरह, तेऽवि तं सम्यमाणतिय डिच्छिऊणं वेष उत्तरसेढीए विणमी सहि~ नगराणि गगणवल्लाप्पमुहाणि णिवेसेति णमी दाहिणसेडीए रहनेउरचकवालादीणि पमासं गवेसेति, जे व जतो जणक्यातो णीता मणुया तेर्सि श्री यमचरित्रं ॥ 162 ॥ Page #164 -------------------------------------------------------------------------- ________________ ऋषभचारत्र समामा जणवदा वेगडेवि विजाणं वमतिकाया आता, तंजहा-गोरीण गोरिगा, मणूणं मणुपुब्वगा, गंधारीणं विज्जाणं गंधारा, जामा। उपोद्घाता माणवीणं माणवा, केमिकाणं केमिकश्चिका, भूमीतुंडगावज्जाहिवतयो भृमीतुंडका, मूलबीरियाणं मूलबीरिया, मंतुकाण मंतुका, नियुक्ती पटुकीणं पटुका, कालीणं कालिकया, ममकीणं समका, मातंगीण मातंगा, पव्वतीणं परवतेया, वंसालयाणं वंसालया, पंसुम् लियाणं पसुमूलिया, रुक्मूलियाणं मक्बमलिया । एवं तहिं विणमिणमीहि विमत्ता अड्डट्ठ णिकाया, ततो देवा इव विज्जाचलणं ॥ 12 ॥ सयणपरियणसहिता मणुयदेवभोग मुंजंति, पुरेसु य भगवं उसममामी देवयसमासु थावितो विज्जाधिवायी य देवता ता सके IPIsake णिकाए दोहिवि जणेहिं पविभचारी पुराणि सुनाणं खसियाण य संबंधीणं च । णमि विन्न्मि.॥3।98॥ भगवंपि पितामहो मंगलालयो निराहारो परमधितिसतसारो सयंभूसागरो इव थिमिता *अगाइलो विहरति, चतुहि सहस्महि परिनुडो, जदि भिस्वम्स अनीति तो सामितोणे आगतोति बत्येहिं आसहि य हन्थीहिं आभरणेहि कत्राहि य्निम्न्ति। णवि ताव ज्ञ्नो॥3॥27॥ जेण जणो मिक्वं च जाणति दाउं तो ज ते चत्वारि सहस्सा ते मिक्खं अलमंता तण माणेण घरपि ण वचंति मरहस्स य भएणं, पच्छा वणमतिगता ताबसा जाता, कंदमूलाणि खातिउमारद्धा, मगवं च वरिसं आणमितो जत्थर 18 जत्थ समुदाणस्म अतीति तत्थ नत्य एस परमसामी अम्हंति, ण जाणति दायच्वं किंति, bhagavaM'padINa // 3 // 19 // गयपुरसेजसो बोय्र्म्दान्न्॥3॥ 103 ॥ छउमत्यो य परिसं बहलीअंडबहल्लेहि विहरिऊणं गजपुरं गतो, नत्थ मरहम्म पुत्तो सेज्जंसो. अभ मर्णनि---बाहुबलिस्म सुतो सोमप्पमो सेयसो य, ते य दोऽवि जणा %E4ACE ॥ 16 ॥ Page #165 -------------------------------------------------------------------------- ________________ श्री आवश्यक उपोषात निर्मुक्ती ॥ 163 ॥ नगरसेड्डी य सुमिण पानि तं रताणः समागता य तिनिनि सोमस्य समीवे कहेंति, सेयंसो सुणह आं मया जं सुमिण दिई--मेरू किल चलितो इहागतो मिलायमाणप्यभो मया व अमयकलमेण अभिमतो साभावितो जातो पडिबुद्धी यहि, सोमा कतिसुहसेयंस! जं मया दिट्ठ-सूरो फिर पतितरस्सी जाओ, तुमे य से उक्खिताओ रस्सीओ ततो य मासमुतो जातो। सेट्ठी गणती सुणह जं मया दिहं अस किल कोयि पुरिसो महप्पमाणो महता रिवचलेण सह जुज्यंतो दिट्ठो, तो मेज्जंय सामी य से सहायो जातो, नतो अणेण पराजितं परवलं, एवं दद्दू हि पडिबुद्ध । ततो तेर्सि गुमिणाणं फलमविंदमाणा महाणि गता, मगनंपि अणाइलो संयच्छरखमसि जाय अडमाणो मेवमभवणमतिगतो, दत्तो से पासायतलगते आगच्छमाणं पितामहं पस्समाणो चितेइ कत्थ मने मया एग्मिईत्र आकिती दिट्ठपुव्वत्ति मम्गणं करेमाणस्स तदावरणखतोवसमेण जातिस्सरणं जातं, सो य पुष्मत्रे सामिस्स सारही आमि तत्थवि अणुपव्वतो, तेण व सुतं जहा भरहे एस पढमतित्थगरो भविस्सतित्ति, तं एस भगवंति, संतो तो, एयम्स सवसंगविचजगस्य भरूपाणं दायव्वंति मत्रगणे य सम्म खायर मकलसे पुरिसो पणीते, ततो परमहरिसित अधयसुमहग्घद्मरयणसुसंवृने सरससुरभिगोसीसचंदणाणुत्तिगत्तो मुनिमाला वनगविलेवणआविद्धमणिसुवण्णे कप्पितहारद्रहारतिसरयपालंचपलंचमाणे कडिमुत्तयकतसोमे पिषद्धमेवेज अंगुले अगललियंगयललियकताभरणे वरकडमडियथभितभुजे अहियरूषसस्सिरिए कुंडलौजोनिताणणं मौडादिनसिरजे हारोन्ययसुकतरैतवच्छे मुडियापिंगलंगुलीए पालंगपलं माणसुकन्पडउत्तरिजे । नाणामणिकणगरयणविमलम हरिहणिउणोयवितमितिमिसंत विरइयमुसिलिआविद्धवीरवलए, कि बहुणा, कप्परुपए चेत्र अलंकितविभूति गरिंदे निवारितछत्तवरनामरे जयजयसहकनालोके अणेकगणणायगदंडणायगरानीसरतलवरमाउंचियको त्रियमतिमहामंति 4 श्रेयांसादि स्वम वक्तव्यता ॥ 163 ॥ Page #166 -------------------------------------------------------------------------- ________________ नियुक्ती आ श्री 8 गणमदोषाग्यिअमचनेडपीढमहगणिगममडिसणावतिसत्थवाहतमधिपास सरिवरे खिप्पागद अन्भुट्ठति अग्भुढेत्ता पाउया- भगवनआवश्यक ओ ओमयति ओमयेत्ता एगमाडिन उनगसंग करेति, करेना अंजालमौलियहत्थे भगवंत ससः पयाई अणुगच्छति अणुगच्छिता श्रेयांग भवा: चूर्णोतिषखुतो आयाहिणं पयाहिणं कमेनि, करेना बंदति नमसति, नमसित्ता ताहे सयं चैव खोयरसघडगं गहाय दन्नसुद्धेणं दायगमुद्धेणी उपाश्चातापडिगाहगसुद्धणं तिविडेणं तिकग्णसुदेणं दाणेणं पडिलाभेस्सामिति तुढे मगवनो उवगते, मगर्व कप्पेतित्ति, सामिणा पाणी पसारिए सम्वो णिसहो पाणीमु, अछिद्दपाणी भगवं,उवरि सिहा,ण य छद्दिजइ,भगवतो एसा लद्धी,सो भगवता पारितो, एवं से प्द्दिलामेमान्ने॥16॥ वितुढे पडिलाआभितेऽवि तुट्टे, तने गं तत्थ यंच दिव्वाणि पाउम्भृयाणि, तंजहा-चसुहारा वृट्ठा. दसवने कुसुमवासे णिवतिते. चेलुक्खेवे कते, पहतातो देवदुंदुभिओ, अंतरावियणं आगासे अहो दाणरति पुढे, तं च देवपूजणादि सेशंसस्स सोऊण रिसयोरायाणा सोमप्प#मादयो लोगा य परेण कोऊहन्लेण पुच्छति सेअंसकुमार-मुमुह! किमतं?, ताहे सो ने पनवेति-एरिमा मिक्खा दिअतित्ति, एरिमा । मिक्खा एरिममाणं दिज्जति, पतमि दिने सोग्गई गतित्ति, ते मणंति कहं तुम विआर्य जहा मगवतो परमगुरुम्स भिक्खं 4 द दायच्चन्ति, कहेहि गो परमत्थं ताहे सो तेसि पकहितो, जहा-मम पितामहम्म दिक्खियस्य रूबसणे चिंता समुप्पा-कत्थ मन्ने । | एरिसरूव दिडपुत्वंति? वियारेमाणस्म बहुभवितं जातीस्सरणं समुप्पा, सतो मया णायं भगवतो मिक्खादाणं, ततो ते परमविम्हिता मणति-साह केरिमोऽसि केमु भवेसु आसी, ताहे मा नेमि अप्पणो सामिस्म व अट्टमवरमहणाणि कहंति, जहा बसुदेवहिंडीग, ताणि पुण संखेवतो इमाणि, नंजहा " 16 ॥ सेयसो भणति- इतो सत्तमे मवे मैदरगंघमायणणीलवतमालवंतमभवनणीय नीतामहाननीमज्झविभिप्राय उत्तरकगय अई CES Page #167 -------------------------------------------------------------------------- ________________ श्री मम पितामा भिषणारियोकलयमाणिमिलानले गवणीनमरिसाफा, सती मी निष्णा मिधुणइत्थिया भगवं तु पुण मम पितामहां मिथुगपुरिसो आमि, ततो वयं तमि देवलांगभूते दसचिहकप्पतरुप्पमबमोगे मगवनावश्यक X. श्रेयांससमुदिवाई कदाति उत्तरकुमदहतीग्देमे अनागपादवच्छायाए वेरुलियमणिमिलासले पवणीतमरिसफासे मुनिसमाई अच्छामो, चूर्णी मना: देवो य तमि हरे भन्जिङ उप्पनिनो गगषदेस, ततो नेण नियगप्पभावेण दमदिसाओ पभासिताओ, ततो मो मिणपुरिसो उपोद्घाता तमुप्पिंजलकं पस्समाणो किंपि तेण चिनऊण मोहं उबगना, कहमबि लद्धसत्री भणति- हा सयंप्पमे! कत्यमि', देहि मे पडिबवणनियुक्ती ति, तंच तम्म वयणं मोऊण इन्थियाधि कन्थ भने मया मर्यप्पभाभिहाणं अणुभूर पुनि चितमाणी य तहेब मोहमुबगता, प्च्चा॥16॥ गतसण्णा मणति-अज्जहं मयंप्पभा, जीसे में गहिन णामंति, ततो सो पुग्मिओ परं तुहिमुन्वनो भणति-अज्जे ! कहहि मे कह । तुर्म संयंप्पमा ?, ततो सा भणति-कहेह में जं मया मुयाणुभूत, अत्यि ईसाणो नाम कप्पा, तस्स मज्झदेसाओ उत्तरपुरन्थिम । दिसीमाए सिरिप्पभं णाम बिमाण, नन्थ य ललितंगयो पभू, तस्स सयंपमा अग्गमाहिसी, सा य बहुमया आसि, नस्स य देवस्स तीए सह चेव दिवविसपमुहमागररतम्म वह कालो दिवमो इव मतो. कयाई च चिंतारी अप्यतेओ मल्लदामो अहोदिट्ठी जमाय। माणो विषवितो मया सपरिमाए- देव ! कीस चिमणा दीमह 1. को मे मागसो संवादो, नतो भणति मया पुवमवे थोबो कतो । नवो, ततो मे तुमहिं विप्पजुज्जिहामिचि परो मंतावो, ततो अम्हेहिं पुणरवि पुच्छिओ- कहेह तुम्भेहिं कहं नवो कतो ? | | किह वा इमो देवभवो लोनि?, नतो मणइ-जंबुद्दीवगावविदेहे गंधिलावतिविजए गंधमायणवस्तारगिरिवरासमा देयड्डपम्व ते गंधारा णाम जणवतो, नन्ध समिद्धजणमेवितं गंघसमिदं जगरं, राया राजीववियुद्धणयणा जणवयहितो सतबलस्स रषो नत्तुनो । अतिपलसुतो महाबलो नाम, मो अहं पिनुपितामहपरंपरागय रज्जमिरिमणुमवामि, मम य चालसहा सत्तियकमागे सुर्ययुद्धो. RSSCRECASSE%% Page #168 -------------------------------------------------------------------------- ________________ मनव नियुक्ती ॥ 16 ॥ क श्री जिनवयणमाविनमयी संमिनमोतो पुण में मंती बहसु कज्जेसु पडिपुच्छणिज्जो, समतिथिए काले बहुमि कदायगीयपाड- आवश्यक रचो गरमापाणिं पशिग पासापि, सद्धेण विनवियं-देव गीयं विलवितं बियाणौ पुरिसस्स गदै विडंबणा आमरणाणि मारो चूर्णौ । कामो दुहावहो, परलोगहिने चिनं निवेसियव्वं, अहितो विसयपडिबंघो असामते जीवितेत्ति, ततो मया रातिणा मणितो कह गीतं । उपोषाव । सवणामतं विलायो ? कह वा णदृ णयणन्मुदयं विडंबणा? कई वा देहविभूसणाणि भूसणाणि मारं माससि लोगसारमूते य कामे रतिकरे दुक्खावहेत्ति 1, नतो असंभंतण सयंबुद्रेण मणित- सुणह सामी ! पसचिचा जहा गीतं विलायो, जहा- काइ इत्थिया पचसितपतिका पनिणो सुमग्माणी तम्स समागमकंखिता समतीय भत्तुणोऽतिगुणे विकापेमाणी य दोसु पच्चूसेमु दुहिता विलद्र वति, मिच्चो वा पभुस्स पगायणनिमित्तं जाणि वयणाणि भासिति पणतो दासभावे अप्पाणं ठवेऊण मो विलायो, तहेच इत्थी पुरिसो वा अनोऽनसमागमाभिलामी कुवितपमायणणिमित्तं वा जाओ काई मणवाइयाओ किरियाओ pau~jati, तनो कुमलजण। चिंतिताओ विविहजोणिनिबद्धाओ गीति उच्नति, तं पुण चितेह सामी ! किं विलापक्खे वृद्धृतित्ति । इयाणिं गर्ल्ड सुणह जह विलंबणा, इत्थी पुरिमो वा जो जस्खाइट्ठो परवत्तच्चा मज्जापीतो वा जातो कायविक्खेवाईओ किरियावो दंमति, जाणि वा वयणाणि भासनि सा विलंबणा, जति एवं0, जोवि इत्थी पुरिसो वा पभुणो परितोमणिमित्तणितोयितो घणवइणो वा विउसजणणिवद्धविहिमणुसरंतो जे पाणिपादयरणयणाघरादी संचालेति सा विडंचणा । परमत्यओ आहरणाणिईव मारोक्ति गहेबम्बाणि, जो सामिणो णियोगेण मौहादीणि आभरणाणि पलगिताणि बहेज्ज सो अवस्स पोलिज्जति मारेण, जो पुष परविम्हणनिमित्त वाणि चेव जोग्गेमु मगरन्थाणेमु मनियेमिताण वहति मो रागेण ण गणेति भार, अत्थि पुण सो, जोजवे परितोसनिमित्तं ॥ 16 ॥ * क Page #169 -------------------------------------------------------------------------- ________________ मा श्रेयांस रंगगतो नेवत्थितो मुमहतपि भर बहेज्ज, ण मे परिस्समानि भावमाणो कज्जगरुयभारे ण मणिज्ज वा मारं तस्सवि मारो। मगवनावश्यक परमस्थतो कामा दुविहा- महा रूबा य. तन्य सहमच्छितो मिगो सई सुहंति मन्नमाणो मृढताए अपरिगणितविणिवातो वहबंधचूर्णी मरणाणि य पावति, तहेव इन्थी पुरिमो वा सोइंदियवसगतो सहाणुवाती सद्दे साहारण ममत्तबुद्धी तस्स हेतुसारक्खणपरोहा मवाः उपोद्घातपरोप्परस्स कलुमाहिययो पदुस्मति, तनो शगदोसपहपडितो ग्यमादियति, तंनिमित्तं च संसारे दुक्समायणं भ्व्ति। तहा रूवे। नियुक्ती रत्तो रूचे मुग्छितो साहारण विसए ममत्तबुद्धो रूबरक्षणपरो परस्स पहमति सकिलट्ठचिचो य पावं कम्म समन्जिपति, नप्पमवं ॥ 167 ॥ च संसरमाणो दुक्खभायणं मवनि, एवं मोगमुवि गंधरसेसु फामेसु य मज्जमाणो परंपि य पडसेंतो मूढताए कम्ममादीयति, ततो । जातिजरामरणबहुलं समारं परीति, नेण दुस्वावहा कामभोगा परिचितियव्वा मेयरियणा, एवं भणंतो सयंबुद्धो मया मणितो-मम हिते बट्टमाणस्स अहितोऽसि दुछु य मति vahA~sa जो में संसहयपदपरलोयसुहेण विलोभतो संपतसुहं निंदतो दुहे पाडेतुमिच्छसि, ततो में संभिमसोएण मणितो-मामी सपंयुद्धो अंक इव मच्छकखी ममपसिं विहाय जहा निरासो जातो वहा दिवसुई मदिद्धसुहामया परिकच्चयंतो सोतिहिति, संयंयुद्धण मणिनो-तुम जंतुच्छयसुहमोहितो मणसि को तं सचेयणो पमाणं करेज्जी,जो सलजणसंसितं रक्षं मुहागयं कायमणीए रत्तो णेच्छति तं करिसं मनसि?, तं संमिन्नसोय! अणिञ्चतादि जागिऊण सरीरविमबादणं वीरा मोमे पजाहिर । सबसि संजमे व णेब्याणसुग्मुहसंपादए जति । संमिनसोनो भणति-सर्यबुद्धा सक्का मरण होहित्ति सुसाये थाइउ~?, जहा टिट्टिमी गगणपडणसंकिता घरेउकामा उद्धप्पाया सुपति तहा तुम मरणं किर होहीति अतिपयत्तकारी संपदसुहपरिचायमकालि पसंससिः ॥ 17 ॥ | पत्ते य मरणसमये पग्लोगहितमायरिम्साग, संयंबुद्धेण भणिय-मुद्धा जुज्झे संपलग्गे कुंजरतुरगदमणं कलसाइनक, पवा गगरे EXESEKAX XREA Page #170 -------------------------------------------------------------------------- ________________ श्री नियुक्ती 18 उवरदे जवसमत्तिंधणोपादाणं, ज य गहे पलिते वक्खणणं कज्जकर, जनि पुण दमणमरणखणणाणि पुव्वकयाणि मत्रांन नदा मगचनआवश्यकता परबलमहणचिरमहणजलणनिन्यायणाण मुहेण मवात, नहेब जो अणामधमेव परलोगहिते ण उज्जमति मो उक्कमंतेमु पाणेसु श्रेयांस |छिज्जमाणेसु ममनन्थाणेसु विसंवदितदेहबंधा परमदुक्खामिभूतो किह परलोगहितमणुढेहिति ?, एत्थ मुणाहि वियक्खणकहिन भवाः उपविधात 6 उवदेसं-कोति किर हत्थी जरापरिणतो गिम्हकाले kA~ca गिरिणदि समुत्तरंतो विसमे तीरे पडितो, सो सरीरंगरूयत्ताए दुबलत्तणेण8 | य असचो उद्देउ तस्थेव कालगना, बगसियालेहिं अपाणदेसे परिक्खइतो, तेण मग्गेण वायसा अतिगता, मंसमुपगं च उबजीचंता । ठिता, उण्हेण य डामाणकलेवगे सो पएमो मंकुचिनो, वायसा तुडा, अहो निराबाई जातं वसियव्वं, पाउसकाले य गिरिनैपूरवेगेण य विच्छुम्भमाणं महानतिमाने पडिन तं, पन ममुई, मच्छमयरेहि य छिचं, ततो ते जलपूरितकलेवरा तेऽवि वायसा णिग्गया, तीरं अपस्समाणा तत्थेव निधणमुवगता, नदि पुण अणागतमेव जिग्गता होता तो दोहकालं सच्छंदपवार विविहाणि मंसोदगाणि । आहारता, एयम्स दिद्रुतस्म उवमंथाग-जहा वायसा नहा संसारिणो जीवा, जहा हस्थिकलेवरपवेसो तहा मणुस्सबोंदीलामो, जहा गयन्मंतरं मंसोदकं नहा विसयसंपनी, जहा मम्गसमिरोहो वहा तन्मवपडिबंधो, जहा उदमसोयविच्छोभो नहा मरणकालो. जहा विवसणिम्गमो तहा परभवसंकमा, एवं जाण समिमसोय! जो तुच्छपणम्मर थोषकालिए कामभोगे परिचैता तवसंजमुज्जोय काहिति सो सुगतिगतो ण मोबिहिति, जो पुण विसएसु गिडो मरणसमयमुदिक्खात सो सरीरमेदे अगहितवाहेयो चिरं दुही 4 होहिति, मा जमुक इव तुच्छपकप्पणामेत्तमुहपडिबद्धो विउलदीहकालिय सुइमवमनसु, संमिषसोओ मणति- कहंति', सयंमुद्रण ॥ 168 ॥ मपिणतो- मृणाहि, कोति किर वणयगे वणे संचरमाणो वयथं हत्यि पस्समाणो विसमे पदेसे ठिओ एककंडसुप्पहारपडितं गजं ॥ 168 ॥ SRIXXRAKESAKASEX KAHAKAKAKKAC Page #171 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूण उपोद्घात निर्युक्तौ । / 169 / / जाणिऊण धणुं सजीवमवकिरिय परसुं गहाय दंतमोतिहेतुं गयं संलियमाणो हत्थीपडणपेल्लितेण महाकारण सप्पेण खतितो तत्थेव पडितो, जंबुकेण परिभमंत्रण दिडो हत्थी, समणुस्मे भीरुतणेण य अवसरितो, मंसलोलुपताए पुणो पुणो अल्लियति निज्झायति य, निस्संकिता तुट्ठो अवलोकेति निवेति य-हत्थी मे जावज्जीवियं भत्तं मणुस्सो सप्पो य कांच कार्ल पहोहिति जीवानं य तके ताव खायामिति तुरंतो मंदबुद्धी, धणुकोडी पच्छिमपडिवंधा य. तालुदेमे मित्रां मओ, जदि पुण अप्पसारं तुच्छंति इत्थीमणुस्सोरगकलेवरेस सज्जेतो तो साणि अन्नाणि य चिरं खायंतो एवं जाग जो माणुसयसोक्खपडिबद्धो पर लोगमा हणकज्जनिरवेक्खो सो जंबुको इव विणम्मिहिति जंपि य अपह मंदिद्धं परलेओगं तप्यभवं च मोक्खं तं अन्थि, सामि ! तुम्मे कुमारकाले सह मया णंदणनात्रणं देवज्जाणमुवगता, तत्य देवा ओवनिता, अम्हें ते दद्दूण अवसरिता, देवो य दिव्वाय गतीय खणेण पत्तो अम्ह समानं, भणिता यत्रणेण अम्हे सांमरविणा- अहं सयबलो महचल ! तव पितामहो, रज्जसिरिमवौज्झिण चित्रव्वजो लंतए । कप्पे अहिवती जातो, तं तुम्भेवि मा पमादी hor3a, जिणत्रयणे भावेह अप्पानं, ततो सुगतिं गमिहिहति, एवं बोचूण गतो देवरो, जति सामि । तं सुमरह ततो अन्थि परलोगोति सदर, मया भणितो- सबुद्ध ! सुमरामि पितामहदरिसणंति, लद्धावकासो भणतिसुणर्3a पुखवतं तुमं पुब्बको कुरुयंदो नाम राया आसि, तस्म देवी कुरुमती, हरिबंदो कुमारो, सो व राया णत्थियवादी, इंदियसमागममेतं, पुरिसस्स परिकपणा मज्जमममवादे मदसंभव इव, ण एतो वतिरितो, ण परमवसकमसीलो अत्थि, ण सुकयदुक्कयफलं देवणेरडर्स कांति अणुभवातति ववसितो बहूणं सत्ताणं बहाय समुट्ठियो खुर इव एगंतघारो निस्सीलो णिव्वतो, ततो तस्स एकम्मम्म यह कालो अतीती, मरणकाले य अम्मानवेयणीयचलताएं जरगपडिस्कपोरगलपरिणामो वृनो, गीतं मुनिमधुरं श्रीऋषमचरितं भगवत श्रेयांस भवाः. ॥ 139 ॥ Page #172 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णौ उपोद्घात नियुक्तौ ॥ 170 ॥ अक्कोसंति मन्नति, मणोहराणि स्वाणि विकनाणि पस्यति, वीरं खंडसक्करोवणीतं पूतियंति मन्नति, चंदणाणुलेवणं सुम्पुरं वेदनि, | इंसतूलमउई सेज्जं कंटकिमाहासंचयं पडियंचति, तस्म व तहाविदं विवरीतमात्रं जाणिऊण कुरुमती देवी सह हरियदेष पन्छ पडियरति सो य कुरुचंदी राया एवं परमदुखितो कालगतो, तस्स व नीहरणं काऊण हरियंदो सजणवयं गंधसमिद्धं गातेण चालेति, तो य से तहाभृतं पितुणो मरणमणुचितयंतस्स एवं मती समुप्पा- अस्थि कयदुक्कताण फलंति, ततो यण एगो खलियकुमारो बालवयंसो मंदिट्ठी- भदमुह ! तुमं पंडियजणोदि धम्मसुई मे कहयसु, एसा ते सेवति, ततो सो तेण णियोगेण जं जं धम्मसंसितं वयणं सुणड तं तं राणा निवदेति सोऽवि सहनी सीलताए तहेव पडिवज्जति, कयाई व णगरा णाइदूरे तहारूवस्स साधुणो केवलणाणुप्पत्तीमाहिमं कार्ड देवा उवागता, तं च उनलभिऊण सुबुद्धिगा खत्तियकुमारेण स्नो निवेदितं हरिदम्स, सोऽवि देवागमणविहितो जति नुरगारूडो गतो साधुसमीर्व, चंदिऊण चिणएण सिनो सुमति केवलित्रिणिम्यं चयणामयं संसारकहं मोक्खक मो, सोऊण अस्थि परभवजम्मोति नीसंकितं जातं, ततो पुच्छति कुरुचंदो राया- मम पिता भगवं ! के गई गवोत्ति ?, ततो से भगवता कहिनं विवरीतविसयोपलभणं सचमढविनेरइयत्तं च हरिवंद ! तव पिता अणिवारितपावासवो बहु सत्ताणं पीलाकरो पात्रकम्मरु गण, उपनिश्2आम निप्पडिकारं निरंतरं सुणमाणस्यवि सवेयणस्स मयजणणं दुक्खमणुभवति, तं च तहाविहं केवलिया कथितं पितुणो कम्मविवागं सोऊण संसारमरणमीरू hariya~do राया वंदिऊण परमरिसि सणगरमतिगतो, पुसम्म रायमिरि समप्पेऊण सुबुद्धिं संदिमति-तुमं मम सुयम्स उपदेस करेज्जासित्ति, तेण विनवितोसामि ! जदि अहं केवलिणो वयणं सोऊण सह तुमेहिं ण कमि तवं तो मेण सुतं, जो पुण उवदेमो दायज्योति संदिसह तं मम 16 श्रीऋषभ चरितं भगवत् श्रेयांम भवाः 1120011 170 Page #173 -------------------------------------------------------------------------- ________________ है। पुत्तो सामिणो काहिनिति, राया पुनं संदिमनि- तुमे मुत्रुद्धिमुतसंदेसा कायच्चा धम्माहिगारत्ति, तुरितं निग्गतो सीहो इव श्रीऋषमआवश्यक । पलित्तागीरकंदराओ, पञ्बर्3अतो कंत्रलिममीय सह सुबुद्धिणा, परमसंवेगो सज्झायपसचितणपरो परिक्ववितकिलसजालो समुप्प-10 चरितं णणाणातिसतो परिणिबुनानि । मुणिमा तम्म य हरियंदम्म गयरिमिणो मे संखानीतसु णखतीसु धम्मपरायणेसु समतीतेसु मगवनुपोद्धात सुम्मे संपर्य सामिणो, अहं पुण सुबुद्धिरमे, तं एस 'अम्ह नियांगो बहुपुरिसपरंपरागओ धम्मदसणाहिगारे. जं पुणेत्थ मया अकंडे नियुक्ती श्रेयांसविनवितो ते कारणं मुणह-अज्ज गंदणवणं अहं गतो आमि, नत्य य मया दिट्ठा दुवे नारणसमणा-आदिच्चजमा अमियतेयो य, भवा: ॥ 17 ॥ ते मया बंदिऊण पुन्छिया- भगवं ! महाबलम्म रनो कंत्रनियं AI धरतित्ति ? तहिं णिहिट्ठ-मामो मेमो, ततो समंतामि आगतो, एस परमत्यो, जं जाणह मेयनि तं कीरतु अकालहीण, नाणि य उवदेमवयणाणि भयंबुद्धकहियाणि मोऊण अहं धम्माहिमुहा आउ। परिक्खयसुतीतो आमकमत्तियभायणमिव मलिलपूरिज्जमाणमवस्म ण हिताय भीतो सहसा उडितो कयंजली मयबुद्ध मरणमुवमतो, वयंस ! किमिदाणि मामगंमजीवितो करिस्म परलोगहितंति ?, तेण चम्हि समासासितो-सामि ! दिवसोऽवि बहुओ परिचत्तसवसावज्जजोगस्म, किमंग पुणो मामो, नतो तस्म वयणेण पुत्तसंकामियपयापालणवावागे ठितो मिह सिद्धायनणे, कममत्तपरिच्चानो मंथारकसमणो मयंदावदिट्ठजिणमहिमासंपायणसुमणसा अणिच्चयं संसारं दुगुंछ पातोवगमणकई च घेरग्गजगणिं मुणमाणो कालगतो इहायानां । एवं थोबो में तवो चिनोति । एवं च अजललिनंगएण देवेण कहिनं मम, | सपरिवाराए, ईसाणदेवरायममीवातो य दधम्मो नाम देवो आगतो मणनि-लालयंगय ! देवराया अंदीसरदीवं जिणमहिमं 3017 / / काउं च अतिन्तिआनिगच्छामि अहं, विदिस ते हौति सो गतो, तो अहं अनदेवसाहता इंदाणत्तीय अवस्सममणं होहिति feSASSES सर Page #174 -------------------------------------------------------------------------- ________________ याणि चेव वञ्चामिति मतोमि णोदस्सरं दो खणेण, महिमा कया जिणाययणेसु, तिरियलोगे य तित्थयरवंदणं श्रीकामआवश्यकाकुणमाको सासयचेतियपूर्य च, चुतो ललियंगतो , परमसोगग्गिडझमाणहियया चिंतासो0 गता सपरिवारा सिरिप्पाव विमाण, परिमुच्चमाणमोभं च ममं दहण आगतो मयंबुद्धो भणति-सयंपमे जिणमहिमं कुणमु चयनकाले ततो ते बोहिलामो भगवदुपोद्घा माविस्सतित्ति, तस्स वयणं परिग्गहेऊण गंदीमरदीवे तिरियलोगे कयपया य अहमवि चुता समाणी जम्मुहीवकविदेहे पुक्खला श्रेयांसनियुक्ती । मवाः । पतिविजये पोडरिगिणीय णगरीय बहरमेणम्म चक्कट्टिस्स गुणवतीय देवीय दुहिता सिरिमा णाम जाया, साई पितुभ्व्न्ना॥17क्स्सा तुमसररायहंसी पातीजणपरिग्महिना जमगपञ्चयसमिता इव लना सुहेण var3इया, गहिता य कलाओ अभिरमिताओ, कयाई च पदोसे मन्नतोमहकपासादमभिरूढा पस्मामि णमरवाहि देवसंपानं, नतो चिंतापराय मे सुमरिया देवजाती, सुमरिऊण व दुस्खेणा-131 हता मुच्छिता परिया रियाडि जलकणकामित्ता,ननो य पथागता चिनमि-कत्य मने पिओ मे ललितंगतो देवोत्ति,तण य मे विना किं जणेण आभद्रणति मुगत्तर्ण पगता, भणति परियणो-जमकेहि स वाया अक्खिता, कतोय तिगिच्छिएहिं पयत्तो बलिहोममतरमवाविहाणहि, | आईपि मूललाखंण मुयामि,लिहिऊण य आणनि देमि परियारिकाणं,पमदवणगंतेच,मम अम्मघाती पंडितिया णाम विरहे मबति-धाती मब हिययगतं अत्थं पसाहहित्ति, कहेमि मे मन्भूयं, ततो मया मणिता अम्मो ! अस्थि कारणं जेणई मूकत्तं करेमिति,ततो सा तुड्डा मणति-पुत्ते ! साहसु मे कारणं, मोऊण जह भणसि तह चेहिम्म, ततो मया माणिता, सुणाहि-अत्यि घातकीखंडे दीये पुष्वविदो मंगलालए मंगलावतिविजए मंदिग्गामा णाम सनिवेसो, तत्य अहं इतो तायमवे दरिदकले सुलक्षणसुमंगलवनिकाति 5 ॥ 172 ॥ वातीणं छण्हं मतिणीणं पच्छतो जाना, ण कतं च मे णाम अम्मापिऊर्षि, निमामियभितनामि, सकम्मपहिवरा य तेमि अब RAN Page #175 -------------------------------------------------------------------------- ________________ आवश्यक चुणों का मवाः ंसाणं जीवामि, ऊसवे य कदाति अट्ठकडिभाणि णाणाविहमक्खहत्थकयाणि सगेहेहितो निग्गयाणि, ताणि य दखूण ममा माया जाइता- श्रीऋषम। अम्मो ! देहि मे मोदकं अयं वा भक्खं जाव डिंभहि ममं मामित्ति, तीय रुट्ठाय हता णिच्ढा य गेहातो, कतो ते इहं मक्खं', बसु अंबरतिलकपव्ययं, फलाणि खादिसु मरम वानि, तो गवती निम्गया निसरणं विमग्गमाणी, दिडो व मया जणां अंबरातिलकप-1 भगवनौपोषात नियुक्ती "ईण्व्वयाभिमुहो पन्थिती, गता मि तेण महिना, दिडो मया पुहवितिलको विविहफलनमिरपादवसंकुलो कुलगरभूतो मकुणमिगाणं श्रेयांम सिहरकरहिं गगणतलमिव मिआणतुं समुजता अंबरनिलको गिरिवरो, तत्थ य गेहति जणो फलाणि, मवावि य रुक्म्दपडिनानि । ॥17shaasaadnni फलाणि भक्विताणि, ग्मणिज्जनाए य गिरिवरम्म संचरमाणी मह जणेण मुणामि सई सुतिमनोहरं, ते च अनुसरती । |गता मितं पदस सह उणेण, दिट्ठा य मया जुगंधरा णाम आयरिया विविहनियमधरा चोहमपुची चउन्नाणी, तत्थ य समा |गता देवा मणुया य, तसिं जीवाणं बंधमोक्खविहाणं कहता संसए विसोहेंता, ततो अई तेण जणेण सह पणिवतिऊण णिसचा दिगदेसे, सुणामि तेसिं चयणं पग्ममधुरं, कहतरे य मया पुच्छिता मगवं, अत्यि मन्ने ममातो कोति दुखितो जीवो जीवलोगेत्तिआ, ततो ते मणति-निमामिए! तुई महा मुमासुमा सुतिपहमागच्छति रूवाणिवि सुंदरमंगुलामि पाससि गंध सुमासुभे अग्यायसि दरसेवि मणुभामणुभे आसादिमी फागवि इट्टाणिढे पडिमंदामि, अस्थि य ते पडिक्कारो सीउणतण्डाछुहाणं निई सुहागन सेवास * निवायपच्छन्नमरणा, मायाचि ने अन्थि, तममि जोतिपकामण कजं कुणसि, जे य दासभतगा परवत्सला नाणाविहेसु दंहपीलाककारेसु निउत्ता किलिमंति, नियममुभा महस्वरमगंधकामा णियाडिकाराणि य परमदारुणाषि सीउण्हाणि छुद्दपिवा-12 | साओ य, ण य खणंपि निद्दामहं दकखमयपीलियाणं. निबंधकारमु णरकंसु चिठ्ठमाणा णिरयपालकालमाणकरणसयाणि ANCE Page #176 -------------------------------------------------------------------------- ________________ हारपि तुल कमाई पाइया केऽपि गिहवासजागणद्वाणि, चंदिऊष्ण परि श्रीऋषभ चरिनं भगवत्श्रेयांममवाः विवमा अणुभवमाणा बहुकालं गमेनि, निरियावि सपम्प परफ्क्खजाणताणि मीउण्ड सुदाप्पियामादियाणि य जाणि अणुभनि आवश्यक बहुणावि कालणं ण सका बन्नेउं. नव पुण माहारणमुहदुवं. पुल्वमुकयममलियं अमेसि रिद्धि पम्पमाणा दहितमप्पाणं नकमि, चूणौ~ / ' जे तमातो हीणा पंधणाकारेसु किलिम्मनि, आहारषि तुच्छकमाणई झुंजमाणा जीवितं पालेंति, तेवी तार पस्समुत्ति, मया उपापा पणताग जह भणह तहत्ति पडिम्मत, तन्थ व धम्म मोऊण कवि पनहया केवि गिहवासजोग्गाणि मीलब्वयाई पांडवना, मिया यिमविता-जस्म नियमस्म पालणे मना मि तं में उयदिमह उत्ति, नओ मे तेहिं पंच अणुचयाई उवदिहाणि, बंदिऊण प्रि॥17॥ तुट्ठा जणेण सह दिग्गाममागना, पालमी वनाणि मंतुट्ठा, कुइंक्मविभागण परिणताय संनीये चउत्थच्छट्टमेहि खमामि, एवं काले गते काम्मिवि कयभत्तपरिच्चाया गतो देवं पम्मामि परमदमणीयं सो भणति-निनामिके! पस्स मं. चितहि य हामि एयस्स मारियत्ति ततो में देवी भविम्मामे, मया य मह दिब्बे भोए मुंजिहिसित्ति वोनण अईसणं गतो, अहमवि परितोसविसप्पितहिदया दबदरणेण लभज्ज देवनंति चिंतऊण ममाहीय कालगना ईसाणे कप्पे मिरिप्पभे विमाणे ललितंगयस्स देवस्स अग्गमाहिसी मयप्पभा नाम जाता. ओहिणाणांवयोगविनातदेवभवकारणा य सह ललियंगएण जुगंधरे गुरुवा बदितुमब-| तिमा, तं समयं च तव अंबरनिलके मणोरमे उन्जाण समोमरितो मगणो, ततोऽहं परितोसविसप्पितमुही तिगुणपयाहिणपुच्च पणमिऊण णिवेतियणामा पट्टापहागण महऊण गता मबिमाण, दिव्ये कामभोगे देवसाहता णिरुस्सुगा यहु~ कालं अणुभवामि, देवो य सो आउपरिक्वएण अम्मा ! जुनो, ण याण कत्थ गोत्तिआ, अहमवि य तस्स विओगदुक्खिता चुता समाणी इह आयावा, देवज्जोयदंगणसमुप्पन्नजानिस्सग्णा य तं देवं मणमा परिवहती मृयत्नण करेमि, किं मे तेण विणा संलावणं कतेणंति', ema ॥ 174 ॥ Page #177 -------------------------------------------------------------------------- ________________ चूणी नियुक्ती भवाः परमत्थो, तं स सोऊण अम्मघाती ममं भणति-पुत्ते सुटु ते कहित, एतं पुण पुत्रभवचरितं पडिलहिज्जतु, ततो णं अहं हिंडावे- श्रीपशआवश्यक हामित्ति, सो य ललियंगतो जनि माणुसन आयातो होहिति तो सचरितं दवण जाई सुमरिहिति, तेण य सह णिव्या दिसय- चरितं सुइमणुमविहिसिनि, नतो नीय अणुमने सज्जितो पडो विविहवनाहिं वट्टिकाहि दोहिवि जणीहि, तत्थ य पढम नंदिग्गामो भगवतौपोद्घात लिहितो, अंबरतिलगपनयसंसितकुसुमितासांगतलसन्त्रिमन्ना गुग्यो य, देवमिधुणं च बंदणागतं, ईसाणो कप्पो सिरिप्पमं विमाणं श्रेयांस सदेवमिपुणं, महाबलो गया मर्यबुद्धमीभनमायसहितो, निनामिका य तबसोमिनमरीरा, ललियंगतो सयंपमा य मणामाणि, ॥ 175॥ ततो णिफलकवे घाती पट्टकं गहेऊण घातैमंड दी वञ्चामिनि उप्पतिना जाब केसपासकुवलयपलासमाम गभतलं, खणेण य णिवना, पुन्छिता मया-अम्मा ! कीम लई नियनामिनि, मा भणनि-पुत्ते !, सुणम् कारणं-ह अहं मामिणा तव पितुणो वरसत्रमाणणिमिन विजयवामिणो गयाणो बहुका ममागता, नं जति इहव होहिति ने हिदयमीणो दैतो ततो कतमेव । कति चिंतेऊण णियना मि, जति ण होहिति इहं नो पग्मिग्गणे करिम्मं जननि, सुत्तिय मया मणिता, अवरज्जुगे ग्ता। पट्टगं गहाय पच्चावर हे आगता पमन्त्रमुही मणति-पुते ! णिव्यता होहि, दिवा ते मया ललियंगतो, मया पुच्छिया-अम्म माहमु । | कहति , सा भणनि-पुत्ते ! मया गयमग्गे पसारितो पट्टका, तं च पस्ममाणा आलेक्सकुसला आगमपमाणं करता पर्ममंति. जे है अकुमला ते वनम्बादीणि पसमति । दुमग्मिणरायमुतो य दुइंतो कुमारी सपरिवारो सो मुहत्तमेत्तं पम्मिऊण मुच्छिनो पडितो, ॥ 17 ॥ खणेण आमत्थो पुच्छितो भणु महि-मामि ! कथं मुन्छिना , मो भणति-चरितं पियकं पट्टगलिखितं दट्टण में मुमग्निआ जाती, अई ललियंगओ देयो आमि. मयंपभा मे देविनि, मया य पुच्छिना-पुत्त ! साहसु को एम मेनिमो?, भणनि-पुंटरि *.k --- - Page #178 -------------------------------------------------------------------------- ________________ पूणी श्री गिणी गगरिति, पञ्चतं मे साहर्3a, अणगागे कोऽपि एस वासरिय ता मे णाम, कप्पं सोहम्मं कहेनि, राया मंतिसहितो कोऽवि श्रीऋषभआवश्यकएसोनि, कावि एमा तवस्सिणी ण याणं म गामंति, तनो उच्चावच्चत्ति जाणिऊण मया भणितो पुत्ता संवतति मव्वं ने जम्मतरे, चग्निं ममवन्। वीसरितं तेण किं?, सच्चं तुम म ललिनंगओ, सा पुण ते सयंपमा गंदिग्गामे पंगुलिया कम्मदोसेण जाता, आगमे मुकुसलाए उपाघातात श्रेयांम तंवणाए चरितं लिहितं तब मग्गणई, मम य धायैमंडं गयाय दिनो par3हको, मया य अणुकंपाय तीसे तव परिमग्गणं कर्ष, नियुक्ती मवाः एहि पुत्त जा ते मि धायहमडनि, अवहमितो मित्तेहि-गम्मतु पोसिज्जतु पंगुलिन्ति, ततो अवतो, मुहुत्समेत्ते य आगतो ॥ 176॥ लोहग्गलओ घणो णाम कुमारी, मो बन्नता घणाचरणेमु अममाणोति बहरजपो भष्णते, सो उवगतो पडदळूण ममं भणति केपोतं पिलिहितं चिनति ? मया भणितो-किं निमित्तं पुच्छसि , सो मणनि-मम एवं चरितं, अहं ललितंगओ णाम आसि, सयपमा मे देवी, असंसयं नाय लिहित, नीय वा उबंदसबसेणनि तमि, ततो मया पुच्छितो-जदि ते चरितं साहसु को एस मीन। वेसोति !, गंदिग्गामो, एम पञ्चता अंबरनिलो जुगंधरा आयरिया, एमा खमकिलिमा णिण्णामिया, महन्बलो राया मयंबुद्धसीममसोपीह सह लिहिता, एम ईमाणों कप्पो. मिरिष्पमं विमाणं, एवं सव्वं सपच्चयं कहित नेण, ततो मया तुट्ठाए भणितोजा एमा सिरिमती कुमारी पितुच्छाग ने दुहिता सा मर्यप्पभा जार रनो निवेदेमि ताव ते लम्मतित्ति, मुमणसो मता, ततो मि कयकज्जा आगता, पुरना रनो निवदेमि, नतो पियसमागमी मविस्सनिति एवं धोत्तृण ग्ता। M976 ॥ ततो अहं महाविना रना, देविममीचे य पकहितो, मुणह-जो वसुमतीय ललिवंगतो देवो आमि, जहणं अर्द्व जाणं ण तहा । सिरिमती, अवरविदहे मलिलावतिविजए वीनिसोगा य गगरी, जियसत्तु नाम राया, नस्म मणोहरी केकयी य दुवे देवीओ, नासि Page #179 -------------------------------------------------------------------------- ________________ चूर्गों पादपाव अयलो निमीसणी य पुत्ता, उवर पितुंमि विजयद्रं भुजंति चलदेववासुदेवा, मणाहरी य बलदेवमाया, कमिवि काले गते पुतं आपु-त्ते। | श्रीऋषमआवश्यक च्छति-अपल! अणुभृता मे मनुणो मिरी पुत्तसिरी य, पब्वयामि परलोगहियं करिम्स, विसज्जेहि मंति, सो हेण न विसज्जेति, (निबंधे कए भणति-अम्मो ! जति णिन्छओ ते कतो नो मं देवलोगयाओ बसणे पडिबोहेज्जासित्ति, तीय पाडवन, पचतिता मगवनय, परमद्धितियलेण एकारसंगची बायकोडीतबमणुचाऊण अपडिबतितवेरग्गा ममाहीय कालगना लतए कप्पे इंदो आयातो, तं श्रेयांम- . नियुक्ती वाव जाणइ मर्म, बलकेमवा य बई कालं ममुदिता भांगे मुंजंति, कताई च णिग्गया आणुयनं आमहिं वातजोगेण अवहिता अडविं। भवाः ॥ 177 ॥ पवेसिता, गोरहसंचरेण य ण विमानो मग्गो जणेण, दूरं गनूण आमा विवन्ना, विभीमणो य कालगतो, अयला गेहेण पा याणति, मुच्छितोत्ति, गेण मि मीनलाणि वणमहणाणि मन्यो भविम्मीनत्ति, अहं च लंतयकप्पगतो पुत्तमिणहेण संगारं च सुमरिऊण : खणेणागतो, पिभीसणवं विकुच्चिऊण रहगतो भणिओ बली- तात! अहं विज्जाहरहि सम जुज्झिउंगतो, ते में पसाहिता, तुन्भे पुण अंतरं जाणिऊग केणवि मम म्वेण मोहिता, पश्चिमा णगरं, एवं पुण अहंनि तुम्भेहिं बूढे कलेवरं, मक्कारेसु णं तु डहि ऊण रहेण सणगरमागता, पूनिज्जणे णयरे, घरेय एकामणणिमन्त्रा ठिता, ततो मया मणोहरिरूवं दमित. संभंतो अयलो- अम्मो! 4.म्मेत्य कतोत्ति, पबजाकालो संगागे य कहिनो, विभीमणमरणं, अहं लंतगाओ इहागतो तब पडिबोहणाणिमित्तं, परलोगहितं चितहि अणिच्चयं मणुवरिद्धिं च जाणिऊणीत गतामि सगकप्पं । अयलोऽवि पुत्तसंकामिनसिरी णिचित्रकाममोगो पन्चतितो, तबमणु चरिऊण ललियमनो देवो जानो, अहं पुण सदेवीयं लंतर्ग कप नेमि अभिक्खणं, जाहे सुमरामि, सो सतणवभागे सागरोवमस्स दमोत्तण देवसुई चुतो, tattha'no उपबन्नो, नंपि ललियंग एस मे पुना चेपनि मि, एतेण कमेणं गता य मत्तरस, मिरिमती य PR64542 177 ॥ Page #180 -------------------------------------------------------------------------- ________________ | चरितं 18 जाणति एसावि में जीतपुव्वा मिणहण लेनयं कप्पं बदमो, जाणामि णं सदावह य वारजेचंति, आणतो कंचुती आगतोय दिहोश्रीऋषमआवश्यक मया परितोसविकमियच्छीग अच्छेग्यभूती मकलस्यणिकरमाम्मवयणचंदो तमणरविस्मिओहितपुंडरियलोयणो मणिमंडियकुंडल-ल . चूर्णी यद्वितपीणगंडदेसो गरुलानयतुंगणानां मिलपवालकोमलमुग्चदमणयमणो कुंदमौलमालासिरिकरमिणिद्धदमणपंती वयत्थरमम । ममवदौपोद्घात हू~ श्रेयांस नियुक्तौ । थालाई अवगणितखंघो वयणतिभागमिनग्यणावलिपरिणद्धगाची पुरफलिहायामदोहबाहु गगरकवातावमाणमसलविमालवच्छो करयलसंगे भवाः म झमझदेसो विमौलपंकयमरिकरणामी मिगपन्थिवतुरगट्टिनकी करिकरकरणिजौरुजुयलो nnigRhjaannupdessNgthaarnnmmaannrm||17|| Nijjajadho सुपनिद्वियकणगकुम्ममोसमकललकवणयंवद्धचलणजुयलो पणतो य गइणो, भणिता य-पुन ! वैग्जंध ! पडिच्छसु पुच्चभवसंयंपम मिरिमनिनि, अवलोकिता यज्मण अहं फलहंगणव कमलिणी, विहिणा य पाणि गाहिता मम तातेणव वजपत्ति । मधुरमामाममाणेण दिन्नं च उवलंत्रणं परियारिओ य, रिमजिनाणि य अम्झे गयाणि लोहग्गलं, मुंजामु णिरुधिग्गं भोगे, वहरसेणोऽवि गया लोगनियादयपडिपोरिता संबन्छ किमिन्द्रियं दाणं दाऊण णिग्गयमुहि परवनीहि य भारतवमममनहिं सहर पवनितो पोपवलपालम्म र दाऊणं, उप्पण्णकेवलणाणो य धम्म देमेति । ममवि कालेण पुनो जाओ, सो मुहेण वह्नितो, कदाई च पोक्खलपालम्म कति मामता विसंबनिना, नण अम्ह पंसितं, एतु वारजंघो सिरिमती य, अम्हे विउलेण खंधावारण । पत्थिताई पुत्वं णगरे टवेऊर्ण, मरवणम्म य मांझण पंथो, पडिमिद्धा य में जाणकजणेण, दिट्ठीविसो सरवण सप्पी, ण जाति नतो । gahu~ti, परिहरना कमणं पना पांडरिंगिणी, मुतं च नहिं णग्बईहि बैग्जंघागमणं, ततो ते मंकिता पडिता, अम्हे वि पाक्खलपालण रया पूण अग विगजिना. पन्धिनाणि मणगरं, भगनि य जी- मरवणुज्जाणमझण गंनव्वं, सपो णिब्धिमा जानो, Page #181 -------------------------------------------------------------------------- ________________ श्री चूर्णी केवलणाणं तत्थट्ठियम्य साधुणा उप्पा. देवा य ओवतिना, देवुज्जोएण य पडिहतं दिविगतं विसं सप्पाणंति, ततो अम्हे कमेण श्रीऋषमआवश्यक पत्ताई सरवण, आवामिनाई, मागरमणमुणि मेणा य मम भातरो अणगारा सगणा तन्यव ठिता, ततो अम्हेहिं दिट्ठा नपलच्छि-19 चरिनं पडिहत्था सरदसरजलपमताहिदया मारदयगलमामिमीमदंगणा, ने य सपरिवारा परेण मनिवहुमाणेण पंदिता, सपरिवारा य फासु-15 भगवनुपोद्घात एण असणपाणमाइमसाइमेण पडिलाभिना, नतो अम्ह नमि गुणे अणुगुणनाई- अहो महाणुमावा मागरसेणमणिसणा, अम्हेनियुक्ती 13 वि मुक्करज्जपुग्दावागई कयाई मन्त्र जिम्मंगाई विहरिम्मामोनि विरागमग्गमाइन्नाई कमेण पत्ताई सणगर, पुत्तेण यण अम्हं भवाः । विरहकाले भिच्चययग्गा दाणगाणेहि जिनो वामघर य विसधूमो पयाजिना, विसज्जिनपरियणाणि य विगाले पनाम अतिग। याणि वासगिह माधुगुणग्याणि, ममिनधानणि कालगाणि इहायानाणि उत्तरकुगनि जाणामि, ने अज्ज ! जाणिण्णा। मिया जा य मयंपमा जाय निरिमती मा अर्हति वाणह, जो महम्बलो राया जाय ललियंगनो जोय बहरजंघों ने तुम्भे, गवं । जीने णाम गहितं मे मा अहं मषमा ! ननो मामिणा भनिन- अज्ज ! जाति मुमरिऊण देवज्जोरदसणणं नितीम देवभवे बट्टसाहिति, नतो मे मयंपमा प्राभट्ठा, न मच्चमेयं कहितति, परितुट्ठमाणसाणि पुच्चभवमुमग्णमंस्विनसिहाणि मुहागनावमयद्र सहाणि हिनि पलितीचमाणि जीविठण कालगनाणि सोहम्म कप्प देवा जाना । नन्धविण पग पिनी आसिन्ति । पलियोबभिक ठिनि पाले कण या वच्छतावनिविजए पभगइ णगरीय, तन्ध मामी पितामहो मुविहिवेलम्म पुनो फेसबो गाम जातो. अहं पुण मट्टिमुना अभय मो, नन्थषि णे निणाहादी कता, तन्धेत्र नयर रायपुना पुरोहितो मानमुओ सन्थवाहसुओ । दय, तेहिवि सह मनी जाया कयाई च माधू महप्पा किमिवीण गहिना जहा पुच्चं जाव नेणव पडिगता, मुनघम्मा य मञ्चेपि पडि AROKAR ऋ Page #182 -------------------------------------------------------------------------- ________________ आवश्यक उपोधात भवाः नियुक्ती ॥ 180 ॥ HINECRECAThaka |वना सावगधम्म, केसयो माधुयाचपरी विमसेण, ततो मीलदततवाविहाणेहि अप्पाणं भावेऊण समाहीय कालगना अच्नुए श्रीऋषमकप्पे इंदसामाणा देवा जाना, ननो ठिनीक्खए नुना कर्मण कमवा वैग्मेणसम्म रनो मंगलाबतीए देवीय धारिन्नित्रीय्न्नामाए। चरितं पुतो जातो, यहरणाभी णाम, गयमुनादी य कणगणाभमप्यणाभपीढमहापाढा कमेण जाता, कणगणामरुप्पणामाण बाहुसुबाहु मगवन वितियणाम, अहं नत्थेव णगो गयमुनो जातो. बालो चत्र बग्णाभं समल्लीणो, सारही जानो सुजमो णाम, मेसं जहापुच्च जाव । श्रेयांसौववाओ सम्बटु, ममि par3हमो बैग्नाभी चुओनि, णवरं अहमपि पुन्चासणहाणुरागेण चैरणाभमणु पच्चैता, भगवता य बहर। णामो मरहे par3हमनिन्थगरो उमभो णाम भविस्मनित्ति णिहिट्ठो, कणगणामी चकबड्डी भरही इति, रुप्पणामादीण य मणुसस्समवलापिरणामीणो अंकगत, ननी अम्हे बाप जणा बहु कीतो पासकोडीओ तवमणुचारऊण समाहीय कालगता, कर्मण सबढे देवा जाता, तो चुया इहायाता मश बहरमणनिन्थगगे परिमीए आगीइए तत्थ दिट्ठत्ति पितामहलिंगदरिसणेण पोराणाओ जातिओ सरिताप्रा, विमानं च अन्नपाणादि दायचं तवस्मीणति । एवं च कह सोऊग सेयंसो पहमाणमेहिं पूजितो णरबहमादीहि, | ताहे लोगो जाणिउमाग्दो । इनो य मेजमो एन्थ मम गुरू मामी ठिजो, तो मा अहं एतं पादेहिं अक्कमामि. सस्थ तेण खणपेदिता कया, जाहे से देसकालो नहिं अचणिय काऊण जेमीन, तं दट्टण लोगोभव करोति सएहि घरदारहि, ज त मेजसणं कर्य । कालंतरणे संबउरपेढे जायं । ततो भगवं विहरमाणो बहलीविमयं गतो, तन्थ बाहुबलियम्स गयहाणी तक्खमिला जाम, तमगर्व चेताले य पत्तो, 180 ॥ बाहुबलिसस्स वियाल णिवदिनं जहा मामी आगना, कल्लं मचिड्डीए बंदिस्मामितिण णिग्मतो, पमान सामी विहरतो गतो, वाः। Page #183 -------------------------------------------------------------------------- ________________ 1. वलीवि सविडीए णिग्गो जहा हमनधिभासा जाव सामीण पेच्छति, पच्छा अद्विति काऊण जस्थ भगवं बुन्यो तत्थ धम्मचक्क श्रीनवमआवश्यक चिन्धकारेति, तं मन्चरयणामयं जोयणपरिमंडलं, जीयणं च ऊसिता दंडो. एवं के इच्छति, अन्ने मणति केवलणाणे uppane tahi carita cUau~ / gano, ताहे मलोगण धम्मचक्कविभनी अक्खाता, नेण कतंति । उपविधान मगवत् श्रेयांसनियुक्ती एवं विहरतो मामी आगना विणीयं, तस्य पुग्गिनालं णगर उजाणं सगडमुह. तत्थ द्विती, सूरुग्गमणवेलाए णग्गाहहेवाणि मवाः ॥ 18 ॥ विद्वस्स जाव कंबलणाण उप्पन्न । देवा आगता महिम कति, सव्यतित्थगगण य केवलणाणे उप्पण्णे सको अवहितं कसमंसुरोम । णहं करै, उमभमामिस्म पुण जडाओ मोभयनिति ण छिनाओ, कणकगिरी अंजनरेखायत , भरहस्म य चारपुरिमा णिच्चमेचदिवसदेवसियं बमाणि णिवनि, नहिं तम्म णियदिन, जहा-तित्थगरम्स गाणं उप्पन्नति, आयुहधरिपणावि णिवेदितं, जहा- चकरयणं उत्पन्न, नाह गा चिनौमारद्धा, दाण्डपि माहेमा कायया, कतर पुचं कौमित्ति, ताह भणति-तानाम पतिए 18 चकं पूयितमेव भवनि, चकम्मवि मामी पणिज्जो, नाहे मबिड्डीए पत्थिता, भगवतो य माता भणति भरहस्स रज्जावभूति । दणं-मम पुनी एवं चत्र णग्गओ हिंडात, ताहे भरहा भगवतो विभूति वननि, सा ण पचियति, ताई गच्छंतेण मणिता--एहि जा ते भगवता विभूति दाग्माम, जदि एनिमिया मम महस्सभागंणवि अस्थिति, नाहे हत्यिवंधण गीति, भगवती य छत्ता दिच्छन्नं पेच्छंनीण केवलनाणं उप्पन, नं समयं च णं आयु युट्वं सिद्धा, देवेहि य से पूया कना, पढममिदोनि काऊणं 4 ॥ दखीरोदे दा । Page #184 -------------------------------------------------------------------------- ________________ 1 श्री आवश्यक चूर्णी उपोद्घात निर्युक्ती ॥ 182 ॥ तत्थ समोरणे भगवं सादी धम्मं परिकति, तत्थ उससेणो णाम भरदस्स रनो तो सो घम्मं सोऊण पचतो, तेण तिहिं पुच्छा चोदाई हिनाई, उत्पन्न विगत धुते, तत्थ भी पल्वया भरहो सावओ, सुंदरीए ण दिले पव्वाइ, मम इत्थिरयण एमत्ति, मा साविंगा, एस चउन्विआ समणसंघा । ते य तानसा भगवतो गाणं उप्पन्नंति कच्छमुकछवज्जा स भगवतो मगामे पच्यता, एन्थ समासरणे मिनिमादिया बहवे कुमारा पव्हता, किं कारणं मिरीयत्ति मनति ?, मो जामेतओ मिरीइओ मुयतीति तेज मिर्गयी । पता3 / / 126 / / मो य गामचितओ देवलगाओ चैता भरहस्स रनो चम्मा देवीए उपयो, मरहो तु सामिस्य अट्टाहियमधिनं काऊ अनिगतो. इयाणि चकस्य पूर्ज काउकामो जात्र मोहासणचरगते पुरत्याभिमुहे सन्निसने कोईवियपुरिसे सहायता आणवेति-विपामेव भो ! विणीनं गयहाणि मभितर बाहिरियं आसियनमज्जितोयलितं जाव गंधवट्टि - terest णामेव उपागच्छनि, उवागच्छिता मज्जणघरं अणुपधिमति, अणुपनिमित्ता मुत्ताजालाउलाभिराम जाव ममिव्यपणे परत पुगंधमधगते पडिणिक्यमति 2 जेणामेव आयुधवरसाला जणब से दिव्ये चकरयणे तेथेच पडारंन्थ गमगाए, नए णं सम्म बहवे गती मतलब रमाईबिय जाय सत्थवाहप्पभितओ अप्पेगतिया उप्पलहत्यगता जाव मयसम्मपनहत्थगता भरहरायं पितो पिटुता अणुगच्छेति । तए णं तस्स बहुओ खुज्जाओ चिलातीओ चडभीतो जाव णिउणकुमलाओ विणताओं अप्पेगतिताओं कल सहत्थगताओं अप्पे0 विगार जाव धूक्क छुहत्थमयाओं मरहं राय पितो पितो अणुगच्छति, तने णं मे भरहे गया सच्चिङ्गीए सव्वजुतीए जाब णिग्घोसणाइयरवेणं जेनेव आउहघरमाला जेणेव 184 श्रांऋषभचरितं भगवत् श्रेयांस मयाः । / 182 ॥ Page #185 -------------------------------------------------------------------------- ________________ श्री आवश्यक ॥ 183 ॥ से दिव्यचकरपणे तेणेव उपागल उपगच्छत्ता चकरणम्स आलोए पणामं करेति करेता लोमहत्थगं परानुमति 2 च तं चकं लोमहत्वएणं पमज्जति पमज्जिना दिदा दवारा अभुकम् अभूवता सरणं गोसीसचंदणेणं पंचगुलितलेणं चच्चिकं चूर्णौ दलपति दलयिता अहि रहि यि मयि चुहिय वामहि व अच्चेति अच्चेता पुष्कारुणं मालारुणं गंधारुणं उपोद्घात चुनारुहणं वण्णारुणं आमरणाहणं करोति करेता अच्छे सहहिं महिं रचनामए डि अच्छरमतंदुलहिं चकरयणस्स पुरतो अट्टमंगलए निर्युक्तौ 4 आलिहै, आलिहिता वम्हग्गहितकरतलपभविष्यमृणं दमवणं कुगुण शुकपुप्फपुजावयारकलित करेति, करेला चंदप्पभवरवरुलियाविमलडंडे जान ध्रुवं दलयनि 2 क्विन आयाहिणपाहिण करेति करेता सत्तदुपयाई पच्चीसक्कनि 2 बाम जाणुं अंचेति अचेना दाहिणं जणुं धरणिभि हि तितो मुद्राणं धरणिनलंसि णिवाडेति णिवाडेचा ईर्सि पच्चुखमति 2 करतलपरिग्गहितं जाच मन्थर अंजलि कट्टु चकरयणम्य पणामं करेति करना आयुधघरसालाओ पडिनिक्तमति पडिनिक्तमित्ता जेणामेव बाहिरिया उबट्टाणसाला जेणेव नीहासणे तेथेच उपागच्छति उपागच्छत्ता सीहामणवग्गते पुरत्याभिमु पिसीद, विसीला अट्ठारस मेणिषमणीओ महावेति महावा विप्यमेव भो ! उम्मुकं उकरं उकिडं अदेज्जं अमेज्जं अभडप्पवेमं अडंड-! इडडिमं गणियावरणाज्जकलित अगतालायगणुचरितं अणुमुतिंग अमिलायमल्लदामं पमुदितपकीलितमपुरजणुज्जाणवंत विजयवेजमचकश्यणम्य अड्डा हिनं महामहिम कोना मंत्र एमागतियं विपामेव पच्चविद, तेस्वि तहेव करिंति जाब पच्चप्पिणिति । तर में से चकरणे अहाडियार मिव्यताए ममाणीए आयुषवरमालाओ पडिणिक्खमति 2 अंतलिस्खपडिव भजन श्रीऋषमचरितं मगवन् श्रेयमिमवाः ॥ 183 ॥ 185 Page #186 -------------------------------------------------------------------------- ________________ ESSA | इस्ससंपरिबुडे दिवतुडियमहयन्निनाएण पूग्ते चैव अंबरतलं गंगाए महानदीए दाहिणिलणं कृलेणं पुरत्याभिमुहे पयाए याविआवश्यकचूणी । होत्या, तए ण से भरहे गया हुतुजाव को झषियपुग्मेइ महावेत्ता एवं वयामि-खियामेव मी! हयगयरहपवरजोहकलित चाउ-दिग्विजयः । रंगिणिं सेणं सन्नाहेह, प्राभिमग व हन्थिग्यणं पडिकप्पहसिकटु मज्जणघरं अणुपविसति, तहेब जाव समिव पियदसणे णरवती उपोद्गात नियुक्ती मज्जणपराओं पडिणिक्वमति हयगयरहपथग्वाहपभडचडकरपहकरमंकुलाए मेणाए पहितकिनी जेणव वाहिरिया उवहाणसाला जेणेव आमिमेकान्थिग्यणे नणव उवागन्छति उबागच्छिता अंजणगिरिकडसंनिभं गयवर्ति गरवती दुरुढे, नए ण से मरहाहिवे ॥ 18 ॥ गरिंदे हारोत्थमुकनरचितवच्छ कुंडलौज्जोइयाणणे मउउदिनमिरय णग्मीई परचई गरिदे परवसभे मरुयरायवंमप्पमने कप्पे ॥ अब्भघियं रायनयलन्छोए दिपमाणे पसन्धमंगलसहि मधुबमाणे जयसकतालोए हन्धिखंघवरगते मकोरंटमल्लदामेण छत्तण धरिज्जमाणेणं मयचामहि उद्धव्यमाणीहि 2 जनवमहम्मगपीरवुड चममण चव धणवती अमरावतीमंनिभाए इड्डीए पहिनकिती गंगाए महाणदीए दक्मिणिलणं कलेणं गाम्रागरकपरखंडखच्चडमडंबदोणमूहपट्टणाममसंवाहसहस्समंडितं थिमितमेदिणीयं वसुई दि अभिजिणमाण 2 अम्गाई वराई ग्यणाई पडिच्छमाणे 2 दिव्वं चक्करयणं अणुगच्छमाणे 2 जायणंतरियाहिं वसहीहि वसमाणे जेणेव मागहतिन्थं नेगव उपागच्छनि । तं च किल चक्करयणं जोयणं गतूण ठाति, तत्थ किल जोयणाण संखा जाना, नए 1 से मागहनित्यम्स अद्रमामने दृपालमजोयणायाम गबजायणविच्छिदं वरणगरसरिच्छं विजयखंघावारणिचेस करेति करेसा NIRA184 ॥ बढतिरयणं सद्दावति महावता एवं क्यामी-खिप्पामेव भो! देवाणुप्पिया मम आचासं पोसहसालं च करेहि, एयमाणतिय पच्चप्पिणाहि, नए ते जाब पच्चीप्पणनि । नएणं मे गया आभिमंगाओ हन्थिरपणाओ पच्चोमहनि 2 जेणेव पोसामाला तेणेब Page #187 -------------------------------------------------------------------------- ________________ श्री आवश्यक उपोषात निर्युक्तौ ॥ 185 ॥ उपागच्छ उवागच्छित्ता जाच पोसडमालं एमज्जह पमज्जिता दम्भसंधारयं संधरति, मागहतिन्थकुमारस्स देवस्म अट्टमभत्तं पगेण्डति 2 पोसहसा लाए पोमहिए बंभयारी ओमुक्कमणिसुवने वागतमालाब अगविलवणे णिक्खित्तमन्यमुसले एगे अब्बीए दम्भसंथा रोजगत पोसई पडिजग्गमाणे विहरति नए णं से अट्टममत्तमि परिणममाणंसि पोमहमालाओ पडिणिक्खमित्ता हाए जाय मच्छतं जाव चाउर्ट आसरहं स्टेति । तए णं मे चाउरंगिणीए सेणाए चक्करपणदेमितमगे अंगराय सहस्मानुयायमग्गे महना उक्कुट्टि सीहणादबोलकलग्वेणं पम्बुभियमहारवभृतं पित्र करमाणे करेमाणे पुरत्याभिमुहे मामहनित्थेणं लवणसमुदं ओगाहति, जात्र रहस्स णामी उल्ला, नए णं तुरंगे णिगिण्डति णिगिहर्3अना रहूं ठेवेति उता धणुं परानुमति, तए णं तं अनितगयबालचंदवणुमणिकासं वरमहंसद रियदप्पियदढघणमम गरथितमारं उरगगवलयगवरप घुतममरकुमणीलीणिद्धयंत घोषपट्टे जिगुपोवियमिमिमिमेनमणिरयणघंटियाजालपरिक्खितं नडितरुण किरणतवणिज्जबद्धचिन्धं दहरमलय गिरिसिह र केसरचामरवाल यंद बिंबं कालहरितग्त्तपनमुक्किलबहुहारुणिसंपिणिद्धजीवं नलजीवं जीवितंतकरणं धणुं गहेऊण मे णरवती उसुं च वरवर कोडमं (डियं ) इमारतोण्डं कंचनमणिकणगरतणमुकयपुंखं अणगमणिग्यण विविहसुत्रिरश्यणामचिषं वमाहं ठाऊण ठाणं आयतकचायत च काऊण उमुमुदारं, इमाई वयणाई तत्थ भाणीय मे णरवती-हंदि सुणंतु भवतां बाहिरतां खलु सरम्स जे देवा । गागा सुरा सुनना ते इ णमो परिवयामि । / 1 / / हंदि सुतु भवतो अभिसरओ सरम्स जे देवा । जागा सुग सुचना सब्बे ते विसयवामी हमे ॥ 2 ॥ इतिकट्टु उसे णिमिरति, परिगगणिगलितमज्यो वायुदुयसोभमाणकोमेज्जो । चित्तंण सोभए अणुरेण इंदो व पच्चकाई ॥ 3 | नं चंचलायमीण पंचमिचंद्रोपमं महाचावं । छज्जह वामे हत्थे णरवण तंमि विजयंमि ॥ 4 ॥ , भरतस्य * दिग्विजयः ॥ 185 ॥ Page #188 -------------------------------------------------------------------------- ________________ उपोषात तएणं से सरे दुवालम जायणाई गना मागहतिन्थकुमारम्म भवणाम णिवादित महता सहणं, से तं दट्टण आमुरुत्ते जाबा भरतस्पआवश्यक । तिवलितं मिउडि णिलाडे साहट्ट एवं ययामी- केस णं भो ! एम अपत्थियपन्थए. हिरिसिरिपरिवज्जिते हीणपुण्णचउद्दसे दिग्विजयः दुरंतपतलक्षणे जे णं मम इमाग एताणुरुबाए दिवाग देविटीए दिवाए देवजुत्तीए दिश्वेणं देवाणुभावेणं लद्ध पत्ते अभिसमया गते मवर्णसि सरं णिमिरनिनिकटु मीहासणाओं अभुटेगा ने सरं गेण्हति, गेण्हसा णामगं अणुप्षवाएत्ति । तत्थ इमे एयारूवे नियुक्ती अम्मथिए. संकप्प समुप्पजिन्या- उत्पन्न खलु भो जंबुद्दीचे दी मारो वामे भरहे नाम राया चाउरंतचक्कबट्टी, तं जीतमेतं तीत्॥18॥ पच्चुपण्णमणागताणं मागहनिन्थकुमागणं चक्कवट्टोणं उबन्थाणिय कोत्तात्तिकटु एवं संपेहै, संपहिना हारं मौड कुंडलाई कडगाणि तुडियाणि य वन्थाणि महरिहाआण आमरणाणि य मरं च णामाहयक मागहतियादगं च गेण्हीत, गेहेना जणच मरहे । राया तेणेव उवागच्छति, अंतलिस्वपडिवने सखिखिणियाई पंचवमाई इत्थाई पवर परिहिते करतलजाब जएणं विजएणं बद्धावेति, भवद्धावेचा एवं वयासी-अभिजिए पं देवाणुप्पिएहि कंवलकप्पे भरहे वामे. पुरथिमण मागहतित्वमेराए, तं अहं गं देवाणुप्पियाण विसयवासी अहं ण देवाणुप्पियाणं आणनीकिकरे अहं देवाणप्पियाण पुरथिमिल्ले अंतपाले, तं पडिच्छतु णं देवा0 मम इमं |एतारूवं पीतिदाणनिकटु हारं जाव नित्यादगं च उवणोते, सत्रिय ण पडिच्छति 2 नं देवं मक्कारेइ सम्माणह प्द्दिविस्ज्जेति|* तएणं से मरहे राया रहं परावत्तति, लवणमादातो मागहतित्थेणं पन्नुत्तति 2 जणव विजयखंघाचारणिवेसमागंतूर्ण रहातो ॥ 186 ॥ पच्चोरुहिता मजणधरंसि उवगंत मज्जणघरवत्तव्वता यन्चा जाब पडिमिक्खमति, भोयणमंडवंसि सुहासणवरगने अदुममत्त पारेति पारेत्ता जेणेच बाहिरिया उबट्ठाणसाला जाब पुग्धाभिमुह णिमीदति णिसीदित्ता अट्टारम मेणिप्पणीओ महावेति सहा XXSAEXISEX RA Page #189 -------------------------------------------------------------------------- ________________ आवश्यक सूर्णी उपोषात नियुक्ती ॥ 187 ॥ EXRBSEKXSAX वेत्ता एवं क्यासी- खिप्पामेव भी देवाणुप्पिया ! उस्सुक्क जाव मागहनित्यकुमारस्स देवस्स अट्ठाहितमहामहिम करह 2 जात्रा भरतस्यपच्चप्पिणति । तए से दिव्य चकरयण बहरामयतुंबे लोहियक्समयागे जंचूणपणेमीए णाणामणिखुरप्पवालिपरिगत मणि- दिग्विजयः सुचाजालभूसिते सणंदिघोसे मखिखिणीए दिव्वतरुणरविमंडलणिभे पाणामाणरयणघाटयाजालपरिक्खित्त सम्बौयसुरभिकुमुमआसत्तमल्लदामे अंतलिक्खपडियन जम्पमाहस्सपडिबुडे दिचतुडियसहसमिणादेणं पूरत चेव अंबरनलं णामण य सुदमणे गरवैस्स पढमे चक्करयण नस्स देवम्म ताए महिमाए णिचचाए ममाणीए आयुधघरमालातो पडिणिवमति पडिणिक्वमिना जाव दाहिणपच्चत्थिमं दिमि बरदानिन्थाभिमुहे पयाए यावि होन्था, मरहवि य णं तहेव जाब हथिबंधवरगते सतवरचामराहि उन्धुबमाणीहि मागैयवरफलगपत्रपरिगबिडयवग्यम्मकत्रयमाढीसहम्मकलित उक्कडवरमौडतिरीडपडागाक्वेजयंतिचामग्चलंतच्छनंधकारकलिने अमिरणियग्गचावणारायणगकप्पणिमूललौडाभिआंडमालधणुनोपासरपहरणहि य कालणीलरुहिरपीतसुकिल्लाणेगचिंधमयमणिविष्टुं अफोडितसीहणायच्छलिनहयहमिनहत्यिगुलुगुलाइनाणेगरहमयमहम्मघणपणेतणिहम्ममाणसहसहितेण जमग समकं भभाहारंभकिणितम्बग्मुहिमुगदसखीयपशिलवचयपीरचायणिवमवेणुवीणादियचिमहतिकच्छभिगिगिमिआगकलतालकंसतालकग्धाणुन्धिंदण मनिनादण सकलमवि जीवलांग परयने घलयाहणसमुदाण जक्समहस्ससंपग्वुइड बेममणे नेत्र 4. घणवती अमरवती मंनिभाए डडाए पहिनकिनी गामागर नहेब जाय वरदामनिन्धतण उवागच्छनि जाप संघाचारनियम करेनि, करता यङ्कतिरयणं महावनि 2एवं ययामी--खिप्पामव भो ! ममं आवमई पोमहमालं च कंगहि 2 जाच पच्चप्पिणात, नए णम ॥ 187॥ आसमदोणमुहगामपट्टणपुरवर बंधावागनिहावणविभागकुमले गगामीतिपदमु सन्चेमु चव कम रोगगुणजाणगे पार्टए विहिन्न । Page #190 -------------------------------------------------------------------------- ________________ ********** पणतालीसाए देवयाण बन्धुपरिन्हाए मिपाम भनमालामु काट्टणिमु य वामयघरेमु य विभागकुमले छज्जे वेज्ञे य दाण- मातम्यआवश्यकताकम्मे पहाणबुद्धी जलयाणं भमियाण य भाजणं जलथलगुहामु तमु परिहासु य कालनाण तहेव महे बन्पुपर्दमे पहाणे गम्भिणिपावकण्णरुक्खवल्लिवेहितगुणदामायाणए गुणष्ट्र मोलमपासादकरणकुमले चउद्दुइतिकप्पवित्थयमती गंदावत य वडमाणे सोन्धिम्यगर नियुक्ती तह सबओभद्दसन्निवेस य बहुविमम उदंडियदेवकोट्ठदामगिरिग्वातवाहणविभागकुसले-इय तम्म बहुगुणते थवतीरतणे णरिंदचंदम्मर ॥ 188 ॥ तवसंजमणिश्चि? किंकरवाणी उबट्ठानि ॥ 1 ॥ सो देवकम्मविधिणो खंधाबार गरिंदवयणेणं । आवसहभवणवलित कनि मन्वं मुहुत्तेणं ॥ 2 ॥ कंगन य पवरपामह घरं जाव पञ्चप्पिणनि । मम तं चत्र जाव चाउग्घंटं आसरहनेणं उबागच्छनि । नए णं ने घरणितलगमणलई नतो बहुलवणपयत्य हिमबनकंदनगणिवायसंवादिनचिननिणिसदलिय जंबणयमुक्यकुप्परं कणयडंडियार ॥ 18 ॥ पुलगवैरहेदणीलमामगपवालवरफरिहग्यणले?मणिविरमविभमियं अडयालीसाररविनतवणिज्जपट्ट गहितजुत्ततुं वघमितपसितणिम्मितणवपट्टपुट्टपरिणाहने विमिट्ठलट्ठणवलाहबद्धक्रम्मं हरिपहरणस्यणमरिमचक्कं कक्कतणदणालमासगसुममाहितबद्धजालककर्ड पसविग्रिणमुमधुरं पुरचर व गुनं सूकरणनवणिज्जजुत्तकलित कंटकणिजुत्तकप्पणं पहरणाणुयात खेडगकणगधणुमंडलग्गवरमत्तिकोततामरसरमयबनीसनाणपरिमंडियं कणयग्यणचित्तं जुत्तं हलीमुहबलागगयदन्तचंदमोनियतणमोनियकुंदकुडयवरसिंदुवारकंदलवरफणणिगरहारकामप्पकामधवलहि अमग्मणपषयणजइणपबलगिग्यगामीहि चौहि चामराकणगभूमिनगहि तुरंगेहि सहसं मज्मय सघंटे मपडाग सुझयमधिकम्म मुममाहिनममरकणगगंभीरतुल्लघोस वरकुप्पर मुबक्कं वरणमामंडलं वरधुरानोर्ड वरषैग्बद्धतुंब वरचणभूमिन वगयरियणिम्मिन बग्तुरंगमंपौनं वरमारहिमुमपणिहितं वरपुरिमे वरमहारहे दुम्टे आरटे k. ******* ** Page #191 -------------------------------------------------------------------------- ________________ C व वरपणपरिमंडित कणगविग्विणीजालमाभितं अयोज्य मादामाणिक्रणकनविनयंकजजामुयणाजलणजलितसुयतुंडराग गुंजबंधुजी-IN आवश्यक वगरत्तहिंगुलुयर्माणगरसिंदूरमहलकुंकुमपारवयचलणणयणकोइलदसणावरणरैतानिरेगग्न सोगकणगकेवगजनालमुरिंदगांवगममप्य- मरतस्य प्रभपगासं त्रिफलसिलपवाल उठेनगरमाग सम्बौयसुरभिकुमुमत्रासनमल्लदाम उसिनमेतजमय, महामहरमितगंभीगणदघोसा दिग्विजयः उपायात सहिदयकपणं षभाए मम्मियं णामणं पुहविविजयलभनि वीमुन लोगवीसुतजमे. अह ने चाउग्घटं आसरहं पोसहिए णरवती नियुक्ता दुरुटे सेसं तहेव, णवर दाहिणाभिमुहे, पीनदाणं मालं मौनि मुनाजालं हमजालं कडगाणि य तुडियाणि य, मंस तं चत्र जाव ॥18॥दा उत्तरपञ्चत्थिमं दिमि पमामनिवाभिमुहे पयाते, जाव पञ्चत्यिमदिमाभिमुहे पभासनित्येणं लवणं ओगाहनि, सेम तं चेब, पीतिदाणं मूलामणी दिवं उरन्थं गेबज्ज योणीमुन्न च कटगाणि य तुडियाणि य । तते णं से दिल्लं चक्के पमासतित्यकुमारस्म देवस्त अवाडियार महिमाण णिवत्ताए अनलिक्वपडिवणे जाव अंबरतलं सिंधुए महाणदीए दाहिणिलेणं कलेण पुरस्थिमं दिसि सिंधुदेविमवणाहिमुहे फ्यान यावि होन्था, मरहेऽविय णं नहेब जात्र नीए भवणम्म अदरमामन विजयखंधावारनिवेसणं तहेव अट्टममत्तग्गहणं तमि परिणममाणमि सिंधुदेविए आमणचलण ओहिपौंजणं जानकप्पसरणं जावकरमित्तिकटु कमसहस्सं स्यचितं जाणामणिकणगरयणभसिचित्ताआण य दुवे कणगभहामणाई कडगाण य तुडियाणि य बन्थाणि य आभग्णाणि य मेण्डिता जाव उवागच्छति जहा मागहकुमारे जाव आमरणाणि य उवणेति, गयावि ने मक्कारेति जाच अट्ठाहियाए महिमाए णिचनाए समाणीए से चकरयणे आयुधमालाओ णिस्वामित्ना उत्तरपुगच्छमं दिमि वेयष्ट्रपश्चयाभिमुहे पयात यादि होत्या, एवं सब पुव्यवभियं जाव वेयडपच्चयम्म दाहिण णिनंचे खंधावार णिवसनि, एवं जहा चत्र सिंधुदयीए तहेव चेयङगिरिकुमारस्मवि % Page #192 -------------------------------------------------------------------------- ________________ 10 श्री 18 आमण चलति जाव पीनिदाणं, अमिमेके मडडालंकार व आणनि च, अवसेस तं चेव जाव कडगाणि य तुडमाणि य जाव भरतस्यआवश्यकता से नकरगण पाशिमहिमि तिमिसगडाभिमुहे पयाए यावि होत्था, जाव तीए गुहाते अदरसामंते खंधावारकरणं, तहेवादा दिग्विजयः चूणी । अहममचसि परिणममाणमि कयमालए देवे बलियासणे उवागत जाब पीतिदाणं थीग्यणम्स तिलगचोहम मंडालंकारं कडगाणि उपादपात य जाव आभरणाणि य, एवं नाव अट्टाहिया णिवत्ता । तएणं से भरहे सुमणं मेणावहरयणं महात्रेति महावेत्ता एवं वयासी-5 नियुक्तो गच्छाहिणं भो सिंघृण महाणनीए पन्थिमिआणिकवर्ड गमिसागरगिरिमेरार्ग ममविसमणिबुडाणि य ओयवेहि 2 अग्गाई ॥ 19 ॥ | पराई रयणाई पडिच्छाहि पडिन्छाहिता एयमाणनियं पन्नाप्पणाहि, तएणं मे सेणाबर्3e बलम्म णता भरहे वासंमि वीमुतजसे महाबलपरकमे महप्पा ओयमी नेजलकावणजुत्ते मिलकाबुभामाविमारदे चिनचारुमामी भरहे वामंमि निकम्मुडाणं णिमाण य दुग्गमाण य दुक्वपमणाणं बियाणए अत्थमन्थकुमले ग्यण मेणावई मुमेणा मरहेणं रना एवं आणन ममाणे हट्टनुट्ठ जाब । दसणहं मत्थए अंजलि कटटु एवं मामी नहति आणाए विणण्णं वयणं पडिसुणेति, पडिसुणेत्ता जाव मए आवामे उवागच्छित्ता कोडुबियपुरिसे आणवेनि-खिषामेव भो! आमिमेग हन्धिरयण पडिकप्पह, हयगय जाव सेणं सन्नाहह, जाव पच्चप्पिणहनिकटु जेणेव मज्जणधरे नेणेव उवागच्छनि जाव जहा भरहो जाब हाए कयवलिकम्मे जाव पायच्छित्ते मबद्धबद्धवम्मियकवए. उप्पीलियसरासणाचट्टिए पिणडगेवेज्जपट्ट आविविमलवचिधपट्ट गहियाउहपहरणे अणेगगणनायग जाव संपरिबुडे सकोरेंटमल्लजाव जयसहकलालोए. मज्जणघराओं पडिनिक्वमति पडिनिस्पमित्ता जात्र हत्यिरयणं दुरुंढे । ततणं से हस्थिबंधवग्गते है। जाव चामगहि उक्लिपमाणाहिं 2 हयगय जाव दहिनिग्योमणाइनरवण जेणेत्र सिंथमहानदी तेणेत्र उवागच्छनि 2 WAKARKESARKAKKARKI Page #193 -------------------------------------------------------------------------- ________________ RECE || दिव्यं चम्मरयणं परामुमनि, नए ण त मिग्विच्छमरिमच मुत्तातारयद्धचंदचितं अयलमपं आमज्जकवयं जं ते आवश्यक सलिलासु मागरेमु य उत्तग्णं दिवं चम्मरयणं मणमनरैयं सबधन्नाई जत्थ रोहति एगदिवसेण वाविताई, वासं पाऊण मरतस्यचकवट्ठीणं पराम8 दिव्यचम्मरयणे दुवालसजायणाई निरियं पवित्थरति नत्थ साहियाई, तएणं में चम्मरयणे खिप्पामेव दिग्विजयः नियुक्ती पण गावाभूते जाते, तण ण में मेणावड सर्वधावारनले चम्मस्यर्ष दुरुडति 2 सिंधुं महानई विमलजलतुंगवीइयं गावाभृतणं चम्मरयणेणं 15 उत्तरति, ततो महापदि उनरित्तु सिंधु अपडिहयमासणे य मेणावति कहिचि गामागरणगरपब्वयाणि खेडकब्बडमडंबाणि पट्टणाणि ॥ 19 ॥ य सिंहलए चर य मच्चं च अंगलोकं बिलायलागं च परमरम्म जयणदावे च परमणिकणगरवणकोसामारं समिदं आरत्र । करोमके अलसंडविसयवासी य पिक्खु कालमहे जाणए य उत्तरवेयसंसिताओ य मेच्छजाती बहुप्पमारा दाहिणप्रवण जाव । सिंधू ससागरंतात्तिय मध्यपवरकच्छं च ओघेऊण पडिणियत्ता बहममरमाणिज्जे भूमिभागे य तम्म कच्छस्म सुहनिसो, नाई ते जणवयाण गगराण पट्टणाण य जे प नहिं सामिया पभूनागरपती य मंडलपती य पट्टणपती य सत्वे घेत्तृण पाहुडाई आमरपाणि रयणाणि य वन्थाणि य महरिहाणि अषं च जं वरिष्टु रायरिहं जं च इच्छिय एतं मेणावैस्स उवणेनि, मन्थए कयंज. लिपुडा पुणरवि काऊण अंजलि मन्थयमि पणता तुभ अम्हज्य मामिया, देव! तं च सरणागता मां, तुम बिमयवामिणोत्ति विजय जपमाणा मेणावर्3अणा जहारिह ठवितपूजिना विमज्जिता णियत्ता सगाणि गगराण पट्टणाणि य अणुपविष्टा । साह सणावती सविणना घेत्रण पाहुडाई आभरणाणि रयणाणि भृमणाणि य पुणरवि ने सिंधणामाधिज्ज उत्तिने अणहसाम-13 दिगवले तहः पन्नो भरहाहिवम्म णिवेदना य अप्पिआणित्ता य पाहडाई मक्कारिचममाधीनमहरिम विमाग्जिने मगं पडमंडव Page #194 -------------------------------------------------------------------------- ________________ श्री 1मतिगते । तए णं मे मुमेण मणावनी पहाते जाव पायच्छिन्ने जिमितभुत्तुनरागन ममाण जात्र मरसगोसीसचंदणाकिनगसरीरोभरतस्यआवश्यक उप्पि पासादवरगते कुट्टमाहिं मुहंगमस्थाहिं बत्तीसावदाहिं नाइएहि वरनरुणिसंपौनहिं उवणचिज्जमाणे 2 उवागज्जमाणे 2| उवणशिजमावादिग्विजयः उवलालिज्जमाणे 2 महनाहियणगीयवाइयनीनलनालतुडियधणमुईगपटुप्पादिनग्वेण i8 मा जाव पंचविहे. माणुममा उपाषाणकाममोगे पच्चणुभवमाण विहरति । नियुक्ती वेरे जजया मयानी मात्र सहायता एवं वयामी-गच्छण मो! तिमिसगुहाए दाहिणिल्लम्स दुवारम्स कवाडे ॥ 192 ॥ | विघाडेहि 2 जाव पञ्चप्पिणाहि, नए णं मे सेणावती नहेब जहा भरही जाब अहममत्तं गेहति, तमि य परिणममाणसि पोसहमालाओ पहिनिक्वामिना पहात जाव धृवपुप्फगंधमहत्थगते मज्जणयमा पडिणिक्खमै जेणेव तिमिमगुहाए से दारे । तेणेब पहारेत्य गमणाए: नगणं नम्म वहवे गईमर जाव पभिनो उपगैया उप्पलहन्धगया जाव पिछतो अणुगच्छनि, तए णं तस्स बहुओ लज्जाबाजार विणा चिलाताओ अपेगायात्रा कलहमन्धगताओ जाव धृषकहुन्छयहत्थगताओ अणुगच्छंनि, तएणं मे 51 सविड्डीए जाब णादिनरत्रेण जेणेच नाण काडाणि नेणे उपागच्छद 2 आलाए पणाम करेइ, एवं जहा मरहो चक्करयणस्म तहेव जाव मंगलए आलिहद, आलिहिता दंडरयणं परामुसा, नए ण तं भवे दंडरयणं पंचलैयं वैरसारमतियं विणामणं सच्चमसुसेषाणं संघाबारेणरवइस्म गहुदरिविसमपन्भारगिरिपब्बताणं ममोकरणं मंतिकरणं सुभकरं रमो हिदैच्छितमणोरहपूरमं दिन.म ॥ 19 ॥ |पडिहतं दंडरयणतं गहाय मनपर्3हे पच्चोसक्का, ने कवाड तण महता महता सद्देणं तिक्खुनो आउडेह, तए ण ते दारा महता मह|ता सद्देणं कुंचारयं करेमाणा सग्मरम्म मकाई मकाई ठाणाई पच्चोमकित्था तते पं मेणावती जाव मगहस्स तं निवेदेड । RSRAKSSSSS sa1:07 Page #195 -------------------------------------------------------------------------- ________________ / मरतस्यदिग्विजय पुणौ~ ॥ 193 / / भरहेयि यणं हाते जाव गयवर्ति गरवती दुरुटे, नए ण मे भरहे मणिरयण परामसइ, तो तं चौरंगुलप्पमाणमेनं च अणग्धेय तंस छलस अणोवमजुति दिवं मणि रयणपतिसम वेरुलिय सब्वभूतकतं जेण य मुद्धागतेणं दुक्वं न किंचि जाव हबति, अरोगे |य सम्वकालं, तेरिच्छियदिव्बमाणुमकता य उवसग्गा मध्ये ण करेंति तस्म दुक्खं, संगामेऽविय असत्यवझो होहिति गगे, उपोदवावमणिवरं धरतो ठितजोव्वणकेमप्रवद्वितणहो, हवति य मयभयविप्पमुका, तं मणिरयण गहाय से जरबई हन्थिरयणस्म दाहिणिनियुक्ती लाए कुंभीए निक्खिवेइ । तर गं से भरहाहित्रे नरिंदे हात्थियसुकयरैयवच्छेजाव अमरवतीमंनिभाइड्डीए पहियकित्ती मणि& रयणकौज्जोवे चक्करयणदेमियमग्ग अणेगरायवरसहस्साणुजातमम्ग महता उकिट्ठिसिंहनादबोलकलकलरवेणं पक्बुभियसमुदरवभूयपिव करेमाणे करमाणे निमिमिगुहं दाहिणिल्लेण दुवारेणं atoni masibba mehNdhkaarnnitrh| tae Na se bharahe छनलं दशलममिय अट्ठकणिक अहिकरणमाटेने अट्ठसोचन्त्रिक कागणिरयण परामुमति, नए ण तं चौरंगुलप्पमाणमेन अट्ठमुवन च विसहरण अतुलं चौर्रमसंठाणमठिय समतलं माणुम्माणपमाणजोगजुत्तोलोगे चरति सबजणपत्रवणका णचि चंदे ण किर तन्थ मरे णवि अग्गी ण इव तन्ध मणिं णो निमिरं नामेति अंघकारे जत्थ नेहिं तर्क दिच्चप्पमावजुत्न, | दुवालमजोयणाणि तम्म लेभाउ विवनि तिमिरणिगरपडिमिहिकाओ, गनि च सव्यकाल खंधावारे करत आलोक दिवसभूतं. जम्म । पहावेण चकवट्टी निमिमगुहमनीति मेनसहिते अभिजेतुं चितिवमट्टभरह, रायपकरे कागिणिं गहाय निमिमगुहापुरस्थिमपञ्चत्यि । मिल्लसु कडएसु जोयणंतरियाई पंचघणमयायामविकालमाई जोयणुज्जोयकगई चकनेमिमंठियाई चंदमंडलपडिणिकासाई एगृणपत्रदि मंडलाइं आलिहमाणे 2 अणुपविमा, जाय धरति चकबट्टी नाव किर नाणि मंडलाणि धरति, गुहा य किर तहा उग्धाडिया चेव । / CERI-REAKsarakAra RAKASksecs // 19 // Page #196 -------------------------------------------------------------------------- ________________ 11. - तए ण सा निमिमगुहा नेहि मंडलहि आलोयभूता उज्जायभूना जाता यावि होन्था, तीसे थे गुहाए बहुमजादेसमाए एत्था मरतस्यआवश्यका उमुग्गनिमुग्गाजलाओ नाम दुवे महानदीओ पणत्ताओ, जाओ णं तिमिसगुहाए पुरथिमिल्लाओ मित्तिकडमाओ पढाओ दिग्विजयः पच्चस्थिमेण सिंधुमहानई ममनि, जन्नं उम्मग्गजलाए तणं वा कई वा पत्तं वा सकर वा आसे वा हत्थी वा रहे वा जोहे वा उपोद्घात । नियुक्ती । मस्से वा पक्विपति ननं मा तिक्खनो आहुणिय आगुणिय एगने थलंसि एडेइ, जब निमुग्गजलाए तनं सा अंतोजलंमि णिमज्जावेति । ॥ 19 ॥ तए पं से बहुतिरयणे भण्डययणमंदेमणं नामु णदीमु अणेगखंभसयसहसमीनचिटुं अचलमकप मालंबणबाहगं सब्वरयणामयं x सुहसंकम करेइ, नए ण से भघ जात्र चकग्यणदेमिनमग्गे जाव समुद्दरवभृतं पिव करमाणे सिंधए पुरथिमिल्लणं कूलेणं ताओ *पदीओ तहिं संक्रमण जार मुहेण उत्तरनि, नए णं नीमे गुहाए उत्तरिल्लम्स दुवारम्म कबाडा मनमेव महता महता कोंचारवं 5 करेमाणे सरसरसरस्स मयाई TANAI पचोमकिन्था । तेण कालणं तेणं समएणं उत्तरद्वभरहे वासे बहवे आवाडा णाम चिलाता परिषसंति, अड्डा दित्ता वित्ता विच्छिन्नविउलभवणमयणामणजाणवाहणाइबा बहुधणा बहुजातरूपरयया जाब बहुदासीदामगोमदिसमवेलगयप्पभूता बहुजणस्म अपरिभृता भूरा वीरा विकंता विच्छिन्नविपुलगलवाहणा बसु समरसंपराएसु लद्धलक्खा यावि होत्था, बएवं तेसिं विसर्यमि बहा उप्पादितमताई पाउम्मवित्या, नए ण ते ताणि पासित्ता जाव ओहतमणसंकप्पा नियायनि । तए गं से भरहे राया चकरयण जाव रवभूतपिच कोमाणे सीए गुहाए. उत्तरिल्लेणं दुबारेणं णीति ससिच मेहंधकारणिवहाओ । तए णं ते चिलाता तं पासित्ता आमुरत्ता जाव अन्नमन्त्र महानि 2 ता एवं बयासी-एस णं देवाणुप्पिया! केई अप्पस्थियपत्थगे जाव अम्ह Page #197 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णे उपोषात नियुक्ती ॥ 195 ॥ जाव विषय बलविरिणं हवमागच्छनि नं तहा णं घतामो जहा णं णो आगच्छतित्तिक (तं) अन्नमनस्स पडिमुणेत्ता समद्ध आउहपहरणा भरहस्म अग्गाणीएण सद्धि संपलग्मा । तर णं तं अग्गाणीयं हतमहित जान दिसादिसिं पडिमर्हति तए णं मे सुमेणे सेणावती सं तहा पातित्ता आमुरुत्ते कमलामेलगं णाम आमरयणं चूरुहति, तरणं तं असीतिमंगुलसितं णवणौतिमंगुलपरिणा अट्ठसमंगुलमायन बत्तीसंगुलसितासिरं चौरंगुलकचाकं वीमतिअंगुलबाहाकं चतुरंगुलजन्तुकं सोलसांगुलजंघाकं चतुरंगुलसितखुरं मुचोलीसंवत्तवलितमज्झं ईसी अंगुट्टपणतपङ्कं सण्णनपहं संगयपठ्ठे पसत्थपङ्कं सुजातपट्टे विसिप एणीजानुष्णयवित्थयतत्वपटुं बेतलतकसंणिवानं अकेलणपहारपरिखञ्जितंगं तवाणिज्जवासका मिल्लाणवरकणकसुफुल्लथासकविचित्रास्यणरज्जुपासं कंचणमणिकणगपतरकणाणाचिडघंटियाजालमुनियजालगहि परिमंडितण पट्टणं साभमाणेण सोममीण कक्केतणईदनीलमरगतमसाम्गल्लमुहमंडगरवितं आविद्धमाणिक्कसुतकविभ्रमितं कणकामयपउम सुकयतिलकं देवमतिविकप्पितं सुवरिंद वाणजोग्गं च तं सुरुवं बृहज्जेमाणयं च चारुचामरामेलगं घरेते अणभवाहं अभलणयणं कोकामियत्रहलपत्तलच्छं सतावरणणवकणगतविततवणिज्जतालुजीहासर्व सिरियाभिमकघोणं पुक्खरपत्तभित्र सलिलविदुजुयं अचंचलं चवलसरीरं चोक्खचरकपरिव्वाजको विव हिलीयमाणं 2 सुरचलणचच्चपुडेहिं धरणितले अभिहणमाणं 2 दोविय चलणे जमकसमकं मुहाओ विणिग्गमंतं व सिग्घताए मृणालतंतूद्गम। विणिस्साए पक्कर्मनं जातिकुल रूपच्चयपसत्यवारसाननेकविसुद्धलक्खणं सुकुलम्पसूतं मेहाविं भद्दकं विणीतं अणुकतणुकमुकुमालस्तते सुजातं अमरणपत्रणगरुलजडणचवलसिग्धगामि ईसिमिव खंतितमए सुसीसमिव पचवतो विणीतं उदगडवबदपासाणसुकद्दमममकरसवालुडल्लतडकडगविसमपत्रमारगिरिदरीमु लंघणपीलणणित्यारणासमत्थं, अचडपडियं डंडयाई असु भरतस्य दिग्विजयः ||। 195॥ 197 Page #198 -------------------------------------------------------------------------- ________________ श्री मरतस्यदिग्विजयः चूर्णी 18 याई अकालतालं च कालहेसि जियानंद गवेसर्ग जितपरीमहं जच्चजातीयमल्लिहाणसुकयत्तसुवनकोमल मणाभिरामं कमलामलं । आवश्यक नामेणं आसरयण मेणावती कर्मण समभिन्ढे कुवलयदलमामलं च रयणिकरमंडलीनभं मत्तुजणविणासणं कणकरतणडंडं णवमा लियपुप्फसुरभिगधि णाणामीणलतकभनिचित्तं च पधानमिसिमितं निक्खधारं दिव्वं खग्गरयणं लोके अणोत्रमाणं, तं च पुणो उपराधा सरुमससिंगदिदंतकालायसविपुललाहडंडकवरवहरभेदयं जाव सम्वत्थ अप्पडिहतं, किं पुण देहेमु जंगमाणं?, पन्नासंगुलदीहो सोलस सो अंगुलाई विच्छिनी । aha~gulamoNIkA जेट्टपमाणो असी मणितो ॥ 1 ॥ अमिरवणं णरबहम्म हत्थातो ने महेऊणं ॥19॥15आवाध्चिलाएहि मद्धि संपलग्गे यावि होस्था । तएणतेहतमहिते जाव पडिसहेनि, तए णं ने बगगा मीना तथा पहिता उब्धिग्गा अन्थामा अपरिमपरक्कमना अधारणिज्जचिक्दु अणेगाई जायणाई अबक्कमंति, एगंतओ मिलायति 2 जेणामेव सिंधमहाणदी तेणामेव उवागन्जन्ति उवागन्छइत्ता चालुयासंथारके संधनि 2 नन्थ दहात 2 अहममनाई पगेण्डंति2 उत्ताणगा अवमणा कुलदेवते मेहमुहे णागकुमार देवे मणमोकरेमाणा करेमाणा चिट्ठति । तया नाम अट्ठममत्तमि परिणममाणमि तेसिंदेवाण आसणाई चलेंनि, ते ओहिणा आभाएंति. अत्रमन्त्रं सदायात, सहावेत्ता नेमि अंतिय पाउम्भवति, अंतलिखपडिवना जाब एवं क्यासी-भणह णं किं करामो केत्र में मणमाइते?, तएणं ते चिलाता हट्ठा जाब विजएण वदावेत्ता एवं व-एसणं के अप्पत्थियपत्यए जाव तहणं पत्तेह जहनं नो आगच्छतिईत, | तए ण ते देवा एवमाहेसु-एमण देवाणुप्पिता ! भरहे णाम राया चातुरतचक्कवड्डी माहेडीए महाजुलीए जाव महामक्खे, गो खलु एस सक्को केणाइ देवेण वा दाणवेण वा कियाकिंपुग्मिगंधधमहोरगेण वा मन्थपतोगेण वा अग्गिपओगण वा विमप्पतो ॥ 106 ॥ Page #199 -------------------------------------------------------------------------- ________________ आवश्यक चूर्णो उपोद्घात निर्युक्तौ ॥ 197 ॥ गेण वा मंतष्पतागण वा उदयेन वा पडिलए वा, तहाविय णं तुब्भं पियट्टताए एयस्म उवसग्गं करमोतिकट्टु तर्मितियायो अवक्कमति 2 जाव खंधावारनिवसम्म उपिं जुगनुमलप्यमाणमेताहिं धाराहिं उपरोधि सत्तरतं पत्रामति ॥ तएर्ण मे भर गया तं शमिता दिन्यं चम्मरयणं परानुमति, सेवि यणं खिप्पामेत्र दुबालस जोयणाई तिरियं पवित्थरति, तत्य साहियाई, नए णं मे भर मधावारले तसि दुरुहति 2 दिव्वं छतरयणं परानुमति, तए णं तं णत्रणवतिसहस्सकंचणसलागपरिमंडित महरिहं अतोज्यं णिचणमुपसत्याचेसिल कंत्रणहडंड मिदुरायतबलारविंदकन्नियममाणरूवं वन्थिपदेसे य पंजरविराजितं विविहभत्तिचिनं मणिमुत्तपत्रालनततणिज्जपंचवणियतरयणस्वरतं रयणमिरी ममापणाकप्पकारमणुरं जिएलियं गयलच्छीचिंधं अज्जुणसुत्रष्ण पंडुरपञ्चन्यपडुमभागं तत्र तवणिज्जपट्टकम्मंतपरिगतं अधिकमस्सिरीयं सारदरयणिकरविमलपटिपुजचंदमंडलसमाण नरिंद्रामप्पमाणपगतपवित्थड कुमुदसंडघवलं रनों संचारिमं विमाणं सूरातबवातत्रुट्ठिदोसाण खतकरं तत्रगुणे इलये ऽअहनं बहुगुणदाणं उद्णविवरीतसुहकयच्छायं । छत्तरयणं पहाणं सुलभं अप्पपुत्राणं ॥ 1 ॥ माणतीणं तवगुणाणं फलेक्कदेमभागे विमाणवासेवि दुल्लभतरं यम्घारितमलदामकलावं सारद धवलब्भयं दाणिगरप्पमासं दिव्वं छत्त रयणमहिवैस्स घराणनल पुन यंदा । तए णं स दिव्ये उत्तरयणे भरणे रत्ना पगमुठ्ठे सिप्पामेव दुबालम जोयणाई पत्रित्थरह साहियाई तिरियं तं वधावार उर वेति वित्ता मणिग्यणं परास परामृमित्ता छत्तरयणस्स वत्थिमागे उति । तस्मय अणैवरं चारुवं लिपिहित्यमानमेतू । मालिजवगोधूममुग्गमास तिलकुलत्थमद्विगणिष्फावचणकोवकोत्युंभरिकंगुवरालक अन्नावरचहारित अलक मुलकह लिहिला उक्त उम तुंबकालि सकबिय अविलियम व्वणिष्फादर मुकुसले गाहा भरतस्य दिग्विजयः ॥ 197 ॥ 199 Page #200 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णी उपोद्घात नियुक्ती ॥ 198 ॥ वतिरयणेति सव्वजणीनगुणं । नए णं में gAr3आवतिरयणे भरहस्य रनो नहियमपद्मणिष्फादिन पताणं सव्वधभाणं अगाई : कुंममहस्साई उबवेति । तन मे गया चम्पसमा उत्तरयणसमोच्छ मणिरयणकतुज्जीवे समुग्गगभूतेणं सुहं सुहेणं सत्तरतं परित्रमति णत्रि से सहान तहाण चिलीतं णव विज्जग दुक्तं । भरहा हिवस्स रनां संधावारस्यवि तहब ॥ 1 ॥ किल ह्मांडपुराणं, तत्थ किल माली दुष्पति पुव्वण्डे avara jimmh। tae णं नम्म सत्तरचे परिणममार्णसि एतारूवं अन्मन्थिए जाव समुपज्जित्था केस णं भो अप्पत्थियपन्थिए जाव जेणं ममतारुवाए इडीए लगाए पसाए जाब सत्तरतं वासति । तए णं एतं जाणिता सोलस देवमहम्सा मन्त्रज्झितुं पयत्ता यानि होन्था । नए णं ते देवा मद्धवद्भवम्मितकवया जाब गहियाउहप्पहरणा नागकुमारंतिकं पारंभविना एवमाह है भी कि तुम्भेण याणाह भरहं गयं महयिं जाव महाणुभागं, णो खलु सक्का केणति देवेण जाव पडिमेहत्तरावंजे तो खिप्पामेव अवस्कमह, अडवणं अज्ज पासह चितं जीवलोग, तरणं ते भीना जाब महाणीनं माहरति, साहरना आवाडचिलागमगा गंतॄणं तं स साहेति तं मच्छह णं तुम्मे पहाता जाब उल्लपडमाडगा आंचलगणियन्था अग्गाहं वराई रयणाई गहाय पंजलिकडा पादपडिता भरहं रायाणं सरणं उबेह, पणिबयवच्छला उत्तमपुरिमा, पन्थि में भरहस्स रनो अंतकायां भयमितिकट्टु जामेव दिसं पाउन्भूता सामेव पडिगता । तेऽवि सहेब करता जाव ग्यणाई उपनेता मन्थर अंजलि कट्टु एवं ba0 वसुधर गुणधर जयवर हिरिसिरिधिति किचिधारक नरिंद 11 लक्खसहस्सधारक नायमिणं ण चिरं धारे ॥ 1 ॥ हयवतिगजवतिणरवतिणत्र निहिवति भरश्वासपढमवती । बत्तीसजणवयसहस्सरामसामी चिरं जीव ॥ 2 ॥ पढमणरीमर ईसर हियईसर महिलियाहरुमाणं । देवमयमहस्सीसर चोदसरपणीसर जसंसी ॥ 3 ॥ सागरगि भरतस्य दिग्विजयः ॥ 198 ॥ Page #201 -------------------------------------------------------------------------- ________________ आवश्यक नियुक्ती ॥ 199 ॥ | रिपेरत उत्तरपाईणमभिजिन तुमए । तं अम्हे देवाणुप्पियस्म विमए परिक्सामा ॥ 4 ॥ अहोणं देवाणुप्पियाणं इड्डी जुत्ती जसे 8 पले विरिए पुरिसकारपरक्कम दिल्या देवजुती दि देवाणुभाग लद्र पचे अमिसमभागते तं दिवाण देवाणं DI एवं चव जाव 4 दिग्विजयः अभिसमभागया, न खाममु णं देवा खमनु देवा खमंतु रहंतु णं देवा0 णाइभुज्जो भुज्जो एवं करणताएत्तिकद् पादपडिता सरणं उवेति । / तए णं से गया नमि नं अग्धं पडिच्छति 2 एवं वयामा-गच्छह पं भी तुभ मम बाहुल्छायापरिग्गहिना णिन्मया निरुविग्मा सुहं सुहेणं पग्यिमह, पन्धि में कुनावि भयमन्थिनिकटु सकारत्ता सम्माणेना पडित्रिसज्जेति । तए णं सेणावती । मरहादेसणं पुच्चभणिनविहाणण दोरमपि पच्चथिमिलं णिकम्बुडं मसिंघमाग गरिमंगगं ममविसमणिक्खुडाणि य तहेव ओयवेत्ता जाच पंचविहे माग पच्चणुभवमाण विहरति । / तर म चक्कग्यणे अन्नया कयादी पडिमिक्खमति तहेव जाब उत्तरपुरन्थिमं दिस चुल्लहिमवंतपच्चयाभिमुह पयाते यावि होत्या, तए ण भरवि नहेब जाव चुल्लाहिमवंतम्म दाहिणिल्ले णितंब दवालमजोयणायाम जाव चुल्लाहमवतगिरिकुमारम्स देवस्म अडममतं पगेण्हनि, नहेव जहा मागह कुमारस्म, णवरं उनदिमामिमुहे जेणव चुल्लीहमवते तेणेव udA0 ने पन्चयं तिम्खुत्तो रहस्सीसेण फुसति फुमिना तुगा णिगिण्हतिर तहेब उग बेहासं सर णिसिरति, सेविय चावचरि जोयणाई गंना तस्मदेवम्म मेराए |णियडिते, सेवि तहब आमुग्ने, मेम नं चव, गवरं अहं देवाणपियाणं उत्तरिल्ले अनपाले, पीतिदाणं सच्चोमहिं च मालं च मरस मा॥10॥ पगोसीसचंदणं kar3अगाणि च जाय दहाटग च उवणेति । . Page #202 -------------------------------------------------------------------------- ________________ // 2004 जएकाले नदेई परावर्तना जेएन रमभकूर्3e पञ्चत नणेय उवागच्छनि उवागांच्छत्वा ने पञ्चय तिमखुत्तो रहसीसेणं फुसति वश्यक रह ठवेति, कागणिग्यणं पगमुनि 2 उमभकैस्म पुरथिमिलंमि कडगसि पामर्ग आउडेति । 'ओमप्पिणीइमीसे ततियाए~ समाए~ पच्छिमे माए । अहमि चक्कवट्टी भरहो इति णामधेजणं ॥ 1 ॥ अहमंसि पढमरावा इहाहि मरहाहियो गरवरिंदो । उपोदवाती नियुक्ती स्थि मह पडिसत्त जिन मए मार वाम ॥ 2 ॥ निकटु घं परावतेति 2 तेणेव विहिणा खंघाचारमागतूण चुल्ल कुमारम्स अट्ठाहियं संदिसति । | तए णे से चक्करयण जाय णिचनाग ममाणीए दाहिणं दिमि वेयड्डाभिमुहे पयाए पावि होत्या, मेस तं चेव जाव उत्तर|णियंबे खंधावारणिवस काऊण भरहगया पामहिए णमिविणमी चिज्जाहरराती मणमी करेमाणे करमाणे चिट्ठति, तए गं तंसि । परिणममाणसि णमिविणमी दिश्याए मतीण चोदिनमती अनमभस्म अंतिय पाउन्भवंति 2 एवं चयासी- उप्पन खलु जाव चक्कवट्टी तं जीतमेतं जाब विज्जाहरगइणं चक्काट्टीणं उरट्ठाणियं करेत्तए, तं गच्छामो णं अम्हेऽवि जाव करमोतिकटु विणमी पाऊण चस्कवड्डी दिव्याए मनीए चादितमनी माणुभ्माणप्पमाणजुत्तं तेयसी स्त्रलपवणजुत्तं ठितजाव्वर्ण केसवं द्वितमहं सव्वामयपासणि बलकार इन्छितमीउण्हफामजुननि-निमुभिनणुकं निसुतं तिवलीकं तिउन्मतं तिग्भार्ण्। तिसु कालं तिसु सेत तिजआयतं तिसु नविच्छिवं ॥ 1 ॥ ममसरी भगद वासंमि सबमहिलप्पहाणं मुंदग्यणजहणवयणकरचरणणयणं मिरसिरजदसमजणहिदयरमणमनहरि सिंगारागारचारु0 जाव जुनावयारकुमलं अमरबहणं मुरूवं रूचेण अणुहरति, सुभई भईमि जोवणे बट्टमाणिं विणमी इरिवरयणं जमी य ग्यणाणि कडगाण य tur3अगाणि य गण्डनि 2 नाग उक्किट्टाए जाच विज्जाहरगतीए अंतलिकावडिवना RSSESASE ॥ 20 // Page #203 -------------------------------------------------------------------------- ________________ श्री सखिसिणियाई जाब विजएण बद्धाति बद्धावत्ता एवं वयामी- अभिजिते ण देवा. जाव अम्हे देवाणु0 आणत्तिकिंकरितिकटु दिग्जयः आवश्यकता समप्येति । तए ण भरहो त मक्कारति जाव पडिविमज्जोत, मेस तं चच. अने भणंति-णमिक्निमिणो रायाणो णायाणन्ति, नवनिधयः । मा तेहिं समं जुद्ध वाग्म परिमा, पच्छा ने पगजिता ममाणा धिणमी इन्धिरयणं जमी ग्यणाणि य गहाय उवागतत्ति । तए णं से उपोषात नियुक्ती चक्के णमिविणर्माण अट्ठाहिताए णिवताए ममाणीए तहेब जाव उत्तरपुरन्थिमं दिसं गंगादेविभवणाभिमुई पयाए याबि होत्था। 15 मरहे तहेब जहा मिंधुदेवीए. णवर सा म कुंभट्ठसहस्सं स्यणचिन गाणामणिकणगग्यणभनिचित्ताणि व दुवे कणगमीहासणाई ॥ 20 ॥ उवणति जाव मे चक्करयण गंगाए महामाहमाए णिव्यनाए ममाणीए नहेब जाब दाहिणं दिसि खंडगप्पवातामिमुहे पयाए यावि होन्था । तहेव कुईबियाणत्ती य हथिग्यणसणापडिकप्पणा पोमहमाला पट्टमालगणमाकरण, णवर आलंकारियमंडदाणं मकारयाए पडिविमज्जणया माहणाणली आणुपुचि यच्या । तए णं से भरहे गट्टमालगम्स अट्ठाहिनाए णिन्चत्ताग समाणीप मेणावनि आणनि- गच्छ गं मो! गंगाए पुचिल्लं निम्खुजाव ओतवेहि, एवं सिंधुणिक्खुडवत्तव्यया गेयधा, जाच उप्पि पामादगते विहरति । भरहो तु किल गंगादेवीए सम भागे संजति वाससहस्सति । तए ण में मरहे अन्नया कयादी मेणाचति आणवेति- गच्छ गं मो! खडगप्पवानगुहाए उत्तरिल्लस्स दुवा रस्स कवाडे विहाडेहि, एवं माणियच्वं जाब पियं निवयणता कोचियाणती गुहापवेसो मंडलालिहणा संकमकरणं, वरं ताओ प्राणदीओ पच्चरित्यमिल्लाओ कडगाओ पढाओ पुरन्धिमेणं गंगाणादिं समप्पेंति जात्र दाहिणिल्लस्स दुबारस्म कवाडाण सयमेव 18 201 ॥ पन्योसक्कणया, जाव तीमे गुहाए दाहिणिल्लणं दारेणं गीति ममिन्य म्ह्ण्ध्कार्न्निभाओ। नए प से राया गंगाए पदीए Page #204 -------------------------------------------------------------------------- ________________ 105 नव निधयः पन्चत्थिमिल्लसि कूलंमि बंधावागणवेमं काऊणं जाच णिहिरयणाणं अट्ठमभत्तं पगण्डति, णिधिरयणे मणसी करमाणे 2 चिकृति, बावश्यक वस्स य अपरिमितरत्नरयणा धुवमक्षयमन्वया सदेवा लोकोपचयंकग उवगना व निहओ लोगवीसुतजसा । तंजहा चूतों सप्पे1पंडया 2 पिंगलये मब्बरयण 4 महापउमे5 / काल महाकालेण्माणषगढमहाणिही संग्वे ॥ 2 ॥ उपोषाला सप्पमि णिवेसा गामागरणगरपदणाणं च । दांगमुहमवाणं बंधावारावणगिहाणं ॥ 2 ॥ नियुक्ती गणिपस्स य उप्पत्ती माणुम्माणम्म जे पमाणं च । धनस्म य पायाण य णिप्फत्ती पंहुए मणिता ॥ 3 ॥ ॥ 20 ॥ सम्वा आहरणविही पुरिसाणं जा यहोनि महिलाणं । आमाण य इत्थीण य पिंगलगणिहिमि सा भणिया॥ रयणाणि सब्बरतणे चौदरवि वराई चक्कथट्टिम्स । उपजनी पदियाई पगिदियाई च । / 5 ॥ बत्थाण य उप्पत्ती पिष्फत्ती चेव मय्यभत्तीणं । रंगाण यधोव्याण य सवा एमा महापउमे ॥ 6 ॥ काले कालनाणं भव्य पुराण व निमुधि वंमेमु । मिप्पसयं कम्माणि य निणि पयार हिनकराणि । / 7 ॥ लोहस्स य उप्पत्ती hor3a महाकालि आगराणं च । मप्पम्म सुवण्णम्स य मणिमुत्तिमिलापवालाणं । / 8 ॥ जोहाण य उप्पत्ती आवरणाणं न पहरणागं च । मब्बा य जुद्रणीती माणवगे हंडणीनी य ॥ 9 ॥ गविहि जागविही कञ्चम्स य घडविहस्म उत्पत्ती । संग्वे महाणिहिम्मी तुडियंगाणं च सम्वेसि ॥ 10 ॥ चक्कपतिट्ठाणा अस्सहा य व य विकावभो । पारस दीहा मंजूस संठिता जण्हवीय मुहे ॥ 11 ॥ बेलिपमणिकवाडा कणगयया विविहरयणपटिपुन्ना । समिसूरचकलवण अणुसमवगणोषवत्तीया ॥ 12 ॥ SANSAR 202 // व Page #205 -------------------------------------------------------------------------- ________________ श्री पलिओषमहिनीया णिहिमरिणामा य नेसु बलु देवा । जेमि ते आवामा अक्केज्जा आहिवच्चाय ॥ 13 ॥ मरवस्य आवश्यकएने णय णिहिरयणा पभूतघणरयणमनयसमिद्धा । जे बममणुगच्छनी भरहादिषधक्कवहीणं ॥ 14 ॥ | विनीताचूणीं नए णं मरहे जाव णिहिरयणाणं अट्ठाहियं महिमं करनि । / IN प्रवेशः उपोद्घात तए णं ताए णिवत्ताप मेणावति आणवनि-गच्छ णं भो ! गंगाए पुरथिमिल्ल दोच्च णिक्खुडं ओयवेहि, सेवि तहेव नियुक्ती 4 जाव तमाणत्तियं पन्चप्पिणनि, पडिविमज्जिते जाच भोगाई भुंजमाणे विहरनि । नए णं मे चक्करयणे अनया कयाई aNtlikkhp12.3॥ डिवये जाव दाहिणपञ्चन्थिमं दिमि विणीतं गयहाणि अभिमुह पवार, तएणं मे भरहे गया पामनि, पामित्ता हतुव0 कोई बियपुरिसे महाचेनि महावना एवं बयासी-मिपामेव भो ! आभिमेक जाय पञ्चप्पिणंति । तए गं मे गया अज्जिनगज्जो णिज्जिनमत उप्पनमंमत्तरयणचक्करयणप्पहाणे पाणिहिसमिद्धकोमे बत्तीमारायवरमाहस्साणुवातमग्गे सट्ठीए वासमहम्मेहि केवलकप्पं भरहवास ओववेचा मज्जणघरं पयाने, एवं मचा मज्जणघरवतब्बया वन्या, जाव ससिब्ब पियदसणे णग्वती मज्जणघगओ पडिनिकसमनि 2 चा जेणामेव वाहिरिया उबट्ठाणसाला जेणव आमिसेके इत्थिरपणे जाव अंजणगिरिक डमीनभं गजवनि णरवती दुरुढे । नए ण मरहम्म रनो तं हस्थि दरूढम्स ममाणम्स इमे अट्ठमंगलका पुरओ अहाणुषुबीए संपत्थियात मोन्धिय जाब भिंगारा । नयणंनाचणं वेरुलियभिमत्त विमलदंड जाव अहाणुपु0 / तदणंतरं मत एमिंदियरपणा । पुरतो अहाणु0 नं. चकग्यणे गवं छत्त- चम्म0 दंडआमे माण* कागाणि0, नदणं णच महाणिहतो पुरतो अहाणु, संगेमप्पे 4 ॥ 20 ॥ जाव महानिही य संग्वे. नदणं मोन्लम देवमहम्या पुरतो अहा, नदण0 बनी गयवरमहम्सा pu0 जहा0, तयण मेणापतिरयणे SAIR Page #206 -------------------------------------------------------------------------- ________________ पुरतो अहाणु0, एवं गाहापनि0, बनि0 पुगेहिनः नदणं इन्धिरयणे पुरती प्र्हा। नदणं. बनीम उकल्लाणियामहम्मा 57 मातम्य आवश्यकता पुरो ahA0, एवं बनीमं जणवयकल्लाणियासहम्मा0 बर्मामंवत्तीमनिबद्धाणाडगमहम्मा पुरतो अहा नदण0 निधि सट्टा म्यमया विनीतापुरतो. तदणं अट्ठारम मणिप्प मेणिई पुरतो0, नदण0 चउगमीनिं आससयसहस्सा पुरतो, तदर्ण0 चतुरसीर्ति दंतिमय प्रवेशः उपोद्यात नियुक्ती 18 सहस्मा पुरतो0, सदणं चतुरासीति रहमययहम्मा पुरनो0, नदर्ण0 लनौनि मणुस्सकोडीओ पुरतो, तदणं0 बहवे रादीमर । जाव सत्यवाहपमिती पुरती0, नयण वह असिलढिगाहा एवं कृतनारचामग्पीढपामगफलगपोस्थगवीणकवदीवियसएहि रूबेहि, ॥ 20 ॥ एवं वेसेहिं चिंधेहि निओपहिं जाव पुरषो बहा । तयण ब्रहचे दंडिणो जहा उपवाइए जाव संपट्ठिता, तएणं निओएहिं जाब । पुरओ ahA0 / नयण बहवे इंडिणो जहा उववाइप जाव संपढिना. नए णं तम्म भरहस्स रमो पुरओ महं आसा आसवारा जाव संगल्ली, तरण भरहाहिबे परिंदो हारोत्ययसुकयरातिनवच्छे जहा पुन्धि जाब अमरवतीसनिमाए इट्टाए पहितकित्ती चकरयणदेसितमग्ये जाव समुहविभृतं पित्र करमाणे करमाणे सबिड्डीए जाव णादिएणं गामागरखेडकम्पडजाव जोयर्णतरियाहि वमहीहि वसमाण वममाणे विणीतं गयहाणिनण उवागते, तीए अरे जाच बंधाचारणिवेमो पोसहसालामतिगमणं विणीताए अट्टममनगहणं तंसि परिणममाणमि पोमहाओं पडिणिक्खमण जाब गजब दुम्टे अणुपविममाणस्स तहेव सच्चे जहा हेड्डा, णवरं णव महा. णिहओ चत्वारि य सेणाओंण पविमंनि. नए णं नस्स विणीयं पविसमाणम्स अप्पेगातिया देवा विणीतं रायहाणिं सम्मितरबाहिरियं आसितसंमज्जितावलिनं जहा विजयस्स जाव आभरणवासं वासिमुआहार्वति । तते णे तस्स परिविसमाणस्स सिंघाडग LTER जाय पहेसु चहत्रे अत्यस्थिता जहा मामिस्स जाव एवं वयामी-जय जय गंदा ! जाच मह ते अजिनं जिणाहि जाव घग्णो विष lectedESARKAR Page #207 -------------------------------------------------------------------------- ________________ श्री नागाणं जाव वहुईतो पुन्नकोडाकोडीओ विनीताए चुल्लहिमवंतगिरिमागरमेरागम्स य केवलकप्पस्स भरहवासस्स गामागरणगर-11 भरतस्यआवश्यक जाच संनिवेसम्म समं पयापालणोवीजनलहजसे महता इस्मरिय कारेमाणे पालेमाणे सुई सुहेणं विहराहित्तिकटु अमि राज्यामाणदति य भाभिन्थुणंति य । नए णं से पयणमालासहस्महि पेच्छिज्जमाणे 2 एवं जहा सामी जाव अपडिबुज्झमाण 2 जाव भिषेकः नियुक्ती सिगमवणवरवटेंसगपडिदुवारे उवागन्छित्ता हन्थिरयणं ठवेनि तातो पच्चोरुहति, मोलसदेवसहम्मे सकारेति 2 एवं वनाम राय वरसहस्से सकारेनि मेणावतिग्यणगाहापातिरयणे 2 वट्टनि03 पुरोहियतिनि मट्ठा सूयसयार अद्वारस सेणिप्पसेणी यो अत्रे य ॥ 205 ॥ बहवे रातीसरप्पभितयो मक्कारेना जाब विसज्जेना इन्धीरयणणं बत्तोसाए य उडुकल्लाणियासहस्सेहिं बत्तीसाए व जणक्यकल्लाणिया । सहस्सेहि वत्तीमाए य बनीमनिरहि णाडममहम्मेहि मद्धि मंपरिबुडे मवणवरखडेंसगं अतीति जहा कुचेराव्य देवराया केलास4.सिहरिसिंगभूतं । तए णं मे गया मिनणादिणियगसपणसंबंधिपरियणं पच्चुवेरखति 2 मज्जणगर उवागच्छति तहेव जाब है हाते मितणादिजाव भोयणमंडमि अहुमभत्तं परिनि पारना उप्पि पासादवरगते फुइतेहिं मुइंगमस्थएहिं बत्तीसबद्धएहि नाडएहि का उपललिज्जमाणे 2 उवणग्निज्जमाणे 2उवगिज्जमाणे रमहता जाव श्रृंजमाणे विहरति । विहरत्ता तए णं तम्स अन्नया कयादी ते देवादीया महारायाभिसेयं विनवनि, मेवियणं नहच अदुमभनं गेहति, तसि परिणममाणंसि ते आभिओगिया देवा विणीताए उत्तरपुरच्छिमेट्रि है दिसिमाए एग मह अभिसयमंड विरब्बिसु जहा विजयस्मजाव पेच्छाहरतिसोमाणगामिसेगपेढमाहामणादिमचं माणियच । तए ण में भगहे गया पोमहमालाना पडिणिस्वमति 2 पहाते एवं जहा विणीत पविर्मतस्स गमो तहेव णिगच्छतस्स ॥ 205 ॥ हजार धीरयषणं उइकाला जणक्यकल्ला. णाडगमहम्मेहि य परिनुढे अभिसगमंडवं अणुपविसति जाव पेढमणुप्पयाहिणीकरमाणे HERE Page #208 -------------------------------------------------------------------------- ________________ श्री आवश्यक वण उपोधात नियुक्तौ ॥ 206 ॥ पुरथिमिल्लेणं तिसोमाणेणं दुरुहनि जाव सीहामणे पुरन्याभिमुद्दे सनिसणे, तणं ते बत्तीसं रामसहस्सा उत्तरिलेणं तिसोमागण जाच मरहस्य बच्चा सुम्मृम जाव पज्जुवासंति । तए णं सेणावतीरयणे गाहावती0 वडति0 पुरोहित0 जाव सत्यवाहपमितयो तेऽवि तहेव णवरं दाहिणिल्लेण निमोत्राणेणं, तप णं आभिओम्गा देवा महत्थं महरवं महरिहं महारायामिसेगं उबट्टर्वेति जहा विजयस्स जाव पंडगवणे एगओ मेलायति एवमादि । तते णं मरहं रायाणं अन्तीम गयसहम्मा सोहणंसि तिहिकरणणकखसमुहुर्त्तसि उत्तरपोट्ठवयाविजयंसि तहिं साभाविएहि व उत्तरवेव्वियेहि य वरकमलपतिद्वाणेहिं जहा विजय जाव महता महता गयाभियेगेणं अभिसिंचति 2 पत्तेयं करतल जाव विहराहिचिकट्टु अभिनंदति अ अभिशुगंति य । तए तं रायाणं मेणावई0 गाहावती * बडती0 पुरोहिते तिईइ य सट्टा सूयसया अट्ठास सेणिप्पसेणीओ अन् य बहवे गईमर जाब मत्थवाहपतियो एवं वेत्र अमिसिचंति सोलस देवमहम्सा एवं चैत्र, वरं पम्हलसमालाए जाव मौडं पिगिद्धेति । तदनं दद्दरमलयसुगंधगंधिएहि गंधेहिं गाताई मुकुंडेंति, दिव्वं च सुमणदामं पिद्धति, एवं गंधिमवेदिमजाव कप्पखपिव अलंकितविभ्रमित करेंति देवा । तए णं से राया कोचिए एवं संभवरगता विणीताए सिंघाडग जाव पहेसु महता महता सद्देणं उग्घोमेमाणा 2 उस्मुकं उक्कर च्छरितं पमोयं घोसेह । तेऽवि तहेव करेंति जान पच्चाप्यर्णनि । जहा विजयस्स, किंबहुना, क्यासी खिप्पामेव मो ! हत्यिजाय जणजाणवर्द दुबालमसंव 2 भरतस्य राज्यामिषेकः ॥ 206 ॥ Page #209 -------------------------------------------------------------------------- ________________ KERARI-MEREKK उपोषात है तए णं से गया महागणाओ अद्वित्ता इन्थिग्यणेणं जात्र णाडगमहम्मेहिं सद्धिं सपरिवुडे पुरथिमिल्लणं तिमोमाणणं मरतवर्णनं आवश्यक पच्चोठाहत्ता जाव गजपति दुरडे, गयमातीवि जेणं वृरूडा नेणं पच्चोम्हंति 2 गयाणं तहेब परिवारति, नए णं अत्त्त्थ्म्ण्ग्ल्मादि। चूर्णी सव्वं माणियच्च तहेब जावमि गच्छनणणं मंजणघराणुप्प वेमो, जान अट्टममन पारेति जाच उप्पि विहरति । तए ण में राया दुवालससंवच्छरियमि पमायमि निव्वमि ममाणमि हाते जाव बाहिरियाए उबट्ठाणसालाए सीहासणवरगते सोलम य देवनियुक्ती सहस्से सक्कारेति ममाणति मन्यवाहप्पभितयो, मकाना मेमाणना उपि पामादजाव विहरति । / ॥ 2.7 ॥ भरहम्म ण रमा चक्करपण छन0 देट0 ami0 एने णं चत्नारि एगिदियग्यणा आयुधसालाए समुप्पना, चम्मरयणे मणि016 कागणि0 णव य महाणिहओ. एने णं मिरिधरांसे समुप्पण्णा. मेणावतिस्यणे गाहावति0 वति0 पुरोहितः एते णं चत्तारि मणुयरयणा विणीनाए रायहाणीए समुप्पना, आमरयणे हन्थि एते थे दुवे पंचेदियरयणा वेयदृगिरिपादमूले समुप्पण्णा, इत्थि18 रयणे उसरिल्लाए विज्जाहरगढीण समुप्पने, नए णं से मरहे गया महता हिमवंतमलयमंदरजावरजं पसाहेमाणे विहरनि । चितियो । गमो रायवनमम्म इमा तत्य य संखेज्जकालयामाउए जसमी उत्तमामिजातमत्तवीरियपरक्कमगुणे पसत्यवनमरसारसंघतणतणुकबुद्धिधारणमहासठाणसीलपगती पहाणगौरवच्छायागनि अणेगवयणप्पहाणे तेजआउचलपिरियजुने अमुसिरघणनिचितलोहसकलणारायणवहरौम 207॥ भमंघयणदेहधारी उज्जुगभिंगारबद्धमाणगभहासणसंखच्छननीयणिपडागचक्कणंगलमुसलरहमोन्धियंकृसचंद दिलग्गिजूवसागर आ Page #210 -------------------------------------------------------------------------- ________________ श्री प्रातुम्यो दूतप्रेषणं चूर्णी । 0- 11 ईदयपुहविपउमङजग्मीहामणडंडकुम्मगिरिवरतुरंगवरमउडकुंडलणंदावनधणुकोतगागरभंगभवणविमाणाणेगलक्षणपसन्धमुविआवश्यकामा मत्तचित्तवरकरचरणदेमभागे उद्धामहलोमजानमुकुमालाणमौय आवत्तपमन्थलोमविरहतासरिवच्छच्छन्नविउलवच्छे देहखेनमुविम तिदेहधारी तरुणरविम्मिओहितवरकमलविबुद्धगम्मवने हयणामणकोसिमनिमपसथपिट्ठन्तणिरुवलवे पउमुप्पलक्कुंदजातिजूतवितर वरचषगणागपुष्फमारंगतुल्लगंधी छत्तीमाएवि पमत्थपत्थिवगुणेहिं जुत्तो अव्वोच्छिननवत्तपागडउमओजोणीविसुद्धनियगकुलपुत्तयं 81 देवेंद इव सोमनाए णयणमणणिनाकरे अस्वोमे सागरोल थिमिते फणवतिय भोगसमुदयसम्बताए समरे अपराजिते प्र्म्वि॥208॥ कमगुणे अमरबतिममाणमग्मिय मणुयबनी मरहचक्करडी चोइमह रयणाणं णवई महाणिहीणं सोलसह देवसहस्साणं बत्तीसाए रायसहरमाण बत्तीमाए ur3अकल्लाणियासहस्साणं बनीमाए जणवयकल्लाणियामहस्साण बत्तीसाए बत्तीसतिबद्धाणं णाडगसहम्साण तिण्हं तेमट्टाणं म्यमनाणं अट्ठारमाह मणिप्पमेणीण चौरामीए आससयमहम्साणं चौरामीए दंतिसयसहस्साण चौरासीए रहसयमहम्माण छग्णवाइमणुम्मकोडीण बावनराए पुग्वरसहस्साणं इत्तीसाए जणवयसहस्साणं छन्नउइगामकोडीणं गवणौतीए दोणमुहमहम्साणं अडयालीमाए. पट्टणसहस्साणं च उन्धीगार कमाइशार्ण गातीयाए परंसहस्साणं वीसाए आगरसहस्साणं सोलमण्डं खेडगसयाणं चांदमण्डं संवाहसहस्साणं छप्पनाए अंतरोदगाणं एगूणपनाए कुरज्जाणं विणीताए रायहाणीए चुल्लहिमवंतगिरिसागरमेगगस्म य कंवलक्रप्पस्स भरहवामस्स असि च बहूर्ण रादीसर जाव सत्यवाहप्पमितीण आहेबच्च मट्टित्त जाब पालेमाण ओहतचिहनेसु कंटएसु उद्धितमलिनेसु सव्वसत्तमु णिज्जितेसु मरहाहिये णरिंदे घरचंदणचीच्चयंगमंग । बरहाररयितवच्छे वरमौडविमिट्ठए बरबन्धचारुभूसणधरे सम्बउपसुरभिकुमुमवरमल्लसोमितसिरे वरगाडगणाडइज्जवरमोगसंप 208 ॥ Page #211 -------------------------------------------------------------------------- ________________ नियुक्ती श्री ललिते बरइत्थीगुम्म सद्धि संपरिचुडे मब्बोसहिसल्वरयणसञ्चसमितिसमग्गे संपुषमणोरहे हतामित्तसतुपक्खे पुम्बकततवप्पमावणि- प्रानबोधः आवश्यकाका बिड्डसंचितफलं मुंजति माणस्सए सुभे म्र्ह्न्नाम्धेजो। बाहुबलिउपोरवाना एवं जहा जंबुशीवपन्नत्तीए भरहोवयणे तहा सर्व माणियन्वं । एवं जाहे वारस वरिसाणि महारायामिसेगो बत्तो रायाणो । | विसज्जिता ताहे णियगवग्गं मारिउमारदो, ताहे दाइजेति मन्ये पीपल्लमा, एवं परिवाडीए सुंदरी दाइता, सा पंडुल्लुइतमुही, सा य जदिवसं रुद्धा चेव तहिदसमारद्धा व आयंबिलाणि करेति, ते पासित्ता सट्टा ते कोडएण्निये मणति- किं मम णत्थि, जै एमा ॥ 20 ॥ एरिसी रूवेण जाता', वेज्जा वा नन्थि , तेहि मिट्ठ- जहा आयविलण पारेति, ताहे तस्स पयगुरागो जाओ, मणति- जदि तात मजसि तो वच्चतु पच्चयतु, अह भोगटी तो अच्छतु, नाहे पादेसु पडिता विसज्जिया पच्चैया । ___ अमया मरहो तेसि भानुगाणं पत्थवेनि, जहा- ममं रज्जं आयाणह, ते मणति- अम्हवि रज्जं नाएहि दिन तुझवि, एतु ना है तातो ताहे पुच्छिज्जिहिति, जे मणिहीति तं काहामो। तेणे समएणं मगवं अट्ठावयमागता विहरमाणो, पत्य सच्चे कुमारा समोसरिता, ताहे ते मणति- तुम्मेहवि दिमाई रज्जाई दाणे हरति माया, नाहे मणनि- अम्हे णं किं करेमो-कि जुमामो उदाहु आयाणामो ?, ताहे सामी भोगेसु नियत्तावेमाणो तेर्सि IM धम्म कहेति ण मुनिसरिम सुहं अन्थि, ताहे इंगालदाहगदिद्रुत कडेति, जहा एगो गालदाहगो, मो एर्ग भायणं पाणियम्स भरेऊण गतो, तं तेण उदगं णिट्ठवित, उवरिं आदिच्चो पासे अग्गी पुणो 181 / / 209 ॥ परिस्समो दारुगाणि कातम्म घरं गतो, तत्थ पाणिनं पीतो, एवं प्रसन्मावपट्ठवणाए कूवतलागणदिदहाहा य सब्वे पीता, णय Page #212 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णी उपोद्घात नियुक्तो ॥ 210॥ तन्हा छिज्जति नाहे एमि तुच्छकुहितविरसपाणिए जुन्नवभिरिंडे तणपूलितं गहाय उस्चिनि, जं पडितसेमं तं जीहाए लीति, से केस नं? एवं तुभेहिवि अनंतरं सव्व अणुत्तग समयेऽवि सव्वलोए मद्दरिमा अणुभृतपुण्वा तहवि तिति ण गता, तो णं इमे माणुस्सए असुर तुच्छे अप्पकालिए बिरसे कामभोगे अभिलसह, एवं बेपालीयं णाम अज्झयणं मामति, संबुज्झह किन बुज्झह' एवं अद्वाणउईए विरोहिं अड्डाणउडं कुमारा पञ्चर्3अता, कोइ पढमिल्लुरण संबुद्धे कोति वितिएणं तविएणं0 / जाहे ते सध् पव्वता ताहे भरहेण बाहुबलिम्स पन्यवितं, ताहे सो ते पव्वहने सोऊण आमुरतो भणति ते बाला तुमे पल्वाविता, अहं पुण जुद्धसमत्थो, किं वा मममि अजिने तुम जिनंतिः, ता एहि अहं वा राया तुमं वा, ताहे ते सव्चवलेण दोवि देते मिलिया, ताहे बाहुबलिणा भणितं किं अणवराहिणा लोगेण मारिएण ?, तुमं अहं च दुयगा जुज्झामो, एवं हउआने, तेमिं पढमं दिडिजुदं जातं, तत्थ मरहो पराजितो, पच्छा वायाए, नर्हिपि भरहो पराजितो, एवं बाहुजुद्धेऽवि पराजितो, वाहे मुट्ठिजुद्धं जायं, तत्थवि पराजितो, ताहे सो एवं जिश्यमाणो विधुरो अह गरवती विचितेति किं मधे एम चक्की जह दाणिं दुब्बलो अहयं, तस्सेवं संकप्पे देवता आउई देति डंडरयण, ताहे सा नेण गहितेण धावति बाहुबलिया दिट्ठो गहितदिव्वरयणो, सगळं चितितं च अणेण सममेतेणं गंजामि एवं, किं पुण तुच्छाण कामभोगाण कारणा ?, भट्टणिययण्डनं मम ऐवाइतुं ण जुत्तं सोहणं मम माउएहिमणुट्टियं, धिरत्यु मोमाणं, जदि भोगा एरिमा अलाहि मम भोगेहि भावो, गहु जुज्झीई अहंमजुज्छे पबतंमि, ताहे सो मणति एतं ते रज्जं, अई पव्वयामि तेण तहि भरहेण बाहुबलिम्स पुत्तो रज्जे ठवितो, पच्छा बाहुबली चितेति-अहं किं तायाणं पासं वच्चामि 1, इई चेव अच्छामि जात्र केवलणाणं उप्पज्जति । एवं मो पडिमं ठितो, पव्वयसिहगे सामी जाणति तहवि ण पत्यवेनि, अमृढ बाहुबलिनः केवलं ॥ 210 ॥ Page #213 -------------------------------------------------------------------------- ________________ श्री लक्खा तित्थगग, ताहे संवच्छर अच्छति का उस्मग्गण बालीविताणण वेढितो पादा य वम्मिएण, पुरे संवत्सरे भगवं मी- सा मरीचरआवश्यक सुंदरीओ पत्यवेति, पुन्धि ण पत्थिताओ जेण नदा मम्मे ण पडिज्जिहिति, ताहे सो मम्गतीहि वल्लीहि य तोहि य वेद्वितण य धिकारः महल्लेणं कुच्चेणं तं दणं चंदितो नाहिं, इमं च भणिनो- 'ण किर हन्थि बिलग्गस्स केवलनाणं उप्प्ज्जी। एवं भणिऊण नियोगताओ । ताहे सो पचिन्तितो ऽकहि एन्थ हन्थी ?, नातो य अलियं न भणति । एवं चिंतितेण णातं, जहा माणहत्यी अवित्ति, कोय मम माणो ?, नंबनामि भगवं वदामि ते य माहुणोनि, पाओ उक्सित्तो, केवलनापं च उप्पचं, ताहे गंतूणं केव्लिप्रि॥21॥ तासाए द्वितो । भरहोगवि रज्ज मुंजनि ताव मिरीयी सामाइयमाइयाई एक्कारस अंगाई आहाज्ज्ञो। अह अन्नया कयानी ॥ 3 ॥ 137 ॥ मेम्गिरि0॥ 3 ॥ 138 / / एवं विचिंतयंतम्सः । / 3 ॥ 1.1 ॥ सो माणेण: 4आण नरति गिहन्थनणं काउं, इहेब नल्लमाए अच्छामित्ति इमं कुलिंग चिनिनेनि समणा निदंडविग्या0 ॥ 3 ॥ 140 / मणाई दंडो, अहं च एतेण पराजितो, तम्हा पते वेव बढामि पर ममग्नो एतं मम चिंध, लोइंदियमुंडा संजना अहगं म्वरेण स्मिहाओ। घुलगपाणवहाओ वेरमणं मे mar3हा हौ ॥ 3 ॥ 141 ॥ इदिएहिवि मज्झ इंदियाणि ण मंडियाणि नो इंदिहिं अमुंडिएहिं किं मम दव्यमुंडेणं? तम्हा मम छिहली भवतु , खुरेण काय करेमि, साघुणो य सन्चना मन्चविग्या, अहं च देमाओ kgem। x ॥ 21 ॥ निचणा य समणा मज्झ य किंधणं कन्नेसु । पवित्तयं भवतु किंचणियावि bhavatu ( ॥ 3 // 142 // ) ka Page #214 -------------------------------------------------------------------------- ________________ E चूणौ~ वा XCISE साधू सीलसुगंधा, अहंगं च सीलण दुग्गंधी, अहं पामेमि वन्थाणि मरीग्ग च । श्रावकआवश्यक ववगतमोहा समणा0 गाथा ॥ ॥ 143 ॥ मोहो णाम अनाणं । सुकंबरा य समणा * गाथा ॥ 2144॥ वात्सल्य सुकंबरा णिचग य माधुणा, मम कामायाणि भवंतु म्क्माय्म्स्। उपोषात नियुक्ती बजेति वज्जभीरू गाथा । / 3 142 ॥ वज्जण नाम कम्मं तम्स भीता वजमीरू, बहहिं जीवहिं समाउलं जलारंम, हौ मम परिमिनेणं जलण ण्हाणं च पियणं च, मश्वं मुमावायं, सवं अदिमादाण, मन्वं चमचेर परिग्गहाम्रो मव्वतो इय विर्तो। ॥ 212 ॥ एवं सो भइयमनी गाथा 1 ॥ 146 ॥ नद्धितर्हेतुमियुक्तं तम्म हिना नद्धिता मुटु जुत्ता शिष्टमित्यनानर, परि हाजामिदं पारिवाज, परनि, मो तेमि मज्झे उम्महो दीमति तेण तस्स पासे सब्बो अल्लियनि, जया तं पुच्छति नाहे अणगारद धम्म परवेति, नाहे ने मणनि-किं तुम ण करमि ?, मो भणति-अहं ण तरामि मेरुगिरीमममारे, जाहे नेण ने अरिखमा भवंति 8 ताहे सामिस्स उबट्ठवेनि । एवं मा तिन्यगग्ण ममं विहरति । तेणे कालणं तेणं समएणं ममोमरणं भगवतो, ताहे भरहो रज्ज ओयनेता ते य माउए पच्चइए पाऊण अद्धितीय मणति-] किं मम इयाणि मोगहि? अदिति कति, किंताए पीवराएवि सिरीप? जा सज्जणा ग ऐच्छति (गाथा) जदि मातरो me icchati to moge demi, magarva लागतो, ताहे माउए भोगेहिं निर्मतेति, तेज इन्छतिवंत असित, ना क्वेइति-पतेसि चव । |212 ॥ याणि परिचचसंगाणं आहारादिदाणेणावि ताव धम्माशुटाणं करेमीति पंच सयाणि सगडाण मरेऊणं असणं 4 ताहे निग्गतो, दिऊगं निमोनि, ताहे मामी भणनि-इमं आहाकम्मं पुणो य आहडं ण कप्पति सापूर्ण, ताहे मो मपति-तनो मम पुत्वपव KEKSEEKK Page #215 -------------------------------------------------------------------------- ________________ पांचः श्री चाणि गेहंतु, तपि ण कम्पति गपिंडानि, ताह मो महदक्खण अभिभूतो भणति-सम्बमाण अहं परिचत्ती सातहि, एवं मो माहनो1 ओइयमणसंकप्पो अच्छति, पथ य अंतरा सक्को देविदो देवराया एयस्म अद्धिति अवणेमित्ति ओग्गहं पुच्छति, सामी कहेति, उपोषात 4 पंचविहे उग्गहे-देविंदाग्गहे गयोमगह गिहबनि0 सागागिए. माइम्मिउग्गहे, ते पुण उत्तरुत्तरिया, देविंदोग्गहे रायोग्यहण राहिते नियुक्ती नि ताहे सस्को भणति 'जे हम भंते ! अज्जताए ममणा णिग्गंधा विहरति एतेसिणं अई ओम्गहं अणुजाणामिति वंदित्ता सुम्मूसति, 15/ वाहं भरहो भणनि-अणुजाणामि जे भघे वासे समणा णिग्गंथा0, नाह मो तं मनपाणं आणीनं मणति किं काय ?, ताहे सको ॥ 213 ॥ दमणति-जे तब गुणुत्तग ते पूएहि, नाह तम्म चिंता जाता, जातिकुलपलपरिमोगेहि पन्थि ममाहितो गुणुत्तरो, माहुणो गुणुत्त रा गए अम्हे निच्छनि, ताहे नम्म पुणोऽवि चिंता जाया, जहा-ममाहितो सावगा गुणुत्तरा, नाहे नं सावगाणं दिलं । ताहे मो मकं भणति-तुम्भहि kA~gmeNa रूवण नन्य अच्छह, नाहे सको भणति-ण मक्का तं माणुमेण दछु.ताहे मो मणनिहै तम्म आकिति पेच्छामि, नाह मक्को भणनि-जण तुमं उत्तमपुरिमो तेण ते अहं दाएमि एगपदेसं, ताहे एगं अंगुलिं सवालंकार विभृसितं काऊण दाएति. मानं दण अतीव हरिमं गनो, नाहे नम्म अट्ठाहियं महिमं करोति ताए अंगुलीए आकिति काऊण, 12 एस इंदायो, एवं वरिसे वग्मि इंदमहा पचना प्द्ध्मुम्म्वी। मरहो भणति-'तुम मि देविदो, अहं मणुम्मिदो, मिनामो. एवं हौ । ताहे मरहो मात्रा महाबना भनि-'मा कम्म पेमणादिवा काह, अहं तुम्भं वित्तिं कप्पेमि, तुम्भीह par3हतेहिं मुणनहि जिन्न्-है। साधुसुस्मुसणं कुणंतहि अन्छियचं, नाहे ने दिवमदेवसिय भुजेति, ते य भणति-जहा तुम्भं जिना अहो भवान् वद्धते मयं मा हणाहिति, एवं मणिनो मना प्रामुरुनो चिन्तनि-केण हि जिना ?, नाह में अप्पणी मती उप्पज्जति कोहादिएहि जितो मिणि, एवं Page #216 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णी उपोद्घात नियुक्ती ॥ 294 ॥ 15563 भोगपमत संभारंति, ताहे तम्म धम्मज्झाणं भवति किंचि काले जाब साहिसु ण अक्विप्पति, ताहे तं लोगेणं जितुमार. दे महाणसिया जाणंति इमा अगवन्था, ताहे उद्विता भग्तगयिणो, tAr3e गया भणति पुच्छिज्जंतु को मकान : श्राचकः ?, साहे जे सावगा महंता ने पुच्छज्जेति को भवान् ? श्रावकः, श्रावकार्णा कति व्रतानि ?, अस्माकं व्रतानि न सन्ति अस्माकं पंच अनुतानि सप्त शिक्षापदानि, ताहे पंचमु अणुब्वएस सत्तसु सिक्खावसु जे क्खिमणपत्रे जाणीत तं जुतका कता पच्छा रम्रो उवणीता, ते सव्चे कागणिग्यणेण लेखिता, पुणरवि वृत्ता-छण्ड छण्ड मायाणं अणुयोगो जहा मवति, एवं ते उष्पन्ना माहणा णाम, जे तेसिं पुत्ता उप्पज्जेति ने साहणं उणिज्जति जति णित्थरांत तो लई, अहं न नित्यति ताहे अभिगयाणि सङ्ग्राणि भवंति, अन्न जो कोस्वि तत्थ उवडाह तंपि ते उत्रणेति भरहस्स, ताहे सो काकणिरयणेण अंकिज्जति, जेऽवि ते चेडा निम्माया भवंति तेसिपि मरहो कागणिरयमेण चिंध करेति. पुणरवि त्रु (भु ) ता जहा छण्डं छण्डं मामाणं अणुओगो मत्रति । एवं ते उत्पन्ना माहणा, कामं जदा आहच्चजमां जातां तदा सोबत्रियाणि जन्नावर्3अयाणि । एवं तेमिं अट्ठ पुरिसजुगाणि नाव मोवनिताणि । राया आइचजसे, महाजसे अनिषले य बलभद्दा । पलविरिय कत्तविरिते, जलाणावरि दंडविरिए य । / 3 / / 150 / / एतेहिं अट्ठहिं गैर्हि जो उसममामिस्स महामउडो आसि सो चातितो वोढुं सेसेहिं न चाइओ । एत्यंतरे चित्ततरगंडिता विमासियव्वा जाव सगरो जानोति । आदिच्चजमादीहिं अहिं अभरहं श्रुतं सेमेहि मयणा ॥ एवं अस्सावगपडिसेहे ह य मामि अणुओगो । कालेन य मिच्छतं [ जओ ] जिर्णनरे माधुबोच्छेदो ॥ 3 ॥ 152 ॥ द्वाणं ca0 चिरंतनगाथा ॥ ॥ 153 ॥ मरण दिनं, लोगोऽवि दातुं पवनो मरहपूजितसि वेदोत्पातः जिनचक्रयादिः ॥ 214 ॥ Page #217 -------------------------------------------------------------------------- ________________ उपोवधानता 4% श्री काउं, आरिया वेदा कता भरहादीहि तमि सझानो हउत्ति, नेसु वेदेसु नित्थगरधुनीओ जनिसावगधम्मो मंतिकम्मादि य चक्रिवासु देवादिः आवश्यक चिजति, अणारिया पुण पच्छा मुलसायाश्यवल्क्यादिभिः कृना ॥ इति पुच्छात दारं । / पुणरविय स्मोस्र्न्न्ः॥ ॥ 14 ॥ जिण चक्कि ॥ 3 ॥ 15 ॥ तेणं कालेणं तेणं समएणं भगवं अट्ठावयमागतो [विहरमाणो, समोसरण, भरहा णिग्गओ महिदिए, वंदित्ता जिणिदमहिम पेच्छंतो पुच्छति, जहा-ताता! जारिसया लोगगुरू नियुक्ती केवली तुम्भे सरिमया एन्थ किमनेत्रि भविस्मनि ?, आम, भगवं! केवतिया ?, अह भणनि जिणवरिंदो एरमिया नीर्म अजि॥215॥ 6 तादि, तेसि वनो पपाणं गाम गांचाई आयुआई मातिपिन परियायो गती य सव्वा दत्तचया विभामिय्न्या। ___ ताहे पुस्लनि जाग्मिआमि अहं परिसा अभ ताना !, अह भणनि-एक्कारम सगरादि होहिंति, तेसि वन पमाणादि । नाधे ||| सामी इमाणि णव जुगलगाणि अपुट्ठी चेच वागरेति । णव बलदंत्रा व वासुदेवा । वादि धम्मायरिया, को वा कहिं निन्धगरे 8 अंता वा मचा वनवता विभामियब्वा । उसभे भरहो अजिने सगरी मघवं सर्णकुमारी य । धम्मस्स य मंतिम्म य, जिणतरे पावहिदगं ॥ 1-213 / / संती कुंथू य अरो अरहता चेव व्यावही य । अरमाल अंतरंमि यहवनि सुभूमो य कोरवो ॥ 3-214 ॥ BAmaNimubvA णमिमि yahA~ni दुवे पउमनाभ ह्रिमेन्ना। णमिणमिम् जयमामा अरिदुपासंतरे प्ण्भो॥ 3-210 ॥ x ॥ 21 |पंच सत अद्वपंचम, बापाला न अघणुपं च । चत्ता दिवा घणु च चउन्धे पंचमे चत्ता । / -* * Page #218 -------------------------------------------------------------------------- ________________ श्री चक्रिवामुदेवादिः पणुतीसा नीसा पुण अठ्ठावीमा ग बीस घणुगाणि । पन्नास वारमेवय अपच्छिमा मत गणणि । / आवश्यक एस ताव उस्सेहो नस्कीणं, इयाणि पाउग तेर्मि। चूर्णी । उपोद्घात हैं चौरासीति यावत्तरी य पुन्वाण म्य्म्ह्र्माई। पंच य तिनि य पगं च सयसहस्मा उ वामाणं ॥ नियुक्ती पंचणौनिसहम्मा मौगमीती य अट्टमे सट्टी । नीसा य दम य सिनिय अपच्छिमे मत्त वाममया ॥ ॥ 216 ॥ एवं ता आयुगं गतं, इयाणि गती-'अट्ठव गता मोक्वं' | तो पंचारिहंते चंद्रनि कमवा पंच आणुपुवीए । सेसि निविट्ठादी घम्म पुरिमसीह पेरंगा । / 3-203 ॥ | अरमल्लिअंतरे दोन्नि कमवा परिमपोंडरिय इत्ता । मुणिमुब्वयणाम अतरे णारायण कण्ड नेमिमि । / 3-207 ॥ पढमो घणूणममिती सत्तरि सङ्घीय पन्न पणयाला । औणत्तीसं च घणू छब्बीसा मोलम दसेव ॥ उच्च गत-चौरासीनि यिसत्तरि मट्ठी नीसा य दम य लक्ग्याई । पन्नहि महस्साइं छप्पना बारसेगं च । / आउगं गतं -गो य सत्त0 (3-200) / / अणिवाणकडा0 (3-201) / / / अदुनकडा रामा0 (3-202) / / चकिदुग हरिपणगं पणगं चकीण केसचो की । केसत्र नकी केसव दुचमि केसी य पकी y॥3-208 / तिबिट्ट MI(3-40 भा.) अपले (3-41) आमग्गीवे (3-42) / ॥ गते ग्वलु पडिसत्तू (3-43 भा.) ||| इयाणि जो चकवट्टी चासुदेवो वा जमि जिर्णनं आमि न भरणति. एतेण संबंधेण जिर्णनराणि कालनो मिदंपिज्जंनि । नं जहा SANSKRISASTER [ 216 // Page #219 -------------------------------------------------------------------------- ________________ श्री बावश्यक चूगों उपाघात नियुक्ती 217 ॥ जिनान्तौसभी वरवमभगती नतियममापच्छिमंमि कालंमि । उप्पनो पढमजिणो मरहपिता मारो वासे । / 1 ॥ पनामा लखेहि IRI गणि कोडीण सागगण उममाओ । उत्पनी अजियजिणो नतिओ तीमाए लक्वहिं ॥ 2 ॥ जिणवसभसमवाओ दसीह लक्वेहि अयर-1 कोद्दी। अभिणदणा य भगवं एवैकालण उप्पना । / 3 / / अभिणदणाओं मुमती गवहिं लक्खीहं अपरकोडीण । उप्परो । मुहपभो मुप्पभनासम्म बाच्छामि ॥ 4 ॥न्नुईय् महम्महि कोडीण सागराण पुभाणं । मुमतिजिणाओ पउमो एवति कालेण । उप्पमो ॥ 5 ॥ परमप्पभनामा जहिं सहस्मेहि अयरकोडीण । मुहपुत्रो मपुनो मुपासनामो समुप्पो ॥ 6 ॥ कोडीमएहिं, णवहिं उ सुपामणामा जिणो माप्नो। चंदप्पभो पभाए पमासयंना उ नलोक्कं । / 7 / / णौतीय तु काडीहिं समीष्ठ सुविहिजिणा ममुप्पो । सुविद्दिजिणाश्री गवटि कोडीहिं सीतलो जातो ॥ 8 ॥ सीतलजिणाउ भगवं सज्जसो सागराण कोडीए । मागरसयऊनाए ररिमहि तथा इमेहि तु ॥ 9 ॥ छम्चीमाए महम्मेहि चैत्र छावट्ठिमयसहस्मेहिं । एनीह ऊणिया खलु कोडी म्ग्गिल्लिया। होति ॥ 10 ॥ चौपना अयगणं मेजंमाओ जिणो उ बसुपुज्जो । वसुपुज्जाओ विमलो तीसहिं अयरेहिं उप्पलो ॥ 19 ॥ विमलजिणा उप्पणी णहिं तु अयरेहि अणंतैजिणोवि । चउसागरणामेहि अणंतईओ जिन्न्। धम्मो ॥ 12 ॥ धम्मजिणाओ संती निहिं तिचउभागपलियऊ । अयगेहि समुप्पो पलियद्रणं तु कुंजिणो ॥ 13 ॥ पलियचउम्मागण कोडिमहस्मूणएण वामाणं । कुंथा अरणामा कोडिमहम्मेण मशिविणो ॥ 14 ॥ मल्लिजिणाओ मुणिमुब्वमोवि औपनामलम्वहि । सुब्बयनामाना मी लम्बेहि हि तु उप्पो ॥ 15 ॥ पंचहि लक्खेहि तनो अरिङ्घनमी जिणा समुप्पमा । तेसीतिमहम्मेहिं मनेहि अट्ठमेहिं वा । / 16 / / नमीओ पायजिणो पामजिणाओ य होई वीरजियो । अशाहजमाहि गनेहिं चरिमो म्मुप्प्भो॥11त्थ्व्न्ना Page #220 -------------------------------------------------------------------------- ________________ * हाजिनान्त राणि आवश्यकता घूर्णी उपोद्घात नियुक्ती कोडिलक्स 9 अभिनंदन कोडीओ जाति 90 चंदप्पभ सागर 30 ॥ 218 ॥ वासुपुरत SCRETSKROACKC कोडि लय 50 काडि लषय 30 कोडिलक्ष 10 उमभ अजिन संमत कोटीण जननिसहम्मा 90 / काण व महम्मा । कोडीण गवसयाई 9 सुमति परमप्पह सुपास कोडिओ प्रव काडी गाय 100 | 6626007 मागर54वरि0 पुष्पदंत मीतल मेजम मागर 9 मागर मागर 3 उणाई पलियचउभाग 3 विमल अर्गनई धम्मम्म पलितद्धं 12 पनि च उम्भाऔर उन वायकोशिश वास कोडि 1 संनि अम्म वास लक्ष्य 6 वरिसलक्व 5 / वास सहस्मा 8750 मुणिय. नमिस्स. मिम्म 50-2503455042040- वाम लकब 54 मल्लिस्म वाससया 250 पाथ वर्धमान, ॥ 21 ॥ * Page #221 -------------------------------------------------------------------------- ________________ चक्रयादियं त्रोत्पादः चूणों नियुक्ती एरथ य असमाहत्थं जिणचमियासुदेवाणं जा जम्मि काले अंतरे वा जं वा पमाणं आयु वा एयस्म मुहपरित्राणत्वं इमो आवश्यकौवाओ-पसीस घरयाई काउं निरियाययाहिं रेहाहिं । उड्डायहाहि काउं पंच घरयाई वो पढमे ॥ 1 ॥ पन्नरस जिण निरंतर सुन्न श्री दुर्गति जिण मुन्नतियगं c। दो जिण मुन्न जिणिदो सुन जिणो मुन्न दाग्नि जिणा ॥ 2 ॥ रितियपंतिटवणा-दो चस्की सुन्न तेरस पण उपोदवाब |चको सुम नको दो सुना। चनी मुन्न द चक्की मुग्नं चक्की दुमुन्नं च ॥ 3 ॥ ततियपंतिठवणा-दस मुन्न पंच कमत्र पण मुलं । कमी सुम्न केसी य । हो मुन्न केसोविय सुन्नदुर्ग कमत्र तिमनं ॥ 4 ॥ चउत्थपंतीय पमाणं पुन्वणितं, पंचमपंतीए आउयं तहब. ॥ 215 [ नत्य इमा ठवणा ( 44 भा.) ग्रह भणनि णरवरिंदो तत्य मिरीई नाम (3-2010 नं दागड (3.21.) आदिगरोदसाराणं0 (3-211) पोनणाणामणगरी तम्म पहाणा, | तहा महाविदेह मयाए णगए पियामिनी गाम च्क्क्व्त्त्त्ती। नं वयणं सोऊणं (3-212) अंचिनाणि तणूरुहाणि-गंमाणि सरीरे जस्म 'मो विणएणमुवत्रओ0 (3-223) तिकम्युनोनि विकृत्वः तिश्री वारे इत्यर्थः । वागुनि वा वायात या वयणनि वा एगट्ठा ॥ लामा हुने su0 (3-214) लामा नाम लाह्गा। दम चोहममो णाम चुच्चीम्तिमा। आदिगरी वसाराण (3.211) णविने पारिवाजं मंदामि आहे, इमं च में ज्म्म्। जे होहिमि विधगगे अपछिमी नेण वंदामि । ( 3-215) | ॥ 219 // Page #222 -------------------------------------------------------------------------- ________________ श्री ऋषभ अजित मभव अभिनंदन सुमति पन सुपाव चंद्र सुविधि शीतल श्रेयांस वासुपूज्य विमल अनन्त धर्म . . आवश्यक कागो . . . . . . . . . . मपया मनत्कुमार चूर्णी . . . . . . . . . . तिविठू दुविर सर्वभू पुरिसोत्तम पुरिस. . . उपाषाण 500 450 400 350 300250200 15.100 90 80 70 6. 50 45 42 40 // नियुक्तों IPpUrvalakSa 72 60 50 50 30 20 10 2 188लनपर्ष 72 60 30 1. 5 3 संति-1 कुंजू अगे। . . । 0 | पास । वीर कुंथू । अरो . | मुभम . . मदस म्य-7 |. .परिमपुंड . इत । | कण्हो । . लघणु 40 घणु 35 धगु30 धणुह2 घणुह 28धणुह 26 घणुह 25/वणुह20वणु.16 घणु.15/वणु. 12वणु.10वणु.. परि-वाससहन वास50] स्स । सहवासमा स्म वाससवासस0 वासस0 वाससवासस0 वासस0 वासस0वाससत वाससया परिस 1 | 95 85 / 65 / 60 | 56 / 55 / 30] 12 / 10 / 3 / 1 7 / 1 / 72 // 220 // Page #223 -------------------------------------------------------------------------- ________________ मदकर ब- उपोषात नियुक्ती N CCASSHRES एपन्नं थोऊणं013-226) षयणं सोऊणं0(3-227)जदि वासुदेव0 (3-228)अहयं च साराणं पिया ya me ckkrhisss| ajjo तित्थगराणं पढमोत्ति बट्टति] अहो कुलं उत्तम मस(3-229/एत्थं नीयागोयं कर्म निबद्धं । पुन्यत्तिगतं इयाणि नेम्वाणनि दारंआई एवं च मामी सिहरमाणो थोवणगं पुन्चसयसहस्म केयलिपरियाय पाउणित्ता पुणरवि अड्डावर पम्पए समोसढो, तन्य चोइसमेण मत्तेण पाओवगतो. तस्थ माहबहुलनग्मीपस्पेणं दसहि अणागारसहस्महि सद्धि संपरिबुडे संपलियंकाणसमो पुथ्वण्हकालसमयसि अमिहणा णक्खनणं मुममममा ए एगृणणौतीहिं पक्वहि समाहिं खीण आउगे णामे गोत्त वेयणिज्जे कालगते जाव सव्वदुक्खपहीणे । चुलसीती जिणवगे ममणसहस्मेझिं परिचडी भगवं । दसहि सहस्सहिं समं निब्वाणमणुत्तरं पत्तों ॥ 1 ॥ भरहो य तेलोकधुणा नाराण भनं पच्चम्बानन्ति सातुं परमसोयसंतत्तहिदयो पादेहिं चत्र पधाविरो, सहहिरकद्दमेहि य चलि o, असो तेण परिम्ममो नव चेइओ, नाहे मामि वैदिचा पन्जुवामति परमदही, न समयं च ण सक्कस्म आसणचलणं, ओहीए। | पौंजण, पणामादिकरणं जीतसरणं देवादियनं जहा जम्मणे जात्र देवहि देवीहि य संपरिचुडे जाव जेणव भगवं तेणेव उवाग|च्छति उवागच्छिता विमणो णिराणंदे अंसुपुन्ननयणे निन्थगरं तिनखुत्तो आदाहिणपयाहिणं करोति, करता नच्चामने णाइड्रे सुस्म्समाणे जाच पज्जुवामति । एवं मध्ये देविदा मपग्विआरा जाव अच्चुए आणेयचा, एवं जाव मवावासीणवि इंदा, वाणमंतराणं। सोलस,जोइमियाणं दानि, णियगपरिवारा नेयच्या ' जाच य अमुरावासा जाब य अट्ठावओं णगवारिंदो । देवेहि य देवीहि या अविरहियं संचरतेहि ॥ 1 ॥ एवं सम्वहि देवाचासहि. एवं नन्ध मगवंती देविंदनरिंदेहिं परिवुडा णिध्याति । इयाणि कडा थूभ। जिणघरे, एस्थ दो गाथा-- ॥ 22 ॥ 1 Page #224 -------------------------------------------------------------------------- ________________ Jx निर्वाणम . गेब्वाण चितगा ( ) एवं निन्वाणं गते भगवते तएण स सक्क तबह मवणवातवा गमतरजोतिसबेमाथिए देवे आवश्यक चूणौं । एवं वयासी-खिप्पामद गरेरणवणाशे मग्माई गामीमवरचंदणकट्ठाई साहघ 2 ततो चितगामी रएड, एमा वट्टा पुज्वेणं उपोषात सामिस्स, एगा तंमा दक्विणणं इक्यागक लुप्पमाण, एगा चौरमा अवरणं अबससाणं अणगाराणं, तेजवि तहेव करोति । तए णं से नियुक्ती सक्के आमिओगे देवे सदावनि महावना एवं वयासी-'खिप्पामेव भां! खोगंदगसमुदाओं सारोदगं साहरह, तेऽवि तहेव । | साहरंति, तते ण मे मक्के तिन्थगरमगरगं बागेदएणं पहाणे, हाणिना मरमणं गौमीसवरचंदर्णण अणुलिपनि 2 हमलक्षणं ॥ 222012 पडसाडगं नियति नियमत्ता मबालंकारविभूसिर्य करनि, नए पां भवणबई जाव वेमाणिया मणहरमरीरमाई अणगारमर्गग्गाणि या । खीरोदएण व्हावेति सरसणं गोमीसचंदणणं अणुईलपनि 2 अहयाई दिवाई चेव देह दसजुयलाई नियसेंति 2 सव्वालंकारविभू। सियाई क्रेण्ति। तए पी से सके वह भत्रणपनि जाय वेमाणिनादि एवं त्रयामी-खिप्पाभव मो! ईहार मेगौसमतुरग जाव वणलनमान चिचाजो ततो सीमाओ विउबह, एग सामिस्स, एगं गणहराण, एगं अबससाण, तवि तहेव मनि । तते णं स सक विमणे जाव अंसुमनयणे साभिस्स विणट्ठजम्मजरामरणम्म सगरग मार्य आरुभनि जाव चितगाए ठवेति, तएणं तेवहवे भवणवति जाव वेमाणिया गणहराणं अणगाराण य विण जाव मगरगाई मीय आरुभति जाब चितगाए ThAu~ti । तएणं से सके अग्गिकुमारे देवे महावेति सहावेत्ता 'खिप्पामेव भो निमुवि चितगासु अगणिकायं विउदह, नएणं ते अम्गिकुमारा विमणा निराणदा अंसुपुमनयणा जाव .. विउर्वतित्ति, अग्गिकृमारा देवा मुखता अग्गिं विधा-सृजः, ततःप्रतीतं अग्गिमुखा वे देवाः इति । ताहे तहव वाउकुमारा वातं चिउर्वति, जाव अगणिकार्य उज्जालेति । तए णं से सकते बदबे भवणवति जाव एवं क्यासी-खिप्पामेव मो तिमुधि चित्गासु। - ॥ 222 / / - Page #225 -------------------------------------------------------------------------- ________________ निर्वाणम् श्री जगुरुं तुरुकं घतं मधु च मारम्गसो य कुंभग्गयो य साहरह, तेवि जाव साहरति । ताहे मंस मोणितं च शामितं, तएणं तहेब आवश्यक मेहकुमारा देवा नित्रिवि चितगाओ खीरोदगणं निवानि । साहे सस्को सामिस्स उवरिल्लं दाहिणं सकई गेहति, ईमाणो । चूआ~ उत्तरिल्लं गेण्हनि, उमग हेढिलं दाहिण बली हो?ल्लं वाम, अवसेसा मवण जाव बेमाणिया जहारिह अबसेसाई अंगमंगाई गेण्हति । उपाद्धात म नए मे मक्के बहवे भवणपनि जाप बेमाणिया एवं वयासी-विप्पामेव भी तओ चेइअभे करेह, एमं सामिस्स एगं नियुक्तो |ग्न्न्ह्रान्न्ण् एग अवमेमाण, नचि नहब कओण्नि । नगणं ने बहरे मवणवति जाच वेमाणिया देवा देवीतो य तित्थगरम्स भयवतो परिणिन्वाणमहिमं करेंति, कन्ना जेणव दीमरवरे दीवे तणच उवागच्छति उबागच्छित्वा अढाहियाओ महामहिमाओ करति । ॥ 223 ॥ एवं जहा जंबुद्दीवपन्नत्तीए जाब महिमाओ करता जेणेव माई साई विमाणाई जेणेव साई साई भवणाई जेणेव साओ साओ । समाओ सुहम्माओ जथय माणगा चनितखंभा तेणेन उवागच्छति उवागरिछत्ता बहरामएसु गोलवससमुग्गएसु जिणस्म मकहाओ पक्षिवंति पस्विवित्ता विपुलाई मागभोगाई मुंजमाणा विहातित्ति । लोगो य पच्छा छारं संचिणनि. मि छारण डोंगरा कता, तप्पमिति छारेण डोंगरा लोगों कोइ, लोको सदाए तेण छारेण । समालमनि, कोड पोडगाणि कनि, तप्पति लोगो छारण समालमतीति, ते च सट्टा अग्गिसकवादीणि जायंति, नाहे देवेहिं माणित-इमे केरिमगा जायगा?, नतो जायगमहो जानी, ताए अग्गि घेत्तं ते सएस सएस गेहेसु ठति, एवं ते आहियरिगणो । जाता । ते य अग्गिणो जो मामिम्स तणओ सो दोऽपि संकमति, इक्खागाणं नणओ इतर संक्रमनि, सेसाणगाराणं तणओ ण ॥ स्क्म्तिचि। भरहो य तत्थ चेनियघर्ष करनि पनिरयण जायणमा निमारनम्मे मीनिमादि मिदायतणपलिभार्ग अणेग ॥ 22 ॥ Page #226 -------------------------------------------------------------------------- ________________ 8 श्री आवश्यक चूर्णां उपोद्घात निर्युक्तौ ॥ 224 ॥ ESCENT खमसयसंनिविद्धं । एवं जहा वेषसिद्धाननणं जंबुद्रीवपन्नत्तीए जात्र झता, तस्स व बडादास चतारे द्वारा सेता वरकणमधूमितागा जाब परिस्वा । तेणिं दागणं उभतो पास दुहतो निमीहिताओ मोलम मोलस चंद्रणकला वनओ एवं नेयव्त्रं जाव सीलस सोलस वणमालाओ अम्ण्ग्ल्गा। मिणं दाराणं पुरतो पत्तं 2 मुहमंडवे पत्ते, अणेगखंभनय0 सभा बनाओ, तेर्सि णं मुहमंडवाणं पत्तेयं पत्तेयं विदिगिं नओ दारा पद्मना, मेता वरकणमधूभितागा दाखलओ, जाय सोलस चणमालाओ । तेसि हमंडवाणं उल्लोओ पउमलताननिचिता जाव भूमिलाभनिचित्ता तो बहुमम0, सिणं मुहमंडवाणं उपि अट्ठट्ठ मंगलता पत्रता सोत्थिय जाय कथनी यछता, नाणं मुहमंडवाणं पुरतो पत्तेयं पत्तेयं पच्छाघरमंडवं पत्ते, मुहमंडबस्स पमाणत्रत्तव्वया सरिसा जाच बहुपमरमणिनाणं भूमिभागाणं बहुमभागे पनयं पत्तेयं अक्खाइए पत्ते तं णं अक्खाडगा सच्चवरामया अच्छा जान पडिवा । तेसिणं अवाडगाणं बहुमज्झमभागे पत्तेयं पत्तयं a~ppa मोहासणा । तासि उप्पि विमाये लंसा, बमतो । तेसिणं पेच्छाघरमंडवाणं पुस्ती पतंयं पनेयं मणिपेढिया पनना सव्वमणिमया अच्छा जान पढिरुषा । तासिणं मणिपेडियाणं उपि पत्ते पत्तेयं य पत्र नेणं चेतियभा संखंक जाव सव्वरयणामया अच्छा उप्पि अठ्ठट्ठमंगलता । तेसिणं चेतियश्रमाणं पुरतो पत्तयं पतेथं चदिति चत्तारि मणिषेदियाओ मणिमया । तामिं णं मणिपेढियाणं उपि पत्तेयं पत्तयं चत्तारि जिणपडिमाओ जिणुस्मेहयमाणमंताओं सव्वरयणामतीतो संपलियंकणिमनाओ धूमामिमुहीओ चिति, तंजारिसमा बुद्धभाणा, चंदप्पभा, वारिमेणा । तमिणं चेतियधूमाणं पुरतो पत्यं पत्यं मणिपढिता पत्ता सन्नमणिमतीओ । तासि पत्तेयं पत्तेयं तिरुक्खा वनओ जाव लताओं उपि अट्ठट्ठ मंगलगा । तेसिणं वेश्यरुक्खाणं पुरओ पत्तेयं पत्तेयं मणिपेडिया सम्यमणिमया । अष्टापदे चैत्यं । ॥ 224 ॥ Page #227 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूण उपोद्घात नियुक्त ॥ 225 ॥ तासि उप्पि पत्तेयं पत्तेयं महिंदज्झए वहरामए जाव अट्ठट्ठ मंगलगा, सेसिणं महिंदज्झमाणं पुरतो पचेयं पचेर्य मंदापुरखरणीतो जाव तिसोणपडिरूपगा तोरणा । तत्त्रणं चध्यघरे अडयालीमं दसमा मणोगुलियाणं पुरत्यिमेणं सोलस दसगा, पचत्थिमंणं सोलस दसगा दाहिणेणं अड्ड दमगा उत्तरेणं असा नासु णं मनोगुलिया बहवे सुबन्तरुप्पमया फलगा । एवं jar3A समाए जाब दामा चिट्ठति । तत्थणं चहए अयालीसं दमगा गोमाणमिगाणं पुरन्धिमेण सोलस जहा मणगुलिया, तासु बहने सुदारुप्प - मता फलगा । फलमु णागदंना । नागदंतर रजतामया सिक्कगा. मिक्कएस श्र्वघडिताओ । तत्थणं चेतियउल्लोओ पउमलतामतिचितो जहा या । तम्मणं चेतियम् अतो बहुमरमणिज्जे भूमिमांगे वनओ । तम्मणं बहुमज्यसभाए मणिपढिया सन्त्रमणिमया जाव पडिवा । नीमे णं उपि देव यच्चरणामए अच्छे जाव पडिरूवे । तन्थ में देवच्छंदर चडवीसाए तिन्थगराण नियमप्यमाणच पतये पत्ते परिमाओ करेति । नामि णं हमेतान् वनवासे पण्णत्ते, तंजडा अंकामयाई णक्खाई अंतोलोहितक्खपडिका तवणिज्जमया हत्यपायतला कणगमया पादा कणगामयीतो जंघाओ कणगमया जाणू कणगामया ऊरु कणगामयीओ मायलट्ठाओ रिमईओ रोमगती तणिज्जमयीओ णाभीओ तवणिज्जमया बुच्या तणिज्जमया सिरिषच्छा कणगामतीओ पाहाओ कणगामईओ गीवाओं रिठ्ठामयाई मज्झाई पचालमया ओड्डा फालितामया देता तवणिज्जमतीओ जीहाओ तवणिज्जमया तालुया कणगमनीओ णामाओ अंहोलोहितपडिगाओ रिट्ठामाई अच्छिपचाई अंकमधाएं अच्छीणि अनालोहिमक्खपडिसेकाइ रिट्ठामतीओ पुलकामनीओ दिडीओ रिड्डामयीओ मुकाओ कणगामया कवांला कणगामया सवणा कणगामया निहालपट्टा, बारामतीओ मीमघडीओ तयणिज्जमयीओ केमंतभूमीओ रिमया उपरिमुदया । एवं नियगवमवि भासा कायव्या । अष्टापदे चैत्यं ॥ 225 ॥ hL Page #228 -------------------------------------------------------------------------- ________________ अष्टापद आवश्यक चूजों 45 उपावात. नियुक्तो। ॥ 226 ॥ सासिण जिणपडिमाण पिढी एगमेगा इतधग पडिमा हिमस्ययकृददुप्यगाम सकारटमल्लदार्म मणिमुत्तमिलप्पवालजाले फलिहदंड धवलं आतपत्तनयं गहाय मलील धांग्माणीओ चिटुंति । तासिण जिणपडिमाणं उमतो पास दो दो चामरघारपडिमाओ चंदप्पभवावरुलियणाणामणिग्यणवाचितचित्तदंडाओ मुहमरयतदीहवालाओ संखकुंददगस्यामयमधियः। "पुंजसैनिकासाओ चवलामो चामरानी गहाय मलील वीयमाणीओ 2 चिटुंनि । तामिण जिणपडिमाणं पुरजो दो दाणागपडिमाओ दो दो अक्खपडिमाओ दो दो भूनपडिमाओ दो दो कुंडधारगपडिमाओं म्ध्व्र्प्न्नाम्यीजी। वयण देवच्छंदए चौ। बीस घंटाओ चौरीम चंदणकलमा, एवं एनेणं अभिलावणे भिंगारा आदसा चाला पातीओ सुपाडा मणगुलिया वातकरगा चित्ता रयणकरंटा हयकंटा गयकंठा गरकंठा जावा उमभकंठा । पुष्फचंगेरीबो एवं मल्लचुष्णगंधरत्याभरण चाउसिं पुष्कपडला, एवं जाव चउचीसं आमग्णपडलगा, चवीमं लोमहन्थगपडलगा, चउम्चीम मीहासणा, एवं छत्ता चामरा, घौन्धीस नेल्लसमुग्गा , एवं जाब चउच्चीम यकैच्छु यत्ति । तस्म णं चितियम्स उम्पि अहामंगलगा मेया नाव upplhtygaay। एवं तं चैयं अणमसंमसयसनिविद्वं अन्शुगतसुकतवयरवड्यागं तोरणवररैयमालिमंजियं सुमिलिडविसिठ्ठलसंठितपसत्यवेलियावमलखंभ णाणामणिकणगखवितौज्जलबहसमसुविभत्तभूमिमागं ईहामिय उसमतुरगणरमकरविआगवालकिन्नररुरुसरमचमरकुंजरवणलनपउमलतमरिचितं संभुगतवडरवेयापग्गिनाभिरामं विज्जाहरजमलजंतजुत्तमिव अचिसहस्समालिणीय रूवगसहस्सकलितं भिसमीण मिम्मीसमीणं चस्खुल्लोयणलेम्मं सुहफार्म मस्सिरीयरूवं कंचणमणिरयणधूभियाग पाणाविहपंचवमघटापडागपरिमंडियग्गसिहरं * पवलं मिरीयिकवयं चिणिम्मुन लानुलोहयमडिय गोमीसमरसरत्तचंदणदहरदिनपंचगुलितलं उवचिपवंदणकलसं चंदणपडसुकत SIA KESAKAch Page #229 -------------------------------------------------------------------------- ________________ लोरबपडिदुबारदेसभागं आमत्तोसनबिउलबवग्धारियमल्लदामकला पंचवण्यासरससुरमिमुक्कपुष्फपुंजोवयारकलितं कालागरुपव अष्टापदे आवश्यक रु षकतुरुकधूवमधमतगंधुदताभिगम सुगंधवग्गंधगंधितं गंधवदितं अच्छरगणसंघसंविकिम दिव्यतुडितसहसंपणदितं चत्वं चूर्णी नसबरपणामयं अच्छं जाव पडिरूवं कारत्ता भातुसयस्म य तन्थेव पडिमाओ कारवति, अप्पणो य परिमं पज्जुवासंतिय, सर्व च मरतस्य माणं एग तित्वगरस्स व मेमाण एगणमम्म भाउयमयम्म.मा नत्य कोई अतिगमस्सतित्ति लोहमणुया ठदिया जंताउना, जेहिं तन्ध दाक्षा नियुक्ता मनुया अहगर्नु ण सक्कैति । वतृण य भंजण य पासाई दंडग्यणण छिमकडग काऊण अट्ठ पयाणि करांत, जोयणे जोयण पद, दिपच्छा समरपुत्तहिं अप्पणो कित्तणनिर्मिनं गंगा आणीया डंडग्यणणं । मरहावि कालण अप्पसोगा जातो। नाहे पुणरवि भाग, जितु पवत्तो । एवं तम्म पंच पुन्चमयमहम्माई अडकनाई भोग भूजमाणस्म । इयाणि भरहस्स दिक्वात्त, ऋविलवमव्यया । पच्छा संबंधा मबिहिसी । नत्थ आय्ण्स्घ्र्प्वेसो0॥ ॥ 24 ॥ अह अनया कयाति सव्वालंकारविभूसिता आयंसघरं अतीति, तत्य य सयंगिओ पुरिसो दीसति, तस्स एवं पेच्छमाणम्म अंगुलज्जगं par3इय, तं न लेण ण णायं पडिय, एवं तस्स पलाएंतस्स जाहेतं अंगुलि पलोएति जाव सा अंगुली न मोहनि नेण अंगुलीज्जएण विणा, नाहे पेच्छति पडिय, ताहे कडगंपि अवणेति, एवं एकिक । आभरणं अवणेतेण मयाणि अवणीनाणि, नाहे अप्पाणं पेच्छति, उच्चियपउमं व पउममरं अमोममाण पेच्छा, पच्छा भणतिजागतुंएहिं दष्वेहि विभूसितं इम मगरगनि. एल्थं संवेगमावो । इमं च एवं गतं सरीरं, एवं चितमाणस्स देहावृहामग्गणगयेमणे मार 227 ॥ ट्र करेमाणस्म अपुष्वकरण साममिघटानही केवलणाणं उपाइति । तत्थ मस्को.देवराया. प्रागतो. मणनि-दवलिंग पहिवजह, Page #230 -------------------------------------------------------------------------- ________________ जाहे जिक्खमणसक्कार कमि, पिटुपानाहलाएं बाणिमनगा वताए लिंगरगहण उवडापत ताह मक्कण देविदेव वंदितो, किपिलस्य) श्रावश्यक जनेहि य, साहे मग एर्ग पुलमयमहम्मं केवलिपरियागं पाउणिचा मामिएणं मनणं अपाणगेण समणेण णक्खचेण परिनिए परिव्रा जकना अहावए । मरहसामी दसहि गयमहमहम्महि मद्धि पब्बी । मेमा णच नक्किआ माहम्मपरिवारा पवैया 1 आइक वजमा नियुक्ती सक्केण आमिसिनो । एवं अट्ठ पुरिमजुगाणि अभिमित्तनि । IMI इयाणि कधिलित्ति दानत्य पच्छताण कडेनी ॥ 3 ॥ 20 ॥ सो य मिरिती मामिमि परिनिन्छाएवि माहिर ॥ 228 ॥ समं विहरति, तम्म य विहरमाणम्म जो उबट्ठानि न पच्यावेऊण माधणं देति, जाव सो अभया कयाती गिलाणो जाती, ताहे साधुणो असंजयम्म बेयावडिया ए कजीननि नेणं ते ण कति, ताहे सो मकिलिट्ठो चितेह-अहो इंम माधुणो निगणुकंपा. इयाणिं बदि उडेमि जो य मे उहावेनि त अप्पणो चेत्र पयामि, एवं सो अमया रोगविमुस्को विहरनि, तन्य कविलो नाम रायपुत्तो, सो तस्म पामे धम्मं गुणति, इमो य मे अणगारधम्म पनवेति, ताहे सो भणति- तुम्मे अभहा ठिता, इमं च अमहा पनवेह, मिरिती मणति- एम मापूर्ण धम्मो, अहं पावकम्मो ण मक्केमि काउं, सो भणति- एत्थ तुम्भ अस्थि किंचि !, ताहे सो मगइ- एतेसु अन्थि, इवि मणाग, गत्यंतरापण दुम्भामिण समारो अणेण यडितो कुधम्म वईवेण, जेण मागरोबमकोडा4.कोडि भ्मितो। है मूल स्ण्सारो||||252 / / मोवि कपिला प किंचि परिवज्जति साहगं, ताहे मिरीई चिंतति- एस साधणं गाहणे ॥ 228 / / गेहति, मम य वितिज्जेणं कज्ज तम्हा पवावेमि, मो जेण पन्नावितो । एवं सो तेण सम विहरति, एवं काले वचते अपणो Page #231 -------------------------------------------------------------------------- ________________ उपादातर आवश्यक आउक्खर चतुरासीति पुश्वमयमहम्मे सञ्चाउ~ पालाना कालमासे कालं किच्चा अणालोयियपडिक्कतो बमलोए कप्पे दससागरो- श्रीवीरस्य - वमद्वितीए देवो जानो 4 ॥ मवाः द्रा सोवि कविलो मुकम्वा ण किंचि जाणति मत्थं वा पोन्थ वा, जोवि उवट्ठाति ण तस्स कोतुं जापति, गरि आसुरिं पष्वा वेति, तस्स आयारगोयरं ववदिमनि, एवं जाव सोऽवि कालगनो भलोए उववो, ओहिं पौंजति 2 बासुरि पासति, तस्स । चिंता जाता, जहा-मम मीमो ण जाणइ काचे, उवदेमं मे देमिनि मो आगासे पंचवर्म मंडलं करेचा तस्य हितो, म च तत्र । रसाद दर्शयति अव्यक्तप्रभवं व्यक्तं, चतुर्विशतिप्रकारं वान प्रकाशयनि, तनः पम्पति अनानावृत्तस्य तत्रैव प्रलीयते, पश्चात्तत्वष्टितंत्र संवृत्तं, एवं कृतित्थं जानं । ने कतिलो पढिज्जमिति । इयाणि जहा कोडाकोडिं भमितो जह य तिपि वासुदेवो पस्कवट्ठी तित्य। मरो जातो मिरिती एत पगतं मिरितीवत्तव्ययं गणति इकायापसु मिरिई चौरामीनियमकोगमि । कोसिओ कोल्लागंमी असीतिमायुं च संसारे ॥ 3 ॥ 253 ॥ एवं सो मिरीयी तातो बंमलोगाओ चैड कोल्लाओ णाम संनिवमो तत्थ कोसिवज्जो भणी जातो, 'तत्य असीति । पुष्वसयसहस्माई परमाउं पालतिना 5 mNg। एपरियट्टितो. एवं चिरं कालं अणुपरियत्तिआ घृणाणाम सचिसो, तत्थ पून मित्तो णाम माहणो आयातो, तन्थ रि पुन्धमयमहम्माई, नत्थवि निबिनकाममोगो परिवाओ पदहियो । कालमासे कालं किंचा फोमाट्टिनीओ, नता चुतो चेइए संनिवेसे पग्गिज्जोजो माहणो जातो, poPiI " 'माणे मामो भगनुमा roko dire manizse aggi XXXI pica Page #232 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णी उपोषात निर्युकी |230 ॥ सेयविमार मारहाए उ एत्यंतरे संसार अणुपरियड, उच्च बंगलोर सुरो 15, एताओ छप्पारिवज्जाऊ तत्थाव पारवा 10 स माता उपभो 11, ती चुतो व्ययमहमाई, तत्थवि परिव्वाओ - 12, गहिंदे उबवत्र 12, ततो चुटो थावगे माहणो जातो, चौतीस पुब्बसमसहस्साई, तत्यवि परिव्याओ 14, 4 बद्धं ततो चुतो चिरं संसारं भमिता । ततो ममित्ता रायगिद्दे नमरे विस्सणंदी, वस्स भाता विसाहभूती, सोय जुवराया, तम्प जुरको धारिणीए देवीए बिस्सभूतित्ति नामेण पुतो जाओ, रमो पुचो बिसाइनांदीचे । जातो 0 | ॥ 3 ॥ 257 // रायसिंह विस्समंदी, विसाहती य तस्म जुवराया, जुबरनो विस्सभृती, विसाइणंदी य इतरस्स, वस्सं विस्तभूतिस्स वासकोडी आउं तत् पुरककंग्डगं णाम उज्जाणं, तन्ध सो विस्सभूती अंतेउरवरगतो सच्छंद्र पत्रिहरति, जा सा विसाहणंदिस्स कुमारम्स माया तसे दासचेडीओ पुरककरंडए उज्जाण पुष्फाणि य पत्ताणि य आदि पेच्छति य विस्समूर्ति कितं नासि अमरिमो जातो, ताहे साईति जहा एवं कुमारो उबललति, किं अई रज्जेणं वा बलेन वा? जदि बिसाहनंदी ण भुंजती भोगे, अम्ह णाम, किं पुण जुवरको पुत्तस्स रज्जं जस्मेरिस ललितं, सा देवी तासि अंतिम एवं सौं ईसाए कोनमर पविट्ठा, जदि ता रायाए जीवंतण एम एरिसा अवस्था जाहे राया गतो मविस्मति ताहे एत्थ अम्हे को मनेहिति, रामा गमेति, सापसादं ण गेण्हति किं मे रज्जेणं तुमे बति, ताए कहितं मम पुतो दासां जह अच्छति, संणविज्जति सहवि ण ठाति, पच्छा तेण अमच्चस्स सिहं, ताह अमच्चां तं देवि गमेति, तहवि ण ठाति, ताहे सो अमच्यो रागं भवति मा देवीए वयणातिक्कमो कीरतु मा अध्यानं मारेहिति, को पुन उबातो होज्जा, ण य अम्ह से अमंमि आतिगते उज्जाणं अमो जतीति तस्ब , श्रीवीरस्य मवार ॥ 230 ॥ 217 ' 1 Page #233 -------------------------------------------------------------------------- ________________ . माः गर्सिंगहि गहाय उ उन्विति,8 ...ता यसो, इमा दुरप्पा मन बजवि गोसं ण मुमति, ताहे नवनियमभचेग्म्म अन्धि फलं तो आगमरमाणं अपरिमियबलो भवामि 16, 19 नो महासुक्क उववनी 17, तन्ध उस्कोसाविती । ततो चुतो पोयणपुरे .. वो, भगवं! सम्म कई पयावविनि णाम?, तस्म पढर्म रिवुपडिसर णाम होत्या, .. महा दवी, तस्म पुत्तो भदाए अनए अचले णाम कुमारो होस्था, नत्य अचलस्स भगिणी मियावती यामा दारिया अतीव रूवेण जोवणेण य, सा उम्मुवालभाग सन्नालंकारविभापना पितुपादवदिया गता, वेण सा उच्छंगे निवेसा-14 विता, मोतीमे स्वेण य जोवणेण य अंगफाममि य मुच्छितो, से विमज्जेता पौरजणवयं वाइरति, पाहरेता नाहे मणति4 पत्थ रत्तं वा रयण वा उप्पज्जति ने कस्स ?, नाहे ने भणति-नुभ, एवं तिनि वारा मायिने मा चेडी उवाविया, ताहे or3अयमदणसंकप्पा ने निग्गना, नाई तेमि सबमि कृवमाणाण नेण गंघवेण विवाहेण सयमेव विशहिता, उप्पाइता गणेणं, नाहे सा महा putteNa'yaleSa ममं दक्षिणावहे माहेमरिपुरि नियेमेनि. महतीए इस्सरीएत्ति माहेस्सरी, अयलो तत्य मान ठाना पितुमूलं गतो, ताहे लोगण पजावनिति में णामं कन, वेदेऽप्युक्तं ' प्रजापती मां दुहितरमकामयत । ' ताहे यहासुकातो चुतो मे मिगावतीए 4 कृच्छिसि उववो, सस मुविणा दिट्ठा, मुविणपाढएहिं par3हमवासुदेवो आदिवो, कालेण जातो, तिथि पिडफरडग से विषि-18 | चि णाम कन, माताण उण्हतेन्लेण परिमस्वितो, मी जोव्न्न्ग्म्न्नुप्त्नो। इओय महामंडलीओ आसग्गीतो राया, मो गेमिलीं 12 OMOMOM OM Page #234 -------------------------------------------------------------------------- ________________ चक्र श्री संवमासं ठितो मासग्गसु अच्छति, उवाओ कज्जतु, जो एत्य य पञ्चतराया तस्स अत्थेण लेहो लिहिज्जतु, अये रिसा लेहा- बीपरित आपसमा रिया कीरंतु, ताहे ने लेहारा राउले उवणीता, एवं एतेण कयगेण कुडलेहा रमो उवठ्ठविया, ताहे राया जत्रे ते, कुमारेणीमा" पूणा दासुतं, साहे भणति-मए जीवमाणे तुम्मे कीस णागच्छही, ताहे मो गतो, ताहे चेव इमो अहगतो, सो यतं पर पता, किआंचे उपाषाणमाण पेच्छति अमारंतर्ग, ताहे आहिडिना जाहे गन्थि कोवि नाहे पुणरवि पुप्फकरंडगं उजाणं आगतो । तब दारवाला डंडग 18 हितहत्था मणंति-मा मामी! अनीह, मो मणति-किं निमिनी, तहि भणित-एत्य रिसाहणंदी कुमारो रमति, एयमह्र सोऊण 123लताहे कुमरो आसुरुतो, तेणं णानं कृतकनि, नत्थ कविट्ठलता अगफलमरसमोणता मा मष्ठिप्पहारेण आइता, जहा तेहि कविव हिं भूमी अत्धुता एवं तुम्भं अहं सीमाई पाडेतो जाद अहमदल्लापिउणो गोरवं ण करतो, A. मे छोण पीणिता, तम्हा अला। हि मोगेहि, ततो निम्गतो भोगा अवमाणमूलंति संभृताणं थेराणं अंतिय पव्यहो । तं पधैयं सौ ताहे रापा संतपुरपरियो जुवराया य णिग्गतो, नं नं नमाति, णो य सो तसिं संणति गण्हति, इतरोभाव बहहिं छडमेहि अप्पा भावेमाणो रे पगरि पत्तो, इमो य रिसाहणंदी कुमारो तत्थ मधुराए पितुत्याए रमो अग्गमाहिसीए गयमग्गे आवासो दिनो, सो य विस्सभूती अणगारो माससमपारणए हिंडतो दाइ कुमारी अच्छनि न देमं पत्तो, तन्थ नेहिं पारीसच्चएहिं पुरिमेहि भमति-मामी ! गतं यन्न-18 निकमा दट्टा तस्स ताहे चंच कोचा आती|151 भाण-तं पतं तुज्म कवित्थ 242 Page #235 -------------------------------------------------------------------------- ________________ 6 अप्पणो मच्चु पुच्छति, कता मम भयनि?, सेण भणियं-जो एतं मीहं मारेहित्ति चंडमेहं दतं आधरिसेहिति ततो मयं ते, तण य* श्रीवीरस्त्र आवश्यक " सुत--जहा पयावनिम्म पुसा महाबलवगा, मिसियादिवगा य, ताहे ते दूत पयावतिस्स मूलं पेसति, दतो संपत्तो, तत्थ य अंते- मवाः उप पु रपेच्छणय वनि, तन्थ दुता पविट्ठो, राया उहिनो, न पच्छणयं मग्ग, ते कुमारा पेच्छणगण अक्खित्तगा मणति को एसचिई, नियत देहि मणितं जहा अहिराणो दूतानि नहि भणितं-जया वसेज्जा तदा कहेज्जाह, सो अनया तेण पडिपूजितो पाहुडेणं, ताई काणिग्गओ. पहावितो अपणो रिमयम्प. कुमाराणं च मणुमहिं कहितं, ताह सो सेहिं गंतूर्ण हतमहितपवरजाव सव्वं घेत्तृणं णियत्ना, / / 233॥ | ते य से सब्वे मणमा दिमोदिमि पलाया. रमा सुत-जहा आधिरिसितो इतो, नाहे संममण गंसूण णिवत्तितो, ताहे रमा विगुणनि गुणं दाऊण मणिता-मा हम्रो माहिम्ममि जे कुमाहि कनं, तेण भणियं ण साईमि, ताहे जे ते पुरतो गता तेहिं मिट्ठ, जयाआधरिसिओ दुनो, नाहे सो गया कुविओ, नेण दुतेण गातं जहा रो पुत्रकहितल्लयं, जहावत्तं मिट्ठ तेण, रमा मणित-अबो: दूतो गच्छतु, तं पयावई गतृण भणादि-मम माली कमिज्जमाणे रक्खाह, दतो गतो, रमा मारा उवलद्धा-किह अकाले मध्य खवलितो, तेण अम्हं अवारएचव जना आणना, राया पहाविता, कुमारेहिं मणितं अम्हे बच्चामो, ते रुज्यते महाए गता, ताहे । ते खेत्तिए पुच्छोन-किह ते गयाणा रक्खिताइया?, ते मणंति आसहत्थिरहपुरिसपागारं काऊण, केविर, जाव करिसणं पविट्ठन्ति, तिविठू मणनि-को एच्चिरं कालं अच्छति', ममं नं पदेस दावेह, तेहिं kar3इत-एयाए गुहाए, ताहे कुमारेण ततो हुचो रहो दियो, जाब गुई पविट्ठो, लोगेण दोहि वि पामेहि कलकलो कतो, ताहे सीहो चियंमतो निम्गतो. कुमारो चिंति-एर पयायहि अहं । रहेण, विसरिमं जुई, ताहे अमिनेडगहन्यो रहातो उभिन्नो, नाहे पुणो चितिन-एम दाढणकखाउधो अहं असिखेडएणं, . I Page #236 -------------------------------------------------------------------------- ________________ चूर्णी 18 _13) विसाय, सारे तपि र पिने साहितं. ततो महिम्म अमरिमो जातो, एग ता रहेण गुई आतिगतो एगागी, चितिग्रंआगे. आवश्यकता उत्तियो, ततियं आयुधाणि मुतित्ता ठिना, अज्ज णं रिणिवातमित्ति महया अबदालिनेण वधणेण उपखंदं दाऊण संपत्तो, ताई तेण कुमारेण एगेण हत्येण उवरिलो ओट्ठो एगेण हेल्लिआ ओढो गहितो, जुन्नपडगाविव विदालेऊण एगते एडितो, ताहे छोगण उपोषात नियुक्तौ । या उपकडिकलपलो कनो, आभरणवत्थवास व पाडिन, ताहे सो सीहो तेण अमरिसण फुरफुरेंतो अच्छति, एवं नाम अहं कुमारएण ल होतएण जुद्धे मारिओनि, न च किर काल गोयममामी भगवतो सारही आसि. तेण भवति-मा तुमममरिमं वदाहि, एस्थ को रोसो ॥ 234 ॥ अद्धिती वा', एम णरसीहो, नुमं भिगमीहो, जदि सीहो मीहेण मारितो तो एस्थ को अवमाणो!, मो ताणि वयणाणि मधु । मिव पिबति, मो मरिना नरणसु उत्रवत्रो । सो कूमार्ग तं चर्म गहाय सणगरस्म पधावितो, ने गामल्लए भणनि- गच्छह भो घोडमगीवस्स कहेह जहा अच्छसु वीसन्योनि, तेहि रनो मिट्ठ जहा पयावहपुतण मारितोति, ताह कुदो यं पेमेति, जहा एते ते । पुत्ते तुम मर्म ओलग्गए पन्थत्रहि, तुम महल्लो अच्छाहि, जाणे अहं पेच्छामि सक्कारमि रज्जाणि से देमित्ति, तण मणिन। अच्छंतु कुमारा, सयं चेत्र अई ओलग्गामि, ताहे सो पुणो मणति-किता पेसेसि आओ जुद्धमज्जो णिग्गच्छसि !, सो दूतो तेहि PgharisettA धाडिनो, ताहे मो आसग्गीवो सवरलेण उबवितो, इतरेवि देसंते ठिता, सुबहुकालं जुजिआऊण हयगयरहणरादिखयं प पेच्छिऊण कुमारेण दनो पेसितो, जहा अहं च तुर्म च दोवि अहियपुरिमा, एतेभ्ये पुरुषा भृत्याः अस्माकं, किंवा बहुणा । अकारिजणेण मारितेण, अम्हे चेव लियामा, एवं हउत्ति चितियदिवसे दोषि रहे संपलग्गा जुजाति, जाहे पुण आयुहाणि खीणाणि ताहे आसग्गीवो चक्कं मुयति, तं तम्स तुम्बे गौरे पडिय. पच्छा तेणेव चक्केण आसग्गीवस्स सीस छिम, देवेहिं उग्घुटुं ॥ 23 ॥ Page #237 -------------------------------------------------------------------------- ________________ * श्री एस पढमो तिविद्छु नामण वासुदेवाति, जहा वासुदेवजरासंघाणं जुद्धं तहा वयम्य । ते सव्वे रायाणी ओषतिता, ओयवितं भावरिस्स । अर्ड्स भरहे, कोडियमिला वाहाए पारिता लीलाकटुंब, एत रहावत्तपब्बतसमीचे जुद्धं आसी, एवं परिहायमाणे चले कण्हण किरी भवा किवि जन्नुगाणि पाविता । निविटु चुलसीति वाससयसहस्साइ सब्बाउयं पालत्ता 18 सत्तमाए पुढवीए अपहाणे नरए उन-1 उपोषाव वो 19 ततो य उवाहिता मीहताए 20 पुणो नरएसु 21 / नाहे कतिवयाई तिरियमणूसमबग्गहणाई ममिऊण अवरविदेहे नियुक्ती याए रापहाणीए धणंजयम्म पुत्ती धारणीए कुच्छिसि पियमित्तो णाम चक्कवट्टी जातो, तत्थ चतुरासीति पुन्बसयमहस्साई । ॥ 235 ॥ परमाउयं पालत्ता चक्कवदिमाग चहत्ता पोटिलाणं घेराणं अंतियं पचहतो, वासकोडि परियागं पाउणिवा 22 महासुक्क कप्प सबढे विमाण देवो जातो, मत्तरमयागरोवमाहितीतो 23 / ततो चुतो उत्तग्गाए णगरीए जियमस्स रमो पुमो भहाए अत्तोणदणाणाम कुमारो जातो, अचिरेण रज्जे ठवितो, चौ-18 | वीस वाससहस्साई अगारवासमझ वासित्ता पोहिल्लाणं अतियं पचहतो.एक्कारस अंगाई अहिज्जिता तत्व मासमासेणं खममाणार एग वाससयसहस्सं परियागं पाउणिता इमेदि वीसाए कारणांह आसेवितबहलीकताह तित्थगरनामगोयं णिवत्तेति । संजहाईई अरहंत सिद्ध्0॥ 3 ॥ 264 / / देसण ॥ 3 ॥ 265 ॥ अप्पुय. ॥ 3 ॥ 266 / / पदम0( ) संच क.( ) ॥ 3 ॥ 26 // निय्मा0॥3॥ 268 ॥ जहा बदरनाभो, तत्थ मासियाए सलहणाएं सर्ड्सि मसाई आलोइयपडिकनो समाहीए कालगनो 24 पाणते कप्ये पुप्फुत्तरवडेंसते विमाणे देवताए उववमो 25 तत्थ वीस सागरोवमाणि दिवाणि भोगाणि अएण्निऊण *45*23 Page #238 -------------------------------------------------------------------------- ________________ . चूणां माहणकुंडग्गामे ॥ 3 ॥ 270 ॥ मुमिणावधारगाथाहि जे भणितं जं च पज्जोमवणाकप्पे परमाणुओगे 40 आवश्यक सवं नायव्वं, ठाणासुनन्ध पूण किंनि भवति । तेणं कराया दे मारणं गाणे भगवं महावीरे जे से गिम्हाणं चउत्थे मासे अट्ठमे पस्खे आसाढसुद्धे तस्स णं आमादमदस्म 21 उपोद्घाता ल छडीदिवसेणं महाविजयपुप्फुनरपवरडग्यिआनो महाविमाणाआ वीसंमागरोक्मद्वितीयातो अणतरं चयं चैत्ता इहेव जंबुद्दीरे दी 3 मारहे वासे इमीसे ओमप्पिए सुममसुममाए समाए विहक्कंताए एवं सुसमाए सुसमझमाए दुस्समसुसमाए भुवितिक्क्॥236॥ ताए पनचरीए वामहिं अदनवमहि य मामेहिं सेमएहि एकवीसाए इक्खागकुलसपुप्पण्णहिं0 गोतमसगोतेहिं तेवीमाए तित्थगरेहि । विहक्क्रतहिं चरिमतित्थगरे पुष्यनिन्थगरनिहिढे माहणकुंडग्गामे णगरे उसमदत्तस्स माणस्स कोडालसगात्तस्स मारियाए देवाणदाए माहणीए जालंधरसगात्ताण पुचरत्तावरत्नकालसमयमि हत्युनराणक्खत्तण जोगमुवागतणं आहारवक्कतीए भववक्कंतीए सरीखकंतीए कृच्छिआसि गम्मनाए वर्कने, में य तिण्णाभोवगत होत्था-चहम्मामिति जाणति चवमाणे ण जाणति चुनेमित्ति जाणति, रणिचणं । देवाणदाए कुञ्छिमि गम्भनाग वकने ने ग्यणिं च पंसा मयणिज्जमि सुसजागरा ओहीरमाणी आहीरमाणी इमे एयारूवे ओराले चोइस महासुमिणे पामित्ताणं पडिबुद्धा, तंजहा गय उसम सीह अभिसेय दाम ससि विणयरं शयं कुंभं । पउमसर सागर विमाणभवण रयणुचय सिहि च ॥ 1 ॥ तए णं सा हडतहा उसमदत्तस्स माहणस्स कहति ॥ 236 ॥ से य एवं बयामी-आगला गं तुम देवाणुप्पिए मुमिणा दिट्ठा, तंजा-अत्थलामो देवाणुप्पिए, एवं भोग0 पुत्त0 सोक्ख0,एवं खलु तुम देवाणुप्पिण! गवण्ड मामाणं अबडमाण य गहंदियाण वितिक्कनाणं सुकमालपाणिपार्य अहीणपहिष्णपंचिंदियसरीरं Page #239 -------------------------------------------------------------------------- ________________ आवश्यक वर्गों उपोषुवात नियुक्ती ॥ 237 ॥ लक्खणर्वजणगुणोववेतं माणुम्माणष्पमाणपडिपुण्णसुजातसच्वंगसुंदरंगं ससिसोमागार कंतं पियदंसणं सुरूगं दारयं पजाडिसि । सेऽविय णं उम्मुक्कालभाव जोम्बणगमणुप्पचे रिउब्वंदययुवेदमामवेद अथन्वणवेद इतिहासपंचमाणं णिषंदुछडाणं संगोवंगाणं सरहस्साणं चउन्हं वेयाणं सारए पारए धारए सडंगवी सहिततविसारदे संखाणे सिक्खाकप्पे वागरणे छंदे निरुले जोतिसामयणे अनेसु व दहसु भन्नएस गएसु सुपरिणिहिते यावि भविस्यति, ओराला गं तुमे देवाप्पिए! जान दित्त्त्था। तए णं सा देवानंदा एतम सोच्चा जान एवं वयामी - 'एवमेतं देवाशुप्पिया ! अवितहमेयं देवाणुपिया ! जाव से जधेयं सुम्मे वयैत्तिकट्टु सम्म पडिच्छति 2 जाव मा ओरालाई भोगभोगाई जमाणी विहरति ॥ इयाणि अवहारति0 तेणं कालेआं तेणं समरणं सके णाम देविंदे देवराया वज्जपाणी पुरंदरे सतकतू सहस्वक्खे मघवं पाकसासणे दाहिणैलोगाहिवती बत्तीसविमाणावासमयमहस्सा हिवती एरावणवाहणे सुरिंदे अत्यंचरन्थधरे आलश्यमालमौडे - हेमचारुचित्तचंच कुंडलविलिहिज्ज माणगंडे मासुरबोंदी पलंबचणमाले महिद्धीए महजुरीईए महाबले महायसे महाजुमागे महासोक्स्खे सोहम्मे कप्पे सोहम्मरडएण्मर विमाणे समाए सुहम्माए सक्कंसि सीहासणांस से में तत्म बत्तीसार विमाणावाससतसाइस्सीणं चौरासीए सामागियसाहस्मणिं तावसीसाए ताबतसगाणं उन्हं लोगपालाणं अहं अम्गमहिसीणं सपरिवाराणं तिन्हं परिसानं सत्तणं अणिमाहिवईण चउण्डं चौरासीर्ण आयरक्खदेवसाहस्सीणं अमेसि च बहूणं सोहम्मकप्पवासीर्ण बेमाणियाणं देवाण म देवीण म, अमे पढेति अनि च बहूणं देवाण य देवीण य अभिओग्गौन वनगाणं, आहेवच्चं पोरेवच्च सामिचं मट्टित्तं महचरतं आणाईसरसेणायचं कारेमाणे पालेमाणे महताहतणगीतवादिमतसीलदालतुडियघणमुइंगपपडादरवेणं दिब्वाई स्वप्नपलंगः ॥ 237॥ 60 ' Page #240 -------------------------------------------------------------------------- ________________ श्री न्द्रस्तुतिः उपोद्घात . 4) मोगमोगाई मुंजमाणे विहरति, इमं च कवलकप्पं जंबुद्दीवं दीव विपुलेणं आहिणा आभाएमाणे, पासनि ya'nya ममणं मगवं महा- आवश्यकवीरं जाव गम्मत्ताए वक्कन्तं, पामिना हातानने आणदिन पंदित पीनिमणे परमसांमणासते हरिसवमचिमप्पमाणहियए चूर्णी धारायणीमसुरमिकुमुमचंचुमालैयऊमत्रिनगमकवे वियसिनबरकमलाणाणवयणे पयलियवरकडगतुडिनकेऊरमौडकुंडलहारविग-2 यंतरयितवच्छे पालंबपलबमाणघालनभृमणघर मर्मभन सुरियं यावर मुनिदे दीदासणायो अम्भवति, अम्भुटेना पादपीढामो पच्चोनियुक्तो रुहति, पच्चोरुहिना देकलियाग्दुरिष्टुअंजणणिउणोयविनमिमिमिनमणिग्यणमंडिनाओ पाउयाओ मुयति मुयित्ना एगमाडितं ॥ 238 / / उत्तरासंगं करति कोना अंजलिमालयहन्थ नित्थगीभमुंह मन? पयाई अणुगच्छनि अणुगच्छिना वामं जाणुं अंचइ 2 दाहिणं जाणुं धरणियलीस णिहद निकायुना मुद्धाणं धरणित कमि णिवाति णिवाडिना पचण्णमनिर चा कडगर्नुडियमनाओ मुनाओ साइरति माहरेत्ता करनलपरिग्महितं मिग्मावनं मत्थए अंजलि कटु एवं क्यासी-णमाजधुणं अरिहंताणं भगवनाणं आदिगगणं तित्यमराणं सहसंबुद्धाणं पुग्मिओनमाणं पुरिमसीहाणं पुरिमवरपुंडरीयाणं पुरिसवरगंधहीण लोगुनमार्ण लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपज्जाअगगणं अभयदयाणं चक्रवदयाण मग्गदयाण सरणदयाणं जीवदयाण धम्मदयाणं धम्मदययाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउंग्तचक्कवट्टाणं दीवो ताणं मग्णं गनी पइट्ठा अप्पडिहयवग्नाणदसणघराणजिणाणं जावयाणं निन्नाणं । तारयाणं युद्धाणं बोहयाण मुनाणं मायगाणं सिवमतुलमरुयमणतमकलयमव्वाबाहमपुणगवत्वयं सिद्धिगतिनामधेज ठाणं अपनाणं, णमोऽत्थु पो ममणम्म भगवतो महावीरम्म आदिगरम्म जाव मंपाविउकामस्म, बंदामिणं मगवंतं तत्थगयं इगते, पामतु में भगवं तत्य गर्ने इहगतिकर बंदनि णममति 2 मीडामणवर्गस पुरत्यामिमुहे सन्त्रिमन्ने । तए ण तस्स सक्कस्स देविंदम्म देव । / 238 ॥ Page #241 -------------------------------------------------------------------------- ________________ श्री मकला चुणों 4%A4%E परमो अयमेवारून जाच संकप्पे ममुपन्जिन्था-उम्पन्ने खलु ममणे भगवं महावीरे जंबुद्दीव जात्र माहणीप कुच्छिआस, तं गो एतं है। इन्द्र आवश्यक ंईभूतं वा भव्वं वा भत्रिम्पनि वा जन अरिहना वा चक्कबर्3I वा बलदंवा या वासुदेवा वा अंतकुलेसु वा पंतकुलेमु वा तुच्छकुलेसु । ःदा दरिदकुलेमु वा किवणकुलम् वा भिकमागकुलमु वा आयाइम या आइति वा आयाइम्मनि वा, एवं खलु अरहंता वा चक्कवट्ठी नावा चलदेवा वा वासुदेवा वा उम्गकलेमु वा भागकुलनु वा राइबकुलेमु वा इक्खागकुलेसु वा खत्तियकुलेसु वा हरिवंसकलेग वा अयनरमु वा नहप्पगारम विमुदजानिउदितादिनकुलवंसप्पमतमु मुदिनमुदाभिसित्तेसु महता रज्जमिरिं कारमाणेसु पालेमा॥239॥ णेमु गम्भं पक्कर्मिमुवा 3 पयाईस वा 3, अन्धि पुण एम भावे लोगच्छेरयभूने अणताहि ओसप्पिणिउस्सप्पिणाहिं वीतिकंनाहिं। समुप्पज्जति नामगोयम्म कम्मम्म अमीणम्म अवदितम्म अणिज्जिसम्म उदएणं जनं अरहता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलमु वा पंतकुलसु वा सुच्छ दरिद भिक्खाग0 किविण* आयाइंसु वा 3, णो चेत्र जोणीजम्मणणिक्समणणं 81 णिक्खमिंसु वा णिक्नमंनि वा निकम्वभिम्मति वा, ते जीनमेत तीतपतुष्पष्णमणागताणं सक्काण देविंदाचं देवराईणं अरईते. तहप्पगारेहितो जाव कुलहितो नहप्पगारमु उग्गकुलेमु जाव विमुद्धजातिकुलबमेसु वा साहरावेत्तए, तं सेयं खलु ममवि समणं भगवं महावीरं चरमनिन्थगरं पुन्वतिन्थगरनिद्दिष्टुं माहणकुंडग्गामा जगराओं जाव कुच्छीओ वत्तियकुंडग्गामे णगरे णाताणं खत्ति। साणं सिद्धत्थस्स बत्तियस्म कामवगानम्म भारियाए तिमलाए खत्तियाणीए चासिद्स्स मोचाए कुच्छिमि गन्भनाए माहरा 232 / / 8 वेत्तए, जेविय णं में निमलाए गम्भे तंपियणं देवाणदाए जाव कुच्छिसि मम्मनाए साहरावेचएतिकटु एवं संपेहिति, पहिचान प्रहरिणेगमेसि पादत्ताणीयाधिपनि देवयं सहावेति सद्दावेचा एवं वयासी-उप्प खलु भो देवाणुप्पिता! समणे मगर्व एवं सव्वं 6 Page #242 -------------------------------------------------------------------------- ________________ आवश्यक चूण उपोषात निर्युक्तौ ॥ 240 ॥ ममवि जाष साहरिता मम एयमाणत्तियं विप्पामेव पच्चप्पिणाहि, तए णं से पादत्ताणीयाधिवति देवे एवं वृत्ते समाणे इट्ठे जाव कट्टु एवं देवत्ति आणाएं वयणं पडिमुणेतिर उत्तरपुरच्छिमं दिसिभागं अवक्कमतिर उब्वियसमुग्धारण समोतिर संखेज्जाई (जोयणाई) डंड णिसरति, तंजहारयगाणं वराणं वैरुलियाण लोहियक्खाणं मसारगल्लाणं हंसगन्माणं पुलयाणं सोगंधियाणं जोतिरसाणं अंजगाणं पुलयाणं स्वगाणं जाणं सुभगा कार्य फलका, अचाबारे पोग्गले परिसाडेति परिसाडेचा अहासुहुने योगले परियादियति2 दोपि उब्वियसमुग्वाणं समोहन्नति र उत्तरवेउब्वियं रूवं विउव्वतिर ताए उकट्ठाए तुरियाए चलाए जाब जेणेव देवाणंदा तेणेव उवागच्छति 2 आलोए समणस्स भगवतो महावीरस्स पणामं करेतिर देवागंदाए सपरिजणाए ओमोवर्णि दलपति 2 असुमे पांगले अवहरति सुभे पोग्गले पक्खिवति2 अणुजाणतु मे भगवंतिक दिव्वेणं पभावेणं करतलपुडेहिं अव्याचाई अव्याबाहेणं गण्डतिर ताए उक्किट्ठाए जात्र जेणेव खत्तियकुंडे गामे णाताणं जाब तिसला खत्तियाणी तेणेव उवागच्छति, तीए सपरिजणाए ओसोवणि दलयतिर असुभे पोग्गले अवहरति 2 सुभे पोग्गले पक्तिवति2 मगवं अब्बाबाई अव्वाबाहेण ताए इच्छिसि गन्भताए साहरति, जेऽवियणं मे गन्धे तंपि देवानंदाए, जामेव दिसि पाउम्भूते तामेव पडिगते जाय सक्कस एयमाणत्तियं पच्चपिगति । तेणं कालेणं तेण समपूर्ण भगवं तिष्णाणोत्रगते यावि होत्या-साहरिज्जिस्सामीति जाणति साहरिज्जमाणे जागति साहरिएमिचि जागर, तेणं काले तेण समएणं भगवं जे से वासाणं तच्चे मासे पंचमे पक्खे अस्सोयमहुले तेरसीय बासीतीराईदिएहिं वितिकतेहिं तेसीतिमस्स रातिदियस्स अंतरा वट्टमाणे हिताणुकंपकर्ण देवेणं माहणकुंडग्गामाओ जओण्ब अनुरचकालसमयंसि इत्युचराई क्वचेणं जान साहरिते, जे रयाणि च णं भगवं देवाणंदाए कुच्छीओ तिसलाए झुन्डि साहिते तं स्यानि च सा देवा गर्भान्तरे मोचने श्रेयस्ता ॥ 240 ॥ 242 Page #243 -------------------------------------------------------------------------- ________________ नियुक्ती 4 N श्री. गंदा ते सुमिण निगलाए हंडे पामिनाणं पडिबुद्धा निमलावि यणं नाम तारिसमाम सयणिज्जमि सुबजागरा ओहरिमाणी 2 गर्मान्तरे आवाइमे चोइस सुमिणे पामित्ताणं पडिबुद्धा, नजहा संक्रमः HT गय-( गाहा ) / / जाब मिद्धत्यस्म साहति, मेविय णं हट्ट तुडे जाव चंयुमालैयरोमकूवे ते सुमिणे ओगिणिहत्ता स्वमास्तौपोदवात पविसित्ता अपणो माभाविनेणं मनि पुचणं बुद्धिविन्नाणेणं तसि अत्याग्ग करेना तिमले इड्डाहि जाव बग्गृहि संलवमाणे संल- फलं च । वमाणे एवं बयासी-ओगला णं तुमे देवाणुप्पिए । मुमिणा दिट्ठा, जाब अहं कुलकेतु एवं दीवं पच्चये कप्पबडेमयं तिलक कित्तिकरं शंदिकर जमकर आधारं पादर कुलविवद्धणकर मकुमालपाणिपायं जाव दारयं पयाडिमि ! मेऽवियणं जाव जोव्न्न्॥24shaa गमणुप्पचे सूर वीर विकत विनिछन्नविपुलबलवाडणे रज्जयनी राया भविम्मति, तं उराला पंजाब दोच्चपि अणुहति, मावियणं । जात्र सम्म पडिच्छिऊणं धम्मियाहिं कहाहिं सुमिणजागरिय पडिजायरमाणी 2 विहरति । तएणं सिद्धस्थे खत्तिए पन्चूसकालसमयसि जाब मुमिणपाढए आपुच्छति तेहिदि तहब मिट्ठ, गवरं चाउरंतचकवट्टी रज्जबई राया भविस्सति जिण का तेलोगणावए है धम्मवरचकवट्वी, एवं मन जाव सयं भवर्ण अन्नुप्प्वित्त्त्था। याणि अभिग्गहत्ति--ताहे मा व्हाया कयनिकम्मा कपकौपमंगलपायच्छित्ता पयता मान्भूता तं गम्भ गातिहै उण्हेहिं णातिमीएहि णातिनिहिं पानिकहुएहिं गातिकमाएहि जातिअंबिलहि णातिमधुरेहिं उदुभयमाणसुमेहिं मोयणच्छायणगधमल्लेहि जे तम्म गम्भम्म हितं मिनं पत्थं गमपोसणं ते देसे य काले य आहारमाहारेमाणी विविनमौएमु सयणासणेसु ॥ 24 ॥ -पतिरिस्कसुहाए मणोणकूलाए बिहारभुमिए पसन्धदोहला संपुषदोइला जाब विणीयदोहला वातरोगसोगमोहमयपरितासा Page #244 -------------------------------------------------------------------------- ________________ निबलता नियुक्ती श्री महसुहेणं जासदति सपनि चिट्ठति णियीयति तुयति मुहमुद्रण त गम्भ परिवहति । जे ग्याणि च णं भगवं तिसलाए गन्मे वक्त तरयाणि चणं वेसमणकुंडघारिणा तिरियजमगा देवा मकवयणणं विविहाई महाणिहाणाई सिद्धत्थरायभवणमि भुज्जा 2 चूर्णी उपोषात । उक्साइरंति, तं च धानकुलं हिरणपण वहिन्था, एवं मुवणणं धणेणं घनेणं रज्जेणं रट्ठणं चलेणं वाहणणं कोट्ठागारे पुरण अनपुरण जणवदेणं पुत्तेहिं पहि विपुलग्यणमणिमोनियंसखांसलप्पवालरतरवणभादिभ सनसारसायतेएणं पीनिसकारेणं अतीव अतीव अभिवहित्था, सिद्धन्धरायस्सवि य सामंतगयाणोवि वसमागता । तएणं मगवतो अम्मापिऊणं अयमेतारूवे अज्झस्थिते पत्थिते ॥ 24 ॥ संकप्पे समुप्पज्जित्था-जप्पभितिं चणं अम्ह एस दारए कुच्छिसि वक्ते तभाभितिं च णं अम्हे हिरणेणं वडामा जान सक्कारेणं, रात जदा णं अम्ह एम दारते जाने भविस्मति तदा अम्हे एयरस पताणुरूवं गोणं णामधेज्जं करिस्मामो बद्धमाणो हति मणो। रहसहस्साई पकरेंति । तएणं भगवं मण्णिगन्भे माऊअणुकंपणहाए णिच्चले णिकपे णिफंदे णीरेए अल्लीणपलीमगुत्त मावि होत्या, | तएणं सा तिसला एवं क्यासी हडे मे गन्भे, एवं चुए गलिए, एस मे गम्मे पुधि एयद इयाणि णो एयैचिकटु ओहयमणसंकप्पा चिंतासोगसागरमणुप्पचिट्ठा करतलपल्लत्थमुही अट्टमाणोवगया भूमिगयदिडीया झियाइ, तंपिय सिद्धत्थरायचरभवणं उवरयमुइंग सीतलतालनाडइज्जं दीणविमणदुम्मणं चावि विहरै, तए णं भगवं एतं वियाणिना एगदेसेणं एजति, तएणं सा इट्टतुट्ठा जाव । रोमकूबा एवं वयासी-णो खलु मे हडे गम्भ जाव णो गलिते, पुनि गो एजति इयाणिं एजतिनिकटटु हट्टतुहा व्हाया जाव गन्म परिवहति, संपिय गं सिद्धत्थरायभवणं अणुचरयमुइंगतंतीनलतालणाडइज्जआइमजणमणुस्से सपमुइयपकीलितं विहरति । तर मग मातुपितुअणुकंपणट्ठाए गम्भन्यो नेत्र अभिग्गहे geNhani'NAhaM ममणे हाक्खामि जाव एताणि एत्य जीवंतिति । TRESSESSIA PAR42 // Page #245 -------------------------------------------------------------------------- ________________ श्री वीरस्व नियुक्ती इयाणि जम्मणनि-तणं कालणं नेणं ममएणं भगवं चिरासुद्धतरादिवसणं णवह मासाणं अट्ठमाण य राईदियाणं आवश्यक वितिकताणं उन्चद्वाणगतेसु गहमु पदम चंदजोगे सामासु दिसासु विदिमिरासु विसुद्धासु जइएसु सव्यसौणेसु पयाहिणाजुकू लसि भूमिसपिमि माझ्यंसि पवायंसि णिफणसस्साए मेदिणीए पमुदितपस्कीलितेसु जणबएमु अत्तकालसमयंसि इरपुत्तराहिं उपारपात गक्खत्तर्ण अरोगारोगं फ्याया, नं ग्यणि च से बहहिं देवहि देवीहि य ओवयमाणेहिं उप्पयमाणेहिं एगालोए देदुजोए देवुक्क । लिया देवसनिवाए देवकुहुकुहुन देवदुहुदहुत कए याचि होन्या, बहर य वेसमणकुंडघारिणो तिरियजमगा देवा सिद्ध्न्थ्राय्म्॥243॥ पांसि हिरवास वामिमु सुवण्णासं सिमु एवं रयणवहरवन्धआभरणपत्नपुष्फ यमल्लगंधवाघुन्नवसुहारवासंचामिंसु, तं स्यर्णि च । बहधे मवणवैवाणमंतरजातिसंवमाणिया देवा भगवनो अंतियं आगम्म खत्तियकुंडग्गामे णगरे जोयणपरिमंडलं जं तत्थ तणं । वा पर वा कटुं वा यस्कर वा असुई पुनि दम्भिगंध अनाकलं तं सर्व आहुणिय 2 एगते एडेंति एडेचा पच्चोदगणातिमरितं पविग्लपप्फुसियं दिव्वं सुरा रयरेणुविष्यासगं गंधांदगवासं वामति वासेत्ता णिहयरय गट्ठरयं पणदुरयं उबसंतम्यं पसं। तस्यं करेंति कोत्ता मारम्गमो य कुंभग्गमो य पुष्फवासं च मल्लवासं च गंधवासं च चुभवासं च मुज्जो मुज्जो वासंति, तस्स य सिद्धत्यमवणकम्पोंडरायम्स परिपेरंतेण आमरणरयणमादी जाब उबाकरित्या , एवं सब जायकम्मादि ॥ अमिसेगो य जहा * उसमसामिस्म । BI नए णं से मिदत्थे रया भवणवनिवाणमंतरजोतसवेमाणिएहि देवेहिं तिन्थगरजायकम्माविहाणे णिम्वनिए समाणे पडिबुजाति लापरिनिसा पगरगुनिए महापति, महावेना एवं वयामी-खिप्पामेव मो देवाणुप्पिया! इंडपुरे णगरे चारगसोहणं करेह KCAMERA CERRAKAR x // 243 // Page #246 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूप उपचार निर्युक्त ॥ 244 ॥ करेगा. माणुम्माणवणं करेह 2 ना कुंडपुरं जगरं सम्मिनग्वाहिरियं आसितसमज्जितोवालसं सिंघाडगतिषचउक्कमचरचम्सुहम पपसु सित्तयियममरत्नरावणवीहियं मंचादिमंचकलियं णाणाविहरागभूमितज्यपडागातिपडागमंडितं लाउलोइयमहियं गोसीससरसर चंदणदर दिनपत्रगुलितलं उवचितचंद कलमं चंदणघटकततोरणपडिदुवारदेसमार्ग आसत्तोसत विपुलवट्टवग्धारितमलदामकलावं पंचवष्णमरसमुरभिमुकपुष्पपुं जीवया स्कलितं कालागरुप वरकुंदुरुक्क धूवमघमर्षेतगंधुद्धतामिरामं सुगंधर - गंधगंधित गंधवद्विभृतं पडणगजलमल्लम् । इयबलंबगकह गपवकलासक आइखकर्मखतुणतुंषीणिय अणेगतालाचराणुचरित करेह जाव काग्वेह य, करेता य कारवता य जुत्रसहस्मं चकमहस्से च ऊसवेना एतमाणत्तियं पञ्चविगह, तए णं ते पुरिमा जाव पचप्पिर्णति । तए ण मे मित्थं गया हाए कयचलिकम्मे कतकौयमंगलपायच्छिने सव्विङ्कीए सब्बजुलीए सव्वले सम्म मुद सव्वायरेणं सव्वविभूसा सव्वमं मन्यपगतीहि सव्यणाडएहिं सव्वतालायरेहिं मन्त्रारोहेणं मध्या वरतुरियजमगसमगपवातितेणं संखप्पणवमे रिझल्लरिखरसुहिंदुदुभिषि गतिमिदानमा पमुदितपकीलित उस्सुकं उकरं अदेज्जं अमेज्जं अभडप्पवेसं अडंडकुडंडं अधरिमं गणितावरणाढर्3अज्जकलियं अगंगतालाय राणुचरियं सपुरजणुज्जाणजणवयं दस दिवमे ठितिवाडित करेंति, मतिए य माहम्मिए य सयसाहस्पिए व जाए य दाए य भाए य दलमाणे य दवावेमाणे य जाब लंभे पडिच्छेमाणे यावि विहरति । तते थे वस्म हारगस्स अम्मापिय पदमदिवसे ठितिपडितं करेंति, ततियदिवसे चंदमूरदंसणियं करेंति, छडे दिवसे जागरिये करेंति, एगारममे दिवसे अनिकेते विसे असुजातकम्मकरणं संपचे बारसाहे विउलं असणं 4 उवडावेता मिचनाइनिययमयण संबंधिपरिजणं नायए त खचिए आमंतना व्हाया जाव पायच्छिता मोयणवेलाए मोघमंडसिसमय सिद्धार्थ कृतो जन्ममहः ॥ 244 ॥ Page #247 -------------------------------------------------------------------------- ________________ रगता तेहिं सदि बिउल असण 4 अम्सादमाणा विस्मादेमाणा परिसुजमाणा परिमोएमाणा एवं वादि विहरत, जिमिनभुसुत्सरा- * श्रीधीरस्य आवक गाविय आयंता चोक्सा मुतिभृया विउलेणं पुष्फवस्थगंधमल्लालंकारेण सकारैति संमाणेति 2 तेसि पुरतो एवं वपासी- मा कुटुम्ब पुष्यपिय देवाणुप्पिया! अह एतारूवे अज्झथिए जप्पमिति जाव नामं करेस्मामो बद्धमाण इति, तं होतु णे अज्ज अम्ह उपोषातामणोरहसंपत्ती कुमागे बद्धमाणे णामेणनि णामधेज्ज करेंनि । नियुक्ती समणे भगवं महावीरे कासरगोनेणं, तस्स नतो णामघज्जा एवमाहिज्जति, तंजहा-अम्मापिउसतिए वहमाणे.1 महस-15 ॥ 245 मुदिते मरण 2 अयले भयभरवाणं चना पडिमासतपारण अरतिरतिसहे दविए चितिविरियसपणे परीसहोवसम्गसहत्ति devehi se krt। णाम समणे भगवं महावीरे 3 / भगवमो माया चेडगम्स मगिणी, मोयी घडगस्म धुया, णाता णाम जे उसमसामिस्स सयाणज्जगा ते णातवसा, पिनिज्जग मुपासे, जट्ठ माता मंदियद्वर्ण, भगिणी मुदंसणा, मारिया जसोया कोडियागोतेणं, धूया. कासवीगोचणं, तमेइ दो नामधज्जा, अणाजमिति वा पियदसणानितिषा, णतुई कोसीगोसेणं, तीसे दो नामधेनी (असक्तीतिवा) सेमवतीति वा, एवं (1) नामाहिमारे द्रिसित्ण्। एवं भगवतो अम्मापियरो अणेगाई कौयसपाई अणेगाई पचंकमगादीणि उस्सवसयाणि अणेगाई पकीलणसगाई पकरेंताणि विहरति । इयाणि ववित्ति, नाणं-अह पति सो भयवं वियलोयधुओ अन्नोस्स्म्सिरीओ। दासीदासपरिवुडो परिकिलो ॥ 245| पीदमहहि । / (69 मा.)| पीढमहा णाम सरिब्बया पीतिबहुला, महारायिसुया पीढं मदिऊणं पञ्चासत्तीए आसमा उपविमंतिमि । अमितमिरजो सुनयणो विषोटो ध्व्ल्द्न्प्ण्तीओ। बरपउमगम्भगोरो फुरन्तुप्पलगंपनीसासो SARAK: Page #248 -------------------------------------------------------------------------- ________________ 1. // 593 // म.) श्याणि रणति--जातीसरी उभगवं अप्परिवहिएहि तिहि उ न्नान्नेहि। कनीय य: आवश्यकादा बुद्धीय च अन्भहितो नेहि मणुपाई ॥ 3 ॥ 297 ॥ (71 भा.) भादवकता घूर्णी 18 PI पाणि भेसणंति-तए ण एवं वडमाण भगवं ऊणादुवामे जाते, से य अल्लीणे मदए विणीए सूरे वीरे विक्कते, तेण पराधा नियुक्ती कालेण तेण समएणं सक्के देविंद जहा अबहारदारे जाव पुरत्यामिमुई सम्निमने भगवतो संतगुणकित्तणयं करति अहो मगवं ! पाले अवालमावे वाले अबालपरक्कमे अवा हमीले महावीर ण सक्का देवेण वा दाणवेण वा जाव ईदेहि वा मेसेउ प्र्क्क्॥246॥ मेण वा पराजिणितुं छलेउ बा, नन्ध एगे दये मकस्म एयमऋस् अमहहते जेणेव मग तेणेव उवागते, मग च पमदवणे चेडरू । वेहिं समं मुंकलिकडएण अभिग्मनि, नम्म नमु रुक्खेसु जो पढमं विलम्गति जो पढम ओलुभात मो चेडरूवाणि बाहेति, मो य देवो आगतूण हेद्वतो रुक्सम्म मामिभेमणहू~ एग महं उग्गविस चंडविस घोरविसं महाविस अतिकायमहाकायं ममिममाकालगगयणं विसरोसपुर्व अंजणपुंजणिगरप्पगासं रनच्छं जमलजुवलनंचलंतजीहं धणितलवेणिदंडभूत उक्कडफुडडिलपटुलकक्वड। विगडफडाडोवकरणदच्छं लोहागग्धम्ममाणघमघतघोमं अणागलियचंडतिज्वरोसं समुहं तुरियं चवलं धमघौत, एवं ज्था। उवासगदसासु कामदेवे जाव दिव्वं दिवाविसमप्पलवं विउवित्ता उप्पराहतो अच्छति, वाहे सामिणा अमूटेणं वामहत्येण व सचतले उच्छ्ढो , ताहे देवो चिनेति-एत्य ताबण छालओ. अह पुणरवि सामी तंदसएण अभिरमति, सो य देवो चेडरूब है विउन्निऊर्ण सामिणा सम अभिरमवि, तत्थ सामिणा सो जितो, तस्स य उवरिं विलम्गो सामी. तएणं से देवे सामिमेसण? 246 ॥ र महं वालपिसायरूत्रं विउवित्ता पञ्चाट्ट पबत्तो, नंजहा-मीस से मोकिलिंजसंठाणसठियं वियडकृप्परण्णिम सालिमसेल्लगस Page #249 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णे उपो वात नियुक्ती ॥ 247 ॥ रिसा से कैसा कविला तेएण दिप्पमाणा महल्ले उदियकभल्लसरिसोवमे पिडाले मुगुसपुच्छं व तस्स भुमुगाओ कपिलजडिलाजो विततनीमच्छं दसणाओ सीसघडी चैव उभडा, तस्स दोचि णयणा विणिग्गया विगतदंसणिज्जा कमा जह सुप्पकप्परं चैव विगतबीमच्छदंसणिज, उरम्भपुडसंटिता से णामा सुसिरा इव जमलभुल्लिसंठाणसंठिता दोत्रि णासिकपुडा महल कुब्वरगसंठिता तस्स दो कवोला, घोडगपुंछंव कविलजाडलाओ उडलोमाओ दाढियाओ उड्डा से घोडगस्स अह दोषि लंबमाणा पासुफालसरिसा से दंसा वायपडागतुरियचवलाय तम्स जिम्मा हिंगुलुगधातुकंदरबिलंव तस्स वयणं, हलकुंडगसंठिता तस्स होति हजुगा, गल्लफडिल्लं व नम्स खंड फुट्ट कविलफरूम महल्लं, मुहंगागारोवमा से खंधा, कोट्ठियसठाणसंठिता दोषि तस्स बाहा, सुक्लदैयसंठाणसंठिया से हत्था, पीसालोडगमरिसा य तस्स हन्थे अंगुलीओ, सप्पिणीपुडसंठिता से नहा, अडतालगसंठितोदरो तस्स लोमविलो, विगता हावेइगपरमेव उच्चे उदरंभ तस्म लंबंति दोषि घणगा, कोत्थलसरिसोवमो से मज्झे पोई, अपकोडगोष्व वडा पाणी लंदमरिसोवमा से नाभि ओडियलंचतबद्धपोट्टे भग्गकडी विगत म ba~kapaTThI असरिससरिसा य तस्स दोवि फिडमा कितपुडममंठिया से वसणा जंनमिवगमंठाणसंठित मे नेते कोत्थलसरिसोवमा से ऊरू पिडगमूडसरिसाणि तस्स जाणूनि लाडलाणि विगमत्थदंमणाणि, जंघा से कक्खडीओ लोमेहिं उवचियाओ णीसापासाणसरिगा वस्त्र दोऽवि पाया नीसालोढेण सरिसगा नम्स पाएस अंगुलीओ सप्पिणीपुडमंदिता से क्खा, कोसीमुहसरिसतिक्खणले जिसमे लंबोदरपलंबे विगते बीमच्छ मग्गभ्रमए ममिमामहिमकालए मग्निमेहनने लंबोट्टे णिग्गयग्गदंते निल्लालियजमलजुगलजीहे आऊसितवयणमंडदेसे तहवीणेविविडफुग्गणासे विगते तहम्मुग्गभग्गमम् वज्जोचगदित्तचक्खुरागे मिगुडी डेलेक्लोयमे दिजैहासे उच्चा J . बृद्धी व धैर्यपरीक्षा गा Page #250 -------------------------------------------------------------------------- ________________ आवश्यक वौं । 1-30- RECESS नियुक्ती ॥ 24 ॥ 4+ष्ले%. सबर विसालबच्छे दिवंगताहिं शहाहिं विमालपोट्टे पलंबपोट्टे विसालकृच्छी पलंचकुच्छी तालदाहजघे णाणाविहपंचवहिं लोमेहिं । वृद्धी उपचिते हिंगुलुयधातुगिरिकंदरा इव मुहेण अबनासिएण पतिभएण सरहकतवणमालए उदुरकनकमपूरए णउलकतकंचिपूरे मुंगुस- दाता कतसुंमलए बिच्छुवकतवेकन्थे सापकनजनाबहए. अमिनमुहनयणकत्रचरणणक्खवग्धचित्तकनीणियंसणे सरसरुधिरमसावलितगचे सधैर्यपरीक्षा अबदालियतयणसिंघगहितग्गहन्थे जइभितपहसितपयंपियपयंभियंमि फुट्टतवातगठी कंपति य घरनिवहा पहसियपच्चलितपवाडितगरे पणच्चमाणे परफोडेते आभिवागत अभिगर्जते बसो बहुमो ग अट्टाहास विणिम्मुर्यते एवं जहा उपासगदसासु कामदेवकहाणगे, एवं सामिणा दण अनिणं तलप्पहारेणं आहते जहा तत्येव णित्रुई, साहे मीते देवे चिंतेनि एत्वविन चतितो छलेडति, पच्छा सामि वंदित्ता गट्ठी । इयाणि चसहसचित लेहायरियोवणयणनि दारं अषया अधिताट्ठवासजाते भगवं व्हाए कयवलिकम्मे कयकौयमंगलपायच्छिने पचरसेयवत्यनियत्थो सियमल्लालंकारविभूसिते पवरधवलहत्थिखंघवरगते उवार समुत्चाजालसितमल्लदामणं छत्तणं घारेज्जमाणेणं सेतबरचामराहिं ओघुबमाणाहि 24 मित्तणातिणिययसयणसंबंधिपरियणेणं णातएहि खत्तिएहिं ममणुगम्ममाणमग्गे अम्मापिऊहिं लेहायरियस्म उवणीते । इमस्स य लेहायरियस्स महतिमहालयं आसणं गर्नय, सक्कस्स य आसणचलणं, सिग्धं आगमणं, ताह सस्को तत्थ सामि निवेसात, सोवि लेहायरियो सत्येव अच्छति, ताहे सक्को करनलकतंजलिपुडो पुच्छति-( उपोद्घातपदपदार्थक्रमगुरुलाघवसमासविस्तरसंक्षेपविपरविमागपयोपवचनाक्षेपपरिहारलक्षणया व्याख्यया व्याकरणार्थ) अकारादीण य पज्जाए मंगे गमे य पुच्छति, वाहे सामी ॥ 248 ॥ वागरेति अणेगप्पगारं, इमोत्रि आयरियो सुणति, तम्स तत्थ केति पयस्था लग्गा, तप्पामितिं च णं ऐद्रं व्याकरण सहतं, ते - Page #251 -------------------------------------------------------------------------- ________________ XOMOMOM श्री 10 विहिवासक्केण से मिटुं जहा मगवं सव्वं जाणति जातिसरो विणाणोषगतोति । ताहे वाणि परितकाव, एवं नित्यसग्गं अपस्मार आवश्यक 15 वङ्गति । इयाणि विवाहेत्ति दारं, जहा गाहार्हि तहा माणियव्यं । दानवारंच उपोद्घाट उम्मुक्कपालभावं. (भा 18) / ॥ (bhA014) तिहिरिकन्वमि0 (bhA0 19 / / / (bhA011) याणि अवयोति नियुक्तो तत्व पंचविह माणुस्स0 ( bhA80) ॥ (bhA40) इयाणि दाणत्ति-एवं मगवं अट्ठावीसनिवरिसो जातो, एत्यंतरे जम्मा-| | पिपरा कालगता, पच्छा सामी पदिवद्धणसुपासपमुहं सयणं आपुच्छति, समता पतिपत्ति, ताहे साणि विगुणसोगाणि म्न्न्ण्ति॥24॥ |मा महारगा! सध्वजगदापिता परमबंध एक्कसराए पेव अणाहाणि होमुत्ति, इमेहि कालगते तुमेहि विगिक्खमवन्ति खते खारं पखव, ता अच्छह कंचि कालं जाव अम्हे विमोगाणि जाताणि, सामी भणति-'केचिरं अच्छामि 1, ताहे ममति-अम्हं पर विहि संवत्सरेहिं रायदेविसोगो णस्मज्जति, ताहे पडिस्सुतं तो गवरं अच्छामि जति अप्पच्छंदण मोयणादिकिरियं करोमि, ताहे सम|स्थित, अतिसयरूबीप ठाव से कांच कार्ल पासामो, एवं सयं निस्खमणकालं गच्चा अवि साहिए दुवे वासे सीतोदगममोच्चा 4 है णित्खते, अप्फासुगं आहारं गाइभत्तं च अणाहारेतो चंभयारी असंजमवावारहितो ठिओ, ण य फासुग्णवि पहातो, हत्यपादसो यणं तु फासुगणं आयमणं च, परं णिक्खमणमहाभिसेंगे अफासुगणं हाणितो. प य बंधवेहिदि अतिणेहं कतवं, ताहे सेणियपजोयादयो मारा पडिगता, ण एम चक्कित्ति । एन्धंतरे मग संवत्सरावसाणे णिक्खमिस्सामीति मणं पधारति । / रक्षा तेणे कालेण तणं समएर्ण सस्कम्स देविंदस्स आसणे चलिते. आमोइयं जहा जीवमेत सरकाणं अरिहंतागं मगवंताल ASIA Page #252 -------------------------------------------------------------------------- ________________ दानसनोघद्वार उपोद्घात नियुक्ती श्रीनिक्सममाणाणं इम एतास्वं अन्थसंपदाणं दलैचए, जहा-तिणि कोडिसया अट्ठासीति चेव कोडीमो असीति च सयसहस्सा, आवश्यक वितरण बेसमणं देवं मणति, म य तहेव माहरिता जाब प्च्च्प्पिन्न्ति। तएणं मगवं कल्लाकल्लिं जाव मागहओ पादरासांति बहूर्ण सणाहाण य अणाहाण य पंथियाण य पहियाण य कारोडियाण य कप्पडियाण य जाब एवं हिरण्णकाडी अट्ट य अणूणए सयसहस्से इमं एतारूवं अत्यसंपयाण दलयति । तए णं से दिवद्धणे राया कुंडग्गामे नगर तत्थ तत्थ नहिं तर्हि देसे देस बहवे महाणससालाबो करेति, तत्थ बहूहिं पुरि॥250॥ सेहिं दिनभतिभनवेयणेहिं विपुलं अमणं 4 उवक्खडावेति, जे जहा आगच्छति सणाई वा अणाहे वा जाव कप्पडिए वा पासत्थे दवा गिहत्थे वा तस्स नहा आसन्थम्म वामत्थस्म मुहासणजात्र वरगयस्स तं असणं 4 जाव परिमाएमाणे परिवेसेमाणे विहरति । तए पं कुंडग्गामे णगर सिंघाडग जात्र मज्मयारेसु बहुजणो अनमनस्स एवमाइक्वात-एवं खलु देवाणु0 कुंडग्मामे गदिवास्स रनो भवणमि सबकामिय किमिच्छिर्य विपुलं असणं 4 जाप परिचासज्जति, वरवरिया घोसिज्जति, किमिच्छिगं दिज्जते यहुविधीयं । असुरसुरगमलकिन्नरनरिंदमहिताण निवावमणे(भा.84) वए णं मगवं संवत्सरेण निषिण कोडिसया जाब दलयातीत । इयाणि संबोहेत्ति-तए भगवं निक्खमिस्सामिनि मणं पभारति, तणं कालेण तणं समएणं लोगतिया देवा मलोगे कप्पे रिष्टे विमाणपत्थड सरहिं सएहि विमाणेहिं सएहि सरहिं पासा- दवडेंसरहिं पचेयं पत्नेयं चौहिं सामाणियसाहस्सीहि तिहिं परिसाहिं सत्ताहि अणिएहिं सत्तहिं अणियाहिवतीहिं सालसहिं आयरशाखदेवसाहस्सीहिं अहि य बहहिं अंमलोगकप्पवासीहि लोयंतिएहिं देवेहिं सद्धि संपरिबुडा महताहनणगीयवाइय जाव विहरति, 4 ॥ 250 ॥ Page #253 -------------------------------------------------------------------------- ________________ लोकान्तिकागमनं पूणों ॥ 25 ॥ जहा--सारस्सयभाइचा वणही वरुणा य गहतोया य । तुमिया अव्वाबाहा, अग्गिच्चा व रिहा य ( भा.86) आवश्यक तए ण तेसि पत्तेयं पत्तेयं आसणाई चलंति, नाहे आहिं पौजति आमाएंति सामी निक्खमस्सामीति मणं पधारेति, ते जीत- मेत लायंतियाणं मगवंताणं निक्खममाणाणं संचोहणं करेत्तए, गच्छामो णं अम्हवि मार्मि मंचाईमोत्तिकटु एवं संपति संपउपोद्घाताहेत्ता उत्तरपुर जाव जेणेव मामी नेणेव उवागच्छति 2 अंतलिक्खपडिवमा सखिखिणियाई पंचवाई वत्थाई पवरपरिहिना नाहि नियुक्ती इवाहि कसाहि जाव हिययपाहायणिज्त्राहिं अट्ठसतियाहि अपूणस्ताहि बग्गृहि अणवस्य अणवस्य अमिणंदमाणा य 2 अभिन्युणमाया य 2 एवं वयामी-जय जय गंदा ! जय जय महा ! जय जय नंद से मई ते, जय जय खत्तियवरवसमा, पुनाहि मग लोयणाहा पवनहि धम्मनिन्थं हिनमुहणिम्मेसकर जीवाणं भविस्मतितिकटु जयजयमई पौंति 2 सामि वंदति नम|सति 2 नमंसित्ता जामेव दिमि पाउपभूना तामेव पडिगना । इयाणिं णिग्यमणत्ति, एत्य निरुजुत्तिगाहाजो हत्पुत्सरजोगेणं (451) सो देवपरिग्गहिना (460)तएणं मामी लोगनिएहि संबोहिते समाणे जेणेव गंदिवद्धणसुपासप्पमुद्दे मयणवग्ग नेणव उवागच्छति 2 जाव एवं वयामी-इच्छामिणे तुम्मेहि अम्मणुण्णाए समाणे मुंडे भवित्ता आगाराओं अणगारियं पन्यैनए, नाहे नाई कामगाई चेव एवं वयासी-'अहामुई म्त्त्त्तार्गा॥ तए णं से गंदिवर्ण राया कोईत्रियपरिमे सहावति महावत्ता एवं वयासी-तिप्पामेव मो देवाणुप्पिया! अट्ठसहस्सं सोवष्णियाणं कलसाणं जाव भोमेज्जाणं अन च महत्वं महरिहं जाब उबटुवह, जह माहरुघलो, तेवि उट्ठति । तेणं कालणं नेणं समएणं सरके देविंद देवराया जार अंजमाण विहरति । तए णं तस्स आमणे चलिए आमोएति एवं जहा उसमसामिअभिलेंगे वहा Page #254 -------------------------------------------------------------------------- ________________ चूणों श्री आग्तो। णवरं तेणं दिवेणं जाणविमाणेणं सामि तिकबुत्तो आयाहिणपयाहिणं करति करेचा भगवतो उत्तरपुरच्छिमे दिसिमागे । इन्द्रागमन आवश्यक ईसिं चतुरंगुलमसंपनं धराणितलं नं दिखजाणविमाणं एवं जहा जंबुद्दीचपण्णत्तीए अभिसंगे जाव अडहिं अम्ममहिसीहिं दोहि य अणिरहि गड्डाणिएण गंधवाणिपण य सहि ताजो दिव्यातो जाणविमाणाओ पुरत्थिमणं तिसोवाणपडिरूवएणं पच्चोरुमति, गृहात वए तस्स चौरासीति सामाणियसहसीओ ताओ जाणविमाणाओ उत्तरिल्लणं तिसोमाणपडिरूवएणं पच्चोरुमति, तएणं नियुक्ती । तस्स सक्कस्स अबसेसा देवा य देवीओ य ताओ जाव दाहिणिल्लेणं निसोमाणपडिरूवएणं पच्चोरुमंति, तर णं से सक्के देविंदे 25 ॥ देवराया चौरासीतीए सामाणियसाहसीहिं जाच मद्धिं मंपरिबुडे सब्बिड्डीए जाब निग्धोसणातियरवेणं जेणेव मग तणेव उवा. गच्छति 2 सामि तिम्सुत्तो आयाहिणण्याहिणं करेति करेत्ता वंदति णमसति 2 णमंसिप्ला जाव पज्जुवासति । एवं मचे इंदा आणेयव्या जहा जंबुद्दीवपन्नत्तीय जार मूरे आगते पज्जुवामति । तेणं कालेणं नेणं समएणं बहवे असुरकुमारा देवा मामिस्स । अतियं पाउम्भविन्या । कालमहापलमरिमणीलगुलियागवलप्पगासा विगसितपत्ततवणिज्जरसतलतालुजीहा अंजणषणमसिणरुयगति रमणिज्जणिकसा बामेयकुंडलधरा अदचंदणाणुलित्तगसा ईसीसिलिंघपुष्फप्पमासाई संकिआलवाई सुहुमाई वत्थाई पवर परिहिता, वयं च पडर्म समैक्रकता वितिय च असंपत्ता मद्दे जोवणे वट्टमाणा तलमंगयडियपवरभूसणनिम्मलमाणिरयणमंडितभुता दसमदामंडितम्पहत्या चूलामणीविविधचिनचिंधगता सुरुवा महिद्धिया महाजुत्तीया महायसा महम्बला महाणुमागा महामोक्खा 2252 ॥ हारविराइसवच्छा कडगडिपथभितभुया अंगयकुंडलमडगंडतलकमपीढचारी विचित्तवत्थामरणा विचिचमालामेलाओ कल्लाणय। पचरवत्यपरिहिता कल्लाणयपवरमल्लाणुलवणधरा भासरवोंदी पलंबवणमालधरा दिवेण वनणं दिमेष मंत्रण दिन्वेषं फासणे Sext-EXXX । Page #255 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूण उपोबाट नियुक्तौ sa253॥ दिव्वेणं संघातेणं दिव्वेणं ठाणं दिव्याए इदीए दिव्याए जुत्तीए दिव्वाए पमाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्बेण सेएण दिल्लाए लेसाए दस दिसातो उज्जोएमाणा 2 पभासेमाणा 2 आगम्म 2 समणं मगवं महावीरं वंदति णर्मसंति 2 यमसिचा सुम्मसमाणा णमंगमाणा अभिमुद्दा विणणं पज्जुवासंति । एवं णागा सुवण्णा व बिज्जू जग्गी व दीव उदही दिसाकुमारा य पत्रण थणिया य भवणवासी णागफडागरूलवरपुष्णकलसणितुष्फेससीहहयवरगकम गरंकमौडवरवमाणनिज्जुतचिचविधगया सुरूवा महिदिया जात्र पज्जुवासंति । तेणं कालेणं तेणं समएणं बहने वाणमंतरा सामिस्स अंति पाउन्भवित्था पिसाय भूया य जक्ख रक्खम किन्नर किंपुरिया भुयगपतिणी व महाकाया गंधव्वगणा य णिउणगंधव्वगीतरयिणो अणवमिय पणवश्चिय इसिवाय भूतिवातिय कंद महाकंद्रिया य ड पनका देवा चंचलचलचलचित्त कीलणदवप्पिया गमिरहसि तपियगीवणरचणरती चणमाला मेलमौडकुंडलमच्छंद विगुच्चितामरणचारुभूमणधरा सब्वौयसुरभिकुसुमसुरतिपलंबमोमंतकंसविगसितचित्रणमा लग्नवच्छा कामगमा कामरूपधारी णाणाविहवभरागववत्यचित्तचित्तयणियंसणा विविहदेमिणवत्थगहितसा पमुदितदप्पकलहकेलिकोलाहलप्पिया व हामबोलबहुला अणेगमणिरयण विविणिज्जुत्तचित्तविधगया सुरूवा महिडिया जाब पज्जुवासंति । तेण काले 2 बहवे जोतिसिया देवा सामिस्स अंतियं पाउष्मवित्था ब्रहम्सती चंदसूरसुकसणिच्चरा राहुघूमकेउबुदा अंगारया य तत्सतवणिज्जकणयवन्ना जे य गहा जोइममि चारं चर्गत केतू व गतीरतिया अठ्ठावीसतिविहा य मक्खतदेवतगणा णाणामंठाणमंठिनाओ य पंचवत्राओ तारमाओ दिनिलंगाचारिणो अविस्माममंडलगनी पत्तेयं नामयंकपागडितसिंघमौडा महिड्डिया जाच पज्जुवामति । तेणं कालेणं तेणं ममरणं बहवे वैमाणिया देवा सामिस्स अंतियं पाम्मवित्था, मोहम्मीसाणा इन्द्रागमनं ॥ 253 ॥ Page #256 -------------------------------------------------------------------------- ________________ उपोद्घात 18 सणकुमारमाहिदबंभलनयमुक्कमहम्मागणतपाणतारणञ्चनवनी पडट्ठा सामाणियनावलीमसहिता मलोगपालग्गमाहसिप रिमा- श्रीवीरस्य आवश्यक |णियातरक्खेहि संपरिघुडा देवमहम्माणयानमग्गहि मुरबरगणीमरहिं पयहि समणुगम्मता सस्मिगया स्न्य्चाद्र्भूतिस्मूह्न्नाय्गादाक्स्साम्ह्। | सोम्मचारुरूवा विमलविधुव्वतचामरा दवमंघजयनहकतालाया भिगमोहसबराहछगलदरहयगयबनिभुयगखमौसभंकविडिमपा 18 गडीतचिंधमौडा पालयविमाणपुफामणममिस्विच्छणंदियावनकामपनिमणविमलबरसव्वतोभदणामधज्जेहिं विमाणेहिं तरुणदिनियुक्ती |वाकरकरतिरेगप्पभेहि मणिकणयग्यणघंटियाजालुज्जलहेमजालपातपरिगतेहिं ममतवरमुत्तदामलबंतभूमणेहिं pyliyghNttaaplimdhu||254|| शरसहवंसततीतलतालगीतवाइतरवेण वरतुरितमीमपणं पूरेंना अवरं ममता तुरितं संपत्थिता देवेंदा हद्वतुट्ठमणमा सेसाविय कप्पनर-1 विमाणा देवा सुरवग मविमाणविचिनचिंधनामंकविगडपागडमौडाडायमुहदंसणिज्जा तेऽवि समण्णेति सुर्व्रिण्दे। लोगतविमाणवासिणों चव देवसंघा पनेयविरयितमणिग्यणुक्कडभिसंतणिम्मलनिययंकितावचित्तपागडितचिंधमौडा दाएंता अप्पणो समुदयं पेच्छंतावि य परम्म रिद्धोधो उनमाओ, एवं कप्पालया मुरवरा जिणिंदचंदनिमित्तभ चीय चोदितमती हरिसितमणमो य जीनकप्प. मणुयत्तमाणा देवा जिणदेमणुम्मुया गमणजणितहासा विउलबलममूहपिंडिना संभमण गगणतलविमलविउलगमणचलनवलचलियमणपवणजहणवेगा जाणाविहजाणताहणगता ऊसितविमलपत्रलातपत्ता विउविनजा जवाहणविमाणदेवरयणप्पभावेण य मन्विद्वीय हुलियं पयाना पमिढिलबरमौडतिरीडधारी कुंडलौन्जाइनाणणा मौडदित्तसिरया रचामा पउमपम्हा गोरा मेता मुहवनघरसफासा उत्तमवेउविणो पत्रग्बन्धगंधमल्लधारी महिड्डीया जाय पज्जुवामति । * 254 ॥ तेणं कालेणं तणं ममएणं पहचे अच्छामघा सामिम्म तयं पाउल्मविन्धा, ताओ णं अच्छाओ धंतोयकणगरुयगविमल KASARAREKA Page #257 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णों उपोद्घात नियुक्त ॥ 255 ॥ णिरुवहत पिंजरा ओ समक्केता य बालभावं मज्झिमजरढवयभावविरहिताओं अतिवरमामचारूवा णिरुवत्तमरसजोव्वणकक्कसतरुणववभावसुवगताओं णिच्चमवडितस्य भावसव्वंगसुंदरंगाओ इच्छितणवत्थरहतरमणिज्जगहितत्रेसाओ कंतहारद्धहारबत्तरयणकुंडल। वामुत्तगहेमजालमणिजालकणय जालयगुत्त पर क्वितियकडय खड्डयएकाव लिकंठउत्तपगस्यउरत्थमेवेज्जमोणिमुत्तयचूलामणिकणयतिफुल्ल सिद्धत्यिक वालिमभिरौमभचक्कयत (लभंगयतु डिपहन्थमालयहरिस्सय केऊरवलयपालंब अंगुलेज्जयबलक्खदीणारमालिता चंदसूरमालिया कंचीमहलकलापयत्तरपरिहेरयपादजालघंटियखिखि निरयणोरूजालतुहियवरणेउर चलणमालिता कणयणियलजालयमगरमुहविश्यमाणणे पुरपचलियमालभ्रमणधारीओ दसवन गरैतरत्तमणहर महग्घे णासाणीसासवातवज्ं चक्खहरे वयफरिसजुने आगासफलियममप्प असुर नियन्थाओं, आदरेणं तुसारगोखीरहारदगरयपं दुर दुगुल्लसूमालसुकतरमणिज्जउत्तज्जिआणि पाउताओ वरचंदणचच्चिता वराभरणभूमिताओ मन्त्रौयसुरभिकुसुमसुरथितविचित्तवर मल्लधारिणीओ सुगंधचुंगरागवरवासपुष्फपूरयविराइता उत्नमवर धूम विना अधियमस्मिरीया दिव्यकुसुममल्लदामगन्भंजलिपुडाओ उच्चत्तेण य सुराण धोरणममिताओ चंदाणणाओ चंदविलासिणीओ चंदद्धममणिडालाओ उक्का इव उज्जीवेमाणीओ विज्जुषण मिरीविरदिष्पंततेय अधिकनरसंनिकामाओ सिंगारागारचारुवेसाओं संगतगनहमितभणितचिद्वितविलाससललितसलाचणि उणजुत्तोवयारकुसलाओ सुंदरथणजहणवयणकरचरणपयणलावनरूवजीवणविला मकलिताओं सुबहओ सिरीसणवणीत मौयमूमालतुल्लफासा ववगतकलिकलुसघोतविद्धंतरयमला सोम्माओ कंताओ पियगणाओं सुमीलाओं जिगभत्तिदंसणाणुरांगणं हरिमिताओं उवतिताचि जिणसगामं दिव्येणं व जाव ठिनियाओं व सम्यगमाणीओ णममाणीओ अभिमुद्दा विणणं पंजलिकडाओ पज्जुवामंति । श्रीवीरस्य दीक्षामहः ॥ 255 ॥ 10 L-1 Page #258 -------------------------------------------------------------------------- ________________ श्री का एवं एल्थ ( भा. 88 ) मणपरिणामी (भा.84) भवणवह (भा. 80) जाव य कुंडग्गामी (मा.81) श्रीवीरम्प आवश्यकता तर णं से अचुए देविंद देवराया आभियांगिये देवे सद्दावेनि, मद्दावेत्ता एवं वयामी-खिप्पामेव मो देवाणुप्पिया ! समणम्स सादामा IPmagavato महावीरस्म महन्थं महरिहं विउलं णिक्खमणाभिमयं उबट्ठवेह, एवं जहा उसमसामिस्स जम्माभिसेगे जाव उवढुवति, उपोनुपात नियुक्ती पर एवं पाणतेवि, एवं परिवाडीए जाव मक्कम्स आमिओगा उबट्ठति । तए णं ते दिव्या कलमा य (ते) व कलसे अनुपविट्ठा । त तए पं से गंदिवद्धणे राया मामि महामणमि पुग्न्याभिमुहं निवसति निवसत्ता अदुसहस्सणं सोवत्रियाणं कलसाणं जाप ॥ 256 ॥ मोमेज्जार्ण कलयाण सचोदएहि मन्त्रमादियाहि जाव चणं महनामिक्सममाभिसगणं अभिसिंचति । तए णं सामिस्स महता 2 णिक्खमणाभिसेमि वठ्ठमाणमि सबैत्रि इंदा छनचामरकलमधूवकैच्छुतपुष्फगंध जाव हत्थगता हट्टतुट्ठचित्तमाणदिया जाब है यिया पंजलियडा मामिम्स पुरतो चिट्ठति जाब वज्जमूलपाणी, अन्नेत्रिय देवा य देवायो य बंदणकलमहत्थगना एवं भिंगार-18 AdaMsathAlapAtIsupatiDhAvAtakaragacittagyaNakA~DA पुष्फगरी जार लोमहत्थचंगेरी पुष्फपडल जाय मीहासणछत्तचामरतेल्लसमुग्गय जाब धूवकडच्छुगचि जाव अप्पेगतिया देवा कुंडग्गाम णगर आमिनसमाज्जनोवालनं करति जाव आधावंति, जहा विजयस्स । |सए से पंदिवद्धणे गया दोच्चपि उनरावक्कमणं सीहामणं ग्याति, मामि मीनापीनेहिं कलमेहिं जाव अलंकारितममाए सीहासणे पुरत्याभिमुहे सचिमन,ताए ण मामिम्स इंदा महरिह मुबहुअलंकारियमंड उवणे ते, तप्पढमनाए पम्हलमुकुमालाए सुरभीए 18 गंधकासाईए गायाई लूहेंनि, हेना सरमणं गोसीसचंदणेण गाताई अणुलिंपनि, अणुलिपेत्ता णासाणीसामवातवोझ चक्मुहरं फरिसजुत्तं इतलालापेलवानिय चवलं कणगस्खतिनतक आगासफालितसमप्पभं अहतं दिव्वं देव जुयलं णियंति णियमेना Page #259 -------------------------------------------------------------------------- ________________ ऋ श्रीनीरस्य दीवामहः उऊऋ मलिहती पुरतो अहाणुपुबीए संपविता । तयणंतरं च ण वरुलियमिसंतविमलदंड पलंगकोरंटमल्लदापोवसोमितं पदमंडलणिभं यावश्यक । सएण्मृसिविमलमातपत पवरं सीहासणं च मणिरयणपादपदिं सपाउयायोगसमाजुत्तं परकिंकरामरपरिक्खि मच्छत्तभिंगार जान संपडितं, त्पर्यतरं च तरमल्लिहायणाणं इरिमेलामौलिमल्लियच्छाणं चंचुच्चियललितपुलियचलचवलचंचलगतीणं संघमवग्गणाहइधावणाधारगतिवदिजइणसिस्वितगतीणं ललतलासगललामवरभूसणाणं मुहमंडगओचूलगथासगामिलाणचामरगंडेगपरिमंडितक जीणं किंवरपरतरुणपरिम्महिताणं अवमयं वरतुरगाणं पुरओ अहाणुपुष्वीय संपत्यिय, तयणंतरे चमै ईसीदंताणं ईमीमचाण । ॥ 26 ॥ ईसीतुंगाण ईसीउच्छंगविसालविउलदंनाणं ईसीकचणकोसीपिणिदंताणं कंचणमणिरयणभृसियार्ण वरपुरिमारोहसुसंपउचाणं अङ्कसब कुंजरवराणं पुरतो अहाणुपुष्टीए संपत्वियं, तयणंतरं पणं सच्छचाणं सजायाण संघटाणं सपडागार्ण सतोरणवराणं सर्णदिघोसाणं हेमवंतरित्ततेणिसकणगणिजुतदारुपाणं कालायससुकतणेमीयतकम्माण सुसंविचिकमंडलघुराणं आइण्णवरतुरगसंपौ चा सलणरच्छेदसारदिसुसंपग्गहिताणं हेमजालगवस्खजालखिखिणिपंटाजालपरिक्खित्ताणं बचीसतोणपरिमंडिताणं ससंकावरेंसिणि सपाक्सरपहरणावरषभरितनुसज्जा बहसय रहाण पुरतो जाब संपत्थिर्य, तयणतरं च णे समबद्धवम्मियकवाण उपपीलियसरातणपहियाणं पिणिद्धगवेज्जविमलबरबर्षिधपड्डाणं गहियाउहपहरणाणं अडसयं वरपुरिसामं पुरतो जाव संपत्ति वितरं पण हयाषीयं गच्छति, तयणतरं च में गयाणीयं गच्छति, वयणतरं च में पायत्ताजियाणीयं गच्छा, तयणंतरं । रामबहल्लडिसठितसिलिपरिबहमासुपविहिरविसिद्धे अणेयवरपंचवाकुडमीसहस्सपरिमंदितामिरामे बाइबविजयवेजति ॥ 26 ॥ Page #260 -------------------------------------------------------------------------- ________________ पहागच्छत्तादिन्छनकालते तुगे गगणतलममिकख(संघ)माणसिहरे जोयणसहस्सरमिते महतिमहालए महिंदार पुरतो जहाणुः- 1बीवीरस्व0 आवश्यकबीर संपत्थिए । तयणंतरं चणं यहवे दीवामहः आ असिलगु0 (औप0) कुन (ओण्प0) जाव संपत्थिया, सयणंतरं च बहवे हंडिणो बहवे मुंरिणो बहवे दंदिको जाव बहवे । उपोदवात बिरिणो हासकारका दरकारका खाकारका चाटुकारका कंदप्पिया कुक्कतिया गायतया वार्यतया नचंतया हसंतया रमतवा बसावेतया रमावेतमा जान आलोयं च करेमाणा जयजयसदं च पौंजेमाणा जाब संपत्थिया, तयणंतरं च गं बहवे उग्गा मोगा ॥ 26 ॥ राबमा खचिया जाव मत्यवाहप्पभितयो बहाता जहा उववातिए जाव अप्पेगतिया पायविहारेणं महता पुरिसवग्गुरापरिक्खिचा सामिस्स पुरतो य मग्गों व पामओ य अहाणुपुष्वीए संपत्थिता । एवं बहा देवा देवीओ य स 2 स्वेहि सरहिं 2 वेसेहि सशी र विधेहि सरहिं 2 निओएहिं पुरओ य मग्गओ य पासओ य अहाणुपुबीए संपत्थिया । तए णं से मंदिवसको राया नाते जहा कूणिते जाच हस्थिबंधवरगने सकोरेंटमल्लदामेणं छत्तेण धरिज्जमाणेण सेतवरचामराहिं ओघुवमाणीहिं 2 हतगवरापरजोइकलियाए चाउरंगिणीए मेणाए सद्धि संपरिबुडे महता मडचड जाव परिक्तिते सामि रिडतो 2 अनुगच्छति । तते 4 सामिस्स पुरतो महं आसा बासवारा उभतो पासिं नागा णागधरा पिट्टतो रहा र्ह्स्ण्गेल्ली। का॥26॥ | तर से समणे भगवं महावीरे वेमालीए दक्खे पडि परिरूवे बल्लीणे महए विणीए जाते गातपुचे nAtAlaviNivaDhe videhe videhadime videhabacce विदेहम्माले सत्तुस्सहो समचौरंससंठाणसंठिते वज्जरिसमणारायसंघवणे अघुलोमवायुवेगे कंकग्ग FEATUra Page #261 -------------------------------------------------------------------------- ________________ हणी कवोयपरिणामे सोणिपोसपिर्3हतपरिणते पउप्पलगंधसारसणीसासमुरभिवयणे उचीणिरातकौत्तमपसत्यजविसेसणिरुवमतणू श्रीवीरस्य जल्लमलकलंकसेयरयदोसवज्जियसरीरे णिरुपलेचे छायाउज्जोवितंगमंगे घणणियितसुद्धलक्षणुनयकृडागारणिमपिडितमिरे माम- देहवर्षनं लिबोंडघवधियितच्छोडिनमितुविसयपसत्थसुदुमलक्षणमुगंधसुंदरभुपमायमभिंगणेलकज्जलपहडभमरगणाणिणिगुरुचमिचिनचिउपोद्वाद नियुक्ती 10 तपदाहिणावत्तमुद्धसिरए दालिमपुप्फप्पगासतवाणिज्जससिनिम्मलसुणिकेसंतकेसभूमी छत्तागाफत्तिमंगदेसे उबैपडिपुग्णसो मवयणे बिघणसमलमचंदद्धसमर्माणडाले आणामितवरवेरुलियतणुकसिणद्धसंठितमंगतायतसुयायमुमए अल्लीन्न्प्प्मान्न्जुत्त्स्॥263॥ पणे सुमणे पीणमंसलकवोलदेसमाए कोकासियचवलपसलच्छे विष्फालियपोंडरीयणपणे गरुलायतौन्जुतुंगणासे ओयवियसिल प्पवालविफलसनिमाघरोढ पंडरससिसगलविमलनिम्मलमखगोक्खीरफेणदगरयमुणालिवाचवलदंतसेढी अंकूडदंते अडितदंते अदिभारलदंते सुणिर्दते सुजातदंते एगदंतमेढीचिव अणेगदंते हुतबहणितधोततत्तयणिज्जरलतलतालुजीहे मंसलपसस्थसठितसबद्दल. विउलहपुए सारयणवधणितमधुरंगभीरकोचनिग्पोसदंदुभिस्सरे अवहितमुविमत्तचित्तमम् चतुरंगुलमुप्पमागवरकंबुसरिसगीवे परमहिसवराहसीहसलौसमणागवरपडिपुष्णविउलवखंघ पुक्सरवरफलिहवाहवमए स्वगीसरविउलमोगादानफलिहउच्छ्डदाहबाह जुयसनिमपीणरश्यपीवरपयोदुमंठितमुसिलिडविसिडौचितषणचिरमुबमुणिगृढपघसंधी रचतलोवयितमौपमंसलपसत्पलखणसुजाताच्छि जालपाणी पीवरवाहितसुजातकोमलवरंगुली आयपतलिणसुहरुविलणिदणक्खर चंदपाणिलेहे संखपापिलेहे है। ॥ 25 ॥ सचिस्क्रपाणिलेहे सोत्थियपाणिलेहे रविससिसंखवरचस्कसोस्थियविमनसुविरचितपाणिलेहे अणेगवरलक्खणुग्गमपसत्वसुविरपित पापिलरे, उपयितपुरवरकबाडविच्छिपिलबच्छे, कणगसिलासलुज्जलपमत्थसमतलौवचितसिरियच्छरपिवच्छे अकरंडपाण OMraOMOMOM Page #262 -------------------------------------------------------------------------- ________________ बावारसा देहपर्णन बहालनिम्मलसुजातनिरुवहतदेहधारी अट्ठसहस्सपडिपुत्रवरपुरिसलालणघरे संनतपासे संगतपासे, सुंदरपामे सुजातपासे मितमाइ-18 जापासपीणावपासे प्रसविहगसुजातपीणकुच्छीसमोदरे पउमबिगडनाभी साहतसोणंदमुसलदप्पणणिगरियवरकणगवरुयसरिसवरवहरव |तितमजले गंगावचयपयाहिणावनतरंगमंगरविकिरणतरुणवाहितकोसायंतपउमगंमीरविरवणामे उज्जुषसमसहितसुजातजच्चवा sikaNikAejasamAsama'paramAmayazemarathI पमुदितपरतुरगसीहातिरेगबडितकडी पसत्यवरतुरगसुजातगुजबदेसे आइन यव निरूवलेओ गवससणसुमानमंनिभोर वरवारणमनतुल्लविक्कमविलसितगती समुग्गणिमुग्गगूढजन्नू एन्नीकुरुविण्दाव्च्व्त्त्त्तापु॥26॥ बजेष. सठितसुसिलिडविसिहगढमोफे मुपतिद्वयकुम्मचारुचलणे अणुपुष्वसुसाहतपीवरंगुलीए उमतनतंबनिनले रतुपलपच । मौपसुकमालमसलतले नगणगरमगरमागरचक्कंकवरंकमंगलकितचलणे निविट्ठचलणे विसिद्गुरूवे हुनवहनिमजलिततहितरिक्त रुणरविकिरणसरिसतेए अम्महियं रज्जयलच्छीय दिपमाणे सूरे वीरे विक्कत परिमोत्तिमे पुरिससीहे पुरिसवरपुंडरीए पुरिमबर|गंधहस्वी तीसं वासाई विदेसि कटु अम्मापितिहि देवत्तिगएहि गुरुमयाहरएहि य अम्मणुभाते समनपाने पुणरवि लोयंगिरहिं दाजीतकप्पेहिं देवेहिं संबोहिते सणं अणुचरेणं आमोहिएण णाणसणेण अप्पणो णिक्खमणकाल आमोगेऊण चिच्चा हिरण्यं चिच्या सब पेषा घणं चेच्या रज्ज पेच्चा रहूं एवं बलं बाइणं कोस कोडागार खेच्या पुरेच्या जणवयं वेचा पगरुणगस्यणमणि मोतिरसंवासिलप्पवालगत्तरयणमादीयं संतसावतेज विच्छहाना विमोवाचा दाणं दाइयाण परिमाएचा जे से हेमंताचं पढमे मासे । लापहमे पत्ते मम्मसिरबाहुले तम्म णे मग्गसिरबलस्स दसमीपरखेनं पातीणगामिणीए छायाए पोल्सीए अहिनिम्बार पमाणपचार सुखएक दिवसेण विजएण बहुतेण चंदप्पमाएं सीयाए सदेवमणुपासुराए परिसाए समगम्ममाणमग्गे सखियपक्कियणंगग्यि ॥ 26 ॥ Page #263 -------------------------------------------------------------------------- ________________ बीवीरत तुतिः जाशीब नियुक्ती मुहर्मगलियपूसमाणबद्धमाणघंटियगणेहिं ताहिं उहाहि जाच बग्गूहि अमिणदिज्जमाणे य अभियुवमाणे य जन्मुग्मयभिंगारे पग्गाहाआवश्यक ततालएंटे ऊसवितसतछत्ते पीयितमेतचामरावालवीयणीए सविट्ठीए सबजुत्तीए सन्चबलेणं सबसमुदएणं सन्नाविभूतीए सम्ववि भूसाए सब्धसममेण मध्यपगतीहि मन्वणातगेहि सचणाडगेहिं सम्वतालातरेहिं सज्वपुष्फगंधमल्लालंकारेण सम्बतुढिगसहसंनिनादेणं उपाषा एवं महता इडीय जाव महता समुदएणं महता वग्तुडितजमगसमगपडप्पवातियसंखपणवभेरिमल्लरिखरमुहिदुहुइस्किवारव महंगदंदुभिआणिग्योसणादिनरवणं कंडपुरं मनमोणं जेणेव णातसंडवणे उजाणे जेणेव असोगवरपायवे तेणेष पहारेत्य गमगाए । 1265 / / तर णे सामिस्स तहा णिग्गच्छमाणम्स अप्पेगतिया देवा फंडपुरं णगर सम्भितरवाहिरियं आसियसंमज्जित जघा अमिलेंगे जाव आहार्वति परिधावति । गए णं सामिम्स कुंडपुरं मनमोणं निग्गच्छमाणस्म सिंघारगतिगचउक्क जाव पहेसु बहने अत्यस्थिया कामस्थिया लामस्थिया जाव करोडिया अमेय तहा बहवे नरनारी देवदेविसंघाता ताहिं हाहिं जाव गाहियाहि बग्गहि । अभिनंदमाणा व अमित्युणता य एवं बयासी-जय जय नन्दा ! जय जय महा ! जय जय गंदा! मई ते जय जय खत्तियवरकसमा! पुज्ञाहि मगवं लोगणाहा ! पवसहि धम्मतित्थं हिपसुइनिस्सेयमकर सव्यजीवाणंति, जय जप गंदा घम्मेणं जय जय गंदा तवेण जय जय गंदा मई ते अमग्गेहिं गाणदंसणचरितमुत्तमहिं अजिताई जिवाहि इंदियाई जित च पालेहि समणधम्म जितविग्योऽविय बमाहिमं देव! मिदिमझे णिहणाहिय रामदोसमरले तवेण घितिषणितबाच्छो मदाहिय अकम्मम शाणेष णुत्तमेण सुक्केण अप्पमत्तो हराहि आराहणापडाग व पीरतेलोक्करंगमज्ञे पापययितिमिरमणचरं केवलं च गाणं गच्छब मोक्वं Page #264 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णी उपोद्घात निर्युक्तौ ॥ 266 ॥ परं पदं जिणववदिट्ठेणं सिद्धिमग्गेणं अकडिलेणं हंता परीमहच अभिभविया नामकंटजवसग्मार्थ, धम्मे ते अविषमत्धुतिकट्टु अभित्यति य । एवं समये भगवं महावीर विमालीए पिंडीभृतवेलोक्कलच्छिसमुदर त्रयणमालामहस्सेहिं अमिथुव्वमाणे 2 वयणमालासइस्मेहिं पेच्छिज्जमाणे 2 हिययमालामहम्मेहिं उनंदिज्जमाणे 2 मणोरहमालासहस्मेहिं विच्छिप्पमाणे 2 कंतिरूवगुणेहिं पत्थिऊजमाणे 2 अंगुलिमालामहम्मेहिं दाइज्जमाणे 2 दाहिणहत्येणं णरणारिदेवदेविसहस्ताणं अंजनिमालासहस्साई पडिच्छमाणे 2 भवणपतिसहस्साई ऐच्छमाणं 2 नानलतालतु डितगीनवादितरत्रेणं मधुरेण य मणहरेणं जयसघोसमीसिएणं मंजुमंजुणा घोसेणं अपडिबुज्झमाणे 2 कंदग्दगिवेवरकुहरगिरिवरयामौद्द्वाणभवणदेवकुलसिंघाडयतियचौकचच्चर आरामुज्जाणकाणणसमपवपदेसि - याए पडें आयत्रमहम्मसंकुल करते हयहेमियहत्यिगुलगुलाइयरघणघणाइतसदमीसिएण य महता कलकलरवेणं जणम्प मधुरेनं पूरयंते सुगंध वरचुनउब्विदयामरणकविलं गर्म करेंते काळागरुपत्ररकुंदुरुतुरुक धूननिवहेणं जीवलोगमिव वाते समंततो खुमितचकवालं पौरजणवाल घुडासमुदितरितघाइतविउलतोलबोल बहुलं गर्म करेंते कुंडग्गामं मजसंमज्मेणं जेणेव जातसंडवरुज्जाणं जेगेर जसोगवरपायचे तेणव उपागच्छति उवागच्छिता अयोगवरपायनस्स अहे सीयं ठवेति ठवेचा सीयाओ पच्चारुहति पच्चारुहिता सयमेव आभरणालंकारं ओमुयति । तते मा कुलमहतरिया हंसलवणणेण पडमाडएणं आमरणमल्लालंकारं परिच्छति 2 हारवा रिघारसिंदुवारच्छिमुतावलिप्यगामाई प्रेम विमुयमाणी 2 दमाणी विरूषमाणी जाब ममणे मगवं महाबीरं एवं बयासी नारसिणं V श्रीवीरस्य दीक्षामह । / / 266 / / Page #265 -------------------------------------------------------------------------- ________________ Rek श्री आवश्यक चूर्णी ॥267 ॥ तुमं जाता कासवगत्तमिणं तुझं जाता । उदितोदिनणातकुलणमतलमियकसिद्धत्यजच्चखत्तियसुते सि णं तुझं जाता ! बालिए गोतजच्चखत्तियाणिए तिमलाए अन्तर सि तुमं जाया ! जच्चखनिए सिणं तुमं जाता ! बहुपुरिसषिहसनिम्मलजस कित्तिवत्तौपोषात 4 संजलपणानकुलवरवडेसर सिणं तुमं जाता ! गन्ममुकुमाले सि णं तुमं जाता! अभिनिष्वजोवणे सि तुमं जाया ! अभिनिब्दनिर्युक्तौ दलायचे मि तुमं जाया ! अप्पाडरूवरूपलावजोव्वणगुणे मिणं तुमं जाता ! अहियसस्सिरीपूर्ण तुमं जाया ! अहियपेच्छणिज्जे सिणं तुझं जाना ! अहियपीहणिज्जे मिणं तुमं जाना ! अहियपत्थणिज्जे मिणं तुमं जाता ! अहियजमिनिविट्टमतिदित्राणे सिणं तुमं जाता ! देविंदणदिपहित किमी सिणं तुमं जाता, सुहोमिएम णं तुर्म जागा ! एत्थ य तिर्ध्व ba~kamiyadhvaM गरुगं आलम्बेयच्वं अनिवार महस्वयं चरियच्त्रं तं घडियब्वं जाया ! जतितव्वं जाता ! परकमेयव्यं जाता, अस्सि च मे जडे णो पाए यव्यंतिकट्टु दिवद्वणप्पर्3e सयणवग्गे सामि वंदति णमंसति अभिनंदति अमित्युणति, थुणेता एमंते जवकमति, सेसाजवि आनंदसुपातो । तए गं सामी एवमेतमिति वयासी 2 ता सयमेव पंचमुट्ठिय लोयं करेति, तते नं से सके देविंदे देवराया सामिस्स केसे हंसलक्खणेणं पडसाडणं परिच्छति, पडिच्छित्ता अणुजाणतु मे भगवंतिकट्टु खीरोदगसम्मुद्दे साहरति, ततेनं सामी णमो सिद्धाणंतिकट्टु मामाइयं चरितं पडिबज्जति, तंसमर्थ च णं देवाण मनुस्साण य निग्पोसे तुरियगणगीतवादितानियोसे यसकवगणसंदेसेणं खिप्पामेव निलुके यावि होस्था, ताहे करेमि सामाइयं सम्बं सावन्जं जोगं पञ्चस्वामि जाव वोसिरामिति, मदंतचि न ममति जीवमिति, जंसमयं दर्ज सामी सामाइवं पडिवज्जति तंसमर्थ च णं तामिस्त मनुस्म्यातो उत्तरिए मनष श्रीवीरस्य दीक्षामहः (267 ॥ 265 Page #266 -------------------------------------------------------------------------- ________________ पूर्णी 1268 ॥ Ka ज्जवमाणे णाम जाणे समुप्पन्न । सामी छद्रेणं भत्तण अप्पाणएणं इत्युत्तराहि णक्खसहि जोगमुदागतेणं एग देवसमादाप णिगिणे मविचाणं ते वामे संघे काउं, जीतमिनि, आगाराओ अणगारियं पचहए । एत्थ गाहाओ स्वोपमयों उपोषाव एवं स्देस्स्म्न्नु.॥भा.105॥ उ संपसोभा .. जिपर |भा.107॥ दिदा मणुस्सा |भा.108॥ नियुक्ती काऊण । भा. 109 ॥ निहिं नाणेहिं । भा. 110 ॥ तए ण सामी अहानिहिए मचे नायए आपुच्छिना जायसंडपहिया चउम्भागबसेसाए परिसीए कंमारग्माम पहावितो, एत्यंतरा पितुवयंसो धिजानितो उवाविनो. अमे भणंति- जदा चरितं पडिवज्जति तदा उवहितो, सो य दाणे कर्मिपि गतेलजो, पच्छा जागता मज्जाते अंशडिए, मामिणा एवं परिचने तुमं पुण बाईगणिवणाणि हिंडसि, जाहि जदि एत्यंतरेऽवि लमेज्जासित्ति, सो मणति जहा-सामि ! मम न किंचि तुमहिं दिलं, इयामिपि देहिति, वाहे सामिणा तस्स देवड्सस्स अई दिलं, अर्थ परिचरीति, तं तेण तुषागस्म उवणीयं, जहा एयरस दसिया संघाहि, तेण पुच्छित-इमं करोति, मगा- भगवया दिधति, सातुमाओ भणइ-लपि से अद्ध आणेहि, जया पडिहिति मगरओ अंसाओ सदा आणज्जासि, तो में अहं तुमेहामि वाहे सयसहस्सं मोह मविस्सइ, तो तुज्झवि अद्धं ममवि अद्धति, पडिबनो, ताहे सो मगवं पोलग्गिओ, सेस उपरि मनिही । तत्व य दो पंचा-एगो BI पाणिए एगो पालीए, सामी पालीए जा बच्चति वाय पोरुसी साचावसेसा जावा, संपतो यहै गार्म, तस्स बाहिं सामी परिमारा । ठितो, सहिमगवान दिन्बेहि गोसीसातीएहिं चंदणेहि चुबेहिं नहावामेहिय पूफेहिय वासियदेहो निक्सममामिसेमेण पामिसित्तो Page #267 -------------------------------------------------------------------------- ________________ A.A वि विससेणं ईदएहि चंदणादिगंधेहिं यामिनो, अतो तस्म पव्ययस्स विसेमओ चचारि साहिए मासे सो दिव्यो गंधो ण फिडितोश्रीवीरस्मो बावश्यक पसगो जतो से सुरभिगधेणं ममरा मधुकरा य पाणजातीया बहवे दूराओवि पुष्फितेवि लोद्धकुंदादिवणसंडे पतिन्ति, दिव्वेहिं गधेहिं आग-15 उपोदवान ला रिसिता तं तस्स देहमागम्म आरुमा कार्य विहरति विंधतिय, केह मग्गतो गुगुममेता समति, जदा पुण किंचिति व साएति तदा आरुसिया णहेहि य मुद्देहि य खायंति, वर्मतकालेवि किर जीकचि रोमकूवेसु सिणेहं भवति तदा विलग्गिनु तं पिबित्ता आरुसि वाण तत्थ हिंसिंसु, मुईगादीवि पाणजानीनो आरुजा कार्य विहरति जाव गाते वत्थे वा चंदणादिविलेवणाणं नुबाईगर केति । ॥ 269 ॥ अवयवा धरिता ताच ते खाइंसु, नी निट्टिएहिं पच्छा ते ठितम्स वा चक्कमंतस्स वा आरुठ्ठा समाणा कार्य विहिंसिसु.जे वा। अजितिं दिया ते मंधे अग्पात तरुणाईला तगंधमुच्छिता मगवते भिक्खायरियाए हिंडत गामाणुम्गाम पूइज्जतं अगच्छता अणुऋ लोम जाति-देहि अमति एतं गंधजुनि, तुसिणीए अच्छमाणे पडिलोपे उवसग्गे करेंति, दहि बाहि वा पेच्छसि, एवं पढिम ठियपि उबसग्गेति, एवं इन्थियाआवि तम्म भगवतो गात रयस्वेदमलेहि विरहितं निस्माससुगंधं च मुहं अच्छीणि य निमग्गेण व नीलुप्पलपलासोचमाणि चीय अमुविरहियाणि दहें मणनि मार्मि-कहिं तुम्मे वहिं उबेः|, पुच्छति मणति अभमन्त्राणि, एवं सवा परिया जहा ओहाणसुप 'अहामुयं वैस्सामी' चानिणा तहा विभामियब्वा, एत्य पुण जत्य किंचि उवसग्गो वा ॥ 26 ॥ वासारतो का कारण या किंचि तं भवनि, सए में भगवनो कम्मारग्गामे चाहिं पडिमं ठियम्म गोवनिमित्त मक्कस्स भागमो वागरेति देविंदो । कोल्लागवले छट्टस्म पारणे पयस बमुहाग ॥ 461 / / तत्थ एगो गोवा सो दिवसं काले बाहेत्ता गामसमीचं पत्तो, ताहे चिंतेति- एते गामसमीचे खेने चरंतु, ऐंपि ता गाइओ दोहेमि, सोऽवि ताय to Page #268 -------------------------------------------------------------------------- ________________ 268 श्री परिकम करेति, ने बहल्ला परंता अडवि पट्ठा, सो गोवो निग्गतो, ताहे पुच्छति-कर्हि ते बहल्ला, ताहे सामी तुहिको अच्छति, आवश्यक सो चिंतह- एस ण जाणति, तो मग्गिनुमाइनो, ते व बहल्ला जाहे घाता नाहे गामसमीवं आगता माणुस दट्ठण रोमर्थता चूर्णी । अच्छति, ताहे सो आगतो पेच्छति तत्व निविटे, ताहे आसुरुत्तो, एतेण दामएण हणामि, एतेण मम चोरिता एते बहल्ला, पमाए उपादपाल नियुको बेतु बच्चीहामि, ताहे सस्को देविंदो देवराया चिंता-कि अज्ज सामो पढदिवसे करोते , जाव पेच्छति तं गोवं धावतं, ताहे सो वेण मितो, पच्छा आगतो ते तज्जेति- दुरात्मा न जाणसि सिद्धत्यगयपुत्तो अज्ज पन्चतितो, तारे तमि अंतरे सिद्धत्यो ॥ 270॥ सामिस्स मातुत्थितापुचो चालतबोकम्मेण वाणमंतरो जातेल्लो, सो आगतो, ता सक्को मणति- मगवं! तुम्म उवसग्गरलं । तो अहं बारस वासाणि वेयावच्चं करेमि, ताहे सामिणा ममति- नो खलु मक्का ! एवं भूज पा 3 जं अरिहंता देविंदाण वा असुरिंदाण वा नीमाए केवलणाणं उप्पाडेंति उप्पा.सु वा 3 तवं वा कामु वा 3 सदि वा बञ्चिसु वा 3, षण्णत्य सएणं उठाणसम्मबलबिरियपुरिसक्कारपरक्कमेणं, ताहे सरकण सिद्धत्यो माणना- एस सब धीयाओ पुगोस मन परणं, सामिस्स जो परं मारणतिवं उवसर्ग करेति तं वारहि, एवमस्तु तेग पडिसुत, सक्को पडिगतो, सिद्धत्यो ठितो, सामिस्स य अगारवास मोहन संजयस्स सतो श्यं चउत्थमत, नथि अनं, अवसेसे कालं जहमर्ग छट्ठपतं आसि। ततो चीयादिवसे छदुपारगए कोलाए पनिवेस पतमधुसंजुलेणं परमश्रणं चलेण माहणेण पडिलामितो पंच दिल्या जहा usmss। दूइज्जतग पितुणा वपसं तिब्वा अभिग्गहा पंच । चियत्तोरगहण वसण णिच्चं पोसह मोणेणं ॥ 4-12462 ॥ SAXAR SIEXPREXXXEEX // 27 // Page #269 -------------------------------------------------------------------------- ________________ श्री I पाणीपत गिहिवंदर्ण चतह पद्धमाण वेगवती । धणदेव सूलपाणी दसम pAsa'dvitaggAmo // 4-2463 / आवश्यक रोरा य सत्त वेपणि धुति दस सुमिणुप्पलद्धमासे y। मोराए सकारं सको अच्छदए कृस्सिता॥4-2461 उपोड्यात वाहे सामी विहरमाणो गतो मोगर्ग संनिवेम, नत्य इज्जतगा णाम पासडत्था, सिं तत्थ आवासा, तेसिं च फलवती नियुक्तो भगवतो पितुमिनो, नाहे सो मामिस्म मागतेणं उवगतो, ताहे सामिणा पुचपतोगेण तस्स सागतं दिलं, सो मणति-अत्यि घरं अल् एत्थ कुमारवर ! अच्छाहि, तन्थ सामी एगनराई वसिऊण पच्छा गतो विहरति, वेण मणिय-विवित्ताओ बसहीओ, जदि वासा॥271॥ भारत्तो कीरति तो आगमज्जाह, नाहे सामी अड्ड ऊबद्धिआ मासे विहरिता वासावासे उत्रम्गे तं चेच दुइज्जतगमाम एति, नत्थेगामि हमढे वासावासं ठितो, पढमपाउसे य गोस्वाणि चारि अलमंताणि जुण्णाणि तणाणि खायंति, ताणि य पराणि unbelleti, panchA #te वारेति, मामी ण वाग्द, पन्द्रा ते वाजतगा तम्स कुलवइस्म साहेति, जहा एम एनाणि ण वारेति, ताहे मो कुलवती त अणु-12 | सासेवि, मणति कुमारवरा ! सौणीवि नाव गेई रक्खति, तुर्मपि वारज्जासित्ति सप्पिचास मणति, ताहे सामी अचितनाम्गहोति । निग्गतो, इमे व तेण पंच अभिग्महा गहिता, तंजहा-अचियचोग्गहे ण चसितव्वं, निश्च वोस8 काए मोणं च, पाणी मोत्त, | सा केई इच्छनि-सपनो धम्मो पनवेयञ्चाचि तेण पढमपारणगे परपसे भुतं, तणं पर पाणिपत्ते, गोसालेण किर तंतुवायसालाए मणियं-अहं तब भोयण आणामि, मिहिपचे काउं, तंपि भगवया नेच्छिय, उप्पमणाणस्स उ लोहज्जा आणेति ॥ घमो सो । लोहज्जो खतिसमो पवरलोहमारवयो । जस्स जियो पत्ताओ इच्छइ पाणीहि मोसु जे ॥ 1 ॥ किं तत्व ताण अडितवा , ॥ 271 ॥ 35 Page #270 -------------------------------------------------------------------------- ________________ ल मणितं च-" देविंदचकबड्डी मंडलिया ईसरा तलवरा य । प्रमिगच्छति जिणिदं गोयरवडियं ण सो अडति ॥ 1 ॥ ' छउमथकाले अस्थिआवश्यक अडितं, निहत्थी न बंदियचो न अम्भुट्ठयवोत्ति । तन्थ अद्धमास अच्छित्ता ततो पच्छा अद्वियम्गामं वच्चति, तस्स पुण प्राम: चूईं अद्वियगामस्स पढमं बद्धमाणयं णाम होन्यानो किह जातो अद्विनगामो ?, उपोलावला निर्युको तत्य घणदेवो नाम वाणियो पंचहिं पुरम्सरेहिं गणिमधारममज्जम्म भरितेहि तणतण आगतो, नस्समीचे वेगवती णाम मदी, तं ra72 4 सगडाणि उत्तरंति, तम्स य एगो बतिलो मो मुलधुरे जुप्पति, ताहरचएणं (बलर्ण) ताओ मंडीओ उनिमाओ, पच्छा सो छिनो पडितो, सो वाणियनातं अबहाय नणे पाणिनं च पुरनो छोऊणं गतो, सो यतस्थ वालियाए जडामले मासे अतीव उण्हेण तण्डाए य परिताविज्जतिवद्धमाणा य लोगो नेणतेणं नणं च पाणियं वहति, ण य तस्स कोई देति, तामा गोणो नम्स लोगस्स पदोसमावस्रो, सो त्य अकामतण्हाए व अकामछुहाए य नन्य चेव गाम अग्गुज्जाणे मूलपाणी वाणमारो उववण्यो, उवउत्तो पासइ तं बलहमरीबरंग, वाहे आसुरुतो मारिं विउन्नति, सो गामा मरिउमारद्धो, एवं अद्दण्णो ममाणा कौगमयाणि करति, तहवि ण द्वाति, ताहे मिन्नो गामा अनमु संकेतो, नत्थवि ण मुंचति, ताहे तेसिं चिंता जाता-अम्हीहं तत्थ ग गज्जति कोवि देवो वा दाणवो । वा विराहितो, तम्हा तहिं च वच्चामो, जागता समाणा जगरदेवताए विउर्ल बलिउवहारं करेना समंततो उम्मुहा सरणति जी अम्हहिं सम्म चेद्वितं तस्म खमहा, नाह अवलिक्खपडिवमो सो देवो ते मणति-तुम्मे दुरात्मा हिरमुकंपा तेणतेण जाव एड 27 ॥ प, ग य तस्म गोणम्स तणं वा पाणिय वा दिन सम्म में एतं फल, ते पहाता पुष्फपलिहत्थगता मति-दिडो कोवो, पसादं + Page #271 -------------------------------------------------------------------------- ________________ श्री इच्छामो, वाहे मणनि-एताणि माणुस्मद्रियाणि पुंज काऊण उरि देवकुलं करेह, बलिवई च एगपासेचि, असे मणति-नं बदलरू शूलपाणि जावश्यक करेह, तस्म य हेडा ताणि बैल्लद्वियाणि निक्खणह, नेहि अचिरणं कर्य, नत्थ दसम्मो णाम तस्स पडियरजो, ताहे लोगो पं चूणा थियादी पेच्छति-पंडराष्ट्ठियं गाम देवकुलं च, ताई पुच्छनि अन्ने कयराओ गामाओ आगता, मणेति-जत्य ताणि अद्वियाणि, पाव एवं सो अट्ठिनगामो जातो । नत्थ पुण वाणमंतरघरे जो रनिं परिवसति तत्थ सो मूलपाणी संनिहितो तं रस वाहेत्ता पच्छा नियुक्ती मारेति, नाहे तत्थ लोगो दिवम अन्छिऊणं पच्छा विगाले अन्नत्य बच्चति, इंदसम्मोवि धूवं दीवग दातुं दिषसतो चेव जाति । ॥ 27 ॥ इतोय तत्थ सामी आगतो दूइज्जतगाण पासातो, तस्य व सबलोगो तदिवस पिंडितो अच्छति, सामिणा देवकुलितो अपुत्र |वितो, सो भणति-गामो जाणति, सामिणा गामो भिलितओ चव अणुषवितो, मो गामो भणइ-ण सका एत्थ दसिउं पुंज्जे, सामी मणति-गवरि तुम्भे अणुजाणह, नाहे मणनि-दाह, तन्थक्केका वसहिं देंति, सामी गच्छति, मग जाणति-सो संबुझिहिनिचि, & ताहे गंता पगकाणे पाडमं ठितो, ताहे सो इंदसम्मो मूरे घरेते चेव धृवपुर्फ दाऊण कप्पडियकरोडिया सव्ने पलोएत्ता तंपि देवज्जगं मणति-तुम्मेचि णीह, मा मारिज्जिहिह, मग तुमिणीओ अच्छति, ताई सो बंतरो चिंतति-देवकुलिएण गामेण य मर्थतोऽपि न जानि पेच्छ से अज्ज करेमि, ताहे सञ्झाए अट्टहास मुयंतो चीहावेइ, मीम अट्टहास मुंचतो ताहे भेसेउं पवतो, |ताहे सब्बो लोगो तं सई मोऊण भीनो मणति एम सो देवज्जतो मारिज्जति, तस्थ य उप्पलो नाम पच्छाकडो परिच्याजो* पासावञ्चिज्जो नेमिनिओ मोमर्3अप्पातसिमिणंतलिक्खांगसरलपवणवंजणाढुंगमहानिमिचजाणओ जणस्स सोऊण पितति- मामा ॥ 27 ॥ तित्यकरो होज्जात्त अदिति करेति, बीहोति य तत्थ रतिं गंतु, ताहे सो वाणमनरो जाहे सण णबीहेति ताहे इत्थिरूपेण उपसगं Page #272 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णी उपोद्घात निर्युक्तो 274 ॥ करेति पिसायरूत्रेण य एतेहिवि जाहे ण तरति खोभेउं ताहे पमायसमए सत्तविहं वेयणं करोति, संजर्3A-सीमवेयणं 1 कमवण 2 अच्छिवेयणं 3 दंतवेयणं 4 णहत्रेयणं 5 नकवेयणं 6 पिट्ठिनेयणं 7 एकेका वेवणा समत्था पागतस्स जीतं संकामेतुं किं पुण सत्त तायो उज्जलाओ ?, मग अहियामेति, नाहे सो देवो जांहे न तरह चालेंड वा खोमेउं वा ताहे तंतो संतो परितंतो पायपडिओ खामे स्त्रमेह महारगति, ताहे सिद्धत्यो उद्धातितो-हं भो मूलपाणी ! अपत्थियपत्थया न जाणसि सिद्धन्धरायसुर्य भगवंतं तित्थगरं, जति सक्को देवराया जाणतो तो ते णं पावतो, ताहे सो मीतो दुगुणं खामेति, ताहे सिद्धत्यो धम्मं कहेति, तत्थ उबसंतो सामिम्स माहिमं करेन, तन्थ लोगो चितेति सा तं देवज्जत मारेता हयाणि कीलेति । सामी य देखणचत्तारि जामे अतीव परितावितो समाणो पभायकाले सुदुत्तमेतं निहापमादं गतो, तत्थिमे दस महासुमिणे पासिचाणं पडिनुद्रो, तंजातालपिसाओ इतो 1 सेयसउणो चिनकोर्3अलो य दोघेते पज्जुवाता दिडा 2-3 दामदुर्ग च सुरभिकुसुममयं 4 गोवग्गो य पज्जुवासंतो 5 पउमसरो विउद्धपंकओ 6 सागरो य मि णित्थिनोति 7 सूरो य पैभरस्सिमंडलो उग्गमतो 7 अंतहि म मे माणुसुत्तरो बेटिओसि 9 मंदरं चारुढो मित्ति 10, लोगो पायेगी उपोदय से अनियं दिव्वं गंघनपुप्फवाएं च पासंति महारगं च अक्खयसवंगं, ताहे सो लोगो सम्वो सामिम्स उक्किडिसीहणादं करेंतो पादे पडितो भगति, जहा देवज्जतेण देवो उवसामितो, महिमं पगतो, उप्पलोऽवि सामिं दद पट्टी बंदति, ताहे भणति-सामी ! तुम्मेहिं अंतिमरातीए दस सुमिणा दिड्डा, तेसिं इर्म फलति जो तालपिमायो हतो नमचिरेण मोहणिज्जं उम्मूलेद्दिसि 1 जो य सेमसौणी तं सुज्ञानं साहिसि 2 जो विचिचो कोइलो तं दुबालसंगं पद्मवहिसि 3 गोवग्गफलं च ते चउब्विहो समणसंधो भविस्सति, 5 पउमसरो चउव्विहदेवसंघातो You शिरजादि वेदनाः7 स्वप्राश्च 10 IR74 ॥ Page #273 -------------------------------------------------------------------------- ________________ Ste उपोदवान भविस्सति 6 जंच सागर तिम्रो न संसारमुत्तरीइहमि 7 जो य सरो तमचिरा केवलनाणं ते उप्पजिहिति 8 च अंतर्हि माणुसुसरो वेदितो न ते निम्मलजसकित्तिपयादा सयले नियणे भविस्सति 9 च मंदरमारूढोसि तं सीहासणत्यो सदेवमणुयामुराए स्वमफला नि अच्छपरिसाए धम्म पनवेहिसित्ति 10 दामदुर्ग पुण ण जाणामि, सामी भणति हे उप्पलानं तुम न याणसि तं नं अहं दुविहमगारानियुकोणगारियं धम्म पनवेहामिति 4 तता उप्पलो दित्ता गतो । तस्थ सामी चत्तारि मासे अद्धमास खममाणो एत पढमं समोसरण वुच्छो । एन्थ इमाओ मूल्नासागाहाओ॥275॥ भीमहहास हन्धी पिसाय णागा ग वियण सनेमा । सिर कम णास दंते णहच्छि पट्ठीय सत्तमिया 4-4465॥ साल पिसायं दो कोइला य दामदुगमेव गोवग्गं । सर सागर सूरंते मंदर सुविणुप्पले मेव । / 4-5 ॥ 4 ॥ 66 // मोहे य प्राण पवयण धम्मे संघे य देवलोगे य । संसारत्ताण जसे धम्म परिसाए मझमि ॥ 4-6 / 467 ॥ पच्छा सरदे निग्गओ मोराय नाम सभिवसं गो, तत्थ सामी बहिं उज्जाणे ठिओ, सत्य य मोरागए समिवेसे अच्छंदगानाम पासंडत्था, नत्थ एगो अच्लंदो तत्थ गामे अच्छइ, सो पुण तत्य गामे कओण्टलबेंटलेण जीवति, सिद्धत्यगो पालो अच्छतओ अदिति करेति बसमाइतो य, भगवतो य पूर्य अपेच्छंतो, ताहे सो बोलेंतं गोहं सदावत्ता वागरेति, जहिं पधावितो ऋ ॥ 275 / / जंजिमितो जं पंथे दिट्ट जे य सुविणगा दिहा, ताहे सो आउछो गाम गंतु मित्तपरिजिवाण परिकहेति, मन्वहिं गामे सितं एस द्र देवज्जतो उज्जाणे अतीत्वमाणाणागतं जाणति, ताहे अनोऽवि लोओ आगतो,सव्वस्स वागरेति, लोगो तहेव आउट्टो महिमा क Page #274 -------------------------------------------------------------------------- ________________ श्री करेति, सो लोगेण अविहितो अच्छति, ताहे सो लोगो मणइ-पत्थ अच्छंदओ णाम जाणतओ, सिद्धत्यो मगति से ण किंचि आवश्यक जाणति, वाहे लोगो गर्नु मणनि-तुम ण किंचि जाणसि, देवज्जतो जाणति, सो लोगमजो अप्पाणं ठाविउकामो भणनि-राह चूर्णी जामो, जदि मय जाणति तो जाणति, ताहे लोगेण परिवारितो एति, मगवतो पुरतो द्वितो, तर्ण गहाय भणति-कि एतं छितिउपोदयात हिति?, जै मणिहिह chijjihii to Na lichadissa, aha मणिहिति णवि तो छिदिम्मामि, सिद्धत्येण भणितं-ण छिज्जिहिति, आढतो हिंदित, सकेण य उवओगो दिनो, ताहे अच्छंदगम्म कुवितो। 1276 ॥ सणण्यं गुलि कम्मार वीरघोसमाहिसेंदु दसपलिए । बिहैंदसम्म करण पदरीए दाहिणुक्कुरुडे ॥ 4-8 / 469 ॥ | ततियमवच्चं भज्जा कहा णाहं ततो पिउवयंसो । दक्विणवाचाल सुवक्षवालुया कंटए पत्य ॥ 4-9 / 470 / / वाहे तेण वज्ज पक्खिन, अच्छंदगम्स अंगुलीओ दमवि भूमीए पडिताओ, लोगेण खिसितो गतो, साहे सिद्धत्यो तम्स पदोहै समावो तं लोग मणति-एम बोरो, कम्येनेण नोरित?, मिद्धत्यो मणनि-अत्यि एत्थ चीरघोसो नाम कम्मकारो, सो पारहिं& परितो, अहंति, तुझं सुए काले दलपलिय वयं गट्ठपुर्व ?, आम अस्थि, तं एतेण हरितं, तं पुण कहिं । तं तस्म पुरोहडे 18 महिसेंदुरुस्खस्स पुरथिमेण हन्थमनं गतूर्ण तत्व णिक्वत, बच्चह, ते गता, दिई, ताहे आगता कलकलं करेमाणा, अपि । सुणेह, किं अत्थि इहं इंदसम्मो णाम गाहावती , तेहि मणितं-अस्थि, ताहे सो सयमेव उवडिओ भणति-अहं, आणावेह, अत्यि, तुम ऊरणओ असुर्य कालं गट्ठो, अन्थि, सो एतेण मारेना खहतो, अट्ठियाणि से बदरीए दाहिणे पासे उक्कुरुडियाए, गता जाव RSSSSSSS EXECRECCACAXERCE // 276 // SANSAR Page #275 -------------------------------------------------------------------------- ________________ बावामका गों उपोषात ॥ 277 ॥ कर विद्वाणि, पुणरवि कलकलं करेमाणा आगता, भणनि-एतं ताव वितियं, वाहे मणति-अलाहि अमेण, ताहे ते निबंध करति है। | पच्छा मनति-जहा तं अवच्चं, मज्जा से कहेहीति, सा पृण तस्स चेव छिहाणि मग्गमाणी अच्छति, ताहे ताए मुर्त, जहा सो परिसितो अंगुलीओ किमाओ, मा य तेण तदिवस पिट्टितया, ताहे सा चिंतति-णवरि गामो एतु, ताहेते आगता पुच्छति, सा मगति-मा से गामं गेहद, मगिणीए पतित्तणं करोति, स म णेच्छति, ताहे ते उद्धि करमाणा तं पणेंति, एस पावो, एवं तस्स है । उडाहो जातो जहा तस्स कोवि भिक्खपि ण देति, ताहे सो अप्पसागारियं आगतो मणति-मग ! तुन्भे अन्नत्यवि जुज्जह, अहं कहि जामि . ताहे अचियनोग्गहोतिकाऊण सामी निग्गतो, ताहे ततो निग्यतो समाणो दो वाचालातो दाहिणवाचाला र उत्तरवाचाला य, तासि दोहं अंनग दो णदीओ सुवनकला य रूप्यकूला य, ताहे सामी दक्खिणवाघालाओ उत्तरवाचाल है. बचात, तत्थ मुवष्णकूलाए वृलिणे नं वस्य कटियाए लग्गं, ताहे तं धितं. सामी गतो, पुणो य अवलोइत, किं निमिन ?, केती । मगंति-जहा ममतीए, अने भणंति-मा अत्यंडिले पडित, अवलोइत सुलभ वत्वं पर्व सिस्साणं मविस्सतिः, तं च मगवता य तेरसमासे अहामावेण धरियं, नतो वोसिरिय, पच्छा अचेलने, तं एतण पितुवतसधिज्जातितण गहित, तेण उवहितं तुभागस्त, तेण तुमित, ताहे सबसहस्समोल्लं जात, इमम्मीव पनाम सहस्साई इमस्सवि पनासं ॥ * उत्तरवाचालंतर वणसंडे मंहकोसिओ सप्पो । ण हो चिंता सरणं जोइस कोबादि जातोनं ॥ 4-1-4401 / / वाहे सामी उत्तरवाचालं बच्चति, तत्थ अंतरा कणकखलं जाम आसमपई, दो पंथा-उजुजो य को य, जो सो उज्जो 277 ॥ Page #276 -------------------------------------------------------------------------- ________________ AP - पाको - - - श्री सो कणगखलमश्रण बच्चति, को परिहातो, सामी उज्जुषण पधाइतो । तत्थ मामी गोवालएहिं वारितो, जथा एत्थ दिहि- आवश्यह विसो सप्यो, मा एतेण वच्चह, मामी जाणति-जहा सो मन्नति संपुसिआहिति, ताहेगतो, गंता जक्सपरगमंडवियाए पडिमं ठितो, सो पुण सप्पो को पुत्वमवे आमि !, बमओ, पारणए खुइएण सम वासियम्म गतो, तेण मंडुकलिया विराहिता, सो खुइएण उपोद्वारा नियुक्ती पडिचोदितो, ताहे मो अण्ण मनेल्लिन दांवनि, मणति-इमावि मए मारिता, जातो लोएण मारियाओ ताओ दावेति, ताहे बुद्ध म बार्ग-विधाले पालोहिल, मा चियाल आवस्मगलोयणाए आलोइता णिविडो, पुरानो चितेति-गुणं से विस्सरित, तेण 1278 ॥ सारितो, रुट्ठी खुङगस्म आहणामिति उदानितो, तत्थ खभे आवडितो मतो बिराहितसामको कालगतो जोइसिएहिं उववो, तितो चुतो कणगखले पंच वाचममयाणं कुलवइस्म तावसापोड्ड आयातो, दारओ जातो, सत्य से कोसिओत्ति नाम कतं, सोय तेण मभावेण अनीच चंडकोवो, तन्य य अनि अत्थि कोसिया, ताहे से चंडकोसिओपि णाम कतं, सोय इलवती जातो, मा तन्ध वणमंडे मुच्छिना, तमि तावसाणं ताणि फलाणि ण देति, ते अलमता दिसोदिसि गता, जो र तत्य गोवालगादि एति तंपि इंतूणं धाडेनि, तस्म य अ सेवाविया गाम जगरी, ताओ रायपुत्तहिं आगतेहि विहरितप। हिणिवेसेन मग्गो विपणामिओ य, तम्म गोवालेहि कहितं, सो कटियाण मतो, नाओ छोना परसुहत्वगतो रामेणं धगधगेतो मारेहिएतो दिहो, ते तं दट्टण पलायंनि, सोवि कुण्डहत्थो पहावितो, आवडितो पडितो, सो हाहो से अरोहितो, तत्व से सिर दोमागे कर्य, सत्य मतो तमि चव वगसंडे दिट्टीविसो सप्पो आयातो, तेण रोसेण लोमेण य बसंहं रखति, ने ताबसा सवे दद्धा, जे अदगा ते गठ्ठा, सो तिसमं तं वणसंई परियंतेऊणं जं सउणगमवि पासति तं डहति, X ॥ 28 ॥ Page #277 -------------------------------------------------------------------------- ________________ पूर्ण वाहे सामी तेण दिडो, भगवं च गंतूण तत्थ पडिम ठितो, मनुश्तो मर जागनियरिएषाकदवा पच्छा सामि पलोएति है। आवश्यक जाच सोप राति जहा अभ, एवं दो निमि चारे, ताहे गतूण उसति, इसिचा सरचि अवस्कमति मा में उचरि पडिदिति, रकौशि चलायंउपोषाव तहरिण मरी, एवं विधि वारे, साहे पलाएतो अच्छति अमरिसेणे, तम्स तं रूई पलाएंतस्स ताणि बिसमरिताणि अच्छीगिलोय नियुक्ती विजमाताणि, सामिणो कति सोम्मनं च दर्ण, वाहे सामिणा मणियं-उपसम मो चंडकोसिया! उपसमिचि, ताहे वस्स ईहापूह भग्गणगवेसर्ग करेंतस्स जातिस्मरणं समुप्पन, ताहे तिम्बुत्तो आयाहिणपमाहिणं करेला वंदति गर्मसति, पर्मसेचा ताहे मर्च ॥ 27 ॥ | पच्चस्खाति, मणमा नित्थमरी जाणानि, नाहं सो बिले तोंड छोडणं एवं ठिओ, माई रुहो समाजो लोग मारई, सामी । सत्य अणुकंपगडाए अच्छति , तं सामी दछण गोवालगवच्छवालगा अल्लियंति, रुपवहिं बावरेचा अप्पाणं पाहाणे खिवंति, 15 चलतित्ति अल्लाणा, रुदहिं घट्टितो तहविल फंदति, नेहिं लोगस्स सिड, ताहे लोगो जागतु सामि बंदिचा तपि सप्पं बंदवि मईच करेति, अमाओ य धयविक्किणियातो संसप्पं घनेण मक्खंति, फरुमोति सो पिपीलियाहिं महतो, वेषण सम्म |अहियासेति, अबमासम्म कालगतो सहस्मारे उपयो । / उत्तरषाचाला जागरण वीरेण भाषणं दिव्या । सेयषियाए पपसी पंच रहेणेज्जरापाणो ॥ 4-196472 / / पच्छा सामी उत्तवाचालं पतो, नत्य पतिसमगपारणए अतिगतो, तत्य जागसेणेण गाहाबविणा खीरभोषणेण पडिला ॥ 27 ॥ |मितो, तरच पंच दिग्वाणि । पच्छा सेपारयं गतो, तत्थ पएमी रामा समयोगतए, सो महेति सकारेति, ततो सुरभिपुर क्चति, WATER RECTRE Page #278 -------------------------------------------------------------------------- ________________ आवश्यक पूर्णी उपोद्घात निर्युक्तौ ॥ 280 ॥ तस्थ अंतराय भेज्जमा रायाणो पंचाहि रहेर्हि ऐति पदसिम रम्रो पार्स, तेहिं तत्थ गतेहिं मामी पूर्तितो ya vNditoy। tato सुरमपुरं गतो, तत्थ गंगा उत्तरियन्बिया, तन्थ सिद्धजनो नाम णाविओओ, खमिलो नेमित्तियो, तस्थ य णावाए लोगो विलग्गति, तत्थ य कोसिएण महासौणेण वामितं, तत्थ मो नेमिनिओ वागरेति-जारिसे सउणेण भणियं तारिसं अम्देहि मारणंतियं पाविययं किं पुण 1, इमम्म महरिमिम्स पभावेण मुदीहामो, सा य णावा पहाविता, एत्यंतरा सुदाढेण नागकुमारेणाभोतं, तेण दिट्ठो सामी, तं वेरं सरिता कोवो जातो, मो य किर सीहो वासुदेवचणे मारितेलओ, सो त संसारं चिरं ममित्ता सुदाडो नागो जातो, सो संवहगवातं विउम्बिना गावं उच्छोलेतुं इच्छति । इतो य कंबलसंचला दो जागकुमारा वं आमोअइति का पुण कंवल। संपलाणं उप्पत्ती : * * मथुरा नगरी, नम्य जिणदामो mar3o साधुदासी साविगा, दोऽवि अभिगताणि परिमाणकडाणि, तेहि उप्पतस्स बच्च गहित दिवसदेवसिय गोरसं गण्डति, तत्थ य एगा आमीरी गोरस गहाब जगता, तत्व सा ताए साविया मचति मा तुम अमरथ भमाहि, णिच्च तुम इहे एज्जामि, जतियं तुमं आणेमि तत्तिय अहं गेहामि एवं तासि संगतं जातं, इमावि से गंधपुरिबाई देवि, इमावि कुतियाओ दुई दहिं वा देति, एवं तार्सि दढं मोहिये जायें। अभया तासिं गोशगं विवाहो जाओ, ताहे आमीरी तानि निर्मशेर, ताणि मति-अम्हे वाउलाणि न तरामो गंतुं, जं तत्य भोयणे उवौज्जति कडाइ नत्याणि वा आमरणाणि वा बहुवरस्स सेसि दिलाई, तेहिं अईव सोमाविय, लोगेण व सलाहियाणि, तेहिं तुड्डेहिं दो विषरिसा गोणपोतलगा हदुसरीरा उबबीवा कंबलसंवलति णामेणं, ताणि नेच्छंति, इतराणि बला बंधिऊण गताणि, ताहे तेण सावरण चितिबंजर मुबीहिति ताहे कंचलबली च 1280 ॥ Page #279 -------------------------------------------------------------------------- ________________ भी होगो बाहेहिति, एत्य व अच्छंतु, जाये ते फापुर. चारी विवि.जपा दिम्पति एवं पोसेन्जंति, सो य सावतो अमिमठासीसुपुप्पसामआवाजका उपवास करेति, पोत्थय च वाएति, नेवि ते सोऊण भया जाना, उवसंता संता सबिषो जहिवसं सावओ , जेमेति सतिसं II द्रिकः पूजा लेविण चरंति, तस्स सावगस्स भावो जातो, जहा इमे भविया उपसता, अम्महिनो णेहो जातो, ते रूवस्सिणो, तस्स व भाषणस्स मिचो, तस्य मंडीरवडजत्ता, तारिमा णन्थि अमम्स बहल्ला, ताहे तेण ते मंडीए जोतेत्ता णीया अणापुच्छाए, सत्य अणवि जाइज्जता तस्स दिना, ताहे ने छिन्ना आणेउ बद्धा, नन्ध ते पनि चरंति णवि पाणिनं पिवंति, जाहे सन्चहा ण इच्छति ताहे ॥ 28 ॥ सो सापतो तेमि मसं पचवाति णमोकारं च मे देनि, ते कालमासे कालं किच्चा पागकुमारेमु उववना, ओधि पनि जात्र पेच्छंति सित्यगरस्स उक्सग्ग, अलाहि ताणं अनेणं, मामी मोएमोचि आगता, एगेण णाबा गहिता, एगो सुदाढण ममं जुज्झति, * सो महिद्धीओ, तस्स पुण चयणकालो, इमे य अहुणोववनगा, सो तेहिं पराजितो, ताहे ते नागकुमारा निन्थकरमहिम करेंति, व सत्तं रूवं च मापति, एवं लोगोऽचि । ततो सामीवि उत्तिआ , तत्थ तेहिं देवेहिं सुरभियास बुट्ठ, तेवि पडिगता, एत्य गाहाओ-- सुरभिपुर सिद्धदत्तो गंगा कोमी विद य खेमिलो। णाग सुदा सीह कंपलसवलाय जिणमहिमा |4-12 / 73 8 मधुराए जिणयासो आहीर विवाह गोण उवघास । भंडीर मित्त बंधे भत्ते णागोहि आगमणं ॥ 4-136474 / / वीरवरस्स भगवतो णावारूतस्म कासि उवसग्गं । मिच्छादिहि परद्धं कंबलसबला समुत्तारे । / 4.14475॥ ॥ 28 // ततो भगचं उदगतीराए पडिकमित्तु परिवओ, गंगामट्टियाए य तेण मधुसित्येण सक्खणा दीसंति, तत्थ पूसो णाम साहोल PLASSERIESCASCASES CASAS Page #280 -------------------------------------------------------------------------- ________________ सो तागि मोचित लक्सणाणि पामति, नाहे-एम मकवट्टी एगागी गवो बच्चामिणं वागरमि तो मम एत्तो भोगवती मविस्मति, गोशालकआवश्यकता सेवामि कुमारने, सामीवि युणागमनिवसम्स बाहि पडिम ठितो, तत्य मोतं पडिमं ठितं नित्यगरं पच्छति, ताहे तस्स चित्तं च जात-अहो इमं मए पलाल अहिज्जिनं, महिं लम्सणेहिं पत्रण समणएण ण होयवं, अलाहि, जहा सामि एतं होतु एत्तियं । उपोद्घात वो य सस्को देवराया पलोएति अज्ज कहिं सामी ?, ताहे पेच्छति तित्थंकर, तं च पूस, तत्थ आगतो. सामी वंदित्ता मणति नियुक्ती सो तुर्म लक्खण ण जाणसि. एसो अपरिमितलक्षणो, नाहे सक्को अम्भितरलक्खणं वोति, मोक्खीरगौररुहिरं प्रशस्त सत्य है। ॥ 28 ॥ महोति अलियं, एम धम्मवरचाउरतचकवडी देवदेवेहिं पूइन्जिहिति । ततो सामी रायमिहं गतो, तत्थ गालंदाए पाहिरिपाए श्री तुवालयसालाए एमदमासे अहापडिरूब उग्गहं अशुभवेना पढमं मासाखमणं विहरति, एत्थंकरा मखली एति । तस्स उप्पत्ती-18 तेणं कालणं नेणं समएणं मखली णाम मखे, तस्स महा मारिया गुठिवणी, सरवणे सनिवेसे गोबहुलस्स गोसालाए पमूता दारगं, तस्स गोभे नाम कर गोसालोनि, मंबद्धति मखसिप्पं अहिज्जति, अहिज्जिचा चित्तफलग कारेति, कारचा सो एगल्लतो पिहयो शागतंतुवाबसाजाए हितो। जत्य सामी ठिओतत्व एगदेसमि वासावास उवगतो, मगर्व माससमनपारगए अम्मितरियाए विजयस्स परे विपुलाए मोयणविहीए पडिलाभितो, तत्य पंच दिष्वाणि, मनति य वैदिचा-अहं तुम्भ सीसोत, सामी तुसिणीजो बिग्गतो, पिति मासक्खमणं ठितो, रितियपारणए आर्णदस्म घरे खाजगविधीर, तविए सुदंसमस्स घरे सव्वकामगुगिएणन्ति, मगद चउत्पं मासक्खमणं उबसपजिचाणं विहरति । गोसालो व काचयपुष्णिमाए दिवसो पुग्छति-किमह अज्ज मर्च लमज्ज न्तिः ॥ 28 ॥ पि, सिद्धत्येण मणितं-कोद्दवबिलसिस्थाणि कूडगरूवगं च दक्षिण, ताहे सो सम्बादरेण हिंउति, एवं तेष मंडीसुपएम जहान SER Page #281 -------------------------------------------------------------------------- ________________ श्री बावश्यक धुओं उपोद्धान 1 ॥ 28 ॥ - SACX काहिवि संभाइव, ताहे अवरहे एगेण से कम्मारएण दिवं, ताहे जिमितो, रूबो य से दक्खिणं दिनो, तेण परिस्तावितो जावला करो, ताई मणति-'जेण जहा मवियन्न गत मवा अमहा' लज्जित्रो आग्तो। चउत्थे मासस्सममे मग मालंदाजो निग्गतो यापमान कोल्लाग गतो । तरथ बहलो माहणो माहणे मोजावेति, मगवं च अणेण मधुषयमजुत्तेण परमण पडिलामितो, पंच दिनाई, गोसालोवि ततुवायसालाए सामि अपेच्छमाणो अग्मितरबाहिरं ण पेच्छति, ताहे जहेव पपणत्तीए जाव दिडो, ताई सामी तेण समं वासावगमाओ सुवमखलयं बच्चनि, तत्यंतरा गोगलगा वैयाहिंतो खीरं महाय महल्लीए थालीए णयएहिं चाउलेहि पायस उवरखडेंति, ताहे गोसालो भणनि-एर एत्थ अंजामो, नाहे सिद्धत्यो मणति-रस निम्माणं चेव गच्छति, एस उरुमजिहिति, ताहे सो असहैंतो ते गोवए भणइ-एस देवज्जतो नीताणागतजाणतो मणति-एस थाली मज्जिआहिति, सो पयतेण सारवह, ताहे पयतं करेंनि, बंमविदलेहि य थाली पद्धा, तेहिं अतिबहुया तंदुला छुढा, सा फवा, पच्छा गोवा जे जेण कमल्लं |जासाइत सो तत्थ चेव पजिमितो, तेण ण लई, ताहे सुठुतरं नियती गहिता । एत्य माहाओ-- धूणाए पहिं पूसो लकवण अम्भितरे य देर्स्सिदो। रायगिह संतुसाला मासक्खमण च गोसाले ॥ 4-15 ॥ 472 / / मंसलि मंस सुभहा मरवण गोषहुलमेव गोसालो । विजया द सुणते भोयण खज्जे प कामगुणे ॥ 4.15473 ॥ ॥ 283 // कोलाए बहुल पापस दिवा गोसाल बढ्टु बाहिंतु । सुषलखलए पस्सा पाली णिपतीय गमणं च ॥ 4-17/17 ॥ वाहे सामी रमणागार्म पत्तो, तत्य मंदो उवर्णदो य दोमि मातरो, मामस्स दो पाङगा, सत्य एगस्स एमो इतरस्सकि एगो, *HERA 281 Page #282 -------------------------------------------------------------------------- ________________ 1 आवश्यक RECRUPES उपोद्घात नियुक्ती USTAKA ॥ 28 ॥ | तत्व सामी गंदस्स पाउस पविट्ठो गंदघरं न, तत्थ दवि दौसीणेण य पडिलाभितो गंदेण, गोसालो उवणंदस्स, तेम उवर्णदण संदिई । देह मिक्खचि, तन्य अदेसकाले मीनको णिणितो, सो त ण इच्छति, पच्छा सा दासी उवणंदेण मणिता, जहा-एयस्स पेव उवार छुमह, छुढो, सो अप्पत्तिएण भणनि-जदि मम धम्मायरियम्स asthi to vA teo vA to eyassa para rajatu, tattha अहासंनिहि मलबधः । एहिं वाणमंतरेहिं मा भगवतो अलियं भवतुति तं घरं दडु, तनो सामी णिम्गनो चंपं गतो, तत्थ पासापासं ठाति । तत्य । दुमासक्खमणेण ठाति, वनारियि मामे विचिन तबोकम्म ठाणादिए पडिम ठाइ, ठाणुहुए एवमादीणि करेति । तस्य चत्तारि मासे वसिचा जं चरिमं दोमामियापारणयं तं चाहि पागेत, एत्थ भण गामे आंदोवणंद तेण उवणंद य प्वित्ते। चंपा दुमासम्बमणे पासापासं मुणी ख्म्ति॥4-18475॥ ___ ताहे कालाय णाम मनिवसं नम बच्चनि, सोमालेमा पा भगवं सुधरे पडिमं ठितो, गोसालो तितस्स दारपहे ठितो, नत्थ है। | सीहो णाम गामौडपुत्तो चिन्जुमतियाए गोष्टिवासियाए समं तं चैव सुत्रधरं पविट्ठो, तस्य तेण भन्ननि-जह एत्य कोति समणो वा |बैमणो वा पहितो वा सो साहतु जा असत्य वच्चमी, सामी तुहिको अच्छति, इतरोऽवि तुशिको, साहे ताणि तस्थ अच्छित्ता निग्यतागि, णिताण गोमालेण सा महिला हिसका सा मणति-एत्य एस कोति, तेण अतिगतूग पिहितो, एस धो-अहो अमे ॥ 284 ॥ बायारं करेंताणि दिवाणि, साहे मामि भणति-बई एक्ल्लो पिडिज्जामि, तुम्बन गरे, सिहयो भनति कीस सीरीज रक्तसि, जिपि पिडियामो,कीस पाजतोण अच्छसि,दो दारे ठिपको वास्तो निमोसमी पनकास EXS AE% Page #283 -------------------------------------------------------------------------- ________________ आवश्यक चून उपोष निर्युकौ ॥ 185 ॥ नाम ग्रामो तत्थ मतो, नत्थवि तदेव सुनघरे ठितो, गोसालो तेण भएन तदिवस कोणे ठितो, तत्व दो नाम गाम अप्पणिज्जियाए दासए दंनिष्टियाए समं महिलाए लज्जतो समेव सुमधरं गतो, तेहिनि तहेव पुच्छियं, तब तुहिफा अच्छे जाहे आणि णिग्गच्छेति ताहे गोसाले इसिनं, ताहे सो पुणेओऽवि पिट्टितो, ताहे सो सामि खिंसति - अन्हे हम्माम तुम् ग. बारेड, किं अम्हे तुम्भे ओलग्गामो 1, दाहे सिद्धत्यो भगति-तुम अप्पदोसेण इंमसि, फीस पुण एंड न रक्खसि । / एस्व कालाते सुनगारे सीहो विज्जुमती गोहिवासी y। दो दित्तिलियाए पत्तालयसुन्नगारंमि ॥ 4 ॥ 191446 // ततो कुमारावं संनिवेमं गता, तस्म बहिया संपरमणिज्जं नाम उज्जाणं, तत्थ मगवं पडिमं ठिठो, सत्य कुमाराय संनिवेसे वयो नाम कुंमकारो, तम्म कुंभारावणे पासावच्चिज्जा मुणिचंदा णाम मेरा बहुसुता बहुपरिवारा, ते तत्थ परिवर्ततिं, ते य विकम्पपरिकम्मं करेंति सीमं गच्छे ठवेशा, ते सतभावणाए अप्पाणं भावेति 'तवेण सर्वेण सुरोग, एक्तेन बलेण य । तुलणा पंचहा वृत्ता, जिनकप्पं पडिवज्जनां ॥ 1 ॥ एताओ भावणाओ, ते पुण सत्तभावनाए भावेति, 'षडमा उपसमि वितिया पाहि ततिया चतुकम्मी । सुनघरंमि चउत्थी तह पंचमिया मसाणंमिं ॥ 1 ॥ सो य बितिबाए भाषेति । गोसालो य ममवं मगतिएह देसकालो hi~DAmI' मिल्यो मणति अज्ज अम्हे अंतरं, सो हिंडतो ते पम्वावचिन्जे येरे पेच्छति, भगति --के तुम्मे, से मर्णवि- समना जिग्गंथा, सो मणति अहो निम्मंत्रा, इमो मे एनिओ गंथो, कहिं तुम्भे निग्गंथा है, सो अपणो आयरियं यमेति, एरिसो महप्पा तुम्मेत्थ के ?, ताहे तेहिं ममनि-जारिओ तुम तारिसओ धम्माषरिजोऽवि सर्वमिहीलियो, ताहे मो रुट्ठो, मम निचन्द्र केवलं ॥ 285 ॥ 283 Page #284 -------------------------------------------------------------------------- ________________ SILL उपोषनाव! ॥ 286 ॥ धम्मायरियं सबधाच, ताहे भणति जति मम धम्मायरियस्स तवं वा तेयो वा अन्थि तो तुम्म पडिस्सयो बजाउच, तेहिं मणितव तुज्क्ष मणिवण अम्हे इज्यामो, ताहे सो मतो मामिस्स साइति- अज्ज मए सारंभा सुपरिग्गहा दिड्डा, ते मति-जारिसो taM0सव्वं साइति, ताहे सिद्धत्थेण भणितो ते पासावच्चिज्जा धेरा साधू, ण तेसिं पडिस्सतो उज्ञति, वाहे रसी जाता, ते सुणिनंदा जाबरिया बाहिं पडिम ठिता, सोऽवि कूत्रणओ तद्दिवस सेणीमत्ते पत्तेणं वियाले एति मसेलओ जाव पासति ते सुणिचदायरिते, सो विवेति-एसो चोरीचि, ते य तेज गलए गहिता, ते निरुस्सासा कसा, जय झाणाओ कंपिता, केवलनाणं उप्पनं, आउंच निडिय, सिद्धो, तत्थ अहामभिहिएहिं वाणमंतरेहिं देवेहिं महिमा कता, ताहे गोसालो बाहि~ ठितो पेच्छति देवे उप्पयंते य निव यन्ते म सो जाणति-एस सो पडिस्मतो उज्झति, सामिस्स साइति-भगवं! तेसि परिणीयाण घरे उज्झति, सिद्धत्यो मणतिन्न तेर्सि पडिस्को उज्झति तेर्सि आयरियस्स केवलणावं उप्पनं, सो म सिद्धिं गतो, तस्स देवा महिम करेंति, ताहे सो चिंतति-जामि पेच्छामि जान सो वै पदेसे गतो ताव देवा महिम काऊण गता, ताहे तस्स तं गंधोदकं पुप्फवार्स च दद्द्ण अन्यधियं हरिसो जातो, ते सीसे उवडूवेति-अरे तुम्भ ण किंचि जाणह, एरिसगा चैव बोदा hi~Dada उद्देह, आयरियंपि कालगत ण जाणह, सवं रचि सुबह, ताहे ते जाणंति एम सच्चयं चैव पिसाओ, रनिपि हिंडति, ताई तस्स सद्देण पुणो उद्विता गता व आयरियसगासं, जाव पेच्छवि कालगत ताहे ते अद्धिति करेति अम्हेहिं ण णाया आयरिया कालं करेंता, सोऽवि चमदेता गतो, साहे सामी ततो चोरामसभिवर्स गता, तत्थ चारियत्तिकारण औंबालगं अगंडे पज्जिज्जेति पुणेओ य उच्चारिज्जवि, तत्थ ताब पढमं मोसालो; सामी न ताप, खत्यय सोमाजयंतीओ उप्पलम्म भगिणीओ पासावच्चिज्जाओ दो परिव्वाइयातो ण तरंति पव्वज्जं काऊन ताहे परि 284 इनिचंदकेवल दद्रिस्थविरावांसः ॥ 286 ॥ Page #285 -------------------------------------------------------------------------- ________________ श्री नियुको माइप करेति, ताहे मुत-केवि दो जणा ओण्पालए पज्जिजति, ताओ पुण जाणति-जहा परिमतित्वपरो पम्वतितो, वो वायो नैमितिकबावसका चूर्ण तय गवाजो जाव पेच्छति, ताहिं मोइजो, ते य ओईसिया-अहो विगस्सिउकामत्व, तेहिं भएप खमिता, महितोय, एत्व- IPLtA उपोपानश मुणिचंदो कुमाराए कुषणय परमणिज्ज उज्जाणे । चोराग चारि अगडे सोम जयंती उपसमंती ॥ 4-2014 रानावस्था __सतो मग पिढीपं गतो, नत्थ वासावासं पन्जोसबेइ, चाउम्मासियखमणं च वयं विचित्रं पढिमादीहि, पाहि पारेचा कर्तगल । गतो, तत्व दरिदथरा णाम पाहत्या सारंमा समहिला, वाण वाडगस्स मज्झे देउलं, तत्य सामी परिमं ठितो, तदिवस व सकसित ॥ 27 ॥ सीतं पडति, वाणं च तद्दिवमं जागरजो,ते समहिला जागरओ गायति । तत्य मोसालो मणवि-एसोवि वाम पासंडो मवति सारंमो समहिलो य, सवाणि य एमवीण गायति य, ताहे सो तेहि बाहि णिच्छदो, सो तहिं माइमासे तेण सौतेण सतुसारेण संकुचितो अच्छति, सत्य तेहिं अणुकंपतेहिं पुणोवि अतिणीतिए अत्रीह, एवं तिथिवारे निच्छुढो अतिवीवो पपुणो मगति-जदि अम्हे पूर्व मगामो तोवि णिच्छुम्मामो, तत्थ अमेहि मणिर्त एस देवज्जगस्स कोऽवि पेठियावाहो त्वचारो वा असि, तुनिका जह । सध्याउन्जाणि खडखडावेह जह से सहोऽविण सुब्बति । एन्थपिट्टीचंपा वासं तत्थ सुणी चाउमास बमणणं । कयगलदेउलवासं दरिदधेरा य गोसालो॥ 1-21 ॥ 478 ॥ // 2 // पच्छापमाए सामी सावरिय गयो, सत्य सामी बाहिं पटिम ठितो, तत्य सो पुच्छति-भगवं, तुम अतीहा, सीत्यो मबतिअब जम गंवर, सो मणति-अज्ज AI किं पाहार कमीहामि, वाहे सिदयो मवति-जन्य तुमए पासमांस खाइपति, S Page #286 -------------------------------------------------------------------------- ________________ वासादि 2 सो मनति- अज्ज जमेमि जत्थ मंससमयो पत्थि, किमंग पुण माणुसमम , सो पहिडितो, तत्प सावत्वीर चितुदत्तो पान बावश्यकता चूर्णी गाहाववी, तस्स सिरिमा गाम मज्जा, साय णित, सा अनया कयाई सिवदत्त नामानय पुच्छति- निमम पुपो होल्या, सो उपाधावटा मणति-जो सुतबस्सी तस्म ने गम्भ माणितं रंघिऊण पायसं करता ताहे देह, णिग्गंधस्स म देह, तत्सरपरस्स ममतोमुई दारं! नियकोकरेज्जाति, मा सों जाणित्ता डहिहिनि, एवं ते थिरा पया भविस्सनि, ताए य तहा कतं, सो हिंडन्तो तं परं पविठ्ठो, सोय । से पायसो षयमधुसंजुचो दिमा, तण निनित- एत्य का मंसति !, नाई तुद्रण भुस, वाहे मंतून मगति-चिरं ते निमित्तान करेंतसा अज्ज सि मवरि फिडिसो, सिद्धत्थो मणति श विसंवदात, जदि न पत्तियसि तो बमेडि, वेगवंत, जाप दिला गया 8 वाला व विकृच्चियए य अवयवा, ताहे मो रुट्ठो घरं गर्नु मग्गति, तेहिवि तं वारं जोहाडिवगं, तेममजापति, आघाडीयो करेति, जाहे ग लमति नाहे भणइ-जदि मम पम्पायरियम्म तवो तेयो वा अन्धि तो उजातु, ताहे सवा पाहिरिया डट्टा बाहे ंसामी इलेदुता णाम गामो नं गतो, तत्व महतिमहप्पमाणो हलेदुगरुक्खो, तत्थ सावत्थीजो गरीजो अमो लोबो एंतो क्त्व वसति सत्यमिवेसो, वत्व सामी परिन ठितो, सिरियाहिं रवि सीबकाले जग्गी जासिलो, ते पभाष संत गत्ता मवा, अग्नी दिन विचाविजो, मो हो 2 सानिस्त कामं मनो, सो मक्वं परिताबेति, योगासने मवविध मासह नालायक कबीर सामिस्स पादा डडा, गोमालो गट्ठो । एन्थ मायन्थी मिरिभदा जिंद भोषण पिउदत्त ताप sisskse। . meen Page #287 -------------------------------------------------------------------------- ________________ # mA दारागणी णम्पवाले हलिदा पहिमा अगणी पहिया । / 4-221579 / / आवश्यका पों ततो मंगला गाम गामो, तत्व गती, सामी वामुदेवघर पडिम ठितो, मोऽवि ठितो, तत्थ घेडरूवाणि वल्लति, सो य 2 उपोलकंदप्पिओ, ताणि अच्छिकषिमणियाएहिं बीहावेति, वाहे तामि धावताण पडति, आणाण व छोडिजिंति, अप्पेगतियाण नियुक्ती खुखनगा हिज्जंति, पच्छा तेसि अम्मापियरो ऐति, तर्हि मो पिहिज्जति, अने मणति-एषस्स देवनगरस एस पूण दासो ग ठाति अप्पणी ठाणे, असे वारेति-अलाहि, देवज्जगस्स खमियध्वं, पच्छा सो भणति-AM हमामि तुम्मे नपारेह, वाहे सिद्धत्यो म्न्ति॥289॥ 4 तुम एकज्जो ण अच्छमि । ततो पच्छा आवत्ता पाम गामो, तत्थरि सामी पडिम ठितो बलदेवस्स परे, तत्त्वचि मुहं मायासेतु बीहाचेति, अविय पिकनिवि, नाणि चेडरूवाणि रूपंताणि मावापितूणं साहति, तेहि पन्वितो मुस्को र देवज्जवस्स गुषेणं, बरथ पुणोऽपि भणति-तुम्मे मम ण वारेह, मिल्यो भणति-तुर्म एकज्जो ण ठामि, अमे मणति-तेसिं चेररूवाणं जम्माफ्तिईहिं मातिमहारगो, एतम्स दोसो जो ण पारेति, नेहिं बाहाहि गहितो, अच्छामोत, ताहे बलदेवरूवेग अहासपिहिता देवना उदाश्ता, ततो पायवाढताणि सामि खानि । एत्थ। तत्तो य गंगलाए, हिंभ मुणी अगिट्टणं चेव । आवते मुहयामे, मुणिओति य बाहिबलदेवो । / 4.2048 ॥ / ततो पच्छा चोरायनाम मनिवेमं गतो, तत्व घडामोज तदिवस रज्जति य पच्चति य, सामी र एनते पडिम ठितो, सो । मपति-अज्ज एल्थ नरियचं, ताह मिद्धत्यो मणति-अज्ज अम्हे अच्छामो, सो तहि उमनिउडियाहिं paloeti le desa CREASESE // 28 // Page #288 -------------------------------------------------------------------------- ________________ : श्री आवश्यक चूर्णी उपधात नियुक्ती ॥ 290 ॥ ST251 कालो मविस्मति ?, तन्थ चोरभयं ना ते जाणंति एस पुणो पुणो पलाएति मन्ने एस चारितो होज्जा, ताहे सो तेहि घेतून जिस हम्मति, मामी पच्छन्ने अच्छति, ताहे सो भणनि जति मम घम्मायरियस्स अस्थि तवो तेतो या तो सब्बो एस मंडवो डज्झतु, ततो उङ्गां । पच्छा ते लंघुगं गताः तन्थ दो पतिया भायरो मेहो य कालहस्थी य, सो कालहस्थी चोरेहिं समं उद्घाइजो, इमे य दुयगे पेच्छति, ते भर्णति के तुझे 1, सामी मिणीओ अच्छति, ते तत्थ हम्मेति ण य सार्हेतिति तेण ते बंधिऊण महलस्स मातुगस्म पसिया, ते जव भगवं दिट्ठीनं चैव उसा पूतितां खामितो य, तेण सामी कुंडग्गामे दिलेल्लओ, ततो युको समाणो मगरं चिंतेति बहु कम्मं निज्जरेयब्वं लाढाविमयं वच्चामि ते अणारिया, तत्थ णिज्जरेमि, तत्य भगवं अन्यारियदितं हिदए करति ततो मगवं निग्गतो लाढाविसयं पविद्रो, कम्मनिज्जरातुरितो, तत्थ हीलणनिंदणाहि बहुं निज्जरेति जहा बंभचरेस, पच्छा नतो शीति, तत्थ पुत्रकलसा णाम अणारियगाम तत्यंतरा दो तेणा लाढाविसयं पविसितुकामा, ते अत्रसउणो एतस्सेव वहाए भवतुभिकट्टु अभि kar3इऊणं सीमं छिंदामीति पहाविता, ताहे सिद्धत्थेण ते असी तेर्सि जेव उपरि छूढो, तेर्सि सीसाणि छिन्नाणि, अन्ने मणेति संण आहिणा आमोहसा दोऽवि वज्जेण हता । एवं विहरंता भद्दियं णगरीं गता, तत्थ वासारचे चाउम्मासखमणेण अच्छति, विचित्तं तवोक्रम्मं ठाणादीहिं । एन्थ गाथाओ चोरा मंडव भोज्जं गोसाले वहण नेत्र सामणया । मेहो य कालहस्थी कलंबुगाए य उवसग्गो ॥ 4- 24 / 480 // लाडेसु व उवसग्गा घोरा पुनकलसा य दो नेणा । वज्जया सणं भद्दिय वासासु चउमासो ॥4-25 / 481 / / " कालमेघास्तिना~ ॥ 290 ॥ Page #289 -------------------------------------------------------------------------- ________________ म ताहे बाहि पारेत्ता विहरंनो कदलीनाम गामो, तत्थ मरदकाले अच्छारियमत्ताणि दविकूरेण णिसळ दिजति, तत्थ गोसालो बावश्यक अच्छारिम णति-वच्चामो, ताहे सिद्धत्थी भणति--अम्हं अंतरं, मो नहिं गतो, भुजति लमति दधिकर, सो य बडिफोडो चेन धाति, तेहिं । कामक्त उपोद्याना मणिर्तन मायणं करंचेह, करंबितं, पच्छा ण णित्थरनि, नाहे से उवार छ, ताहे उक्कोलंतो गच्छति । ततो भगवं जंचुमंड जामतान्द नियुक्ती माम गतो, तन्थाव मंमेल्लो, तहच अच्छारियभन, तत्थ पुण खीरं कर, तहिपि नहेब धरिसिओ जिमिओ य । एल्व्॥29॥ कदलिसमागमभोयण मंवलि विकर भगवनो पडिमा । जंबूसंडे गोट्टिय भोयणं भगवतो पडिमा । / 4.264482 ततो-संवाए णदिसेणो पहिमा आरकिश्वतहण भये हरणं । कृषिय चारिप मोक्यो विजयपगन्माय प्त्तेया॥4-274834 तेणेहि पहे गहितो गोमालो मानुलोत्ति बाहणता । भगवं वेसालीए कम्मारघणेण देविण्दो॥4-281484॥ पच्छा तंबाय गाम गाम एंति, नन्थ पदिमेणा णाम थेरा बहुस्सुया महुपरिवारा, ते तत्थ जिणकप्पस्स पडिकर्म करेंति मापासावञ्चिज्जा, इमेवि चाहिं पडिम टिना, गोमालो अतिगतो, तहेव पेच्छति पचतिते, तत्थ पुणो खिसति, ते आयरिया तदिवस चौके परिमं ठायनि, पच्छा नहिं आरक्खियपुतण हिर्डनणं चोरोति भल्लएण आहतो, केवलणाण, सेस जहेद मुणिचंदस्स जाब गोसालो बोहेना आगतो । नतो पच्छा कूविया णाम सनिवेसो, तत्थ गता, तेहिं चारियत्तिकाऊग घेपति, सत्य वनंति पिरि ॥ 29 ॥ जति य, तत्थ लोगसमुल्लायो अपडिरूबो देवज्जनो रूवेण प जोवणेण य चारित्ति गहिओ, तत्व विजया पगन्मा य दोषि पासंतेवासिणीओ परियाझ्या सोऊण लोगस्स नित्यगरी इतो बच्चामो ता पुलएमो, को जाणति होज्जा', ताहि motito, kancha Page #290 -------------------------------------------------------------------------- ________________ GAIEEEE niyuko दुरप्पा! जाणह चरिमतिन्धकरं सिद्धस्थगयसुनं, अज्ज मे मको उबालभातिनि ताहे एका खामियाब तो मुका समाना पृथग्भाव: बलक वा निग्यता, सत्य वचताण दुवे पंचा, ताहे गोमालो गणति-तुम्भ मर्म हम्ममानन बारेह, अविय-तुम्नेहि सर्व बावसग्न, अब । वैचारवा अई वेव पहम हम्मामि, नो व एगल्ली विहरिस्त, सिद्धन्यो भणनि-तुम जाणसि, ताहे सामी बेसाली पवावितो, इमो स्थान मगवतो फिडितो एगल्लो बरुचति. अंतरा य छिपहाण, तत्व चोरो रुपखविलग्गो पलोएति, तेण दिने, मति-एमोबा समनजो एति, ते मणति-नामो ग वीभेति, णन्थि हरिपव्ययति, अज्ज से परिव फेडओ, जो परिमपति आगतो पंचहिदि ॥ 29 ॥ चौरसरहिं वाहितो मातुलोनिकाउं, पच्छा चिंतेनि-वर मामिणा सर्म, अविय-कोति सामि मोएति. तस्स निस्साए मावि मोषण 4 भवति, ताहे सामि मग्गितुमाग्द्धो. सोऽवि नाव मग्गति । सामीवि वेसालिं गतो, तत्प कम्मारसालाए अणुमवेत्ता पडिर्म ठिवो, सा साहारणा. जे साधीणा ने अणुषविता, अबदा तत्थ एगो कम्मागे छम्मामा पडिमम्गतो, आढतो सोमणनिधिकरणे । आयोज्याणि महाय आगतो, सामि च परिभ ठित पानि. अमंगलति सामि ब्राणामिति चम्मड्डेम पहावितो, सकेण। मोही पौत्तो जाव पेच्छति, तहेव णिमिसंतरेण आगतो, मक्केण तस्म चेव उवरि घणो पावितो, तह चेव मतो । ताहे सको वंदिता गतो । गामाग बिहेलगजपम्प तावसी उबसमाचसाणथुती । सदृण सालिमीसे विमुग्नमाणस्स लोगोषी ॥ 18 ॥ सामी गामार्य संनिवेस एति. तन्थ उज्जाग विभलओ गाम जस्खो, सो भगवतो परिमं ठितस्स पूर्व रेति, सतो कामी सा सालितीसर्व णाम गामो तहिं गता, तत्थ उज्जाणे पडिम ठितो, माहमासो र ति, तस्य कडपूर्वमा वाचतरी सामी: SARASTRI- Page #291 -------------------------------------------------------------------------- ________________ E kot नोपसः दलं वयं असहमाणी पच्छा तावसरूवं विउविता वक्कलनियत्था जडामारेण य सम्ब सरीरं पापिएक मोहेगा दहषि उनि -बापश्व ठिता सामिस्स अंगाणि धुणति वायं च विउध्वति, जदि पागतो सो फट्टितो होन्तो, सा य किल तिविटुकाले अतपुरिया आसि, पाय बदा पडियरियत्ति पदोम वद्दति, तं दिवं वैयणं अहियासंतस्स भगवतो ओही विमसिओ सव्वं लोग पासितुमारो, सेसर कार्ल गम्भातो आढवेता जाव सालिसीम ताव मुरलोगप्पमाणो ओही एकारस व अंगा सुरलोगगप्पमाणमेचा, जावतियं देवलोगेसु । 15 पेच्छिताइता । सावि वंतरी पराजिता मंना ताव उत्रसंता पूर्य करेति । ॥ 293 ॥ पुणरवि महियणगरे तवं विचित्तं तु छट्टयाममि । मगहाण निरुवसग्गं मुणि उपद्धमि विहार्स्था॥ 4-486 ॥ 30 ततो भगवं भहिये नाम णरि गओ, तत्थ छई वासावासं उवगतं, तस्थ वरिसार गोसालेण समं समागमो, हे मासे भगवतो मोसालो मिलितो । तत्थ चतुमासखमणं, विचिने य अमिम्महे कुमति भगवं ठाणादीहि, पाहि पारेचा तो पच्छा मग-1 दाक्सिए विहरति निरुवसम्ग अबुमामे उदिए। आलभियाए वासं कंडग नप (हि) देउले पराहुत्तो । मरणदेउलसारिप मुहमले दोसषि मुणिति ॥ 4-18713 एवं विहारऊणं आलामितं एनि, तत्थ सत्सम वामावाम उवगतो चाउम्मासखमणण, बतो बाहिं पारेता कंडग नाम संनिवेसं सत्य एति, तत्थ वामदेवघरे मामी कोणे ठितो पडिम, गोसालोवि वासुदेवपडिमाए अभिडाणं मुहे काउं ठितो, सो वासपडियरजो कागतो तं सहाठितं पेच्छनि, ताह चिनतिमा लोगो मणिही धम्मिओ रागदोसिओत्ति, गाम गंतूण कोवि-एह हर मा मणिहिह राइतोति, ने आगता, ताह दिट्ठी पिट्टितो, पच्छा णिवासिज्जति य, असं मणति एस पिसाओ, तारे एको, ताहे निम्नवा CREASE 29 ॥ Page #292 -------------------------------------------------------------------------- ________________ PLEE XsamANA महणाणाम मामो, तन्ध बलदेवघरे मामी अंनो कोण पडिम ठितो, सो गोसालो तस्स मुहे सामारित पदाठियो.4आपारकरवा आवश्यक तत्थवि तहेब कहितं, नतो यपिट्टिऊण मुणिउत्तिकाऊण मुको, मुणिओ नाम पिमाओं । तत्थ सामीवि पिडिता, नाहे बलदेवप गुणाडिमा णंगलं गहाय उडिता. ते भीया सामियं च । उपोषात बहुसालगसालवणे कहपूषण पहिम विग्ध सावमम । लोहग्गल मि चारिय जियसत्तू उप्पले मोक्यो ॥ 4-321489 ॥ 4 नियुक्ती ततो निमाता पहुसालग जाम गामो तत्थ गना, तन्थ बर्हि मालवणं गाम उज्जाणं, तत्य ठितो, तत्य य सालज्जा णाम ॥ 29 ॥ वाणमंतरी, सा भगवतो पूर्य करेनि, एवं अई, अमि आदेमी-जहा सा kar3अपयणा वाणमंतरी भगवतो पडिमागयस्स उपसग्ग करेति, ताहे संता संता पच्छा महिमं करति, ननो निग्गता गता लोहग्गलं रायहाणि, नत्य जियसत्तू राया, सो य अन्नेण राहणा &सम विरुदो, तस्म चारपुरिसेहिं गहिना पुच्छिज्जता ण साईति, नत्थ य चारियत्ति रनो अत्याणीदरगनस्म उवट्ठाविना, नत्य उप्पलो अद्वियग्गामतो, सो य पुवामेव अतिगतो. सो य ते आणिज्जते दट्टण उडितो तिखुनो वंदति, पच्छा सो भणति-ज एस चारितो, एस मिद्धत्थगयसुतो धम्मवरचकबड्डी, एम भगवं, लक्षणाणि से पेच्छह, तत्थ सकारेऊण मुको । / मत्ती य पुरिमताले बग्गुरईसाण अच्चए म्हिम्। मल्लिजिणायणपडिमा [ओण्णाए दंतुरगा] वंसकडगंसि प्द्दुगोही॥4-336490 ॥ ॥ 29 // ततो पुरिमतालं एति, तन्य वग्गुरो णाम सेट्ठी, तस्म भद्दा मारिया वंशा अवियाउरी जानुकोप्परमाता, बहनि देवसतोवाइ । श्र Page #293 -------------------------------------------------------------------------- ________________ परिमताते महिमा उप निराका ॥ 295 ॥ मायाणि कार्ड परिमंता, अमया मगडमुहे उज्जाणियाए गाणि, तत्थ पासंति जुनदेउल सडितपडित, तरच मल्लिसामिणो पडिमा, जर्मसति, तेहि भणितं-जदि अम्ह दारो वा दारिया वा पयाति ता एत देउलं करेमो, एतम्मचाणि य होमो, एवं जमसिचा गयाणि, तत्व य अहामनिहियाए वाणमंतरीदेवयाए पाडिहेरं कतं, आहुतो गम्भो, जं चेष आहूतो तं च देवउलं काउमारदाणि, अतीव पूजं तिसझ करेंति, पब्वैया य अलिपति, एवं मो सानो जातो । इतो य सामी विहरमाणो सगडमुहस्स उज्जाजस्स गरस्स य अंतरा पडिम टिनो । नेणं कालेणं नेण समाएणं ईसाणे देविदे देवराया जहा अमिसंगे जाव जाणविमाणेणं सब्विनाए सामी तिक्खुत्तो आयाहिणपयाहिण काऊण वंदति णमसति, णमंसित्ता जाब पंजलिकडे भगवतो चरित आयातमाणे सामिमि । दिवदिडीए पज्जुवामेमाणे चिदुनि, वग्गुरो य ते कालं हातो ओल्लपडसाडओ सपरिजणो महता डीए विविहङसुमहत्वगतो तं आयतणमचतो जाति तं च वितिवयमाण ईसाणिदो पामति, मणति य--मो वग्गुरा ! तुम पचासतित्वगरस्स महिम न । करेसि, दो पडिम अच्चतो जासि, जा एस महतिमहावीरवमाणसामी जगनाहेति लोगज्जेति, सो आगठो मिच्छादुकट काउं खामेति महिम करेति । ततो सामी उण्णाग वञ्चति, तत्थ अंतरा वधुवर सपडिहुतं एति, वाणि पुण दोवि विरूवाणि दंविल्लमाणि प, तत्व गोसालो मणति-अहो इमो सुसंजोगो, 'तत्तिल्लो पहराओ जाणति दरेवि जो जहि वसति । जे जस्स होति सरिस तस्स । वितिज्जयं देति ॥ 1 ॥ जाहे ण ठाति ताहे ताहिं पिडित्ता बद्धो, ताहे वंसीकुडंगे छूढो । तत्थ पडितो उत्ताणओ अच्छति, कावाहरति य सामि, तत्व मिद्धत्यो मणति-सतं कर्ड, नो साहे सामि अरं गतुं पडिच्छति, पच्छा ते मणति--पूर्ण एस नाएपस्स देवज्जगस्स पीढियावाहो वा छत्तघरो वा आसि ओसद्वितो, तो में एड, ततो भुको, अ मणति-पहिएहिं ओतारिजो .... ॥ 295 ॥ Page #294 -------------------------------------------------------------------------- ________________ बनायें - - - भी सामि अन्त दट्टण । बावश्यक पर मोमियाजालादेति गोवकोहे य सि जिणुएसमो । रायगिहनवासं भवज्जभूमी बहुदसग्मा ॥4-3449shaadii विहारः उपोषणात सो विहरंतो सामी गोभूमी बच्चति, तत्य अंतरा अडविषर्ण, सदा गावाओ चरति तेष गोभूमी । तस्य मोसालो मोवासब नियुकोमणति को कज्जलाढा! एस पंथा कहिं बच्चति ?, जलाढा णाम मेकच्छा ( मेच्छा ), वाहे ते गोवा मर्मति-कीम अकोमसि, से मशक्जिसुगए मुयपुना मुद्दष्ट अकोमामि, तुम्भे एरिमगा मेच्छा, ताहे तेहि मिलित्ता पिष्ट्रिऊण वित्ता सीसु छूढो, तत्व अमेहि पुनो मोइनो अणुकंपाए, ततो विहरता रायगिहं ग्ता। तत्य अहम वासार, चाउम्माससमण, विचित्रे व अमिग्महे, नाहि परिचा सरदे समतीए दिट्ठन करेनि, मामी चिनेति-पई कम्म ण सका णिज्जरेउं, ताहे सतेमेव अत्वारियदितं पठिकप्पति, महा एमरस कुरियम्स साली जाता, ताहे सो कप्पडियपंथिए भणति-तुम्म हीच्छित मत्तं देमि मम लुणह, पच्छा मे जहासुई पहा एवं सो ओवातेण लुणावेनि, एवं चेव ममचि बहु~ कम्मं अच्छति, एतं ta'cchAriehiM णिज्जरावेमध्यति य अणारियदेसेसु, बा साहायज्ञभूमि सुद्धभूमि च बच्चनि, ते णिरणुकंपा णिहया य, तत्य विहरितो, तत्थ सो अणारिजो जपो हीलति मिति अ मरेसु 'छुच्छुकरेंति आहेसु समणं कुस्करा दस्तु' ति (8-83 ) एवमादि, तदा य किर वासारतो, तमि जणवए केगा विनियोगेण लेहडो आसी वसहीवि न लन्मति । तस्य य छम्मासे अणिच्चजागारिय विहरति । एस नवमो वासरचो । अणियतवास सिद्धत्थपुरं तिलत्यंषपुच्छ णिप्फत्ती । उप्पाडेति अणज्जो गोसालो वासबहुलाए ॥ 4-354492 ॥ - - - - - - Page #295 -------------------------------------------------------------------------- ________________ आवश्यक पूर्वी उपोचावे निर्युक्तौ ॥ 297 ॥ तो निरमता परपदे, सिद्धपुरं गता, सिद्धत्यपुराओ य कुंमागामं संपत्थिया, तत्थ अंतरा एगो तिलथंमओ, तं गोसालो भणति - भगवं ! एस तिलर्थमओ किं निप्फज्जिहिति नवति 1, सामी ममै निष्फज्जिद्दी, एते य सच पुजीवा बोहता एतस्सेव तिलभस्य एगए मिंवलियाए पचायाहिंति, तेण असतेण अक्कमिना सले उप्पाडितो एगते म एडिज महासंनिहितेहि म देवहि 'मा भगवं मिच्छावादी भवतु त्ति vRI, आसत्यो बहुला य गारी जगता तेण य परमेन, -ताए surega vikkhato, to पट्टितो पुप्फा य पञ्चायाता, ताहे कुंमागाम संपला । तस्स बाहिं वेसियायणो चालतवस्ती आतावेति, वस्त्र पुल बेसिवायणस्स का उत्पत्ती 1 / गोबरगा गोसम्मी बेमियाणपाणामा । कुंमग्गामाआवण गोसाले कोहण पट्टो ॥ 4-36 1,493 / / श्रेणं काळेणं तेण समस्यां बाए नवरी राममिस्स य अन्तरा मोन्दरगामो तत्थ गोमंग्वी नाम कुटुंबिओ, जो तेसि आमौराण अभिक्ती, क्रस बंधुमती भज्जा अधिग्राइणी. इतो व तम्स अदूरसामंते गामो चोरेर हतो, ते हंतूण मंदिरगृह व काऊण पंचाहत भाव अरिष्पवता परंमि मारिते चेंडण समं गहिता, सा तं बेड छट्टाविता, सो चेडो नेण गोसखिणा गोरुवाण गण दिडो, गहितो ब, अप्पणिज्जिताए महिलिताए दिलो, तत्थ य पगासितं जहा मम महिलाए गूढो गन्मो ग्रासी, व्रत्थ छगलयं मारता कोहिकांध करेला अतिश्राणवत्थेण ठिता, सन्वं जं इनिकायां तं कीरति सोऽवेइ ताब एवं संबद्धृति सावि से माता चैपाए विक्कीमा, सिवाए बेरीए गहिया, एस ममं धृतत्ति, ताए जो गणियाणं उबवारी ते सिखाविया, सातत्य णामविग्गता गणिया जाता, सो व मोखिमपुतो तरुणो जातो, श्रयमगडहिं चंप गतो, वयंसगा य से, सो तत्थ नागरं जणं पेच्छति जहिच्छियं अभिरमंत, तस्साभा तिलस्तंनः बैसेर्स्नोत्पचिः ॥ 29 ॥ Page #296 -------------------------------------------------------------------------- ________________ इच्छा जाता अहंषि साब स्मामि, मो तत्व गतो वेस, तत्थ सच्चेव से माता अभिरुतिता, मोल्लं देति, दियाले काटेऊण अप्पा आवश्यक बच्चति, तत्व तस्स वच्चतस्स अंतरा पाओ अमेजोण लिनो, सो जाणति इमो मम पादोज बज्जति कपि ग्रहो, तत्वंतर एतस्स इलदेवता, सा चिंता-मा अकिञ्चमायरतु, गोडेमिनि तत्य गोदए गाविं सवच्छ विउच्चति, विगुरुविऊन अच्छति, उपादान ताहे सोपातं तस्स वच्छयस्स उवरि फुमति, ताहे सो वच्छतो भणति-एम ममं अंमो मीढलेतयं पादं उपरि इसनि, साहे। नियुक्तो सा गावी माणुसियाए वायाए भणति-कि तुम पुत्ता ! अद्धिनि करेसि ,एमो य अज्ज मायाए समं वासं गच्छति, ते एम रिसर्य अकिन्य-यबसवि, अचं किम काहिति, नाहे तं सोऊणं तम्स चिंता जाता, भणति-गटो पुच्छीहामि, साहे परिहो पुच्छति-का तुन्ज उप्पची !, ताहे मणति-कि तुम उप्पत्तीए 1, मा महिलामावं दाएति, ताई सो भणति-अपि एसिय व मोल्लं देमि साह सम्भाव, सीए सवहमाबिनाए सवं मिट्ठ, ताहे सो निग्गतो, सग्माम गतो, अम्मापितरो पुच्छति, ताविसाईति. ताहे सो ताव असितो ठितो जान से कहितं, ताहे सो तं मात वेमाओ मोएता पच्छा विराग गतो, एतावस्था विसपनि पामामार पञ्चजाए पञ्चइओ एसा उप्पत्ती । / सोय विहरंतो कालं कुम्मग्गामे आवावेति, तस्स छप्पदीजो जहादितो आइन्चताविता पति, जीवहियाए पडियाओ मीसे छुमति, तं गोसालो दलण ओसरिता तत्थ गतो भणति-किं मणी पितो उयाहु जरा। सेज्जातरो', कोर्थः -'मन ब्राने' हावा प्रव्रजितो नेति, अहवा किं इत्थी पुरिसे , एकसि दो तिथिवारे, वाहे चेसियापनो हो ये निसिरीत, ताहे सामिणा तम्म अणुकंपवाए सिपायणस्स उसिमतेयपडिसाहरणवाए एत्वंवरा सीवलिता लेस्सा मिसि। रिवा, साजरीवं बाहिरओ वेढेति उसिणा तेयलस्मा, मगवतो सीतलिता देवल्लेसा अम्मतरी वेढेति, स्वरा परिचयति सा वत्येव RESEXSEXXX ॥ 298 // - - Page #297 -------------------------------------------------------------------------- ________________ वेसावन सीतलाए विजनविता, ताई मो भगवतो लकिं पामित्ता मणति-से गतमेतं मग । गतमेत भगवंगाणामि जहा तुम सीसो आवश्यक समह, ताहे गोमालो पुच्छति-सामी ! किं एस जयासेज्जातरो पलवति', सामिणो कहितं-जहा पन्नत्तीप, ताहे मीतो पुच्छतिउपोदयात । भगवं । किह सखित्तबिउलतेयलम्मो भवति ?, भगवं भणति-जे णं मोसाला! छछरेण अणिक्खिचेण तवोकम्मेण आपादेवि नियुक्ती पारगए सणहाए कम्मासपिडियाए एगेण व वियडासएणं जावति जाब छम्मासा, सेण संखिचविउलतेयलेस्से मवतित्ति । अभदा सामी कुमग्गामाओ सिद्धत्यपुर संपत्थिनो, पुणरवि निलयंभस्स अदरमामतेण जाव वतिववति ताहे पुच्छद-भगवं जहा न निप्फ्॥299॥ | णो, मगवता कहितं-जहा निष्फण्णा, तं एवं वणकरण पौपरिहारो, पौटपरिहारो नाम पगवत्य परावयै तस्मिन्नेव सरीरके उववजंति ते, सो असद्दहंतो गतूर्ण tilasa~galiyaM हस्धे पष्फोर्डचा ते तिले गणेमाणो भणति एवं सम्बजीवावि पयोदृपरिहारंति, णितिसवाद घणिनमवलंबिता न करोति जं मगवता उपदिद्रु, जहा संखितविपुलतेयलम्सो भवति । ताहे सो सामिस्स मूलाओ ओफिरो सावत्थीए कैमगारसालाए टिनो, तेयनिसर्ग आआवेति, छहि मासेहिं सखित्तविपुलतेयलेस्सो जातो, कूपतडे दामीए विनासितो, पच्छा छहिसाचरा आगता, ताहे निमित्तौल्लाओ से कहितो, एवं सो अजिणो जिणपलावी बिहरति । एसा से अक्त्या। 2 वेमालाए परिमं ईइभमुणिओत्ति नत्य गणरापा । पूपति संग्वणामो चित्तो णावाग भगिणिसुतो 4-374494 भगवपि देसालि पगरि संपत्ता, तत्थ मखो जाम गणगया. सिद्धत्थरमो मिलो, सो त पूजेति, पच्छा वाणिपग्गामं पावितो, का तत्यंतरा गडैना णदी. मामी णायाए उनियो, ते णाविया सामि भणति-देहि मोलं, एवं वाईति, तत्थ संसरभो भाइणेज्जो । चिचो णाम इकाए गएल्लो गावाकडएण पति, ताह तेण भोइतो महितो या uOM ॥ 29 ॥ Page #298 -------------------------------------------------------------------------- ________________ बावश्यक उपाचात नियुको ॥ 30 ॥ वाणिषगामायावण आणंदो आहि परिसहसहत्ति माथीए मार जित्तरमो सासरह महि ॥ 4-381495 / / / मद्राचा प्रतिमा साह वाणियग्गामं गतो, तम्स बाहिं पडिम ठितो, तत्थ आणदो नाम समणोबासगो chaQchadreNa आतावति, तस्स प मोहिमाण उप्पचं, जाप सिस्थगर पंच्छति, तं वंदति णमंसनि, भणति य-अहो सामी परीसहा अधियासिज्जति, वागरति स जहा। एच्चिरेण कालेणं तुम केवलनाणं उपज्जिहिति पूजेति य । पच्छा मामी सावत्थि गतो, सत्य दसम वासार विचित्र तबोकम ठाणादीहि । पहिमा भामहाभद्दमश्वतोभा पहामिया चुरो। अट्ट या पीसाऽऽणंदे पहुलियतह उजितिय विवा॥4-39।496॥ ततो साणुलद्वितं जाम माम मतो. तत्थ भई पडिम ठाति, केरिमिया महा?, पुवाहुत्तो दिवस अच्छति, पच्छा रसिं। दाहिणहुत्तो अवग्ण दिवस उनण पनि, एवं छ?ण भनण णिद्विता । नहरि ण चव पारेति, अपारितो चेव महामई ठाति, सा पुण पुवाए दिमाए अहोरत्त, एवं चउमुवि चनारि अहोरत्ता, एवं दसमेण णिहिता । ताहे अपारितो चव सव्वतोमई पडिम ठाति, | सा एण सव्वतोभद्दा इंदाए अहोरतं, पन्छा अग्गयाए, एवं दमसुवि दिसासु सम्बासु, विमलाए जाई उडालोतियाणि दचाणि । वाणिशाति, तमाए विडिल्लाई, cauge do दिवसा दो रातिओ, अह चत्तारि दिवसा चत्वारि रातीतो, वीसं दस दिवसा दम राई, I॥300 ॥ एवं एसा इसीह दिवसेहिं बात्रीसामेण शिवाति । पच्छा तामु सम्मत्तासु आणदस्स गाहावतिस्स घरे बहुलियाए दासीए महाल मसिणीर मायणाणि खणीकरतीए दोसीण छउकामाए मामी पविट्ठो, ताए मप्रति किं भगवं । एतेण अहो । , सामिणा पाणी Page #299 -------------------------------------------------------------------------- ________________ सममः कोपसमोः उपाधान पसारितो, साए परमाए सद्धाए दिलं, पंन दिव्वाणि, मन्थयो घोओ, अदासीकता । आवश्यक दाभूमी बहुमेच्छा पेढालग्गाममागमो भगवं । पोलासयंमी ठिगराई महापडिम ॥ 4-401427 / / ततो सामी दढभूमी गतो. तीसे बाहि पेढाले नाम उज्जाणं, तस्य पोलासं चीतपं, सत्य अहमेणं भनेण अप्पाणएण ईसिंपनियुक्तीसग्मारगण, इसिपम्भारगतो नाम ईसि ओणओ कामओ, एगपोग्गलनिरुद्धदिही अणिमिसणपणो तत्यवि जे अचित्तपोग्गला तेसु दिहि निवेसेति, सचित्तेहि दिट्टी अप्पाइजनि, जहा दुष्वाए, जहाममवं सेसाणिवि भासियन्वाणि । अहापणिहितेहिं गत्तेहिं सञ्चिदिएहिं सागुत्तेहिं दोवि पादे माटु बग्धारियपाणी एगराइयं महापडिमं त्थितो॥ ससको य देवराया सभागना भणनि हरिसितो वयणं । तित्रिवि लोग समस्या जिणवीरमणं चले जे ॥ 4-411498॥ सोहम्मकप्पवासी देवो सकस्म मा अमरिमेण । मामाणियसंगमओ बेति सुरिंद पडिणिविट्ठो ॥ 4-422499 / लोकं असमत्यति बेहए तस्स चालण काउं । अज्जैव पासह श्मं मम वसगे भट्ठजोगतवं ॥ 4-431500 ॥ ल अह आगतो तुरंतो देखो मकस्ममो अमरिसेणं |कासी य य (ह) उपसर्ग मिच्छादिट्टी पडिनिविष्ठी । / 4-44 / 501 // * तेण कालेणं तेणं समएणं सक्के देविंद देवराया जहा अवहारे जाव बहहिं देवेहि देवीहि च सदि सपरिवुडे विहरति जाब सामि च तहागतं ओहिणा आमोएनि, आमोएना हतुवचिन आणदिए जाब सिरसावन मत्यए अंजलि कटु एवं बयासी-जमो त्पुर्ण अरहताणं जाव सिद्धिगतिणामधेर्य ठाणं संपताण, णमोऽन्धुणं समजस्स भगवतो महतिमहावीरवदमाणसामिस्स गातकुलप Page #300 -------------------------------------------------------------------------- ________________ संयमिनः उपोदवाती श्री रवडेसयस्स विन्धगरस्म सहसंबुद्धम्स, पुरिसोत्तमम्स पुरियमीहम्स पुरिमवरपुंडरियस्म पुरिसवरगंधहन्थिस्स, अमयदयम्म जाव51 आवश्यक ठाणं संपावितुकामम्म, वंदामि णं मगनं तिलोगवीरं नन्थ गत इहगने, पासतु मे भगवं तत्थ गए इहगतंतिकटु वंदतित्राचार shriiciircuunnauN| नभंसति नमसिना जाच सीहामणवर्गमि पुरत्याभिमुहे मंत्रिसके । तए णं से सके देविंदे सामिगुणानिसयाक्सप्पमाणहियए नियुक्ती एवं उप्पत्रंदिजमाणहियए. हियए मंभंते जाव हरिमवमविसप्पमाणहियए घारायणीमसुरभिकुसुमचंचुमालैयऊसवियरोभकूचे वियसियचरकमलाणणवयणे बहरे मामाणियतायनिंसगादयो देवा य देवीओ प आमतता एवं वयासी- मो देवा ! समणे भगवं ॥ 30 ॥ महावीरे सिलोगमहाबीरे निम्नं बोमटुकाए चियत्तदेहे जे केति उवमग्गा समुप्पज्जात, तंजहा- दिल्बा वा माणुस्सा वा निरिक्ख जोणिया वा पडिलोमा वा अणुलोमा या, सत्य पडिले.म, बागे, ना जाव कण आउडेजा, अणुलोमा वंदेज्ज जाच पज्जुवाहै सज्ज वा, ते सव्वे सम्म महनि जाव अहियासेति । तए णं से भगवं समणे इरियाममिते भासाममिते जाव पारिद्वारणियासमिते । मणसमिए वतिसमिते कायसमिते मणगुत्त वतिगुचे कायगुने गुनिदिए गुत्तभयारी अकोहे अमाणे अमाए अलोम संते पसंते उवसते पडिणिबुडे अणासवे अममे चणे छिमसोते निरूबलेवे कंसपाती इव मुकतोये संखे इव निरंगणे जच्चकणगंव जायसवे आईसपलिभा इव पागडमारे जीवेविव अप्पडिहतगती गगणमिव निरालंबणे वायुरिख अप्पडिबढे सारयसलिलव सुदहियए । पुक्खरंप व निरुवलेवे कुम्मे इस गुत्तिदिए खम्गिविसाण व एमजाए विहम इव विप्पमुक्के मारंडपरखी विव अप्पमचे मंदरो 41302 विव अप्पकप सागरो विव गंभीरे चंदोचिव सोमलेस्से सूरो विव दित्ततेये जरविव सोंडीरे सीहोविव दुदरिसे वसमोविच जायस्थामे वसुंधराविव सनफासविसहे मुहतहुतासणोविच तेयसा जलते, णत्यि गं तस्स मगवतो कत्थति पडिबंधे मवनि, तेजहा Page #301 -------------------------------------------------------------------------- ________________ श्री * BREAK ** दव्यतो जाव मावतो, दबतो इह खलु माता मे पिता मे जाव सच्चिताचित्तमीसएमु वा दसु, एवं तस्स ण मरति, खेतोला भावश्यक गामे या जगरे वा रखे वा खेने वा खले वा घरे वा जाव अंगणे वा, एवं तस्स ण मवति, कालतो- समए वा आवलिवाए वा उपोदयात आणापाणूए वा थोवे वा खणे वा लवे वा मुहुसे वा दिवम वा अहोरचे वा पक्खे वा मासे वा उहुए वा अयणे वा संवच्छरे वा 4 नियुक्ती अन्नतेर वा दोहकालसंजोगे, एवं तस्म ण मति । भावतो-कोहे वा [क] पेज्जे वा दोसे वा कलहे वा जन्मस्साणे वा पेसुनेचा है ॥ 30 ॥ IPI परपरिवादे वा अरनिरतीएवा मायामोमे वा मिच्छादसणसल्ले वा, एवं तस्स ण भवति । से ण मगवं वासापासवज्ज अदु गेम्हहेमतियाई मासाई गामे एगरादीए णगरे पंचराइए ववगयहस्ससोगजरतिरतिमयपरि-18 दिनासे णिरहंकारे लहुभूए अगंध वासीचंदणसमाणकप्पे समतिणमणिलेठुकंचणे समसुदृदुक्खे इहलोयपरलोयाप्पडिव जीवियमरणे IPI निराषकखी मंमारपारगामी कंमसंगणिग्यातणढाए अभुट्टिते, एवं च णं विह्र्ति। ___अहो मग तिलोगवीर तिलोगमारे तिलोगम्महितपरकमे तेलोकं अभिभूत द्विते, जसका केणै देवेण दाणवेण वा जाव 8 तेलोकेण वा प्राणाओ मणागमवि चालेउतिकटु वंदति णमंसति । | इतो य संगमको सोधम्मकप्पयामी देवो सकसामाणिओ अभवसिद्धीओ, सो मणति-अहो देवराश रागेण उल्लावेति, को 303॥ नाम माणुसमेत्तो देवण न चालिज्जति ?, अज्जेवणं अहं चालेमिति, ताहे सको न पारवि, मा जाणिहिति परनिस्माए मगर्व । तोकम्म करतित्ति । एवं सो आग्तो। ** * Page #302 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णी उपोषात निर्युक्तौ ॥ 304 ॥ वली 1 पित्रीलियाओ 2 उहंसा 3 वेब तहय उण्होला 4 / विच्य 5 नडला 6 सप्पा 7 व मूसगा 8 देव अहमगा ॥ 4-45 ॥ 502 // हन्थिणियाओ 10 पिसायर 11 घोररूयवरथे य 12 / मेरो 13 मे 14 सूतो 15 आगच्छ पक्षणो य तथा 16 ॥ 4-46 / / 503 // वरवान 17 कलंकलिया 18 कालचक्रं तद्देव य 19 / पामा उवसग्गे 20 बीसहमे तहय अणुलोमे ॥ 4-47 ॥ 504 // ताई सामिस्स उवरिं वज्जीवसि च वरिसेति जाव अच्छाणि कला व सव्वसीताणि पूरियाणि निरुस्सासो जातो, वेण सामी तिलतुसतिभागमेपि झाणाओ ण चलितो । ताहे तो तं साहरिता ताहे कीडियाओ विउव्वति, वज्जडाओ समंततो । बिलग्गातो खायंति, अनाओ सोहि अंतोमरीरगं अणुपरिमिता अण्ण सोचण अतिति अमेण पिंति, चालणी जारिसो कजो, तहवि भगवं न चलिओ । ताहे उगे विव्वति वज्जतुंडे, जे लोहितं एगेण पहारेण णीणिति । जाहे तहवि ण सक्का वा उण्डेलाजो बिउव्वति । उण्होला सेल्लपातियाओ । तातो तिक्खेहिं तुंडेहिं अनीष दर्शवि, जहा जहा उवसगं करेति तहा तहा सामी अतीव शाणेण जप्पार्ण माषेति, जहा- 'तुमए चेत्र कतमिणं, ण सुद्धचारिस्स दिस्सए दंडो' / जाहे म सका ताहे विच्चुए बिउव्दति, ते खायंति । तहवि ण सका, वाहे गौले बिउव्यनि, से तिक्खाहि दादाहिं दसति, खंडखंडाई च अवर्णेति पच्छा सप्पे बिसरोसमंपुणे संगमक कृता उपसर्गाः ॥ 304 ॥ Page #303 -------------------------------------------------------------------------- ________________ IP उग्गविस डाहजरकाराए जहा कामदेवस्म, नेहिषि ण सका । पन्छा मसए विउबर, ते तिक्खाहिं दाढहिं दसंति, खंडाणि य आवश्यक अवणेता तत्थव कामिरति मुनपुरिम, नो अतुला वेयणा । जाहे सका ताहे हत्थिरूचं विउन्धति, जहा कामदेवे, तेण हत्यिरूपेण संगमक चूणा सोंडाए गहाय सत्तट्टतले आगाम उचिहिना पच्छा दंतमुसलहिं पडिग्छति, पुणोवि भूमीए ओविंधति, चलणतलेहिं मंदरगरुएहिं का उपसगोः साल मलेति । जाहेण सका नाहे हस्थिणियाम्यं विउन्नति, ताह हथिणिया मुंडएहिं देतेहिं विधति फालेति य, पच्छा कातितण सिंचति. नियुक्ती तिमि य मुचचिक्खाल्लं ग्यारे पाडना चलणहि मलेति । जाहेण सका ताहे पिसायरूचं पिउवात, जहा कामदेवस्स, तेण उबसग्ग ॥ 305 किरति । जाहे ण मका नाहे बम्बस्त्र विउधति, सो दाढाहि य नक्खेहि य फालेति, खारकाइएण य सिंचति । जाहे ण सका ताहे * सिद्धत्थरायरूत्रं विउचनि, मो कट्टाणि कलुगाणि विलयति--एहि पुत्तगा 1, विभासा, मा उज्झाहि । ताहे तिसलाविभासा ! जाहेर सण सका ताहे सून, किह ?, सो नतो संधावार विउधति, सा परिपरंतेसु आयासितो, तस्थ सूतो पत्थरे अलभंतो दोहवि पादाण 4 | मज्झ बजरिंग जालना पायाण उवरि उक्सलियं काउं पयही । जाहे एएणविण मका तओ पकणं विउबति, सो ताणि पंजरगाणि बाहासु गलए य कनमु य ओलएति, ने सउणा गातं तुंडहिं खायति बिंधति य, सम्म काइयं च चोसिरंति । पच्छा खरवायं विउव्वति, जण मको मंदाधि चालेउ, न पुग मामो चलै, तेणुविहिता 2 पाडेति । पच्छा कलंकलितावायं विउन्यति, तेण जहा चकाइदओ तहा भमाहिज्जइ, णत्तिआवेन था । गर्वपि ण सका नाहे कालचकं विउब्बति, तं विउधिऊण उट्ठ गगणगतलं गतो एतादृणं मारमिनि मुयनि बजामणिसंनिभ, ज मंदरपि चुरेज्जा, तेण पहारेण भगवं वाव निम्बुड्डो जार अग्ग्न्न्हा। हत्याणं । जाहे तेणवि ण सको ताई नितेति-न सको एम मारेउंति अणुलोमे करेमि । ताहे सामाणियदेविष्टि देवो दाएति, so Xxx ॥ 3 / Page #304 -------------------------------------------------------------------------- ________________ % * * नियुक्ती * * 4 विमाणगतो भणति य-बरेह महगिमि ! निष्फनी सम्गमोक्याण । नाहे पभायं विउज्वनि, लोगो मदो चंकमितुं पयनो, मणति-4 देवीकता आवश्यक । देवज्जमा ! अज्जवि अपछसि?, भगपि कालमाणेण जाणति जहा ण तात्र पमायति जाव सभावपहायति, एम बीसतिमो । अत्रे उपसगाः उपोद्घात मणंति जहा किर दिव्यं देविष्टुइं दिन देवजुनि दिग्वं देवपमा उबदसेति, मणोहरे य सहरूवगंधरसफरिसे मुसभिते छप्पिय 18 उडू मणु माडलं नाणं विहां महारि विचित्तवरपुष्फबद्दलं सुगंधि रम्म, तह मेहबद्दलं विचिनं, मेति य इत्थिया सुरूवा, पेसेइ य अच्छ्। सुरम्मा मोम्मा मञ्चंगसुंदरीओ पहाणमहिलागुणेहिं जुसा अकंतविमप्पिमयुयमूपालकुंमसंठितविसिट्ठचलणा ॥ 306 ॥ उज्जुमयुयपीवरसुमाहतंगुलीओ अम्भुननरयिततलिणतंत्रसुनिभरुयिरणिदणक्खा रोमरहितत्रलट्ठसंठियाजहन्नपसरवलक्षणाको प्पजंघजुयला मुणिमियमुणिगृहजाणुमंडलपमत्थमुबद्धसंधी कदलीखंभातिरेगर्मठिताणिव्वणसुकुमालमौयमंसलबविरलममसहितसुजातवट्टपीवरनिरंतरोस अट्ठावयवी निपटुमाउनपसत्यविच्छिन्नपिडुलमोणी वयणायामप्पमाणद्गुणितविसालमंसलसुबद्धजहणवरधारिणीओ बज्जविराइयषमत्थलकवणनिरोदरी निवलिबलिननणणमितमज्झिताओ उज्जुयसमसहितजच्चतणुकमिणनिदाएज्जलौहसुजातमौयमीवभत्तकनमोभतभाहरणिज्जगेमगनी गंगावतययाहिणावत्ततरंगभंगरविकिरणतरुणवोहिनायोमायतपउमगारवियडणाभा अणुब्भडयमन्थमुजामीणकुच्छी मननपामा गंगनपामा सुजातपासा मितमाझ्यपीजरैयपासा अकर9पकणगभयगनि टेल् ॥ 306 ॥ म्मलमुजातनिमबहतगातलट्ठीओ कंचणकलमप्पमाणसमसहितलहसुन्नुयआमेलगजमगजुपलवाडियाम्बुत्तयपीणरयितसंठिनपीवरपओहराओ भुजगाणुपुव्वतणुगगापुच्छवट्टममसहितणमितादेज्जललितचाहा तंवणहा मसलग्महत्या पीवरकोमलवरंगुली निबूपाणिलेहा रविममिमखवरचकमोन्थियषिमनसुविरनियपाणिलहा पीणुषयकक्खवकत्थीपएमा पडिपुनगलकबोला चतुरंगुलमुपमाण Page #305 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णो उपोमात नियुक्ती । / 307 ! | कंबुवरसरिसीवा मंगलम टिपमन्थहणुगा दाडिमपुष्फपगासपीवरपलं वकुंचिय वराहरा सुंदरुतरोडा दहिदगरयकुंद चंदवासंतिमओल अच्छिद विमलदमणा तुप्पलपत्तमौयमुमा लतालुजीहा कणवीरमुकुलाकुडिलान्भुग्गतौज्जुतुंगणासा सारदणघकमलकुमुदङवलयविमलदलनियरसरिस लक्खणपमन्थ अजिम्मकंनणयणा पतधवलायततंबलोयणा आणामियचावरुइलकिण्ड्स राइसंग यसुजाततणुकसिणिमया अल्लीणपमाणजुत्तमवणा सुमवणा पीणमङ्करमणिज्जगंडलेहा चौरंसपसत्थममनिडाला कोमृतिरयणियर विमलषडिपुनसम्मवयणः छत्तुनय उत्तिमंगा अकालपसिद्धिसुगंधदीहसिरया छत्तघयजुवधूमदामिणिकमंडलूकलसर्घटवाविसोत्थियपडागजवमच्छकुं महवरमगरज्झय सुकथालाकुसा अड्डावरसुप्पतिगमयूरमिरिअभिमंयतोरणमेदिणिउदधिच रपवर भवणधरगिरिधरआससलीलगजउमभमीहचामर अमस्वतिपहा उत्तमपसत्यबत्तीमलक्खणधरीओ हंससारित्यसुगतीओ कोइलमधुरगिरमराओ कंता सन्त्रस्म अणुमयात्र गतवलिपलियचंगच्यवनाहिदोहरगसोगमुका उच्चतण य णराण थोवृणमूसियाओ । इच्छितनेवत्थरैतरमणिज्जगहित वेसाओ केनहारगृहारपदत्तस्य णकुंडलवासुत्तगडेमजालमणिजालकणयजालयसुतयविउन्बितियकडयखड्गएगावलिकंठसुत्तमगर उरत्थंग वेज्जमणिमुत्तयचूलामणिकणयतिलयफुल्लयसिद्ध त्थियक अवालिस मिनरौसमचक्कयतलभंगयतुडियैत्थमालयहेरिसय पुरवलयपालंच अंगुलेज्जयवलक्ख दी णारमा लिया चंदमूरमालियाकंचिमेहलकला वपतरयपरिहश्यपादजालपेटियखिखिणिरयणोरुजालयवरने उचलणमालिया कणयणियलजालय मगरमुद्ध विरायमाणनौरपवलिय महाल भूसणधरीओ दसवनरागरहत रतमणहारमहग्घणा माणीमा मचानबोज्जो चक्खहरे बनफुरिमजुत्ते आगासकालियसमध्यमे असुर नियन्याओ आदरेण तुसारगोक्खीरहारद गरय पंटरदु गुल्लसुआमालसुकतरमणिज्जौ चरिज्जाणि पाउयाओ बराभरणभूसिताओ सव्वौयसुरभिकुसुमसुरैत देवीकृता उपसमोः ॥ 307 ॥ Page #306 -------------------------------------------------------------------------- ________________ 306 वाना उपसगो: चूर्णी श्री विचित्तमल्लपारिणीओ मुगंधचुर्णगरामवरवायषुप्फुत्तरपधिराइमाओ वरचंदणचीच्चताओ उत्तमचरधूवविताओ अघिअमस्मिआवश्यक रीजाओ दश्वकुसुममल्लदामगभंजलिपुडा चंदाणणाओ चंदविलासिणीओ चंडसमणिडालाओ उक्का इत्र उज्जोवेमा माणीओ विज्जुषणमिरीचिमूरदिपननय अधिकतरमंनिकामाओं सिंगारागारचारुबसाओ संयतगतहसितभणितचिट्ठितविलाससललिवनियुक्ती 4 लावनिपुणजुत्तोपयारकुमलाओ मुंदरबणजहणवयणकरचरणणयणलायभवनबजावणविलासकलियाओं सुरवरवधूओ सिरीसण वणीतमौलसुकुमालतुल्लफासाओ यवमतकलिकलसवातनिद्धनग्यमौलाओ सीमाओं कंताओ पियदंसणाओ मुसीलायो सिण्गार्र्सु॥30॥ नुइयाओवि पेच्छिऊष्पाप बर्ण मयभुम्मायजगजीओ, हमारसियमननिय पमनविसयमुहमुच्छिताओ समतिकवा य बालभावं । मजिसमजरढवयविहिताओं अनिवरमामचाकरूनिवहतमरगजायणकक्कसतरुणावयभावमुवगताओ smaavmvyNgsuNdrNgaao| तएणं ताओ सामि अप्पडिम्बस्त्रलायनजोदणमोहग्गापरिमितगुणसयमहस्मकलितं पहहिं मौपरोह अणुलोमेहि सिंगार-1 एहिं कोलुणिएहि उवसम्गहि उवमग्गाने । तप्पढमताए बहममरमणि भूमिभागं त्रिउन्नति, तत्थ थे अणेगसंभसयमंनिवदंजाब । सिरीए अतीव उपसाभमाणं पेच्छाइरमंडवं तत्थ णं दिवणगीसवादितविहिं उपदति, जाव जुत्ताचचारकलितानो हाऊण । सामिस्स पुरतो समामेव समोमर कति, समामेव पंनीओ बंधति, समामेव ओणमति, समामेव उनमंति, एवं महिता 2 संगता 2 |थिमिता 2 समामेव पमरंति 2 समामंत्र आउज्जविहाणाई गण्हंति, गण्डत्ता समामेव पवाईसु पगाईसु पच्चिसु पमुदितपस्कीलितगीतगंघव्यहरिमिनमगा मिरण एगतारं उरेणं मंद कंठण नार तिवह तिसमयरपकर तिगुंजावकं कुहरोवगूढं सुरवीअणप्रतिवरचारुरूवं गज्ज पज्ज कत्थं गेयं पदबद्धं पायपद्धं उक्खित्तपयतमंदरोईदयावसाणं सत्सरसमण्णागयं अट्ठरससंपउस एक्कार SPECISHERS ॥ 30 // Page #307 -------------------------------------------------------------------------- ________________ उपोदवान सालंकार छद्दोस विप्पमुक्कं अट्ठगुणोववेन रसं तित्थाणकरणसुद्धं सक्कतिदीहरकुंतवमततीतलताललवहगहसुसंपउत्तं मधुरं समं मावश्यक सललित मोहरं मौपरिभितपदमनारं दिलं गट्टं सज गेयं पगीता यात्रि होत्था। किंतं उद्मनाणं संखाण मेंगाणं मंखियाणं खरमुहीणं पेयाणं पिरिपिरियाण, आहर्मताणं पणवाणं पडहाण, अप्फालिन्ज देवीकता ताण मेमाणं होरंभाणं, नालिज्जताण भरीण सल्लरीणं इंदुमीण, आलिप्पताण मुरवाणं मुलिंगाणं, उत्तालिज्जताणं गंदीमुर्तिगाणं, उपसर्गाः । आलिंगगाणं पुत्तुयाणं गोमुहाण महलाणं, मुच्छिन्तीणं वीणाणं विवच्चीणं बलुक्कीणं फंदिज्जनीण भामरीण छन्मामरीण, प्रि॥30॥ | वायाणीणं सारिज्जतीणं पचीमगाणं मुघोमाण दिघोमाणं कुट्टिज्जताणं महतीणं कच्छमीण चित्रवीणाण, आमोडिज्जताणं आमो डगार्ण अंकाणं णउलाणं, लिपनाणं तुनकाणं तुंबवीणाणं, अन्छिज्जताणं मुकुदाणं दुइक्कीणं विखाणं, वाइजताणं करडाणं डिहिमकाणं किणिकाणं कडंबाणं, उत्तालिज्जताण दहरिकाणं कुब्बराणं कलासिकाणं, आतालिज्जंताणं तालाणं तोलाणं कंसतालाणं, हिज्जतीणं रिकिसिकाणं लनिकाणं मकरिकाणं सुसुमारिताणं, फुमिज्जताणं वसाणं वालाणं वेलूर्ण परिलीणं पञ्चगाणं, एत्रमा-16 दियाणं एगूणपत्राणं आउज्जविहाणाणं पवाइज्जताणं । तरणं से दिवे गीते दिल्वे वादिते दिव्चे जहे एवं अन्भुते सिंगारे ओराले मणुओं मणहरे ओम्मिज्जालामालाभूने कहक्कहभूते दिवे देवरमणे पवसे यावि होत्था । 1 तए ण ताओ देवीओ सामिम्स तप्पढमयाए सोत्थियसिरिवच्छणंदियावत्तबद्धमाणगभदासणकलसमच्छदप्पणमंगलपविमत्ति-12 दाणाम दिवं गविधि उवदसेनि, एवं दिव्य देविति जाव बत्तीसतिविद महविह उवदसइति, सामीवि समदरसी । जाहे ण सक्का Page #308 -------------------------------------------------------------------------- ________________ चूर्णी भी ताहे अवितिला कामाण मेथुणसंपगिद्धा य माहभरिया परिक्क काऊण पनेयं 2 मधुदिप सिंगारएहि य कलुणहि य उवमआवश्यकग्गेहि उवमग्गौं पवना याविन्या॥ IHI कृता I उपमाः उपोदवान * उरि सामिस्म मललितं णाणाविहचुण्डावासमय दिवं घाणमणणिन्दुतिकरि मुव्वौयकुसुमबुद्धिं पर्मुचमाणीओ णाणामणिनियुक्ती कणगरयणघटियणिधुरमेहलाग्वेण य दिसाओ परयंतीओ वयणमिणं ति मासकलुमा-मामि होल वसुल गाल गाह दनिन पिय कं. त रमण निग्षिण निन्थक्क च्छिन्न निक्किव अकनण्णुय मिढिलमात्र लुक्ख देव सब्बजीवरक्खग ण जुजामि अम्हे अणाहा अवयक्खितुं, तुम चलणओशयकारिया गुणसंकर! अम्ह तुम्हे विहूणा ण समन्था जीवितुं खणपि, किंवा तुज्क्ष इमेण गुणसमुदएण?, एवंविहस्स इमं च विगतघणविमलमसिमंडलोबम माग्यणवकमलकुमुदविमकुलदलनिकरसरिसणयणवयणपिवासागता ण सद्धामो । पेच्छिउ~ जे, अवलोए ना इनो अम्हे णाह! जा ते per3आमो वयणकमलं गयणुस्सवमच्छई जगस्स, एवं सप्पणयमधुराई पुणो कलुणगाणि वयणाणि जंपमाणी ओमानमौवगोचाई विवायलिसिसाणिय विहसितसकडक्खदिट्ठणिस्ससितमणितौबललिनललितधियगमणपणयखिज्जियपमादिताणि य परमाणीओवि जाहे न सक्का लाहे जामेव दिस पाउन्भूया जाब पडिगता । एवं अगाई अणुलोमा दसति । पन्छा भणनि-तुट्ठामि तुज्य महरिसि! बरेहि, किं देमि !, सम्ग वा समरीरं मि मोरख वा पाबेमि?, तित्रिवि लोए तुम पाएमु पाडेमि ! तिण्ह बा लोगाण तुम सामि करमि ?, एवं उवहतमतिविनाणोताहे वीरं प्साउण्। ओहीए निजमायतिमायति छज्जीवहितमेच ॥ 4-49 / 206 / / PAUSA |EO Page #309 -------------------------------------------------------------------------- ________________ संगमक उपसर्गाः उपोषात जाहेण तरति ना सुट्टतर पडिनिरमं गतो कल्ले कार्डनि । पुणोवि अणुकहति । आवश्यक वालुयपंथे नेणा माउल पारणग तत्थ काणच्छी । नत्तो सुभोम अंजलि सुच्छेत्तापय विहरूपं ॥ 4-50/507 ॥ चूणीं ताहे पमाते सामी बालुयानामग्गामा त पहावितो , नन्थ अंतरा पंच चोरमता विगुब्वति, वालुगं च जन्य सुप्पति, पच्छा नियुक्ती तेहिं माउलोति बाहितो पन्तयगुरुतग्गर्डि, सागनं च बज्जमरीरा देंति, जेहिं पबनावि फुट्टिज्जा । ताहे वालुगं गतो, सामी भि खं हिंडति, तत्थाऽवतुं भगवतो स्वं काछि अविरतियाण देति, जाओ तन्थ नरुणीओ तन्थ हम्मति, ताहे निग्गनो मगर्व । सुमोम वञ्चति, तत्थवि अनिगतो मिक्लायरियाए, नन्थवि आवरेना महिलाणं अंजलिकम्मं करेति, पच्छा नेहिवि पिट्टिजनि, ताहे । मगर्व णीति, पच्छा मुरंछना णाम गामी, नहि चननि, जाई अनिगतो मामी भिक्खाए ताहे इमो आवरेना विडरूवं विउच्चति, | तत्थ हसति य अट्टहासे य मुंबनि गायनि य काणच्छिया य जहा विडी तहा करेनि असिट्टाणि य मणनि, तत्थवि हम्मति, वाहे ततोदि णीति । मलए पिसायावं सिवम्वं हथिमीसग चेव । ओहसणं पडिमाण माण भक्को जवणपुच्छा । / 4-511.08 ॥ ततो मलयं गामं गनो, नन्थ पिलायचं विउव्वति, उम्मत्तयं भगवतो रूत्रं करता तत्थ अविरतियाओ अबतासेनि गण्हति 51य, तत्थ बेडरूवेहि छारयकयारम्म मरिजनि, लेटुपहिय हम्मनि, नाणि य बीहावति, ताणि छोडियपडियाणि णामति, नन्थवि दिकहिते हम्मति । ननो विनिग्गनो हन्धिमीम णाम गामो नहिं गतो, तन्थवि भगवं भिक्खायरियाए aigato, tatthavi bhagavato siva sh||311 Page #310 -------------------------------------------------------------------------- ________________ j श्री आवत्र मक चूर्णे उपमा निर्बुको ॥ 312 ॥ रूपं विउब्वति, सागारिमं च मे कमाइययं करेति, जाहे अविरहय पेच्छति ताहे उङ्केति, पच्छा हम्मति, ताहे भगवं चिंतति-एस निरार्म उडाईं करेति असणं च नम्हा गामं चैव न परिमामि चाहि अच्छामि, जने भणति - जहा पंचालदेवी तदा विशुष्यति, तदा किर पंचाला उच्चश्रो, ननो गामम्म चाहि~ निम्तो, जतो महिलाजूहं ततो सागारिएणं कसाइतेणं अच्छति, ताहे किर ढडसिवा पवता, जम्हा संकेण पूर्ति भगवंतहा ठिओ, नाहे सामी चिंतति- एस निरायं उड्डाई करेति तम्हा गामं चैव न अतिमि, एगंते अच्छामि, ताहे संगमओ ओहसति ण सक्कारी तुम ठाणाओ वालेडंति, पेच्छामि ता गामं अतिहि, ताहे सक्को आगतो, पुच्छति भगवं ! जत्ता मे 1 जवणिजं च मे 1 अब्याबाहं फाविहारं 1, वंदित्ता पडिगतो । ओलि खड्डुगरूवं संधिच्छेदो हमोति बज्यो । मोएह इंद्रजालिय तत्थ महाभूतिलो नाम । / 4-52 / 209 / / तासामी ठोसलिंगतो, दाहि पडिमं ठितो, ताहे मो देवो चिंतेति- एस ण पविसति, तो एत्थवि से ठियस्स करेमि, ताहे खुगरूवं बिउब्वित्ता संधि छिंदति, उनगरणेहिं गहिए, बत्तीए तत्थ गहितो, सो भगति मा मं इणह, अहं किं जाणामि, आयरितेग अर्ह पेसितो, कहिं मो?, एम बाहिं असुगउज्जाणे, तत्थ इम्मति बज्झति य. मारिज्जतुति बज्यो गीणिज, तत्थ भूतिलो नाम इंदजालितो, तेण सामी कुंडग्गामे दितो, ताहे सो मोएति, साइति य जहा- एस रामसिद्धत्यपुतो को खामितो य, खुइओ मग्गिओ, ण दिट्ठो, णायं जहा देवो मे उवसग्गं करेति । मोलि संघिसमागममागहओ रद्वितो पितृव्य्ण्सो। तोसलि प सस रज्जू बावर्स तोसली मोक्लो॥4-531510 ॥ 12. संगमक कृता उपसर्गाः Ag3M Page #311 -------------------------------------------------------------------------- ________________ संगमक कृता उपसगाः पनौं ॥ 313. 16 तसो भगवं मोसलि गमा, पाहि पडिम ठितो, इमो बुआगरूवं विउविता ख सपति, तरपवि तहेव चप्पति, पंधिऊणं नापयकाठमारिज्जइति, नत्य सुमागधों गाम रहिओ मामिस्स पितुवयसो, सो मोएति, कहितं च, खुशो गहितो, तहेब गट्ठी । ततो भगवं । तोसलिं गतो, नन्धवि वाहिं पडिम ठिती, तन्थवि देवो खुहरूवं विउवित्ता संधिमग्न सोहेति, पडिलेहेति य, सामिस्स पासे उपोदयात सन्याणि खत्तोवकरणाणि विगुवति. नाई सो खुडओ गहितो, तुर्म कीस पत्थ सोहेसि !, सो साहति-मम धम्मायरियो रतिं मा नियुक्ती कंटए मज्जावहिनि, सो रसिं ग्वण णीहिति, सो कहि?, कहिनो, गना, दिवो मामी, ताणि य परिपरंतेण पामति, गहितो, आणीतो, ताह उकलीस्तो, एकसिं रज्ज छिमो, एवं सत्त चारा छिनो, ताहे सिटुं तस्म तोसलियस्स खत्तियम्स, मो भणतियह एस अचागे, निहोसो, ते खुड्यं मम्गह, जाच ण दीमति, नाहे णाय ते जहा देवोत्ति । सिद्धत्यपुरे नेणाति कोसिओ आमवाणिओ मोवो वयगामहिंडणेमण बितियविणे yeti upsNto॥454211 // tato सिदत्यपुरं नाम गामो, तत्थ मगर्व गनो, तस्यवि तेण देवेण तहा कयं जहा तेणोति गहितो, तत्थ कोसिओ नाम आसवाणियओ, तेण मामी कुंडगामे दिवेल्लो , तेण मोयावितो, केती मणति-तत्थ कोसितो नाम आसवाणिजओ सामि दटुं निग्गमए अमंगलंति असि कहिऊण आगतो, सकेण तम्मेव उवरि दिनो, स मतो य, ततो मामी वयम्गाम गौलं पत्ती, तत्थ य तदिवसं छणो, मञ्बन्ध परमनं उवक्रबर्3इय, चिरं कालं तम्म देवस्म ठितगस्म उवसग्गं काउं. सामी चिंतेति-गता छम्मामा, मा गतो होज्जत्ति अतिगतो जाव अणेमणातो करेति, जाव सामी उवौनो पासनि, ताहे अद्धहिंडितो व नियनो, चाहि पडिम ठितो, 313 ॥ 4%*24 Page #312 -------------------------------------------------------------------------- ________________ 137सो य सामी ओहिणा आमोएड-किं भग्गपरिणामो नवनि?, ताहे सामी तहेव विसुद्धपरिणामो छज्जीवहिनं झायति, नाहे द्खें। संगमक आवश्यक आउद्यो, ण तीरेति चालेउति, जो एच्चिरेणवि कालेणं छम्मामेहि ण चलिओ एस दीडेणावि कालेणं ण सको चालेउ, नाह पादेमुन कृता पूणा पडितो मणति-सच्च सच्च जसको भणति, मर्च खामेमि । भगवं अहं भग्गपइन्ना तुझे समतपइन्ना । भणति य---- उपसगाः उपोद्घातात नियुक्तो वह हिंडहण करेमि किंचि इच्छा ण किंचि वत्तब्वो । तत्थेव वत्यषाली धेरी परमन्न वसुहारा । / 4-504512 ॥ जहा एत्ताहे अतीह पारेह, ण कगेमि उबसग्गं भग 1, सामी भणति-भोसंगमया ! NAI कस्सति य वत्तन्वो, इच्छाए. अतीमि ॥ 314 ॥ वाण वा, ता वीयदिवमे तत्थेव गामे मग हिंडमाणो वन्थवालथेरीए दोसीणेण पायसेण पडिलाभितो, पंच दिवाणि, एगे भणंति तदिवसं ताए खीरं ण लदं, रितियदिवसे ओहारेऊण उवस्वीडतं, तेण पडिलाभितो, पंच दिया। हा छम्मासे अणुबद्रं देवो कासी य सो तु उवसग्गं । दट्टण वयग्गामे बंदिय वीरं पडिनियत्तो । / 4-56013 / / देवो चु(ठि)तो महिटी सो मंदरक्लियाग सिहरंमि । परियरिओ सुरषहहिं तस्स य अपरोवमं सेसं ॥ 4-571514 / / इतो य सोहम्मे सल्वे देवा नदिवस उन्विग्गमणा अच्छति, संगमतो सोहम्मं गतो, तत्थ सक्को ते दट्टण परमुंहो भणनि देवे. / मो सुणह ! एस दुरप्पो, ण एनेण अम्हं चित्तरक्खा कता अमेमि च देवाण, पुणो य तित्थगरपडिणीओ, " एतेण अम्हं कज्ज, ला॥314॥ ंजसमासो निव्विसओ य कीरतु, ताहे पारण निच्छरो, सो मंदरचूलियाए उबरि जाणतणं विमाणेणं आगम्म ठितो, देवीहि । विनवितो नाओ विसज्जिनाओ. मेमा देवा देण बारिया, नस्स सागरोवमं एक सेसा ठिनी । RECERESKRK XXX 1 .---. . . Page #313 -------------------------------------------------------------------------- ________________ आवश्यक आलमिकादा विहारः पूर्णों उपोद्घाता नियुक्ती ॥ 31 ॥ आलभिय हरि पियपुच्छ जिनौवमग्गत्ति धोवमवसंसं । हरिसर सेयवि सावधि वंदपाडिमा यसको उ । (आलभियाग हरि विज्जु जिणस्स भत्तीए बन्दओ गइ । भगवं पिअपुच्छा जियौवसग्गत्ति धेवमयसंसं ॥ 21 ॥ हरिसह सेयचियाए सावत्थी बंधपडिम सको य । ओपरिउ पडिमाए लोगो आउहिओ वंदे । / 5.16 ॥ (इत्येवं गाथाद्वयं हारिभद्रीयवृत्तिगतं) ततो आलभियं गनो, तत्थ हरिविज्जुकुमारिंदो एनि, ताहे सो दिना मगवतो मदिम काऊण भणति-मग ! पिय पुच्छामि, मिच्छिमा उचसम्गा, बहुं गतं यावयं अवमेस, अचिरण ते कालेण केवलणाणं उप्पजिहिति । तनो सेयार्ययं गतो, तत्थ हरिस्सहो पियं पुच्छओ एनि, तनो सावन्थि गनी, चाहिं पडिमं रिता, तत्थ य लोगो खदपडिमाए महिमं करनि, सको ओहिं पौंजति, | जाव पेच्छद खंदपडिमाए पूर्य, सामि णाढायतिति, ओनिन्नो, सा य अलंकिता रहं विलग्गिआहीतीत्त, सक्को य आगतो, तं पडिम अणुपविट्ठो, ताहे पच्चक्कमिता, लोगो तुट्ठो देवो सयमेव रह विलग्गतित्ति, जाव सामी गंतूणं वंदति, ताहे लोगो आउट्टो, एस देवेदेवोत्ति महिमं करेंति जाव अच्छिनो। कोसंबी चंदसूरोतरणं वाणारसीय सस्को उ । रायगिहे ईसाणो महिला जणओ य धरणो y॥ 4-60517 / / ताहे सामी कोसंचिं गतो, तत्थ चंदवरा सविमाणा महिमं करेंति, पिवं च पुच्छंति, वाणारसीय सस्को पियं च पुच्छति, रायगिहे ईसाणो पियं पुस्छति, महिलाए वासारत्तो एक्कारसमो, चाउम्मासखमगं करेति, तत्थ धरणो आगतो पियं पुच्छओ, RANAS 4 ॥ 315 // / Page #314 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णो उपोद्घात नियुक्ती ॥ 316 ॥ जणओध महिमं करेति । ॥ बेसालि भूयणंदो चमप्पाओग सुंसुमारपुरे भोगपुरमिंदिकंडग माहिंदो व्यत्तिओ कुणति । / 4-60 / 518 / / ततो निम्तो सालि एति, तन्य भृताणंदो वियं पुच्छति, गाणं च वागरेति । पच्छा सुसुमाग्पुरं एति तत्थ चमरा उप्पतति जहा पण्णत्तीए, पच्छा भोगपुरं पनि, तन्थ माहिंदो णाम खत्तिओ सामि दट्टण सिंदिकंदएण आहणामिति पठाइनो, सिण्दिख्ज्जूरी। वारण सणकुमारी मंदिरगा में य पिउसका वंदे । मेंढियगामे गोवो वित्तासणयं च देविंदो । / 4-62 / 019 // एत्यंतरा सणकुमारो एति, तेण धाडितो तासितोय, पियं च पुच्छति, ततो दिग्गामं गतो, तत्थ गंदी नाम भगवतो पितुमित्तां, मो महेति । ततो मेंढियं एति, तन्थ गोवो जहा कंमारगामे, तत्थेव सक्केण तासितो वालरज्जुएणं आहर्णेनो कोसंबीए सपाणिउ अभिग्गहो पोमबहुलपाडिषण । चाउम्मास मिगावति विजय सुगुप्तो य णंदा य । 4 63 / 520 / / तथावादी चंपा दधिवाहण वसुमती वितियणामा । घण घषण मूलालोयण संपुल दाणे य पव्वज्जा । / 4-64 / 521 / / ततो कोचिंगतो । तन्थ य सयाणिओ राया, तस्स मिगावती देवी, तच्चावादी णाम धम्मपाढओ, सुगुत्तो अमच्चो, जंदा से महिला, सा समणोवासिया, सा सात्ति मिगावतीए वर्यसिया, तत्थेव नगरे घणावहो सेड्डी, तस्स भूला भारिया, एवं ते सकम्मसंपउत्ता अच्छेति । सामी य इमं एतारूवं अभिग्यहं अभिगम्हति चउम्बि-दष्वतो 4, दव्वतो-कुंमासे सुप्प वैशाल्यादां विहाय ॥ 316 ॥ Page #315 -------------------------------------------------------------------------- ________________ श्री कोणेणं, खिनओ एलुगं विक्खभैत्ता. कालओ नियत्तेसु भिक्खायरेसु, भावतो जदि रायध्या दासत्तणं पता णियलबद्धा मुंडि- कुलमाषाआवश्यक यसिरा रोयमाणी अम्मचट्ठिया, एवं कप्पति, समंण कम्पति, कालो य पोसबहुलपाडियो । एवं अभिग्गहं चतूर्ण को- भिग्रहः संचीए अच्छति, दिवसे दिवसे य भिक्खायरियं फासनि, किं निमित्त , बावीस परिसहा मिक्खायरियाए उदिज्जात, एवं उपादानाचत्तारि मासे कोसंचाए हिंटति, नाहे गंदाए. घरमणुपविट्ठो, ताते मामी जातो, ताए परेण आदरेण भिक्खा णीणिता, सा-18 कमी विनिम्गतो, सा अधिति पकता, नाहे दासीओ भणंति--ema devajjao dive dive enya eti, ताहे ताए न्नात्॥317॥ नूर्ण भगवती कोति अभिग्गही, ताहे निगर्व चेच अद्धिती जाया। मुगुप्तो अमच्चो आगतो, ताहे सो पुच्छतिभणतिकिं अद्विति करेमिई, नाए मे कहिनं, मणति-कि अम्हं अमञ्चलणेण?, एच्चिर कालं मामी मिक्खं ण लमति, किंच ते विभाणेणं ! जदि एतं अभिग्गहं ण जाणसि, तेण मा आसासिता, कल्ले समाणे दिवसे जहा लमति तहा करेमि । एताए 31कहाए बढमाणीए विजया णाम पडिहारी मिगावनीए मतिया, सा केणवि कारणेण आगता, सा तं उल्लाव सोऊणं । मिगावतीए साहनि, मिगावतीधि तं माउणं महता दुक्खेण अभिभृता, सा पेडगल्ता, अतीव अद्विति पकया, राया य 4 आगतो पुच्छनि, मणनि किं तुझ रज्जेण मए वा!, एवं मामिस्स एवतियं काले हिंडतस्म अभिग्गहो ग णज्जति, ण ंवा जाणास एत्थ विहरतं, तण आमामिना, तहा करेमि जहा कल्ले लमति, ताहे सुगुर्च अमच्चं सहावेति अंबाडति य, जहा तुम सामि आगनं ण जाणसि', अज्ज किर चउत्थो मासो हिंडंतस्स, ताहे तच्चावादी सदावितो, ताहे मो पुच्छति सयाणिएण-तुज धम्मसन्थे सत्रपासंडाणं आयारा आगता, ते तुम साहह, इमोवि मणितोत्तुमं बुदिबलिओ साह, ते भणति करन % Page #316 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूण उपोवनात निर्युक्तौ ॥ 318 ॥ अभिजाते अभिप्याओ दवजुत्ते य khe0 सत्त पिंडेसणाओ मत्त पाणेसणाओ, ताहे रना सव्वत्थ संदिडा, लोगेणवि परलोककविणा कता, सामी आगतो, ण य तेहि पगारेहिं गिण्हति, एवं च ताव एवं इओ य सयाणिओ पं पधाविओ दहिवाहणं गेण्डामित्ति, णावाकडरण गतो एमाए रतीए, अर्चितिया चव गगरी वेढिया, तत्थ दहिवाहणो पलातो, रमा जग्गहो घोसितो, एवं जग्गहे दिने दाहण वो धारणी देवी, तीसे धूया वसुमती, सा सह धूयाए एगेण ओट्ठिएण गहिता, राया नियत्तो, सो ur3इतो चिनेति, भणड य-एस मे भज्जा, हमें च दारिये विक्के, सा देवी तेण मणोमाणसिएण दुक्खएण अपणो धूयाए य एम ण णज्जति किं ममं पाहिति, एवं वार्ड, एवं मा अंतरा कालगता, पच्छा तस्स उट्टियस्स चिंता जाता दुई मए मणितं महिला होहितिनि, एतं न भणामि, मा एसावि मरिहिति तो मे मोल्लंपि ण होहिति, ताहे अणुवसंतेण आणिईता, वीडीए ओडिया, घणवाहेण दिट्ठा अणलंकितलावचा, अवस्सं रम्रो ईसरस्स वा एसा मा आवई पावउत्ति जत्तियं सो भणति तत्तिएण मोल्लंण गहिता, तेण समं ममं सुहं तत्थ गगरे आगमणं गमणं च होहितित्ति, तेण नियगं घरं गीता, पुच्छिता का सि तुमंति, ण साहति, पच्छा तेण प्रतत्ति गहिता, एवं सा हाणिता, मूलिगावि भणिता - जहा एस तुज्झ धूयत्ति एवं सा तत्थ जहा नियए घरे नह सुहंसुण अच्छति, तापवि सो सपरिजणो लोगो सीलेण य विषएण य मच्वा अप्पणिज्जओ कओ, ताहे ताणि भांति सव्वाणि - अहो हमा मीलचंदणत्ति, ताहे से वित्तियंपिय णामं कयं चंदणत्ति एव य कालो वच्चति । ताए य धरिणीए अवमाणो जायति मच्छरिज्जति य, को जाणति कयाइ एस एवं पडिवज्जेज्जा 1, ताहे अहं घरम अस्सामिणी भविस्यामि तीसे य वाला अतीव रमणिज्जाऽतिकिण्हा य, अभया कयाई सो सेट्टी मज्झ जणविरहिते आग ज चन्दन - बाला वृत्त । / 318 / / Page #317 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णी उपोष नियुक्ती ॥ 319 ॥ तो जाव णत्थि कोयि जो pAr3हे सोचेति, ताहे सा पाणितं गहात निग्गता, तेण वारिया, सा मह (DDA) ए पवेता, ताए धोवंतीए ते वाला बट्टेललगा फिड्डा, मा चिक्खल्ले पडिहितित्ति तस्य य हत्थे लीलाकङ्कतं तेण ते धरिता बद्धा य, मूला य ओलोयणवरगता पेच्छात, ताए णायं विणामिनं कज्जं, जदि किएस् परिणति तो अहं का?, सा सामिणी, वासो नगरेवि मे परिथ, जाव तरु णओ बाधी ताव णं तिगिच्छामिति मेडिमि निग्गए ताहे य ण्हावितं वाहरावेत्ता बोडाविता पियलेहि य बद्धा पिटिया य. परियणो य अजाए बारितो-जो वाणियगस्य माहति सो मम पन्थि, ताए सो पिल्लितल्लओ, घरे छोर्3अण शहिरि कुडंडिता, सो कमेण आगतो पुच्छति कर्हि चंदणा ?, न कोतिवि साहनि भएण, सो जाणति नूणं सा रमति उवरिं वा, एवं रतिंपि पुच्छिता, जा णति सा सुत्ता पूर्ण, चितियदिवमेविण दिड, ततिर दिवसे धणं पुच्छति, साहह, माने मारह, ताहे घेरदासी एगा चिनेति - किं मम जीवितेणं :, स जीवतु वराई, ताए कहितं असुगधरे, तेण उग्धाडिया, कुहाहतं पेच्छिता, क्रूरं पमग्गितो जाम (समा) वत्तीए पन्थि, वाहे कुंमासा दिट्ठा, ते दाउ~ लोहारघरं गतो जा णियलाणि हिंदावेओम, ताहे सा इत्थी जथा कूलं संभरितुमारद्धा एलुगं विक्खमतिचा, तेहिं पुरतो कहिं हिदयन्मंतरतो रोवति, सामी य अतिगतो, ताए चितियं एतं सामिस्स देमि मम एतं अधम्मफलं, मगति-मग 1 कप्पति, सामिणा पाणी पसारितो, चउन्विहोवि पुनो, पंच दिव्वाणि, ते से वाला तदवत्था, ताहे चैव ताणि नियलाणि फुट्टाणि, सोवश्रिताणि कडगाणि णीउराणि य जाताणि, देवेहि य सव्वालंकारा कता, सको य देवराया आगतो, पंच दिव्याणि, अद्धतेरस हिरणकोडीओ पडियाओ । इतो य कोसंबीए सव्वतो उक्कु - केणै पुनमंतेण अज्ज सामी पडिलामितो, ताहे राया संतेपुरपरिपणो आगतो । तत्थ संपृलो णाम दहिवाहणस्स कंचुइज्जो, सो बंघित्ता आणियओ, तेण सा नाया, सो पादेस A-%**%***%**%*c% 66 चन्दनबाला पूर्ण ॥ 319 ॥ zvb Page #318 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णां उपावृधात निर्युक्तौ ॥ 320 ॥ पडित्ता परुभो - अहो इमा वसुमती, गया पुच्छति, ताहे तेण कहिये देव! रायाओ इमा, ताहे सच्चेण लोगेण नायं जहा दहिवाहणस्स धूयात, मिगावती मणति-मम भगिणिधूयत्ति, अमच्यो य मपत्तीओ आगतो, मामिं वंदति । पच्छा सामी निग्गओ । ताहे रामा तं वसुहारं पगहिओ, मक्केण वारियं, जम्म एसा देह तस्म आभच्वंति, सा पुच्छ्रिया, भणति-मम पिउणो, ताहे सेडिमा गहियं । ताहे सक्केण मणितं चरमसरीग एसा, एयं संगोवाहि जाय सामिस्स नाणं उत्पज्जति, एसा पढमा मिस्सिणी सामिस्स, ताहे कण्णतपुरं छूढा संबद्धति, छम्मासा तदा पंचाहिं दिवमेहिं ऊगगा जदिवमं सामिणा मिक्खा लढा, सावि मूला लोगेणं अंबाडिता होलिया य । ततो सुमंगल सणकुमार सुच्छित्तएहिं माहिंदो । पालय बाहल वणिए अमंगलं अ घणो असिणा ॥4-65 / 522 / ततो सामी निग्गतो सुमंगला णाम गामो तहिं गतो, तत्थ सणकुमारो एति वंदति पियं च पुच्छति, तत्थ पढमं निंदकिंडगनिमिचं आगतो, उतो गाणी पानामायं गतो, तन्य बाइलो नाम वाणिययो जत्ताए पहावितो सामी पेच्छति, सो अमंगलंति काऊण अभि गहाय पधानिओ, एतस्मैव फलडा नम्म सिद्धन्येण सहत्थेण सीमं छिनं । पावासावा जविदो सानिस पुच्छाय । बागरण दुइ परसण पच्चम्बाणे ग दुविहे तु । / 4-66 / 023 / / ततो सामी चयं नगरि गतो, तत्थ मातिदनमाहणस्स अग्गिहोत्सवसहि उवगतो, सत्य चाउम्मासं खमति, तस्य पुण्णभद्दमाणिमद्दा दुवे जक्खा गर्ने पज्जुवामति, चारिवि मासे रति रर्त्ति पूयं करेंति, ताहे सो माइणो चितेति किं एस जागति तो णं देवा महेंति?, ताहे विश्रामर्णानिमित्तं पुच्छनि की यात्मा ?, भगवानाह योऽहमित्यभिमन्यते स कीटक 1, सूक्ष्मोसो, किं तत्सूक्ष्मं ?, यत्र सुमंगलादौ बिहार: ॥ 320 ॥ Page #319 -------------------------------------------------------------------------- ________________ मोपकृतः शलाको पसर्गः # गृहीमः, ननु शब्दगंधानिलाः किम्?, न, ने इंद्रियग्राह्याः, तेन ग्रहणमात्मा, ननु ग्राहयिता हि म्ः। कतिदिहे गं मते ! पएमणए, कहआवश्यक विहे गं पच्चकाखाणे', भगवानाह-सातिदत्ता! दुचिहे पदेमणये घम्मियं अधाम्मयं च, पएसणयं नाम उपदेसो । पच्चरखाणे [ दुविहे- मूलगुणपच्चक्खाणे व उत्तरगुणषच्चक्खाणे य । एतेहि पदेहिं सव्वं तस्स उवागत उपोद्घात भियगामे णाणस्म उप्पदा वागरेति देविंदो । मेढियगामे चमरो बंदण पियपुच्छणं कुणति ॥ 4-671224 ॥ नियुक्ती ततो भगवं निग्गनो, भियगामं गतो, तन्थ मक्को आगतो, दिना पूर्व करचा पट्टविहिं उबदसेचा पं वागरेति जहा ॥321 एत्तिएहिं दिवसेहि केवलणाणं उपजिहिति । ततो मेठियग्गामं बच्चति, तत्थ चमरो बंदयो पियपुच्छो य आगच्छति, वंदितुं पुच्छति, बंदितुं पुच्छितुं ca pddigno। छम्माणि गोष कडसलपवेसणं मजिसमाए पाचाए । बरतो वेज्जो सिद्धस्थवाणिओ णहिरावेति ॥ 4-68/525 / / ततो सामी छमाणि णाम गामो तहिं गतो, तम्म बाहिं पडिमं ठितो, तत्थ सामिसमीचे गोवो गोणे छठेऊणं गामं पविट्ठो, दोहणादीणि काउं निग्गतो, ते प गोणा अडवि अणुपविट्ठा चरियव्ययस्स कज्जे, ताहे सो आगतो पुच्छति- देवज्जमा! कहि *बहल्ला, मगवं मोणेण अच्छति, ताहे सो परिकृवितो मगवतो कम्नेसु काससलागायो छमति, एगा इमेण कमेण एगा इमेण, का ताहे पत्थरेण आहणति जाव दोषि मिलिताओ, ताहे मलभग्गाओ करेति मा कोनि उक्खणिहिति, केनि मधनि- 'एगा चेव ताजाव इतरणं कनेणं निग्गया, नाहे अ भग्गा, कत्रे तौं ननं गोवस्स कतं तिविणा र्खा। कमेसु बदमाणस्स तेण छढा कड P ॥ 32 ॥ Page #320 -------------------------------------------------------------------------- ________________ श्री णाम वजा, न गाव सध्यलक्यजर्मपुत्री, कि पुण ममल्लो ?, ताहे सा था श्रीवीरम्य कवलोनपादः चूणों सलामा ॥ 1 ॥ मगवना य नहारयणिज्ज कम्म उदित्रं । ननो मझिम पायं गतो, तन्थ मिद्धन्धो नाम वाणियतो, नम्म घरं आवश्यक भगवं अतिगतो, नम्म मिना खरओ णाम बज्जा, ते दावि मिदयघरे अच्छति, सामी य भिवावस्म पविट्ठो, वाणियतो वंदति घुणनि य, वेज्जो य निन्थगरं पामिऊग भणनि- अहो भगवं सव्वलक्षणमपुत्रो, किं पुण मसल्लो, ताहे सो वाणिओ उपोद्घात 5 संमंतो मणनि-पलोएहि कहि माटो', नेण पलाएनेण दिलो कन्नम, नन्थ नेण वणिपण मन्त्रनि- नीणेहि एनं महातवसिस्स, नियुक्तों सब्बस्सपि चयमा, पुग्नं होहिनि नववि मज्झयि, भणनि- निप्पडिकमा भगवं नेच्छिहिनि, ताहे पडियराविनो जाव दिट्टा उज्जाणे ॥ 32 ॥ पडिमं ठितो, ते ओमहाणि गहाय गता, तन्य मगर नेल्लदोणीए नियन्जावितो माइतो य, पच्छा वहवेहिं पुरिमाहं तितो अक्कतो य, पच्छा मंडामण्ण गहाय कटिना, नन्थ मरुहिगओ सलागाशो अंछिनाओ, तासु य अछिज्जंतीसु भगवना आरसितं, ते य मणूमे उप्पाडेना उठ्ठिनो, तन्य महाभेरवं उज्जाणं जातं देवउलं च, पन्छा मरोहणं ओसहं दिलं जेण ताहे चेव पौणो, ताहे चंदित्ता खामेना य गना । / मव्येसु किर उवमग्गेमु दृचिमहा कतरे', कडपूयणासीयं कालचक्कं एनं चेव सल्लं कडिज्जतं, अहवा जहनगाण उपरि कडपूयणामीनं, मज्झिमाण कालचक्क, उक्कोसगाण उरि मल्लुद्धरणं । एवं गोवेण आरद्धाउवसग्गा गोवेण चेव निद्विता । गोवो सतमि गतो, खरतो मिद्धस्थो य दियलोग निव्वमपि उदीरतंताचि मुद्धभावा । भियपहि उजुयालिय्तीर्विनाय्त्त्साम्सालहे। छटेण उक्कुडयम्म उप्पन्नं केवलं नाणं ॥ 4-61 / 526 ॥ ताहे मामी जामियमाम णाम णगर गतो, तम्म वाहिया वियावत्तस्स चीतयस्म अदरसामते, वियावर्त णाम अव्यक्तमित्यर्थः, अप्पागडं मनिपडित, उज्जुयालियाए णदीए तीरेमि उत्तारले कूले सामागस्स गाहावतिस्स कट्टकरणीस, कट्टकरण नाम छेत, OMOMOMOMOM ॥ 322 // Page #321 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णां उपोद्घाता निर्युक्तौ ॥ 323 ॥ सालपादद्वस्स अहो उक्कुयणिभेज्जाए गोदोहियाए आतारणाए आतावेमाणस्स छण भत्तेणं अपाणणं असणं गाणं अणुत्तरेणं दंसणेणं अणुत्तरंणं चरित्रेण अणुत्तरेण आलपूर्ण अणुत्तरेणं विहारेण एवं अज्जवेणं महत्रेणं लाघवेणं संतीए मोसीए गुलीए तुट्ठीए अणुत्तणं सच्चमंजमतव सुचरितसोचचयफलपरिनिव्वाणमग्गणं अप्पाणं भावेमाणस्स दुवालसहि संवच्छरेहिं वितिक्कंतेहिं तेरसमस्स संवच्छरस्म अंतरा वमाणस्स var3अमाहसुद्दसमीप पादीणगामिणीए छायाए अभिनिव्वट्टाए पोरुसीए पमाणपचाए सुव्वपूर्ण दिवसेणं विजणं मुहणं हत्थुत्तगर्हि नक्खत्तणं जोगमुवागणं झाणंतरियाए वट्टमाणस्स एकत्तवितक्कं बोलीणस्स हुमाकरियं अणियमिपम्म अनंत अणुत्तरे निष्वाषाएं निरावरणं कर्मिणे पडिपुणे केवलवरनाणदंसणे समुप्पो । तर, गं से मगर्व अरहा जिणं जाते केवली मन्नन्नू सन्यदारमी अरहस्मभागी सनेरतियतिरियनरामरस्स लोगस्स पज्जत्रे जागति पायति, तंजर्3A - आगति गई ठिति चयणं उश्वायं तक्कं मणोमाणसितं भुतं कडं पडिसेवितं वीकम्मं रधोकम्मं तं तं कालं |मणवयणकार्यिते जोए, एवमादी जीवाणवि सव्वभावे मोक्वमग्गस्स य विमुनरागे भावे जाणमाणे पासमाणे, एस खलु मोक्खमम्गे मम य असंच जीवाणं हितमुहनिम्मेमकरे सव्वक्यविमुकणे परममुहममाणणे मविस्मात । एवं च केवलणाणं नवेण उप्पनंतिकाऊणं जो उमन्थकालियाए भगवता तो कता मो मध्वो वत्रेयच्ची जो य नवो0 ॥ 5-11527॥ णव किर चाउम्मामं0 / / 52 / / 528|| एवं किर छम्मासं0 ॥5-3 / / 529 // भई महाभई0 / / 5-4 / / 530 || गोप20 ॥ 5.5 / / 531 / / दिवसे दिवसे भगवं भिक्वं हिंडेति एव छम्मासे । हिंडति पंचदिवसूण वत्थाणगरीए अध्वहिओ भगव ॥ 1 ॥ दस दो ya0 / / 5-6 / / 532 // दो चैव य ह । / 5-7 / / 533-534 / / भीवीरस्य तपः संकलना ॥ 323 ॥ Page #322 -------------------------------------------------------------------------- ________________ का एस ताव खमणकालो । इमो पाग्णगकालो भहासेने आवश्यक तिनि सते दिवमाणं ॥ 5-8 ॥ 535 ॥ पवजाने ॥ 5.9 / / 536 // पारस चेव च । / 5-10 ॥ 537 // आगमनं समवसरण उपोद्घाता एवं तवोगुणरओ अणुपुव्वेण मुणी विहरमाणो । घोरं परीसहचर्मु अहियासत्ता महावीरो । / 5-21 ॥ 538 / / द्वाराणि नियुक्ती उप्पश्रमि अणते नमि य छाउमाधिए णाणे । रानीए मंपत्तो महसेणवणं तु उज्जाणं ॥5-122॥239।242||115भा. ॥ 32 ॥ | किमिति ? / जाहे सामिम्स केबलनाणं उप्पन ताहे इंदादीया देवा सबिडीए हट्टतुट्ठा गाणुप्पदामहिमं करोंते । तत्य भगवं आणति-जस्थि एत्य पव्वयंनतो, जत्थ नन्थि पब्बयंततो नन्थ ण पानिज्जति, नतो य आरसेहिं जोयणेहि मजिझमा नाम नमरी, तत्य सोमालज्जो नाम माहणो, मो जलं जयह, तत्थ य एक्कारम अन्झावगा आगता भत्रियरासी य, ताडे सामी तन्थ मुहुतं अच्छाते जाव देवा पूर्व करेंति, एम केवलकप्पो किर जं उप्पो नाणे मुहुनमने अन्छियचं, ताहे मामी रतीय तं वच्चनि, नत्य वचतो असंखेज्जाहिं देवकोडीहिं परिबुडो देवुज्जोएण सन्बो पंयो उज्जोवितो जथा दिवसो, जन्ध भगवतो पादा तन्थ देवा सन्त पउमाणि सहस्मपत्ताण णपणातफासाणि विउव्यनि, मम्गतो तिनि पुरओ तित्रि एगं पायाणक्कमे, एगे भणंति- मग्गतो सक्त पउमाणि दीसति, जत्य पाओ कीरति ताहे अनं दीमाति, मग्गओ सत्त दीसति, मग्गो सत्त दो पादेसु एवं पर 1 एवं 8 ॥ 32 ॥ जाव मज्जिमाए गगरीए महमेणवणं उज्जाण संपत्तो । नत्थ देवा वितिय मोसरण करेंति, माहिमं च सरुग्ममणे, एग जत्य । नाणं वितिय इमं चैव । अहवा एमं छउमन्थकालियाए एग इमं चैव । एत्थं सामग्रंण समोसरणादिवत्तब्वया णेया माहाहि KISSACREATRIKA RA है Page #323 -------------------------------------------------------------------------- ________________ आवश्यक समक सरणं उपोद्घातनियुक्ती ॥ 325 ॥ समोसरणे केवतिया रूबपुच्छयागरण सोयपरिणामे । दाणं पदेचमले मल्लापणे उवरि तित्थं ॥ 5-18 ॥ 543 / / इह पुण इमं गाणतं जाच सामीण पावह ताप रति चेव देवेहि तिमि पागारा कता, अंतो मजे बाहिति, अमंतर वेमा-2 |बिया सव्वरयणामयं णाणामणिपंचवहिं कविसीसएहि, मझिम जोइसिया सोवध रयणकविसीसर्ग, बाहिरं मवणवासी ता रक्त हेमजबूणतकविसीमग, अवसेस जे वातविउन्वर्ण परिसणं पुष्फोवगारो य धूवदाण च तं चतरा करेंति, असोगवरपायवं जिणौ चत्ताओ चारसगुणं सक्को विउल्बति, ईसाणो उवरि छत्ताहच्छत्तं चामरधरा य, गलिचमरा असोगहेडओ पेढे देवछंदग सीहासणं । सपायपीई फालियामयं धम्मचकं च पउमपनिद्वियं । ताहे मामी पयाहिण करेमाणो पुख्वदारेण पविसित्ता 'नमो तित्यस्म' नि नमोक्कार काऊण मीहासणे पुब्वामिमुहो निमीयति । ताहे देवा अवसेसाहिं दिसाहिं सपरिकराणि महाणि विउव्यंति, एवं सब्दो लोगो जाणति अम्हें कहतित्ति । नत्थ समोसरणेसि दारं । समोसरणं नाम एवं वायोदगपुप्फवासपागारतयादिमिः मगक्तो । विभूती । tama jsth0॥ 5-19 // 544-548 // jattha अपुव्वं णगरे गामे वा जत्थ वा तहाविहो देवो महिडीओ चंदओ एति तत्य । नियमेण भवति । ताहे जोयणपरिमंडलं संवट्टयं वायं सुरभिगधोदयं निहतरयं पुष्फबद्दलयं वा, एतं अभियोगा देवा करेंति ॥ पामारा तिथि, ने को कति ?, उच्यते-- अभंतर ॥ 5-24 ॥ 549 / / अम्मितरिलं पागारं वेमाणिया देवा करेंति, मझिमं जोतिसिया, बाहिरिले भवणवासी क्रेण्ति। अम्भितरिल्लो रयणमयो मझिल्लो कणयमओ बाहिरिल्लो रयतभयो । BE 21 Page #324 -------------------------------------------------------------------------- ________________ मणिरयण ॥5-25 ॥ 550-552 // अमितरस्स मणिमया कविसीसया, मज्झिमस्स रयणमया, बाहिरिलस्स हेममया, हेम्ण्-सुव्र्म्। सन्वरयणमया दारा । नसिं पागाराणं तिण्हवि सन्वरयणमया चेव तोरणा, पहागासिएहि य विभूसिया । अम्भि तरपागारम्स य बहुमज्झे चनियमकवा, नम्म हेड्डा स्पणमयं पेढं, तस्स पेढस्स उरि चतियरुक्खस्स हेड्डा देवच्छेदओ भवति, पाषात तस्सम्मतरे सीहामणं भवनि, नस्योपरि छत्नातिछत्तं, उनको पासे पदो परसा पामरहत्या, सदा पुरजओ धम्मचक्कं च पडमनियुको पैद्वितं । एताणि को करति ?, उच्य्ते॥326।|| चेतिय्दुम्0॥ 5.28 / / 553 / / मिद्धा । जे पनि वाउदयादि । / आह- किं सदस्य एवं', उच्यते । साधार्न्नोम्र्न्ने0॥5-20 / / 554 / / जत्थ बहवे तहाविहा देवा एंति इंदा वा तत्थ एवं करेंति, जरव पुण कोति वारिसओ महिडीओ देवो एति तन्थ सो चेव एगो एयाणि सव्वाणि करेति, 'भयणा उ सेसेसु इयरेसि' न्ति जै इंदा ण ऐति तो कमवणवासिमाइणो करेंति वाण वा। ट्रा सूरुवय0 ॥ 5-30 ॥ 555557 // तत्थ भगवं पढमपोरुसीए ओगाईतीए आगंतूर्ण पुथ्वउत्ति-पुररिपमेणं दारेण पविसित्तार चेतियरुक्न आदाहिण करता मीहामणे पुरस्थामिमुहो निसीयति । जत्य य भगवं एतो पादे ठवेति तत्प सहस्सपचाणि दो pauBAmANi मरति, पिछओ य सत्त पउमाणि दीसंति, जतो य मगवओ मुहं न भवति ताहिं तीहिं दिसाहि देवा पडिरूपलाई विउव्वति, 4 ॥ 326 ॥ सीहासणाई समत्तसरीराई सचामराई मछत्नाई सधम्मचक्काई जहा सव्यो जो जाणति मम सपडिडुनोति । भगवतो य पादमल जाणं एमेणं गणहरेण अविरहिय अवस्स भवति, सो पूण जेहो वा अमोबा, पारण जेहो मबति । SAKERS Page #325 -------------------------------------------------------------------------- ________________ तित्थादिमेस0-333058 ॥ कवलिणो05-341550 जो नित्थं सो पुच्चदारेण पविसित्ता तित्वगरं तिक्खुचो वंदिता आवश्यक दाहिणपुरस्थिमे दिसिमाए निमीयति, मेसा गणहरा एवं चेव काउंतिन्थस्स मग्गतो पासमु निसीयति । जे केवलिणो ते पुर्स्थि-4॥ पर्षभिवेशः सूर्णी ॥ मेण दारेण पविमिना भगवं निम्म्युमो पयाहिण kAuM'namo नित्यस्मति भणिता तित्यस्स गणहराण य पितो निसीदति । जच उपोद्घात सेसा अतिसेसिता-मणपज्जवनाणी ओहिनाणी चोहसदसणवपुग्विणो खलोसहिपनादी य ते पुरस्थिमेण दारेण पविमिना भगवंत नियुक्तो पयाहिणीकरेत्ता वंदित्ता य 'नमो नित्यम्स नमो केवलीण ति मणिना केवलीणं पितो निमीदति । अवसेसा संजया निरतिसेसिया ॥ 327 ॥ |पुरन्थिमेण चव दारेण पविमिना भगवंतं पयाहिणं काउं वंदित्ता णमो तित्यस्स (नमो केवलीण) नमो atisasiyANa'ti मणित्ता अतिसेसियाणं पिट्ठतो निसीदंनि । वेमाणियाणं देवीओ पुरन्थिमेण चेव दारेण पविसित्ता भगवंतं पयाहिणीकरेत्ता वंदित्ता णमो तित्थस्स नमो माधण य मणिना निगनिमेसियाण पितो ठायेति.ण णिसीदति । समणी ओ पुरस्थिमेण चेव दारेणं पविसित्ता तित्थगरं पयाहिणं करेत्ता वंदित्ता य 'नमो नित्थस्म नमो anisesiyANaM'ti मणित्ता वेमाणियदेवीण पिष्टतो ठायति, न निसीदति । मवणवासिणीओ व्रतरीश्री जोनिमिणीओ एनाओ दाहिणणं दारेणं पविसित्ता नित्यगरं पयाहिणीकरेत्ता वंदित्ता य दाहिणपञ्चथिमेण ठायंति, भवणवासिणीण पिदुनो जोतिमिर्णाओ, नासि पिट्ठतो तरीओ ॥ ___भ्व्न्न्0॥5.35॥560॥116-119 mA0 / मवणवासी देवा जोनिसिया देवा वाणमंतरा देवा, एने अवरदारण पविसित्ता ॥ 327 ॥ दत चेव विधि का उत्तरपञ्चस्थिमण ठायति यथासंग्ख्यं पिदुओ, वेमाणिया देवा मणुस्मा माणुस्सीओ उचरेणं दारेण पविसित्ता PAKLAUSIR SEX Page #326 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णों उपोषात नियुक्ती 2328॥ उत्तरपुरत्थिमे ठार्यति, जहामंत्र पिद्द्तो। 'जं च निस्मा' ति जो परिवारो जनिस्साए आगतो सो तस्मेत्र पाने निविसति, ण अनत्थ एगे 0/5-40 / / 561 / / तिथं असेसमंजया एवं चेमाणिया देवीओ समणीओ एतं तिगं भगवतो दाहिणपुरच्छिमेणं सीनविहं मवणवासिणीओ वंतरीओ jor3अमिणीओ एतं तिगं भगवतो दाहिणपच्चच्छिमेणं सन्निविद्धं भवणवनिवाणमंतरजोनिसियपुरिसा एवं तिगं भगवतो उत्तरपञ्चत्थिमेणं संनिवि, वेपाणियदेवा मणुस्सा मणुस्मीओ एवं तिगं भगवतो उत्तरपुरत्थिमेणं संनिवि, आदिले य तिगे चरिमेय लिंग पुरिमा इत्थीओ य, मझिल्लेहि दोहिं तिएहिं इत्थीओ पुरिसा य अमिम्सा । तत्थ सव्वेसि देवराणं इमा मज्जाया गन्तं महिर्3इयं0 ॥ 5-41 / / 562|| जे अपिडिया भगवतो समोसरणे निसन्ना ते एंते महिर्3ईयं पणिवयंति, अह महिड्डीया पढमं निसच्या पच्छा जे अपिडिया ऐति ते पुब्वति महिडीए पणिवयंता वर्यति मट्ठाणं, सेस कंठे । आह-पागाराणं अंतरेस को ठायति 1, उच्यते मितियंमि0 / 5-421563॥ कंठा । सव्ववाहि पागाराणं तिरिया वा मणुया वा देवा वा होज्जा, एकया मीसया वा एवं संनिविडे समोसरणे भगवं धर्म कहति । जदि सच्च0 | 5-43/564॥ कंठा । कहं पुण ण भविस्सति एस भावो जं न पडिवज्जिहिति चउण्ड सामाइयाणं अनतरं 1, उच्यते समवसरणे पर्षत्रिवेशः ॥ 328 ॥ Page #327 -------------------------------------------------------------------------- ________________ RSS % आवश्यक म्न्नुए05-441565॥ मणयाण जो पडिवज्जति सो चउणिं अनतरं पडिवज्जेज्जा, तिरियाणि तिमि-सम्मत्तसुत्तचरिताचरिचुणों चाई, दोषि, एगं वा, एनेमि जदि णन्थि कोति पडिवज्जतओ तो देवेमु अवस्स केणति सम्म पडिवज्जियध्वं ॥ ताहे मगवं तीर्थनतिः तित्थ्प्न्नाम्ण्015-45।566॥ 'नमो तित्यस्स' नि भणित्ता पणामं च करेता साहारणेणं सद्देणं अद्धमागहाए मासाए, नियुक्ती साविय ण अद्धमागहा मामा भासिज्जमाणी सच्चेसि नेमि आयरियमणायरियाणं अप्पप्पणो मासापरिणामेणं परिणमति । आः॥329॥ किं भगवं कतकिच्चे नित्थपणामं करति ?, उच्यते1 त्प्पुस्स्धिया05-46।567॥ नन्ध मुयणाणेणं भगवतो तित्थकरनं जातं, निस्थगरी य सुतवतिरित्तो होंततो सुयणाणेणं वायजोगीहोऊण धम्म कहेनि, लोगो व प्रतियपूयओ, तो जदि अहं एवं पूएमि तो लोगो जाणिहिति-जदि तित्यगरस्म एस गुरू कओर कोजाणति किंपि एत्थ परिवसति ?, कि च-विणयमूलो धम्मो पनवेयन्यो, तो अई चव पढमं विणयं पौंजामि, पच्छा लोगो सुछ4 तरं सदहिस्सति, कि च-जहा कयकिन्चावि होन्तओ तित्थगरी धम्म कति तहा तिन्धमावि नमति । समोसरणत्ति दारं गतं । दाइयाणि केवनिपत्ति दारं । केद्रानो आगंतवं समासरणं ? केण वा आगंतव्वं ? कमि वा कज्जे आगंतवं अवस्स', उच्यतेजत्थ अप्न्य्चो05-47॥568॥ क्ण्त्था। केवनियत्ति गर्न, इयाणिवपुच्छत्ति दारं, केरिसयं मगवतो रूव,एस पुच्छा, उच्यते । स्ब्य्सुरा0|5-48.569॥ ग्न्न्ह्राहार्|5-40॥570॥ जे तित्थगरम्स रूवं ततो अणतगुणपरिहाणं गणहराणं, जै। ॥ 329 ॥ गणहराण रूचं ततो अगंतगुणपरिहीणं आहारगसरीरस्स, ननो अणतगुणपरिहीणं अणुत्तरोववादियाण देवाणं, ततो अणंतगुणपरिहीण । GREAKKARAKAR ESI 7 Page #328 -------------------------------------------------------------------------- ________________ श्री आ उरिमगेवेज्जाणं, एवं जाय मोहम्मगाणं, ततो अणतगुणगारहीर्ण भवणवामीणं, ततो जोनिसियाणं, 'वण' ति ततो वाणमंतराण, रूपादि आवश्यकाल चूणौ~ वाणमंतराहिती अणंनगुणपरिहीणं चकबट्टीणं, ननो वासुदेवाणं, तना बलदेवाणं, ततो मंडलियाण, संसरायाणो पिहुजणो दि श्रेष्ठना य्छ्त्त्त्थान्न्ग्तो। उपोद्घात नियुक्ती । संघयणः । 5-50 ॥ 971 / / भगवतो अणुत्तर संघयणं अणुत्तरं स्त्र अणुतर संटाणं, एवं वनो गती सत्तं, मारो दुविहो बायोऽभ्यन्तरश्च, बायो गुमनं, अन्भतरो णाणादी, अणुनरो उम्सास्निम्सास्ग्घो। आदिग्गहणेण गोखीरपंडरं मंसमाणितं । ॥ 330॥ आह-एवमादीयाणि अणु नगई कम्म कम्मम्म उदएण, उच्यते, एवमादीणि अणुसराई भवंति नामोदया तम्म । / आहाग्रेसि पगडीणं गामम्म जे पसन्था उदया जहा इंद्रियाणि मरार अंगाणि इत्यादि अमेसि च खतिए भावे बदमाणस्म, खतावसमिए वा, छउमत्यकालोत्ते भणिनं होनि, किन होनि अणुसरा उदया, उच्यते पगडीणं । 5-51 / / 572 / / जे एलाए पुरिल्लगाहाए णामस्स पकारा ण गहिता तसंच नामस्स जे अन्ने प्रकारा तेसिं अग्रेसिपि अणुनरा उदया सुभाणं, जो जारिगो तिन्धगरस्स सदो तारिसा ण अनस्स छउमस्थकालेवि, एवं गंधो रसो फासो इत्यादि खयोवसमिय गुणसमुदयं, खाइके मावे bar3हतस्स अविकप आईसु, खोवसमियं प्रतीत्य अणंतगुणाम्यधिकमित्यर्थः, 4 ॥ 330 ॥ | अथवा क्षायिकगुणसमुदाय अविकल्प-एगलक्षण सम्वुत्तम 'आईसु' तीर्थकरा उक्ततः ॥आः-जो खतिए भावे वटुंतस्स जहा अस्साता बेदणिज्जति, आदिग्गहणेणं जातो य णामस्स अप्पसत्याओ ताओ तस्स ण किह पाहाकरीजो मबंति ?, उच्चते REHIROERAS RRCESS Page #329 -------------------------------------------------------------------------- ________________ आवश्यक चूण उपोषात निर्युकी ॥ 331 ॥ अस्साय0 / 5-52 / / 573 || कंठा । आह-जदि तिरयकरो रूपये तो सुंदरं, अह जदि विरूवो, उच्यते, जदि रूपनं तो सुंदरं, कहीं, उच्चते घम्मो0 |5 - 53 ॥ 274 // कंठा । इयाणि वागरंणत्ति दारं, तन्थ मगवं सव्वेसिं देवणरतिरियाणं एगदागरणेणं सव्वसंसए छिंदति । जदि पुण एक्केक्कस्स एक्केकं संसयं परिवाडीए छिंदेज्जा तो को दोसो होज्जा, उच्चते कालेण0 / 5-54॥575 / / एगवागरणे पुण एते ण भवंति गुणा य के ते?, उच्चते- सव्वत्थ0 ! 5-55॥576 ॥ कंठा ॥ आह-तेसिं तं एगवागरणं कहं सम्वे संसए छिंदति, सभासाए य परिणमंति, एतेणाभिसंबंधेण सोयपरिणामेत्ति दारं पत्तं उच्चते--- वासोदय । 2-56 ॥ 577 ॥ जहा वरिसोदगस्स एगरसवन्नगंधफासस्सवि भायणविसेसे जत्थ पडति व्रत्य पिहप्पिहा बनादिणो परिणमंति, एवं तेसि सव्वेसि सोयाराणं अप्पणिच्चए 2 सोर्तिर्दिणप्पप्पणी सभासापरिणामेणं संसयवोच्छित्तिपरिणामियं परिणमति । किं व साधारण0 15-57॥ 578 ॥ सा भगवतो वाणी जम्हा साधारणा परगादिदुक्खेर्हितो रक्खणाओ, जम्हा य असपनति- अणमसरिसा, अतस्तस्यामथपयोगो मत्रति श्रीणां एतेहिं चैव गुणेहिं सा गिरा गाडगी भवति, जतो य एरिसगुणा सा अतो ण णिन्विज्जति सोता, दिहंतो एगस्स वाणियगस्स एगा किढीदासी, किदी थेरी, सा गोसे कट्ठाणं गता, तण्हालु - व्याकरजादीनि ॥ 339 ॥ Page #330 -------------------------------------------------------------------------- ________________ नियुक्तीत हाकिलंता मज्झण्हे आगना, अनिथोवा कट्टा आणियनि पिट्टिना अजिमितपीता पुणा पहावता, सा यश हमार गहाय आग ... आवश्यक मातीए पोरुसीए आगच्छति, को य कालो, जेहामुलमासो, अह ताए थेरीए कट्ठमाराओ एग कट्ठ पडितं, ताहे ताए घेरीएपरिणामः चुणौ~ ओणमिचा त कहू~ गहितं, ने ममयं च भगवं तित्थगगे धम्म पकहितो जोयणणीहारिणा सरणं, सा थेरी तं सुई सुणेति तहेब दान उपाइलात ओणता सौमाढता, उपहं तहं छुई परिम्मम च ण विंदनि जाव सूरथमणे तित्थगरो धम्म कहेतुं उडितो, एस दीण्तो। एवं- / सब्बाउयपि मोसा ॥ 8 ॥ 270 / / क्ण्त्था। सोयपरिणामोत्त गतं, इयाणि दाणं वत्ति तित्यमरो जत्य समोसरतिला ॥ 332 ॥ मामादिसु तत्थ जो निवेदति रायादीणं किं नम्स वित्तिदाणं ? किं च पीतिदाणं , उच्यते व्त्तीओ0॥ गाथादूयं ॥ 5-80 ॥ 5-60 // चक्कवट्टी वित्ति देति निउत्तस्स अडनेरम सुवष्णकोडीओ, केसवा 5 एतप्पमाणमेव रुप्प देनि, मंडलिया अतरसरुप्पसहस्साणि विति दिति, पतिदाणं पुण अडतेरसरुप्पसहस्साई देति । / अत्तिविभवाणु0 ॥ 5-61 ॥ 582 // क्ण्त्था। के पुण एवं दाणे गुणा ?, उच्यते देवाण ॥ 52 ॥ 583 / / एवं तीर्थकरमत्तयों क्रियमाणायां देवा अनुवर्तिता भवति, कर्य, जो वित्थगराण मति करेति स देवाणं प्रियो मवाते, भक्तिश्चयं कृता भवति, तिन्थगरपूया चेत्र थिरीकया भवति, सत्ते अणुकप्पत्ति निवेदंतस्स अणु-2 कंपा कता मवनि, सातोदयं च वेयणिज्ज कम उवाचितं भवति, एते दाणगुणा भवंति । तित्थं च एवं पमावितं म्व्ति। दाणं पति दारं गतं । हयाणि 'देवमालं mallANaya'ti दारं, नित्थगरो पढमपोरुमीए धम्म ताव कहेति जाब पढमपोरुसीउग्घाडवेला, " ॥ 33 ॥ एस देवमलो भवति । ताहे बली एति, मल्लति बलीए णाम, तं को करेति । करिसी वा सा, उच्यते-- SYASAXE । Pr-.. Page #331 -------------------------------------------------------------------------- ________________ राया 20 ॥ 5-63 / / 584585 / / 586-587 // गाथाद्वयं कट । ते आढके तंदुलाण सिद्ध, देवमले राया व रावमच्चोल बावनवा पौरं वा गामो वा जाणवतो महाय महता तुरियरवेण देवपरिबुडो पुरथिमिल्लणं दारेण पविसति, एवं जानवर्ण, आहे सा चूणीं पषिवा अम्मतरपागारंतरं भवति नाहे तिन्थयरी धम्म कहको सुम्हिकको आपात, ताहे सो रायादी बलिहत्वगतो देवपरिखुडो उपोदवाव तित्थकर तिमखुत्ता आयाहिणपयाहिण काउं तित्थगरस्म पादमूले ते बलिं निसिरति, तस्सद्ध अपडित देवा गेव्हंति, मेसस्स अद्धं अहिवती गेहति, सेस पागतजणो गेहति, ततो मित्थं जस्स मत्वए शुम्भनि तस्स पुख्खुप्पमो वाही उवसमति, अणुप्पमा या ॥ 333 ॥ 4 ॥ रोगातका छम्मामा ण उप्पज्जीत, नतो चलिए दिनाए तिन्धमरो उद्विषा पढमपागारस्स उत्तरेणं चारेण निग्गंतु पुब्बाए दिसाए है देवच्छेदओ तत्थ जहा ममाधीन अच्छनि । देवमल्ल महलोणयणति दारं गतं । इयाणि 'उपरि तित्यति दारं, uri polsIeR उट्टिते तित्वकरे मोयममामी अनो वा मणहरो रितिपपारुमीए धर्म कहेति. स्वान्मति:- किं कारणं तित्वकर एव द्वितीगावां पोरुप्यो धर्म न कथयति ?, उच्यते-- खेदविणोदो0 ॥ 5-17 / / 588 // तित्थगरस्म खदविणोदो भवति, परिश्रमविश्राम इत्यर्थः, शिष्यगुणाच दीपिता:प्रभाविता भविष्यति । 'पच्नतो उभयतोविनि मिहत्थाण य पब्वैयाण य, जारिमं तित्यकरो कहेति तारिस सिस्सोऽपि कहेति, अहवा 'पचओ उभयतोवित्ति न शिष्याचार्ययोः परस्परविरुद्ध वचनं, 'सीसागरियकमोति आचार्यादुपाश्रुत्य AM योग्यशिष्येण तदर्थान्यायानं कर्तव्यमिति । / स्पान्मतिः कहिं उ बेहो कहेनि', उच्यते-- 3 ॥ Page #332 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णों उपोद्घात निर्युक्ती ॥334॥ रायोवणीय0 / / 2-68 / / 289 / / गयोवणीनसीमणबैडो वा कहयति, तदभावे तित्थकरपादपीठोववेडो कहयति । स्यान्मतिः- किं सो कहयति ?-- संबानीने 0 / / 5-89 ॥590|| उवर नियंति दारं गतं । नाव तिन्थगरस्स निक्वमणं भणितं । इवाणि गणहराणं भणियव्वं, जहितं मामाइयं कहिज्जिहिति, भगवता अन्थो भणितो, गणहरेहिं ग्रंथो कओ वाइओ य इति । तत्थ भगवतो समोसरणे निष्फले एत्तरं देवजयजय मह मंमिम्मदेवदुहिसहायष्णणुप्फुलणयणगगणावलोयणोवलद्धसग्मवधूसमेतसुरवरेंदाणं जनवाडसम - ! भागतजणाणं परितोषो संजाता अहो जत्रिए ! सुजई 2, विग्गहवंत किल देवा एत्थ आगता इति । तत्थ य वेदवां रुत्विज उम्रयविसालकुलवंसा एक्कारम जच्चमाणा जनवारी मागता । जहा को 1--- पठस्थ इंदभूती0 ॥ 6-3 / / 599 / / ते य किह पचया इंदभूतिमोक्खा 1, तंमि जनवाडे आगता, तन्थ इमाओ माहाओ घोसेयव्याओ एक्कारसवि गणहरा0 / / 63 / / 592 / / भेत्थ हंदभूती । / 6-3 ॥ 593 // मंडिय0 ॥ 6-4 ॥ / 594 / / एक्कारसनिक्म्बमणं । / 3-5 / / 595 / / 596-597 || jar3a एक्कारम निक्खता, आणुपृथ्वी परिवाडी कमो एगट्ठा, जहा य तिस्थं सुहम्माओ पसूर्त, jar3A य निरवच्चा अबसेसा परिनिबुता एवं सव्वं भणीहामि । तत्थ ताव पढमं इंदभूतिस्स भणामि इदंभूति नामो पंचखंडियमयपरिवागे सव्वाणो मगहाविसए, सोय जनदिविखतो गक्खितो य मज्झिमाय अच्छति । / इओ य उपरि तीर्थ द्वारं गणवर निष्क्रमणं ॥334॥ Page #333 -------------------------------------------------------------------------- ________________ भी गणधर दीक्षा M उज्माणे देवुज्जोयं पामित्ता हरिसियमणो चितिऊण मामति तेसि पुरो- अहो मया मंतेहिं सुरा आया जे जो समुवर्3इता, एवं आवश्यकवोत्तूर्ण खंडिगेहिं सह निग्गतो, उज्जाण अपाममाणो उत्तरपुरस्थिमे दिसिमाए देवसनिवार्य पासति, मासति य- किमतंति !,12 6 अहिं से कहितं, जहा-एस सिद्धत्थरायपुनो महावीरवद्धमाणो तवं कार्नु केवली जाओ किल सव्यन्न सव्वमावदारसी, तं वयणं पावसोऊणं मासति अमरिसिओ-को अन्ना ममाहितो अभहितो जत्थ देवा एंति, ता एह बच्चामा जाणं पराजिणामि, कि मो जाणति, एतेण पणिहाणेण पहावितो पंचखंडितसयपरिवागे । तत्व इमा ॥ 335 ॥ dnn6-5| 598 / / दट्टण कीरमागी । पच्छा उत्तादीए य अतिसए भगवनो पामित चिनेति-अहो सुप्पउनो डमो, दबाणति दरे गर्नु चिदिनो, नाहे णायएण जगसव्वबंधुणा आमहो0 य । 3-4 ॥ 59 ॥ नाहे अच्छर से जात, णाममपि मम जाणति, ताहे पुणोचि अप्पाणं आमामेति-को वा मम मन्च। सत्यविसारदम्स णामं वा गोनं वा पा मुणतिः, एवं नेण अप्पा ममासासितो, तस्स य समतो कि ममे जीवो अत्यि पधि, ण पुण अईमाणेण कचि पुच्छति, काणि य ने वेदपदाणि जेसि सो सम्म अन्यं न जाणतिई, पतेहि य कारणेहिं संसया-उभयोपचारात् 1 अनुपलब्धेः2विप्रनिपतिभ्यश्च 3, तत्व उभयोपचागे यथा शरीरे च आत्मोपचारः, यथा कंचित्पिपीलिकादिसाच रष्ट्वा प्रवीति लोका-यथेदं जीवन हिसि, शरीरव्यतिरिक्ते च यथा कंचित् मृतं दृष्ट्वा लोको ब्रवीति-गतःसजीवः यस्येदं शरीरामिति 1, तथाऽनुपलन्धिआधा सतामसा च, तत्र मना मूलोदकपिसाचादीनां, असा शशविषाणादीनां 2, विप्रतिपतिवापार्याणां, एके SESEGSEXSEXXX SACREAKERS // 33 // Page #334 -------------------------------------------------------------------------- ________________ HO श्री आहुः एतावानेव पुरुषो, यावानिद्रियगोचरः । भद्रे! एकपदं पस्य, यद्वदन्यवहश्रुताः ॥ 1 ॥ पिर खाद व साघु सोमने, यदतीत का दीधा आवश्यकचरमात्रि! तम ते । नहि मीका गनं निवर्तते, समुदयमात्रमिदं कडेवरम् ॥ 2 ॥ अन्य त्याहु:-'वासास जीर्णानि यथा विहाय, नवानि गृहाति नरोऽपराणि । तथा शरीरान्यपरापराणि, जहाति गृहानि च पार्थी जीवः ॥ 1 ॥ एतानि संशयानिमिचानि उपोद्धार संस्स, तवो सो चिंतेति-जदि मज्म एतं संशय जाणेज्ज छिंदज्ज वा तो मे विम्हओ होज्जा, एवं चिंतेतो पुणो सामिणा मणितोनियुक्ती गोयमा! किं जीवो अत्थि उदाहु गस्थिति एस तुह संसयो, समयकारणाणि य मणिताणि, केसिरिय वेदपदा सम्म जन्मो न ॥ 33 ॥ णज्जातीति अत्यो समट्ठो, हेता अस्थि, एवं गोयमा ! अस्थि जीवो, जो अहमिति पडिवज्जति, उपजोगलस्तणो, कच्चा व करणमहितो काया अनो, मुत्तो, निच्चो, कना तहेव भोना य । तणुमेत्तो गुणवन्तो, उद्धगती वनितो जीवो ॥ 1 ॥ सुद्धपद। वाच्यत्वाद, मोक्तृयोगोपयोगर्ममारमोक्वमदाबान, एने हेनबो वाच्याः, वेदपदाण व अत्यो मगवता से कहितो । एत्य संमंतो, संबुद्धो य मणा पंचखंडितसते-एम सबन्न. अहं पच्चयामि तुम्मे जहिच्छियं करेह, ते मणति-जदि तुम्भे एरिसमा होनगा पव्ययह तो अम्हं का अभा गनिति, एवं सो पंचसयपीरवारो पञ्चतितो । एवं 600-601 ॥ तं पञ्चतं सौं06-19॥302॥ उन्विग्गो, तहेव समामट्ठो, संसयो चाग्रितो। - किं मले अस्थि kmm0|6-25॥604॥ वेयपयाण य अत्यो कहितो जाच 336 ॥ मिमि संसयंमि |6-26|605प्ण्च्स्य्प्रिवारो पबतितो । ततिओवि तहेव आगतो, णवरि चिंतेति-वंदामि गं, जदि । वेवि पत्तियाविया, एवं जाय पंचमतपरिवारो पव्वतितो, णवर संसओ तज्जीवतस्सरीरिजात । एवं क्यितोऽति, संसतो पंच Page #335 -------------------------------------------------------------------------- ________________ जावश्यक उपाक्षात नियुक्तो भृता अस्थि पन्थिई, एवं समावि, इमाओ चिंताओ, इमो य परिवारो-जीव 1 कम्मे 2 तज्जीव 3 भृत 4 जारिसतो इहलोएगणघरार्णा वारिसतो परलोगेऽवि 5 बंधोखे संसयो 6 देवा अन्थि पथि 7 एवं नरतिया 8 पुनपावं अत्यि पत्थिर परलोगो अस्थि णथिओ 10 वाणं अस्थि नन्थि 11 / आइल्लाणं पंच पंच सत्ता, मंडिय मोरियपुत्ताणं अबुद्धहसता, सेसाणं चउण्डं तिथि तिमि सया । अकंपियायलभातीणं एगो गणो, मेयज्जपभासाणं एगो गणो, एवं णव गणा होति । / जदा य गणहरा sance पच्चाजता ताहे किर एगनिमज्जाए एगारस अंगाणि चोइसाई चोइस पुम्वाणि, एवं ता ममवता जत्थो कहितो, ताहे भगवनी एमपासे सुत्तं करेति, तं अक्सरेहि पदहिं बंजणोहि समं, पच्छा सामी जस्स जत्तिको गणो तस्स: तत्तियं अणुजाणति, आतीए मुहम्मं करेति, तस्म महल्लं आउ, एनो तित्यं होहितिनि । तत्य सक्कादजो देवा सम्वदेवस-8 | मोसरणं, सवडगावि देवा पणाम नन्धगया कुष्यंति, सयं सामी चुनाणि छुइति, जाहे य ते थालं करेंति ताहे अज्जसुहम्मस्स निसिरंति गण । एवं ता प्न्चिता। इयाणि तेसि गणहगणं उहाणपरियाणित इमाए गाथाए असुगंतव्वं सब वेसे काले ज्म्मे0|6-65॥642॥ तस्थ पढम सेन, मगहा जणवए गोयमणामो (गोचरनामो) णाम गामो, तत्य तिमि गोयमा जाता, कोल्लाए संनिसे वियतो सुहम्मो य, तमि चेव मगहाजणवते मोरियसंनिवेसे मंडिया मोरिया दो मायरो, अय। लो य कोसलाए, कोसला नाम अयोज्झा, मिहिलाए अपितो जातो, तुंगियसंनिवेसे मेयज्जो बच्छभूमित जातो, पमासो रायगिहे जातो । ग्वत्तदारं गतं । / कालोत्ति दारं, गायिमसामिस्स जेहाणखतं । कर Page #336 -------------------------------------------------------------------------- ________________ बेटा कनिय माती0 ॥ 6-69॥646 ॥ कालेत्ति दारं गतं । जम्मम्मि दारे को कातो पितामाताए जातो:-तिन्ह वसुभृती 4गणवराणां आवश्यक द पिता, धणमित्तो वियत्तम्स, धमिलो मुधम्मम्स, धणदेवो मंडियपिया, मोरियस्स मोरितो चेव, अपियस्स देवो, अवलमायस्सावादि चूओं 10 वसू, मेवज्जम्स दत्तो, पभामम्म बलो । / इमाता मानरो-तिणी पुहवि माता, वियत्तस्स वारुणी, महिला मुहम्मस्स, वीरदेवी में उपोद्यान नियुक्ती 18 मडियमोरियपुत्ताणं, जयंती अकंपितम्म, नंदा अयलमायस्म, वरुणदेवा मेरज्जस्स, अतिमदा पमायस्स । जंमति दारं गतं । याणि योत्तत्ति दार्॥33॥ तिमि य गोयमगोत्ता भारदा अग्गिवेस वासिहा । कामय गोयम हारिय कोडिन्नदुर्ग च गोत्ताई ॥ 6-72 ॥ 4 ॥ गोत्तन्ति गते । अगारपरियायो। पचा छत्तालीसा पायाला हओण्ति पन्नगन्ना य । तेवन पंचसष्ठी अहयालीसा य छायत्ता ॥ 3-73 ॥ 950॥ | छत्तीसा सोलसगं अगारवासो भवे गणहराण । छउमत्ययपरियागं अहम कित्तैस्सामि ॥ 6-74 ॥ 651 इयाणि छउमत्थपरियायोतीसा पारस दसर्ग पारसपा पत्त चोइस दुर्ग चाणवर्ग वारस दस अवगं च न्न्द्द्म्त्प्प्रियापो|6-75/य्पास्ख् 6 ॥ 338 / / एउमस्पप्परीयाग अगारवासं घ वोसिरिताणे । सवाउयस्स सेसं जिणपरियागं वियाणाहि yaa35॥ बारस सोलस अट्ठारसेव अट्ठारसेव अद्वेष । सोलस सोलम रागवीस codda sola sole y||6-77||954 Page #337 -------------------------------------------------------------------------- ________________ कालाहार सावधान इमाणि सव्वाउयंआवासकपाणौती उसत्तरि सत्तरि तत्तो भवे असीती य । एगं च सपं तत्तो तेसीती पंचणौती य ॥ 6-78 ॥ 655 // अहत्तर व वामा तत्तो पावतरं च वासाइं । वाषट्टी चत्ता वस्तु सब्वगणहराउयं एयं ॥ 6-79 ॥ 656| नियुक्ती __इयाणि आगमेत्ति दारं, मो आगमो दुविडो-लोइतो लउत्तरिओ य, लोइतो चोइस विज्जाठाणाणि, अंगानि चतुरो वेदा, मीमांसा न्यायविस्तरः । धर्मशासं पुराणं च, विद्या येताश्चतुर्दश ॥ 1 ॥ तत्रागानि षद् तबचा-सिक्षा कल्पो व्याकरण ॥ 339 ॥ 8 छंदो निरुक्तं ज्योतिषं चेति, लउत्तरो वालम अंगा चोहम पुत्राणि । ते य सब्नेय माहणा ज्फ्चा016-80॥357॥ एस दुविहोवि आगमो तसिं । इयाणि परिनेवाण-सामिस्स जीवंते । जब कालगता, जो य काले करेति मो सुधम्मसामिस्स गणं देति. इंदभूती सुधम्मो य सामिमि परिनिव्वुए परिनिबुता । को केण तवेण परिनिव्वुतो ? मासं पातोवगता । 3-82 ॥ 65 ॥ सब्वातो आमोमहिमादियाओ लद्धीओ, संघवर्ण संठाणं च सव्वेसि र पढमं चसहंइतमिति । एवं मामिस्स मामगम्म गाहगाण गणहरा निग्गमो भणितो । निग्गमेत्ति वारं गतं । इयाणि तं कतरंमि खेले * निग्गयंति म्वत्तदारं पत्तं, तं नाव अच्छतु, कालदार भणामि बहुवत्तव्यंतिकाउं, पच्छा खेत्तादीणि संपाणि । अने मणनिजेण काले बद्धं सवं, अथवा अनोमाणुगता दोऽवि भावा, अहवा कालो पेव पुर्व, जेण कालाणुयोगो पुखं पच्छा द्न्वान्नुयोगो। SEARCREAK ॥ 339 // Page #338 -------------------------------------------------------------------------- ________________ द्रव्य कालादि चूणों अबे मणति--आगामन्थिकाता दव्यं, कालो गुणः, योगश्च पूर्व, नण काल एच भवे य पूर्व, अहवा-कत्थई देसग्गहणं कत्थति 5 आवश्यकमनि निरवसेसाई । उकमकमजुनाई कारणवसतो निरुत्ताई ॥ 1 ॥ अझ भणति खेचा कालो अंतरंग इति दरिसणत्थं काल हा विजनि, कालंगदारमणहेर्ट विवज्जओनि ओयाणाओं अंतरंगतं, पुण कालो चस्स चेव पज्जाओ, खत्तं पुण है उपोद्घात नियुक्ती आहारमेत्तमिति । सो य कालो एकारसविहो, पामकालो टवणकालो दोऽवि गता, सेसो-- दक्षे अद्ध्06-83॥660॥ दयकालो अद्धाकालो आहाउयकालो उबकमकालो देसकालकालो कालकालो पमाणकालो ॥ 340 ॥ | वनकालो भावकालो. तन्ध दश्वकाला नाम जो जम्म जीवदव्यस्म अजीवदव्यस्म का संचिट्ठणाकालो सो दल्वकालो, बहाऽनेतिए ण भंते ! नेगिएऽत्ति, मचिगुणा, अजीवाणं धम्मन्धिकायादीण सन्बद्धा, परमाणुमादीणं न जा जम्स संचिट्ठणा. एम दवकालो, जमि वा काले दव्वं वर्ण्यते, अह नेरइए य 4, गनिरागतिं पडच्च मादिया मपज्जवमिया, सिद्धा संसारविगमं (पछ) सादिया अपञ्जवमिता, भविया समारं पैच्च अणादीया सपज्जवसिया, अभवसिद्धिया संसारं पहच्च अणादीया अपज्जयसिया, अचेयणस्स अस्थम्स चउबिहा टिनी इमा-पोग्गलपरमाणुचमादि पडुच्च सादीया सपज्जवसिया 1 अणागतद्धा सादीया अपज्जचसिया 2 अणागतद्धा णाम बट्टमाणममयं पडुच्च जे एस्मा समया, तीतद्धा अणाइया सपज्जवसिआ 3, अनीतद्धा नाम बमाणसमयं पडुच्च जे अनीता समया, निग्नि काया दबद्रुपदसट्टयं पहुच्च अणादीया अपज्जवसिया 4, तिन्नि काया नाम घम्मस्थिकायो अधम्मत्यिकायो आगासथिकाया. अहवा दषितं तु ने चेव, उक्तंच- 'समयाति वा आवलियाति वा जीवाति या अजीवाति य ॥ 34 ॥ Page #339 -------------------------------------------------------------------------- ________________ .... . . .. . ' श कारादि पधुच्चंति' अथवा 'कालश्चैत्यक (नचा05-38) एम दचकालो । अदाकाले अणेगविहे, से णं ममबद्धयाए, आवलियट्याए जाव जावश्यक ओसप्पिणिअद्धयाए, जुग पंचसंवच्छर जाव परियट्टा भाणियव्या । अहाउकालो नाम । नेर्ह्य्0॥ 6-87 ॥ 664 // नेरनिय जाव देवाणं आहाउयं जंजेण निब्बत्तियमनभ सेन पालेमाणे सो भवनि अहाउ-1 नियुक्ती काले । उवक्कमकालो दुविहो- सामायागउबक्कमकालो आऊवक्कमकालो य, उबक्कमकालो नाम अपत्तावन्यापावणपत्थावो, तत्थ जो सो सामायारीउवक्कमकालो मो निविहो, तंजहा- ओहसामायारी पदविभागसामायारी दसविहसामायारी । तत्व ओः॥34॥ सामायारी ओहनिज्जुत्ती पदविभागमामायारी कप्पववहारा, ओहसामायारी णवमस्स पुब्बस्स ततियाओ यारवत्तो वीस तिम पाहुई, तत्थ ओहपयपाहुडं, नाओं निज्जढा उपक्कामिना । कप्पन्नवहारा णवमाओं पुवाओ ततियाओ आयारवस्थुत्रो कवीसैमं पाहुडं तो, दसविहमामायारी उत्तरायणहिंन्ने नीणिना, तत्थ कप्पववहारा सट्ठाणे मबिर्हिति । ओहमामायारी पुण ममति, तं बनेउकामो णिज्जहगो णिज्जूहित पदत्तो मंगलस्थ अरहतादीणं णमोकार करेति अरहते प्ण्दित्ता॥ओप्नियुक्तिः शा एथनो ओहनिजत्तिचुनी भाणियच्चा जान सम्मत्ता । एतं मोहनिज्जुनीए ठाण, एत्यंतरे वक्खाणिज्जनिति, एवं प्रोहमामायारी गता । याणि दसविहसामायारी, साइमाए गाहाए अणुगतल्या, तंजहाइच्छा मिच्छा तहमारो आवमिया य निसीहिया । आपुच्छणाय पडिपुच्छा संदणा य निमंतणा । ॥ 7 ॥ 1 ॥ 66 // उपसंपया य काले सामागारी भने द्म्वित्ताओ। गतेसिंत पयाण पत्तेय परूषणं बोच्छं ॥ 7 ॥ 2 ॥ 667 // Page #340 -------------------------------------------------------------------------- ________________ उपायपात...LIA -JALA-. ___एत्य कारसदो पयोगाभिधानी ददुबो, मो य मन्चदारे संत्रज्झनि, इच्छम्गहणे य इच्छकारगहणं, सवाणे इच्छकारपयोगो, इच्छा आपश्वकासाविसमाचारीए पढममेरी पूर्ण मानि, एन मिच्छादुक्कडपयोगो, तहान पयोगो जाव उवयंपदाकारपतोगो विमासि कारादि चूई व्यो । तत्य इच्छाकारपतोगो णाम जं इच्छया करणं, न पुण बलाभियोगादिणा, इच्चयस्स उत्थस्स संपवयत्वं इच्छाकारसह पति । एसो य कमि विसए केण कायन्बोनि, भन्मै-जति अच्भत्थज्ज परं कारणजाने, ता अम्भस्थतएग इच्छक्कार लपपोगो काययो, अहवा अणमन्धिओऽपि कोई काग्णजाने करेज्ज स्थवि तेण करतेण इच्छस्कारपोगो कायब्बो, नस्स अणम्म-* ॥ 342 ॥ त्यितकरैतमा पविग्लानि कोइग्गहणं, आइ- किमिति इच्छाकारपयांगो कीरति 1, उच्यते, बलाभियोगकरणं मा भूदिति, जतो ण लाकापति बलामितोगो तु, तुमहा कन्पनि कप्पनिवि, पतीए गाहाए अवयवत्थो मनति-जदित्ति अन्सुवगमे, जं अम्मत्थणाए अमर-1X वगमं करेति आयरितो तं दरिमति, जया साधणं अम्मत्थंउंण वदृति परो u, किमिआति, अणिग्रहितबलविरिएन नाच होयचंति, काबले सामत्वं विरियं तु उच्छाही । आह-जदि साधूर्ण परो अन्मत्थेउंण बद्दति तो किं अग्गवगर्म करेति, मनति-जवि लाजम्मत्वेज्ज परं कारणजाते, ण अनहा, कारणजास दसति-जदि तस्म सो अणलो-असमत्थो न यानती रा, अर्थ वा करेति,IX गिलाणादीहि वा बावडो होज्जा, ताहे नन्थ रातिषियं बज्जेचा इच्छकार करेति सेसाणं, ते य किह मर्मति, ए ता मम कर्ज इच्छाकारेण करेहि, तुम कारतुंपि न ववृति साधू, इच्छा मे जदि अत्थिआत भाणत होनि, 'करेज्ज वा से कोतिचि तत्व आगा। |विधिणा से तं तं सर्व करेंत अनं वा अम्मत्थेने पामिना अमोनिज्जरडी मणेज्ज- अई तुम्म एतं इच्छकारेण करेमि, तत्थति । जम्स किजिहिनि सो मणनि- कोहि इच्छाकारेण, णणु किमिति सोवि इच्छक्कार करेति , मति- मज्जादामलियं, साघूर्ण 242 ॥ NEXT उर Page #341 -------------------------------------------------------------------------- ________________ कारादि सामाचार्यः श्री एस मज्जादामूलं, अहवा एनाई कारणेहिं परं अम्मत्वेज्ज- मयं करेति कति किंचि लेवणादि, अनस्म वा करेंत दैटम सत्यवि भावश्यक मणेजनाकारण सलाहि पाकिव करेहिदि संसद्कप्पणं, तत्थवि तेण माणिवत्र- करेमि इच्छाकारेण, अहं संभागे जो । गिलावादीण व कज्जे वावडो तो तं कारणं दीवेनि, तेण ण करेमि, इतरहा नियमा काय साधून अन्नन, अणुग्गहोचि, गिलावादाणकर उपोद्वारा एवं वा जब आणवनि । जति अग्भत्थंग्ज परोन साधु तहेव नेयचं । अप्पणा परेण वा। अहवाएतेण जदि जन्मत्वेज्ज पर किंदि नियुक्ती करेमि वेयावरचं कज्जहेतुं वा जाणादणिं निज्जराहेउं वा, तरथवि से कोई अणुग्गई करेज्जा, काति णवि समस्थो जाए स विक ॥ 34 ॥ &वणा, तत्ववितेसि दोण्हनि भवे इच्छकारपयोगे, जत्थवि राइणिय वा ओम वा सुत्नत्याणि पुच्छति तत्ववि इच्छा कापबा, ukPI हिमादीण वा निमंतणे इति । सीमी आह- भगवं! किमिति मन्नत्य इच्छरकारपयोगी रातिणियादीबपि , जापरितो मणति वच्छ । जेण आणावलामियोगो निग्गथाणं सेहेऽविण वदृति, किमंग पुण राहाणए, तम्हा-इच्छा पौंजिरव्या सेहे राइगिए था। किं सवत्थ आणायलामियांग ण बवृति !, उच्यते-जो पुण खग्गडो साम आणावि बलामियोगोवि कीरति, संमिवि पढम इच्छा पौञ्जति जदि करेति सुंदर, अहण करति ताह बलामोडीए कारिज्जति, तारिसा संवासेषवा, अह ते माया। मागणेज्जादी वा ण तरंति परिच्चनितुं ताहे आणापलिभितोगवि कीरति । / जह जबवाहलाणं । 7-12 ॥ 618 ॥ जहा जदा किर जच्चबाहला आसकिसोरो दमिज्जातरी वाहे देवालियं abhivABAsiUna पहाए अग्धेत्तुण वाहियालि नीनो, खलिणं से दोइत, सयमेव तेण गहित, विणियत्ति रामा सयमेवारूढो, सो हितैच्छित ट्राडो, रमा आहारलपणादीहिं मम्म पटियरितो, पतिदिई च विणीयत्तणओ एवं वहति, " सम्म बलामियोगो पवत्तति । अवरो SEXSEXSE । ॥ 33 // Page #342 -------------------------------------------------------------------------- ________________ श्री पूण मगहादिजणबद्जानो आमा, मोवि नहवामिवामिनो किर मातं पुच्छति-कि एतं कज्जति , सा भणति तुजा पुन ! अर्म- इच्छाआवश्यक मलपडिधातो कीरति, कल्लं वाहिन्जिआहिमि, नो तुम कल्लं जवा य स्खलिणं व पणामिज्जिहिति, ता खलिणं लएज्जाहि, बिलग्गे कारादि चूणीय तस्स मणीसितं बहेज्जामि, पदे पदे पदसतं करेज्जामि, एवं हउत्ति पडिस्सुतं, रितियदिवसे कयकौओ सतमेव खलिणं सामाचारी उपाधान गेहति, राया सहरिमो सयमेव विलग्गो, जहा मणितं तहा वृद, पच्छा राया सयमेव वीसामेतुमारदो, तो अणेगा पुरिमा णिव-18 |तिता, देहि उचलितो हवितो य, मन्त्रप्पहाणो य से आहारो दिनो, पच्छा गाणालंकारविभूमितो मायाए मूलं गतो, तुडो ॥ 35 ॥ पुणरवि नितियदिवसे णिनि मानं पुच्छाते, मा भषात-अज्ज वाम बामण वसुत्ति, एवं करेमि, कल्लं तदेव कप्तो, ता सो णेच्छति दाखलिण वा किंचि कातुं, ताहे णिमट्ठापहने बला कवितं दाऊण वाहिनो, पुणो जवस णिरुद्धं, ताहे सो छुहातितो मान मणति-4 अज्ज ते मारावितो, सा मणनि-दोऽपि ते मग्गा दिवा, जेण रुव्वति तेण वच्चमु, तनिपदिवसे मणीसितं वढो, पुगो सस्कारितो । एवमिहावि___ पुरिसज्जाए ॥ 7146619 ॥ विपती अविणीयम्म, संपत्ती विणयस्स उ । किं च-एगस्स साधुस्स lar3I अस्थि, करोति बालबुड्ढाणं, आयरिएहिं पडिचोदितो कीस अजो!ग करेसि!, भणति- कोति ममं अम्मत्येति, ताहे आवरितो । 18 मणति-तुम अम्मत्थण मग्गंनो चुक्किहिसि लामग, जहा सो मरुतो पाणमएण मत्तो, कत्तियपुण्णिमाए लोगोदार्ण देति, रामाय, 3 ॥ बने घेज्जाइया गंतु गंतु आणेनि, एगो नेच्छति, मज्जाते मणितो- जाहि, सो मणति-एग ताव शूद्राणां प्रतिग्रहं गृहामि, द्वितीय तेषां गृहं गच्छामि ?, यस्यासममम्य कुलस्य कार्य मो मम आनयित्वा प्रयच्छतु, एवं सो जावज्जीवाए दरिहो जातो, एवं Page #343 -------------------------------------------------------------------------- ________________ उपोदपाव नियुक्ती है तुर्मपि अम्मरवण मरगतो चुकिहिमि, एतेसि पुण बालगिलाणार्ण अभे अस्थि करतगा, तुजवि एता लडी एवं चेव विराहिति लामामापश्यक । जहा तस्स मरुयस्स । एवं मणितो पडिमणति-एवं सुंदरं जाणता अप्पणा कीस ण करेह', आयरिया मति-अज्जो सरिसोरादिसामा। तुर्म तस्स वाणरगस्स, जहा एगो वाणरगो रुक्खे अच्छति सीतातेण डिज्जतो, ताहे सुहरीए सौणिवाए मणितो-वागरगा! पारी । वाणरगा! णिरत्ययं वहसि वाइदंडाई । जो पायवस्म सिहरे ण करेसि डि पालि वा ॥ 1 ॥ केती अबंपि भति-पासेण प्ररिज्जतं 13 रुपखग्गे वाणरं घरयरंत । सुघराणाम मौणिया, मणनि तयाणिं वएसती ॥ 1 ॥ छत्तूण मे तणाई आणेऊमं च रुक्स्सिह्र्म्मि|4 ॥ 345 ॥ दिवसही कया निवाता तत्थ वमामि निरुब्बिग्गा ॥ 2 ॥ एत्य इसामि रमामि य वासारचे प णविय ओल्लामि। अंदोलमाणि वान्न्र्। वसंतमास विलंबमि । / 3 / / हत्था तब माणुसगस्स जाग्मिआ हिदयए य विषाणं । हत्या विभाण जीवितं च मोहष्कलं तुज । / / / 6 विसहसि पारप्पहरे ण य इच्छमि वसहिमप्पणो काउं । वाणर ! तुमे असुहिते अम्हवि घिति ण विंदामो ॥ 5 ॥ सो सीए एवं वुचे तुणिको अच्छति, ताहे दोच्चपि मणति, सोरुडो रुम्स दुरुस्तुमाढयो, सा गड्डा, तेज तीसे य त घर सुंब 2 विरिख्म्। बमे मणति-जह पढमं तब विनिय तह सतिय तह चउत्थयं भणितं । पंचमियं रोसवितो मंदही वापरो पावो ॥ 1 ॥ दो । संदहोहो लकाडाहे व जहय हणुमंतो । रोमेण धमधमेनो उफिडितो तं गतो सालं ॥ 2 ॥ आकपितमि सो पादमि फिरिडिति जिग्गता सुषरा । अमि दुर्ममि ठिता प्रडिज्जते सीतवानेणं । / 3 / / इसरोवि य त नेई घेचूर्ण पादवस सिह्राजो। कूल एकेक ॥ 45 ॥ | अछिऊण तो उन्नती कविता । / 4 / / भूमिगतमि तो निश्यामि अह मणति काणरो पावो । सुघरे अजुहिताहिदए । सुन ताव जहा अतिरिवासि ॥5॥न्निब्सि मम मयिहरिया, वसि मम सेहिया व पिडा वा । सुप्रे। अच्छम विपरा, जा बसि EKEEKEEK Page #344 -------------------------------------------------------------------------- ________________ लोग लोग्त्त्तीमु॥6॥ भणति य इदाणिं सुह अच्छ, एवं नुमपि मम चेव उवरिएण जातो। किंच-मम अमपि पिज्जादारं अत्यि, इच्छाकायादाण मम बहतरिया णिज्जरा, न लामं नुक्कीहामि, जधा मो वाणियतो, दो वाणियगा ववहरंति, एगो पढमपाउसे मा मोलाइरादसा दायव्वं होहितित्ति मयमेव आमाढपुभिमाए घरं पत्थतितो. बीएण अनर्मि अहुं वा पादं वा छावितं, सतं वबहरति, तेण तदिवस METI चारी उपोषावाला विगुणो तिगुणो लामो लदो, इतरो फिडो, एवं चेव अज्जो ! जदि अप्पणा एत यावच्चं करेमि तो सुत्तत्यादीणि गच्छे अंदतो दिक्कीहामि, तेहिं पढेहिं मम गच्छमारकमणाए रहतरिया निज्जरा णत्थि, एत्य 'सुत्तत्थेसु aciMtaNa'mAhA वमेयख्वा (aavshykhaa॥34|| रिमद्रीयहतिः पत्र 263) इत्ति पदं गतं याणि मिच्छा, मिच्छत्ति मिच्छादुक्कडपयोगो, मिच्छादुस्कडपतोगो नाम जंकह मवि पावकम्मे आसेविते अकरणीनमेयंनि अभिप्यारण अपूणकरणताए अम्भुट्टियं मिन्छादुक्कडंति पौंति, मिच्छति वा वितैति वा असच्चति वा असट्ठियति वा अकरणीयनि वा एगहा, दुक्कडेति वा मावज्जमणुट्टितंति वा पावकम्ममामवितति वा वितमाइति वा एगट्ठा, एमो य जत्थ जेण जहा कायव्यो तं मन्नति-- | संजमजोए अन्भुद्धिग्न्न्7-20॥682॥ मंजमजोगे किंचि वितहमायरियंति, एत्थ मंजमजोगो नाम सावज्जजोगपरिमावादारो, संजमोति चा मामाइयनि वा एगट्ठा, बितहमायरिय नाम पडिमिद्धकरणादि आसेवितं, तत्व अन्धुट्टितेणनि-अपुणकरणादि अन्मुववद्वितो अम्भुद्वितो. तेण 'मिच्छा एतंति वियाऊगंति मिच्छा अकराणिज्ज एवं जं किंचि संजमजोगे वितहमायरित इति, एवं वियाणिऊ-क्तिहं जाणिऊण, परित्राय इत्यर्थः, एवं मिच्छत्ति कापव्वं, मिच्छत्ति मिच्छाकरपलोगो, अहवा सामण जहा मिच्छादुकहपयोगी कायन्यो तं ममति एताए गाहाए,0-संजमजोगे प्रश्नमणिते अम्भुवेच्च ठिते वितहमाय SRUST Page #345 -------------------------------------------------------------------------- ________________ श्री पावश्यक दिसामा । चारी रिय मिच्छा एतं वियाणिऊण इति-एवं मिच्छत्ति कायदा इति । एत्य सीसो आह-मग ! जदि संजमजोगे जं वितहमातिनं । तत्व मिच्छनि सामायारी पौंजनि तो अम्हे पुणो पुणो विनहमायरिऊण मिच्छनि करेमो तो पडिक भविस्सति, मिण्डकारो 4 परिजितो, एवं च सोग्गती अनभा इनि, आयरितो भणति-वच्छ! उपाघात । यदि ya0 / 7-21 ॥ 683 // जदि णाम पावकम्ममासेविऊण अवस्स मिच्छादुकडपयोगेण पडिकम्मियश्वं तो वरं तं चेव ण कायव्वं । स्यान्मतिः-एवं पुण मिच्छादकडवत्तिया गुणा ण मतित्ति, भमति -जदि न घेवण करेति तो होति पए ॥ 347 पडिकतो, पएनि पढमे मुतगमित्यर्थः । यस्तु मिच्छाकारो परिजितो सो पत्तकालो इच्छिज्जइति, जो य ते अभिप्पातो जहा किर वितहं आरिऊण मिच्छत्ति सामारि करमा नो मुलिचहामा, एत्थ मन्नति* दुबैंतिका 722 ॥ 684 ॥ कारणं पटुच्च दुकर्डति मिच्छत्ति मिच्छदुकर्ड पौंजर्3अने कारणं भुज्जो अपरेंतो8 असेतो तिविहेण पडिक्कना पुन्चासेवितं पडुछ जो एवं मिच्छत्ति करेति तस्स खलु दुकडं मिच्छति, सो मिच्छादुकडसामायातारीए वतित्ति मणितं होति । पुणो आह सीसा-सुछ एतं जंतं चेव ण कायब, ता होइ पए पडिक्कतो इच्चादि, किंतु अम्हे 6 एवं न चएमो नो दोऽधि करेमो को दोसो !, भवति1. जं दुनि0723 ॥ 685 / / जं पडुच्च मिच्छदुकर्ड उप्पन तं चेव निमेवती पुणो पावं तत्य पच्चक्खमुसाबादो द मायानियडीपसंगो य पुणो पुणो करतम्म । इयाणिं तहत्तिपओगो-तहत्ति पोगो नाम जं एवमेत अवितहमेतं जहेत तुम्मे व EARSASARA एनि पढमें मुन्नतिपय पुण मिच्छादुकडवनिया गुमासेविरुण अवस्स मिच्छादुकडपयोग ॥ 347 ॥ Page #346 -------------------------------------------------------------------------- ________________ दश्चा चूणों दह तम्म अन्धम्म संपञ्चयन्धं मविमए तहानि मई पजति, सो य सविसयो इमोआ कापाकाप्0| 7.26 ॥ 688 / / कप्पो-विहि अकप्पो-अविहि पडिसेहो वितहमायरणा इनि, अहवा कप्पो जिणधेरादीयाणं सामाचा 17 अकप्पो विवरीनं, नमि जाणियब्वयं परच निढुं गतो परिनिहितो, पंच ठाणा महम्बयाणि पंच, संजमेण तवेण य हुमो संजम-11 उपाघात नियुक्ती तदएपि वा आउनति वा अविधिपरिहारित्ति वा एगट्टा, तुमदा एसोवि जदि उवउत्तो अप्पणा य अवधारितं तो तस्स अविकप्पेण तहकारी काययो, अचम्म पूण विमासाए । अह तस्म कत्थ कायन्बो', मति--- ॥ 348 ॥ बाय्न्न्फिमुन्न्न्नाए। 727 / 689 ॥ वायणा सुत्तप्पयाणं तीए पडिसुणणाए, जहा आयरितो सुख देतो भणति एवं तं । पढिजति, तो तमि पडिसुते तहनि काऊण तहा पडिच्छति, एवं उवदेसे पडिमुणणाएकि, उवदेसो जहा 'जयंचरे जयं चिद्वैचादि, तहा * सुत्तजत्थकहणाए' सुनकहणा जहा अमहा सुन कुरंतो ममति-एवं एतं, ण एवं इल्चादि, अत्यकाणाए अस्थि कहिज्जेतेअत्याहिमारस्समनीए पडिमुणिऊण नहकारी कायन्धो, किमितिई, अवितहमेतं जहेब तुम्मे वदहत्तिकट्टु तहक्कारी, तहा 'पडिसुगणाएऽति पडिमुणणाए जहा जं मो कारवेति, जहा अमुय करेहि, तं पडिसुणिऊण तहतिकाऊण तहेव कीरैति । अये पुण किल एस इच्छानि मामायागए विमओ इति, वायणपडिसुणणाएत्ति अमिन पदं, उवरिलं पडिसुणणाए पदं उवदेसे सुनजत्वक- 348 ॥ इगाए एतेहिं मम मधेति, नहासई तु एतसरेण सह, तेण तहमति भवति, ततः कोऽर्थः -वायनपडिसुषमाए उपदेसे पतिसुगवाए मुत्तकहणे परिसुषणाए एवं अत्थे, एतेसु अवितहमेत सई तहमेत तुम्मे वदहचिकटु तहकारो काव्बोलि। अवे मनति ब Page #347 -------------------------------------------------------------------------- ________________ आवश्यक चूर्णी ॥ 34 ॥ परिसुणणाएत्ति प्रतिपृच्छोत्तरकालं आयरिए कथयति मति पडिसुणणाए, केती पुण विमासंति-तहक्कारो गाम वायणादिसुजी दशषा । जहा तस्स भणणं तस्स तहा करणति तहकारसामायाति । / एसा र दसविहचकवालसामायारी सढाणप्पजोगतो सुपरिजिता सामाचारी कातव्या । जे य गुणा एते काकूए दरिमति जस्स य इच्छाकारी 17-28 ॥ 690॥ चसहा मेससामायारीगहणं, एत्व सोग्मती गाणदसणचरणाग मनति, बाबा सोग्गती सुदेवतादिका, एत्थ मीसो आह-णणु उवरि भनिही 'साध खति कम्म अणेयमवसंचित' मिती, तो किं तेण सोग्गवी भवति', उच्यते, जाव सन्चकम्मक्खयोग भवति ताव मुदेवनादिग सुगति गंमतिचि दरिसिज्जति, स्यात् बुद्धिः-किं पुण एवं सुगसी कम्मक्खयो वा इति ?, उच्यते-जेण इच्छसिमामायारीए अजमावणापरिहरणादि मिच्छत्ति दुकडगरहणादि तहति सुकतानुमोदणादि इति विमामियम् । पुणो आह-एतं वरं उवरि भणितं होन्त, सव्वं दसविहसामायारि वभिऊण इति, उच्यते, एवं वा भमति, 'एवं वा' इति अघियतो एस ववहारोनि झापित, अहना सिदतमेलीए कहिचि अमत्यवि ममति, नेण इहषि । मणित वत्य ददुवति । अभे पुण इम गाथासुतं उरि 'एवं सामापारि जुजना' एतीए गाथाए पुर्व मणति, केती पुण चसरेण सेससामापारीगहणं ण मणति, तिषहं चैव पुविल्लीण, महत्त्वतरियातोत्तिकाउं इति । इयाविं आवसिया निसीहिया च भवति, एत्थ वाव सीमो आह ॥ 34 ॥ भावसिय 107-29 ॥ 691 ॥ एवं व मणिए आयरियो एतस्स बेवामिप्यानमग्लक्षित अनूज दसति, सब किलाय-15 SAXACHERER SIC Page #348 -------------------------------------------------------------------------- ________________ - - - श्रीममिप्रायः, जहा आवसिय च गाथा, अत्यो पुण होति सो श्वेवत्ति जो किर अत्यो निसीहियाए साध्यो सो आवस्सियाएविदशधा, आपकार सिजाति, जो वा आवस्सियाए साध्यो सो निसीहियाएकि, तो किमुमयोहणं !, न पुण अनतरीए एगाए चेवेति, तथाहि-अति-18 उपोषावा तेहिं निसीहिया कीरनि जहा पावकम्मनिसहकिरिया मभ इमा किस्सिआ इति परमात्र श्स तु आवस्सियाएवि सिजाति, जतो पावकम्मानिसहकिरियावि आवस्सगं, आवस्सिया नाम अवस्सकायव्वजोगकिरिया इति, पावकम्मनिसहकिरियत्ति वा अवस्सकम्मे तिवा अवस्सकिरियत्ति या एगट्ठा, एवं इतरत्थवि भाषेतब्वमिति, एन्थ आयरितो भणति-जदि एवं तो अनाओवि एत्य संपतन्ति, ॥ 350 ॥ | तस्थ किमिति न मनति', अह तन्थीय, एवं च ववहारोण हानि, तम्हा कहंचिदभेदेवि किंचि विसेस पहुच मेदपावणाण फज्ज तित्ति त्याज्यं, सीसो आह-जति एवं तो माहह को विसेसो', उच्यते-णितम्स तहा आवस्सियापयोगे अयम:-अवस्सकायवकरदाणपवत्तस्स णिग्गमाकरिया इमा इतियावत् , अतितम्स तहा निसीहियापयोगे पुण पडिसिद्धनिसेवणनियत्तस्स अतिसमणकिरिया । इमा इतियावत् , अनयोश्च महान्विशेष इति । एस एच अन्थो विससिततरो विसयविभागनिरूवणेण निजुत्तीए निर्दमिज्जति ॥ सातत्य सीसो आह-कि जहा तहा मन्नतो आवस्सियाकरणं सामायारी ग भवति !, उच्यते-सोम्म ! जहा तहा ममणपि ताव ण वकृति, जतो अगच्छतो इमे गुणा 4 ॥ 35 ॥ egggss017-31||69shaa जहा जदा किर साथ पडिस्सए अच्छति तदा एगग्गो पसंतो, एवं च तस्स इरियादीया दोसा। PNa भवति, दुविहा य विराहणा-जायविराहणा पडणादिणा संजमविराहणा विश्खेवादिणा, स्वाध्यायध्यानादयत्र गुणा भवन्ति, / Page #349 -------------------------------------------------------------------------- ________________ श्री वावश्यक चूर्णी उपोमात निर्युक्तौ ॥ 351 ॥ जदि एवं मा चैत्र गम्मौ, मंनति, गंतव्यमत्रस्वकारणमि, कातियउच्चारभत्तपाणगुरुनियोगादिविहाणंमि, ताहे तत्थ आवस्सियाहिं विचिजा तं करेति, जदि पुण एतेसुरि पत्तेमु अवस्सतव्यम् ण णीति तो ते गुणा न भवन्ति, हओण्ता दोसा भवति, अने य बहुदोसा इति । किं च आवस्सियाओ0 / 7-32 / / 694 // कारणे अस्स गच्छंतो जदि आवस्सतेहिं सव्वेहिं जुराजोगी अच्छति आवस्सगाणि इरिवादिमणिताणि तेहिं जुनजोगी, नहर मणत्रयणकायइंद्रियगुतो, तो तस्स आवस्सियाओ आवस्सियाकरणं आवस्सिया होतित्ति, इमा सामायारी भवतीत्यर्थः । कन्य पुण अतितो निमीहित कुणति 1, 'सेज्जं ठाणं च जहिं एति' सेज्जा-सयणीयं ठाणं- अच्छयध्वं चसद्दा अवधि तहाविहं, जन्थ चेतीत करेति, किमिति? तत्थ निसीटियं करेइ, जम्हा तत्थ निषेधवाचिषिद्धः नियतो वर्ण तु निसीहिया होति, निमीहिये करेति । पाठतरं वा सेज्जं ठाणं च जहा(या) चेति तदा निसिहिया होति । जम्हा तदा निसेहो निसेंहमतिया य सा जेणं ॥ 7 ॥ 34 ॥ 395 // इनि किच- आवस्मियं च तो जं च अतितो निसीहियं कुणति । इत्थं इमं पयोयणं जनं सो र्णितो संनं निवेदेति, जहाऽहं सेज्जानिसीहियाए अमिमुहोति मम वद्माणि वद्वेज्जाह, गुरुनिवेदणं च वियपयोगो य एवमादि, सेज्जानिसीहिया नाम वस हिनिसेहकिरिया, तीए अभिमुहोति. अवस्सं गमणाभिमुओऽहमिति जं भणितं, तहा जर्तितोऽवि सनं निवेदेति, जहाऽहं दशधा सामाचारी । / 351॥ 344 Page #350 -------------------------------------------------------------------------- ________________ .. नियुक्का निसीहियाए पावनियचीए तुम्म अभिमूहा, तुम्मे मा मागारिकादमया वित्तमज्जा, हत्यपादे वा जाउंरावेज्जा इच्चादि । दषा बापश्यन दतहा सत्यवि--- सामाचारी पूणों का जो होनि निसिप्पा 7-35 / / 121 भाष्य ॥ कंठा । एवं च परूविते मा सीसस्स अच्चतमेदबुद्धीए परिणमिस्सति जहा किर आवस्सिगनिसीहियाण मामिविसयसरूवाभिधाणपयोषणमादीणि मित्राणि तो एगाहिगरत्तमवि णत्थि, नहा जो आवस्सगजुत्तजोगी सो अमो चेवत्ति, ण णज्जति य को णिसिद्धप्पा को चा आवस्सगजुत्तजोगीति, उभयकपदलभिचारा- | ॥ 35 ॥ | अंकाप्यत्र स्यादित्याह आवस्सयमि जुत्तो ॥ 7-36 / / 122 भाष्यं ॥ जो आवस्मयीम जुत्तो मो नियमा निसिद्धो इति नायव्या, जो वा । | निसिप्पा सो नियमा आवम्मए जुनोति । एवं च व्याख्याजो आवस्सयमि जुत्तो सो नियमा निसिद्धा, जो पुण निसिया । | सो आवस्सए जुचो वा ण वा, जतो समितो नियमा गुनो, गुत्तो समियत्तणमि मपणिज्जोचि । अहवावित्ति पक्षांतरेण परूवणा। मेदेण नयमतेणेत्यर्थः । अपि संभावने । एतदपि समाष्यते, जहा-o निसिद्धप्पा सो निषमा आवस्सए जुत्तो इति, आवस्मर्ग नाम । ॥ 352 ॥ अवस्सकायव्य करणं । जुत्तो पत्रत्तो । निसिद्धो नाम पडिसिद्धनिसेवणनियत्तो इति ॥ याणि आपुण्णाय योगो। मापुरछणा उ कज्जे । / 7-37 / / 69. // जया किंचि साधु काउमणो भवति तदा आपुच्छतित्ति । इयाणि प्द्दिपुच्छाप्योगो। सोय पुश्वानसिद्धमि होइ पडिपुराणति, पढम संदेसजो दिनो, त कहमविणताव कीरति,वो काउमणोपच्छा पडिपुच्छति-2 Page #351 -------------------------------------------------------------------------- ________________ IM किं करेमि नवत्तिई, जहा रानीणं दो निनि वारा पुच्छिज्जनिनि । इयाणि छेदणादार । त कहं छंदणा', पुनमहिनेणं भवेन वा पाणण वा बत्थेण वा पत्तेण चा, छंदणा णाम इम अन्थि गेण्हह । निमंतणा गवि ताव गेण्हनि, मणनि-अच्छ सुमं, अईते दशधा आवश्यक सामाचारी दाहामि, जावामिति । इयाणिं उवमंपदा । उपसंपदा तिविहाणापोवसंपदा (दंसपोपसंपदा चरित्नोवसंपदा य, नत्याल उपोदधातणाणोवसंपदा तिविहा सुत्तनिमिनं अन्धनिमित्तं तदुभयनिमित्तं, मुत्ते तिविहाचसणानिमि संघणानिमित्त, गहणनिमित्तं, बत्तमानियुक्ती 31 नाम पुन्बगहियस्म अथिरम्स परियट्टणं करेति, संघणा नाम उन्जुधारणा, महणं नाम जं अभिनवमहणं करेति, एवं चन्त्येवि, 13 एवं उभयेवि । दरिसणेवि दरिमणप्पभावमाणि सत्याणि जहा गोविंदजुत्तिमादीणि एत्य मंदिट्ठो संदिस्स * चत्तारि मंगा, ॥ 35 ॥ एत्थ संदिडो संदिगुस्म जदि तो सुद्धो, सेमेसु तिमु असामायारीए वति । चरित्चनिमित्तं दुविहा उपसंपदा-वेयावच्चनिमित्त वा खमणनिमित्त वा, वेयावच्च दाबह इचिरियं आवकहितं च, वेपावच्चकरो पुण आयरियाण होज्जा वाण वा, जति गरिव ताहे षेप्पति, अह अस्थि मो दुविहो इतिरिओ आवकहितो य, आगंतुगो दुविहो-इनिरितो आवकहिआय, जदि दोऽवि आवकहिता वाहे जो सलखितो, दोऽवि सालगिया जो चिराणो सो करोति, पाहुणा वुच्चति-उबमायाणं करेहि, रस्स पवत्तिस्स गिलाण|स्स सेहस्स एवमादि, जदि नेच्छति तो चिरामओ एताणि कारिज्जति, इमो आपरियस्स, जति नेच्छति तो विसज्जिज्जति । जै इनिरिया दोवि तो एको पडिक्खाविज्जाद, अमस्म वा कारिजति, नेच्छते विवेगो। याणि संजोमो-आवकहितो विस्सामिज्जति, आगंतुई इनिरिओ कारिज्जति, एवं विभासा, तस्स अचस्म नेच्छह विवेगो । एवं जहाविधीते विभासा । इयार्षि ॥35क्स्सा खमणे, सोय दुविहो इनिरिओ आवकहितो य, आवकहितो भत्तपच्चरखाणजो, इत्तिरिओ दुविहो वियहसमजो अवियट्ठो य, SECRECESS Page #352 -------------------------------------------------------------------------- ________________ श्री बावश्यक ऋ नियुक्ती ॥ 35 ॥ ताहे सो पुच्छिज्जति-नृमं अज्जो ! विहिनोण केंरिमो होमि?, मो भगति-गिलाणोवमो, मो पडिसिज्मनि, भवनि-ग तुम दशधा एतं kamma, mune anthe ya Adara karedi vigiTevi nahetra panabijjati, ane मणंति-विगिट्ठखमा पारणगकाले गिलाणोवमोवि &सामाचारी पछिमति, मोतु मासादिममतो मो इच्छज्जति चव, जो मासादिखमण करति भत्तं वा पचक्खाति, तत्थ आयरितो जदि अणापु-| आयुरुच्छाए पडिवज्जति तो अममायागए कदनि, ते णेच्छतिनि काउं, मो अप्पणा आढत्तो पडिलरणादि काउं, तेसिं वा अयोऽवि खमओ अन्थि, ने नेण बाउला, ते भणनि-एतस्म ममने करेहामो, नाहे पडिच्छादिज्जति, अह पुण दोहवि समत्था प्द्दिव्ज्ञि। य ताहे करति । एवं पडिन्छिने जे न करेंति नत्थ आयरिनेण ने मारेयच्या, जं वामयं जाणति, एतेण खमतो सीदतिचि, किं च त|स्म कायर्व उन्बनण परिचण मनगनिरण वा । एम संजनोवसंपदा । हयाणि गिहिणोचसंपदा, जन्य साधू पंथे पहे देवकुलादिम वा अच्छिउकामो तत्थ अणुत्रवेना ठानियवं, मा अदिनादाणवेरमणादियारदोमा होज्जा, जदिवा साधू मिक्सावरियाए पविट्ठा केणति वाघानेण अन्छियवं भवति नन्थ अणुषवेयच्वं । इसिरियपि ण कप्पति अपियाणं खलु परोग्गहादीमु चिट्टितुं निसीतित्ता, ततियचयरकावणहाए नाहे कारणं दीवेता अच्छीन । ण य ताण कुच्चविच्चाणि निमातियवाणि, जत्व मक्खे वी-| समति तत्थ जनि अन्धि पंथिओ मो अणुनविज्जति, नन्थि ताहे अणुयाणतु देवता जस्सोग्गहो एसो, सेसंदसविहा सामायारी। इयाणि पदविभागमामायारी कप्पयवहारा पदविभागः, नदुपरिष्टावक्ष्यति । सहाणे तेसिं पुण इमो अधिकारो-कप्पमि कप्पिया स्व्ल्। मूलगुणा चेव उत्तरगुणा य । ववहारे वबहरिया पाकिछत्ताभर्वते य ॥1॥सेन् सामायारिउव्क्क्म्कालो। (जाउ)कालो मुत्तविहो. अजमत्रमाणनिमित्ते ॥ 8-11724 ॥ अज्ञवमाणमेव निमित्तं अज्यवसाणनिमित्तं, अहवा जम बजारमाणं, अचं निमित्तं च । ऋ AKASEAKS Page #353 -------------------------------------------------------------------------- ________________ श्री चूर्णों अजाक्साग विविहं-रागझरसाणं भय स्नेहझवसाणं च, रागज्यवसाणं जहा एगस्स गावीओ हिताओ, ताहे कवितायो पच्छतो लग्गा, भयाध्यकआवश्यक तेहि नियरियाओ, तन्थ एगो तरुणो कुप्पास पविईसओ पट्टबद्धो तिगडकंडगसज्जो जहा विडाहरो परमस्वदरिसणिज्जो, IPA साये उपोद्घात 8 र सो तिसातितो एगंगाम पविट्ठो, नाहे मग्गिए एगाए तरूणीए पाणियं णीणितं, सो पवीतो, सा ओयत्तेति तस्स सरीरे, ता मो धातो, सोमिलन नको जाहे ण हाति ताहे उडेना पधावितो, सावि तहेब ओयत्नेति, जाहे सो अद्देसो जातो ताहे सा तहेव ओयल्ली । गेहावसाण माया 18 पुत्तादिवत्, जहा एगम्म वाणियगम्म तरुणि महिला, ताणि य परोप्परं अनीच अणुरत्ताणि, ताहे मो वाणिज्जेण मतो, पडिणिर यत्तो, बसहीए एगाहेण पावतित्ति, ताहे मे वयंसगा भणनि-पच्छामो किं सच्चो अणुरागो णवा, नाहे एगेण आगंतूण मज्जा से मणिता-सो मतो. मा भणनि-सच्चे मनाते वकं मणिना मता, ताहे इतरस्सवि अघामावण कहित, सोवि म्तो॥ मयज्सवमाणेणं जहा गयममालमारगस्स सामिलस्स, तेण कालणं तणं समएणं चारवती णाम णपरी होत्था, पानीयपडीजायता उदीणदाहिणविच्छिण्णा गबजोयणविच्छिया बुबालसजायणायामा धणवतीगतिनिम्माया चामीकरपवरपागाग जाणा। मणिपंचवविसीसगसोहिया अलयापुरिसंकामा पमुदितपक्कीलिता पच्चक्वं देवलोगभूना, तीमेणं बहिता उत्तरपुरन्थिमे दिसीमागे रेवतेणाम पव्वतो होत्था, तुंगे जाव निच्चच्छणए दमारवीरपुरिसरवरकबलवगाणं, तस्स णं पव्ययस्म अदसामनेणं चंदणवणे णामे उजाणे होन्था, बसओ जहा तमन्ने, तस्मण मज्झमागे सुरप्पिए णाम जक्खाययणे होत्या, बमओ, तत्थ गं गमरीए कण्डे णाम वासुदेव राया होन्था, महताहिमवन एवं जहा दसन्नभहे जाव रज्ज पसाहेमाने विहरति, सेग तत्व समुद्दविजयपामोक्खाणं दमण्हं दमाराणं चलदेवपामोक्खाणं पंचण्हं महायीगणं उग्गोणपामोक्खाणं मोलमडं राईसहस्मार्ग पज्जुमपामोक्खाण KA का॥35॥ Page #354 -------------------------------------------------------------------------- ________________ श्री अधुटाणं कुमारकोडणि संपामोक्खाणं मट्ठीय दुईतसाहाणं वीरमेणपामारखाणं एगवीसाए वीरसहस्सा महमेणपामुक्खा- मवाध्यकबारम्यादाण छप्पबाए बलगमाहाणं मषिणिपामक्खिआणं रत्तीसाए महिलामाहस्मीणं अणंगसेणपामोक्खाणं अणेगाणं गणियामाहस्सी .साने अबार्सि च बहणं ईमरतलवर जाव सन्धवाहप्पमितीणं वेयमिरिमागरपेरंतस्म य दाहिणभरहस्स पारवतीए गगरीए आहेवा उपोषावर 4जाच पालेमाणे विहरति । तेणं कालेण तेणं समएणं अरहा अरिहणेमी, बनो, बारवतीए जाब विहरति । तेण कालेणं तेणं समएणं अरहतो अरिदुर्गमिम्म अनेवामी छम्भातरो अणगारा जाव उग्गतबा ओराला चोद्दसपुदी चउमाणोवगता सरिसगा मरिचया ॥ 356॥ |सरिचता पीलुप्पलगगवलप्पगामा मिरिवच्छंकियवच्छा पसस्थवसीमलक्खणघरा कुसुकुलयमद्दलगा गलकुन्नरसामाजा ओपसी । तेयसी बच्चसी, जसमी ते य पञ्चज्जादिवसादो आरम्भ मामिणा अन्भणुमाता छडूंछद्रेणं अणिक्खिनेगं विहरति । तर ते अबया पारणगमि पढमाए सहायति विनियाए प्राण ततियाए तिहिं सिंघाडबिआरवति औंति । तत्थ एगे संघाडए उच्चणीयमजिसमाई कुलाई अडते वासुदेवस्स देवतीए देवीए मिहमणुपबिहे, साय हे पासिसा हजाच महासणातो अम्मुद्देत्ता पाउयाओ ओमुयति, ओमुयित्वा अंजलिमौलियहत्था सत्तट्ट पदे मंता तिक्मवचो बायाहिण जाव णमंसित्ता सिंघकेस। रंगमच्छंडिकामोदकथालेण मनं चेत्र पडिलाभेति, पडिलाभेत्ता बंदति, वैदिचा पडिविसज्बेति, तया णं दोच्च संघाडए, एवं सच्चेवि, णवरं तच्च पडिलामेत्ता एवं वयासी-किं भने ! कण्हस्स वासुदेवस्स इमीसे वारवतीए जाब देवलोगम्भूताए जिग्गथा ॥ 356 / / औमाणा मत्नपाणं ण लभति, नोण नाई व कुलाई भत्तपाणाए भुज्जो भुज्जो अनुपरिर्सवि, तत्थ देवजसे जाम अणगारे एवं va0-यो खलु देवाणुप्पिए ! एवं एनं. किंतु अम्हे छन्भायरो सरिसगा जाव संपाइएनं अडमाणा तुझ गई अणुप्पविट्ठा, ते Page #355 -------------------------------------------------------------------------- ________________ श्री को चेव ते अम्हे, अयण अहनिकटटु जाव पांगता । तए तीमे जन्मरिषए समुप्पञ्जित्या, एवं खलु अई पोलामपुरे पगरे आवश्यक अतिसुतेक कुमारममणेणं गालसणे वागरिता-तुमचं अट्ठ पुने पयाइस्समि सरिसए जानलकुम्वरसामाणे, पो ष ण मरहे चूर्णों वासे केवतिकालाओ अनाओ अम्मयाओ तारिसरति त मिच्छा, इमचं पथकखमेव दीसति, अचाजोवि पवाताओ, ते गच्छा खाने उपोषामिणं सामि पुच्छामित्तिकदटु मामिअंनिय उवगता जाव पन्जुवासति । सामिणा तीसे अजारिषयं कहियं जाव अरषे समडे, हता सोमिलान नियुक्ती अत्थि, एवं खलु देवाणु0 ! तेणं कालेणं नणं समए महिलपुरे णागस्स गाहावतिम्स सुलसा मारिया नेमिलिएण निद ॥ 357 ॥ & वागरिता, तए मा बालप्पभिनि चेव हरिणेगमेमि देवं मना याचि होत्था, तं तीमे मचिबमाणेण स देवे आराहिने यावि होस्था, तए गं तुमंपि सावि ममामेव दारए सवह, मा ण विणिघातमावले पयाति से देवे तीए अणुकंपाते गेहेना तव तिर 8 साहरति, जेविय णं ते तव पुत्ता तबि य तीए साहरति,ते नव चेष ग ते पुत्ता, को सुलसाए, तर जसा सामि वंदति, वैदिचार जेणेव ते छ अणगारा तेणेव उवागछति, उवाच्छित्ता ते वंदति, वंदित्ता आगतपन्हागा पप्पुतलोषणा कंचुकपरिस्खिनिया संक-1 रितवलमबाहा ऊमवितरोमकूवा ते छप्पि अणगारे ताए. इट्ठाए दीहाए सोम्माए सप्पिवासार निम्मराए अनिमिसाए दिडीए देहमाणी 2 सुचिरं निरिक्खा 2 वंदै वंदित्ता पुणो मामि बंदित्ता जामेय दिसिं तामेव पडिगता जाव सबणिज्जसि निसका है चिंतेति एवं खलु अहं मरिमंग जाव मन धुत्ने पयाता, णो चेव पं मए एगमसावि चालत्तगए समणुभूते, एसवि यचं कण्हे वासुदेव निच्चप्पमतं मयं पललिने कंदप्परती मोहणमीले छण्हं छणी मासाणं ममं अंतिय पादपंदए जागच्छति, तं धमाजोनाओ अम्मगाओ जासिं माऊणं णियगच्छिसंभृतगाई थणदुद्धलुद्धयाई मधुरसमुल्लावमाई मम्मणपर्जपियाई- पणमूला कस्वदेसमाग Page #356 -------------------------------------------------------------------------- ________________ उपोषात नियुक्ती 18 अतिसरमाणाई मुद्भगाई पुणो य कोमलकमलोचमेहिं हत्थेहिं गिण्डिऊण उच्छंगनिवेसिताई देंति समुल्लावगे सुमधुर, पुणो पुणो 4 मयान्यव । मैजुलप्पमाणते, अहं णं अहण्णा 4 एनो एगतरमाविण पना, पोहत जाब झियाइ, इमं च णं कण्हे जाव विभूमिते पादवेदए हा साने । आगच्छति, तं पासनि, पादग्गहण करेनि, करेनावं असा तुम्मे अम्माकोस पालिता हट्ट जार मवह, कि अज्ज सामिलवृत्त । जाव झियाही, तए णं सा तं मध्वं परिकहनि, सेवि एवं यमा जाब झियाह, अहं तहा घत्तिस्सामि जहाणं ममं सहोदरे है जाव भविस्सतित्तिकट्टु ताहिं हट्ठाहिं आव वग्गूहि समामामति 2 अट्ठमं पगेव्हीत, गगेण्हेत्ता जहा भरहे तहा हरिणेगममि आग्॥358॥ | हेति, सेऽवि एवं व.- होहिति तब देवलांगच्नुते महोदरंग, तिमि बारे पडिमणिना पडिगते, कण्हेचि तं मध्वं देवतीए पडि कहेता पडिगते, नए सा अनया कयाती गयं सुमिणे पासिना पडिबुद्धा जाव परिनुडा वहति, तए णं सा गवण्डं मामाण जाव जामुमणावत्तबंधुजीवसमप्पभं सचणयणकतं सुकुमालं जाव सुरुवं गजतालुयसमाणं दारगं पयाता, जम्मणं जहा मामिम्म मिद्धन्यो करेति जाव जम्हाणं अम्ह इमे दारंग गततालुयसमाणे तं होऊ गं एतस्स णामधिज्ज गयसुकुमाले 2, सेसं जहा मेहे जाव अलं मोगसमत्थे जाते यावि होत्था। तेण कालणं तेणं समएणं बारवतीए सोमिल णामं माहणे परिवसति, अले जाव सुपरिणिद्धिने यानि होत्था । तस्स सोम-1 स्सिरी णाम माहणी होत्या, तर्हि मामा णामं दारिया होत्था समाला जाव सुरूवा, स्वेण य जोवणेण व लायण य जाद द उकिडा उकिसरीरा पावि होन्था । नएणं सा अभया कयादी ण्डाता जाय विभूसिता बहहिं खज्जाहिं जाव परिक्खित्ता समायो । गिहातो पडिनिक्समति 2 गयमग्गमि कणगनिमगेण कीलमाणी 2 चिट्ठति । AKREENA Page #357 -------------------------------------------------------------------------- ________________ +7 श्री आवश्यक चूर्णौ उपोद्घात निर्युक्तौ । / 359 / / ते काले तेणं समय अरहा अद्विणेमी समोसढे, परिसा निग्गया, कण्हेवि य णं इमीसे कहाए लड्डे समाए मुहम्माए कोमुदियं मेरि तालावेसा जहा सके घंटे जाव bar3हाते विभ्रमित गयसुकुमालेणं सद्धिं विजयसंघहत्थिसंघवरगते जहा दसन्न महे जाव बारवतीए मज्झमज्झणं निम्गच्छति । तं च सोम्मं दारितं पास 2 ता तीसे रूवे य 3 जाव विम्हि पुच्छति -कस्सेसा किं वा णामे 1, ते णं तपूर्ण कोईचियपुरमा साईति सव्वं, तए णं कण्हे एवं va0- गच्छह णं भो तुम्हे सोमिलं जातित्ता सोमं कण्णतेपुरंसि पक्खिवह, ते धणं एमा गयमुकुमालस्स पढमपत्ती भविस्सर, तेवि जान पक्खिवंति, कण्हेविय णं जाव सहसंबवणे सामिं पज्जुवासति, धम्मकहा, धम्मे, कण्ठे, परिसा पडिमता, नए णं मे गयमुकुमाले सामिस्स धम्मं सोच्चा जा णवरं अम्मापितरी आपुच्छामि, अहामु0, तए णं से मामि वंदित्ता जान पडिगते अम्मापिऊण पादवडणे करेति करेत्ता एवं va0 एवं खलु अम्मतातो ! म सामिस्स अंतिर धम्मां णिर्मतो. सेविय मे जाव अभिरुतिते, वपूर्ण अम्भाषियरो एवं वयासी घनेऽसि णं तुमं जाता ! जाव कयकलाणे सि णं तुमं जाता! जनं तुमे जाव अभिरुतिते, तए में सो दुच्चपि तच्चंषि एवं भणति जहा जमाली जाव तं इच्छामि णं पव्वदचर, तए णं सा देवनी तं अणि जाव फरुसं गिरं सोच्चा माणसिएर्ण महया दुस्खेणं अभिभूता समाणी सेआगतरोमकूवा पगलतचिलिणगाता सोयभरूपवेतितंगमंगी नित्तेया दीणविमणवयणा करतलमलितम्ब कमलमाला तक्खणओलुग्गदुब्बलसरीरा लायममुभच्छायगत सिरीया पमिडिलभूमणपडतस्युभितसंचुश्चितधवलवलयपन्मट्ठउत्तरिंज्जा मुच्छावसणट्टचेतगरुई सुमाल विकिभकेमहत्या परमुणिकित्तव्व चंपयलता णिव्यत्तमहत्व इंदलट्ठी विमुकसंधिबंधणा को मितलास धमति सगेहिं संनिवतिता, तर णं सा संभमोयत्तिनंतरिता कंचणभिंगारमुहविणिग्गतसीतलजल विमलधारपरिमिरुचमाणनिव्वक्तिगायलट्टी भयाध्यवसाने सोमिलवृर्ण ॥ 359 ॥ Page #358 -------------------------------------------------------------------------- ________________ श्री 8 उक्खेवगतालियंटबीयणगजणितयानेण मामिनेण अंतपुरपरिजणेण आसामिता समाणी मुत्तावलिसनिगामपवर्डनांमुधागहि भयाभ्यः आवश्यक सिंचमाणी पयोहरे कलुणविमणमा गेयमाणी कंदमाणी तप्प सोत. चिलव0 गजसमाले एवं व-तुमंसिणं जाता! अम्हं एगे सामिलमूत पुने इवे कंते पिए मात्र मणामे थेज्जे त्रैमासिए संमए बहुमग अणुमय भंडकरंडगसमाणे रयण रयणभूते जीवितुम्सविए हिंदर गजमुक लिमाल वन पान्धातादिजगले उबरपुष्पं व दुल्लहे मवणनाए, किमंग घुण पासणनाए ,नं नो खलु जाया! अम्हे इच्छामो तुझ खणमवि विप्पलोग नियुक्ती साहितए, तं अच्छाहि नाव जाना ! मुंजादि नाव जाता ! विपूले माणुस्सए कामभोगे जाव ताप वयं जियामो, ततो पच्छा ॥360॥ अम्हीह कालगतेहिं परिणतनए वडितकूलबंमतकज्जमि णिग्वयकखे जान पव्वैहिसि, तए णं से एवं 20-नहेब अम्मताता ! जहेव णं तुम्मे ममं एवं वपह-तुम णं जाना । अम्हे जाव पवैहिसि, किं पुण अम्मताता ! माणुस्सते मजे उणेगजाति एवं जहा पुंडरीप जाव purva vA pnch। vA अवस्मविप्पजहणिज्जे, मे केस जाणति अम्मतातो के पुल्लि गमणाए के पच्छा गमणाए? स्पारि जान पलानगर अम्मापियरो एवं va0-इमं च ते जाता! सरीरगं पतिविसिट्ठरू लक्खगवंजणगुणोववेयं उत्तम ॥ 30 ॥ बलविरियसन जुत् वित्राणवियनम्वर्ण ममोहग्गगुणसमुहतं अभिजातमहकर्म विविहवाहिरोगरहित निरुवहौदमलद्धपंचेंदियपह पढमजोवणथं अणेगौत्तमगुणेहिं जुत्तं तं अणुहोहि ताव जाया ! नियता सरोररूवसोहग्गजोव्वणगुणेहिं ततो पच्छा जाव पव्वैहिमि, तए णं सो एवं बयासी-नहेब पंतं आव किं पुण अम्मतातो! माणुस्स सरीर दुक्खापतणे जहा पुंडरीए जान अवस्सविप्पजहियवंति, सेसन चेव । नए गं अम्मापितरो एवं च.. अम्हे गं तुझ जाता! विउसकुलबालियानो कलाकुसलसव्वकाललालितसुहोइताओ महवगुणजुत्तणिउणविणओवयारपंडितवियक्खणाओ मंजुलमितमधुरमणितविहसितपिप्पेरिखतमति CAREERASHTRA Page #359 -------------------------------------------------------------------------- ________________ भवाध्य सोमिलवृत्ते गजसुद्धमा' लपत्र विलासचिद्वितविमारदाओ अधिकलकुलसीलसालिणीओ विसुद्धकुलबससंताणतंतुवर्णपगम्मउम्मवपमापिणीमो सरिसताओमरिष्यआवश्यक याओ सरिसयाओ सरिसलावत्ररूबजोवणगुणोववेताओ जाब सिंगारागारचारुबेसातो मणोऽणुकूलहिदैच्छिताओ अट्ठ तुम चूणों गुणवल्लमाओ उत्तमाओं निच्च भावाणुरत्नसव्यंगसुंदरीओ परेमा, तं मुजाहि नाव जा ताहि मद्धि घिउले माणुस्सए कामभागे, ततो उपोषात पच्छा समोगी बिसयविगनवाकिछन्नकोतुहल्ले अम्हीह कालगतेहिं जाव पवहिसि, तए से एवं va0-सहेच तं जाव किं पुण 15 अम्मवातो ! माणुस्सगा कामभांगा तहेव जाच अवस्स विप्पजहियध्वनि, मेस ते चेव । तए णं तं अम्मापितरो एवं va0-इमे ते जाता। अज्जगपज्जगपितुपज्जतागते सुबह हिरन य सुवने व कम य दमे य विउले धणकणग जाव सन्तसारसावतेज्जे अलामि ॥ 36 ॥ जाव आसत्तमनो कुलवंगाओ पगामं दातुं पगाम मातुं परियाभाएतुं तं अणुढाहि ताव जाता! विपुले माणुस्सते इविसकारममुदए, ततो पच्छा अणुहतकल्लाणे बहिनकुलवंम जाव पव्यतिहिमि, तए णं से एवं ba0-तहेच णतंजाव किं पुण अम्मताता ! हिरणे य तहेव जाव विप्पजहितब्वेनि, सेम त चेव । तए ण तं अम्माषितगे जाहे णो संचाएंति बहुहिं विसयाणुलोमा आघवणाहि य पत्रवणादि व जहा पुंडरीण जाव पन्वैहिसि, तए णं से एवं वयासी-तहेवणं तं जाव किं पुण अम्मतावो निग्गंधे पावयणे कीवाणं एवं तहेव जाव पचतिनएनि । तए णं मे कण्हे इमीम कहाण लट्ठ ममाणे जेणेव गयम्माले तेणेव उवामच्छह, उपगच्छिता गयसुकुमालं आलिंगति 2 11 उच्छंगे निवेमनि, नियमेता गवं वयासी-तुम ममं जाना ! सहोदरे कणीयसे माता, ते माणं तुम जानाइयाणि जाच पच्चयाहि, बिहं तुमे गाग्वनीए णगरीष महना 2 रायाभिमेगेण अभिसिंचिम्सामि, तए णं मे गपसमाले कण्हेणं एवं बुन समाजे गो 4 ॥ 361 ॥ Page #360 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्ण उपोदघात नियुक्तौ ॥ 362 ॥ आढावि जो परिजागति, तए णं से कण्हे दोच्चंपि तच्चपि तहेब भणति, तर णं से गवधूमाले कन्हं अम्माविशे य दोषंप एवं va0 एवं खलु देवा! माणुस्समा कामभोगा खेलासवा जाव विप्पजहियव्वा तं इच्छामि णं जाव पव्वतित्तदति । तर वं तं गमसमालं तापि जाहे पो संचातंति बहहिं आघवणाहिं 4 आघविचर वा 4 ताहे अकामगाई चैव एवं va0 तं इच्छामो ते जाता ! एमदिवसमवि रज्जसिरिं पासितपनि, नए णं से गवक्षमाले कण्हें अम्मापियरं च अणुयचमाणे तुसिणीए संचिति, तर गं से कण्हे कोडंबियपुरिसे महावेति महादेना एवं va0 खिप्पामेव भो गयम्मालस्स महत्यं महरिहं जाब रायामिसेयं उबट्टवेह एवं रायाभिलेगो भरर्3आमिसेमाणुसारेण विमामियन्वो, निक्खमणं sAmi'NusAreNa इंदादिवज्जं जाय कहे गयक्षमा पुरतो कट्टु जेणेव अरहा अरिट्ठणेमी तेणव uvA0 जाव गर्मसित्ता एवं va0 एवं खलु त ! यस्माले खतिवकुमारे अम्हे एगे पुचे इड्डे जाब किमंग पुण पासणयाए ? से jar3A णामण उप्पलेह वा परमेति वा जाव सहस्सपनेह वा पंके जाते जलसंवट्टे गोपलिप्पति पंकर एवं नोवलिप्प जलरएणं, एवामेव गयवमालेऽवि कामेसु जाते भोगे संबडे गोवलिप्पति कामरएनं बोवलिप्पति मोगरण । गोवलिप्यति मिचनातिनियगमयण संबंधिपरियणेणं, एम णं भंते! संसारमउम्बिग्गे मीते जम्मनमरणावं इच्छति सामिमं अंतिए जाव पव्वश्चर, तं अम्हे णं एवं मामीण सीसमिक्षं दलयामो, परिच्छंतु णं सामी सीसभिक्खं, अहामुहं देवाचुप्पिया मा पडिबंध, वपूर्ण से गयमाले मामिस्म उभरपुरत्थिमं दिसि गंता सयमेव आमरणादिता मुयति देवती पडिच्छति, अनुसहिं दलयति जहा सामिस्स कुलमहतरिता, जान पडिगता, तर गं से पंचमुट्टियं लोयं करेता सामि विखुतो जाद वर्मलिता एवं ba0आलिये णं मेये ! लोए, पलिते णं मंत! लोए जराब भरणेण य, से जहानामए केती माहानती अमरंसि झियाममाणीस जे से 350 भयाप्न मोमिलवचे गजसुकुमालपूर्ण ॥ 362 ॥ Page #361 -------------------------------------------------------------------------- ________________ चूर्णी तरथ भेरे भवति अप्पमारे मोलगुरुगे त गहाप आताए एगतमक्कमति, एस में नित्यारिते समाचे पच्छा तूराए हितार भयाध्य आवश्यक सुहाए खमाए निस्सेमाए आणुगामियत्ताए मविस्सनि, एवामेव ममवि आवा एने मंडे कसे मधुणे महापे जान मंडकरंसग- सोमिलतले उपोषात ICI समाणे मा सीतं माउण्डं मा बुहा माग पिवामा मागचोरा माग वाला जाव मा में परिस्साओक्सग्मा फुसंतुगिजराजमानियुक्तो कटु एस मे णित्यारिते समाणे हिताय जाप संसारघोच्छेदणाए भविस्सति, त इच्छामि मैती सबमेव पवाषितं, एवं सुंडा लन वितं सेहावितं सिपखावितं सयमेव आयारगोयरविणयवेणइयचरणकरणजातामाताउत्तियं सम्ममाक्खितं, सामीवि तदेव करोति । ॥ 363 ॥ जाच धम्ममाइक्सति, एवं देवाणुप्पिया ! गनच्वं एवं चिट्टियञ्च एवं निसीतियच तुरहियवं जियवं मासियव्यं, एवं उद्यान उड्डाय पाणेहिं भूपहिं जीवेहि महि मंजयेणं मजमियवं, अस्मि पण अद्वे णो पमादेपर्व, तए पं मे तदारुचं मिय उक्देस । | सम्म संपहिच्छति 2 जाव नमाणाप तहा मंजमति, एमे जान इरियासमिए जाब निग्ग पाययणं पुरजो काउं विहरति । ____ नए पं से जे चेष दिवस पहने नम्मेव दिवसम्म पच्छावरहकालसमसि जेगव अरहा अरिडणेमी तेणेव उवागच्छति 2 | विषवत्तो पंदति 2 एवं व-इच्छामिणं मैते! तुन्मेहिं अम्मणुनाए महाकालंसि सुसाणास एगराइयं महापडिम उक्संपज्जिचा द विहरित्तए, जहासुह, तए पां से हटे जाव सामि दिना तमि मसाणे पंडिल पडिलेहेना ईसि पम्भारमतेणे कातेणं जाप दोवि पारे साइटु एगरातियं महापडिम उवर्सपज्जिनाणं विहरति । इमं च णं सोमिले माहणे सामिषेयस्स अट्ठाए पारवतीओ बहिवा पुष्यनिग्गए, में गहेऊण पडिनियनमाणे मंत्राकालसमयंमि पविरलमणूससि गयसमालं तहा पासति, पासित्ता संवेर मरति र मासु ॥ 36 ॥ मरुत्ते जाप एवं मभित्था-एम भी मयतमाले अपथिय जाव परिवज्जिते जे ममं ध्यं सोम्मं दारियं बालं अपहुण्यवं जकरबे ESEAKERAKE Page #362 -------------------------------------------------------------------------- ________________ आवश्यक उपोषात निर्वको ॥ 364॥ मणस विप्पजहित्ता मुंडे जाव पञ्चनिते, ने मेयं खलु मम गवस्म वेरनिज्जातणं करतए, एवं मपेहेनि 2 दिसापडिलहण करेतिर भयाध्य सरस मचिय गण्हति 2 तस्म मत्थए मत्तियापालिं बंधति बंधिता जलंताओ चिगतायो परफलकेमुयसामाणे खदिरंगाले कमाल मामिलने गण्डति तस्स मधए पक्खिवै, भीते 6 ततो खियामेव अवक्कमति अवक्कमित्ता जाव पडिगते । तए णं नस्म गयधुमा-मा लम्स सरीरगंसि चेयणा पाउन्भना उज्जला जाव दुगहियामा, तं सो सामिलस्म मणमावि अप्पदुस्ममाणे जाच सम्म अधिया लवृनं सेति, तए णं नस्य मुभेण परिणामेण पमन्धेणं अज्यवसाणेण लेमाहि विमुज्ञमाणीहिं तदावरणिज्जाणं वएणं कम्मरयविकिरणकर अपुब्धकरणं अणुपविगुस्स अणंने जाव केवलवरणाणदंमणे समुप्पचे, ततो पच्छा सिद्धे जाव पहीण । तत्थ णे आहामंनिहितेहि देवेहि सम्म आराहितेतिकटु दिवे सुगभिगंधोदयवासे दुढे दसवये कुसुमे निवादिते चेलुक्खेवि कते दिले य गीतगंधष्वणिणादे कते यावि होत्था । नारणं से कण्हे कल्लं पाउ जाव वंदपरिक्खिने वारवई मामीण सामितेर्ण निग्गच्छति, तत्व य एमं पुरिसं पासइ-जुनं जाव जराकिलंत महैमहालयाओ इदुगरासीओ एगमेग इट्टगं गहाय बहिया रत्थापहातो अंनो गिहसि अणुप्पवेसमाण, तए णं कण्हे तस्स अणुकंपणद्वयाए हन्थिबंधवरगते चेव पग इवगं गेहति मेणिवा जाव गिहसि अणुप्पवेसेति, तए में अमेहिं पुरिससहस्सेहिं से हट्टगरासी खिप्पामेव अणुप्पवसिते, तते ण से कण्हे जाव सामि वंदति बंदिचा अवसेसे अप-1 गारे चंदाति वंदिता गयसूमाल अपासमाणे सामिण एवं वदासी- कहि भंते से मम सहोदरए ? जेग दामि, तए ण सामी ॥ 36 ॥ एवं वयासी- साहिते ण कण्हा गयधमालेण अणगारेणं अप्पणो अद्वे. कह ण मैते 01, एवं खलु कण्हा! गयममाले कई सव्यं कति जाब विहरति । तए णं तं एगे पुरिम पामति, पासित्ता आमुरुत्ते दिसालोयं करेता सरसं मत्तिय गन्हति सेस तं चेव जाव Page #363 -------------------------------------------------------------------------- ________________ ARTIST: // 365| श्री 1 पहीणे । एवं खलु कण्हा ! जाव साहिते अप्पणो अढे । तए पं कण्हे एवं वयामी-केस मते ! मे पुरिसे अपत्थिय जाव परिव- मपाध्य |ज्जिते जेणं ममं सहोदरस्स अणमारस्स एवं करेति, सामी आह-माणं कण्हा ! तुम तस्स पयोसमावज्जाहि,एवं खलु कण्हा !सोमिलवृत्ते उपोषासातर्ण तस्स साहेज्जे दिखे, कहण मंत!,से पूर्ण कण्हा तम ममं वंदए आगच्छमाणे एग परिमतं चेव जाव पवेमिते. जहा गजसजमातुमे तस्स साहेज्जे दिवे एवामेत्र मयनमालस्मवि अणेगमवसयसहस्ससंचित कर्म उदीरमाणेण बहुकम्मनिज्जरत्यकार दिने, से लाचं । मंते ! पुरिसे मए कहं जाणियो.जे ण कण्हा तुम णगरं अणुपविममाणं पासित्ता ठितए चेव हिदयभेदेण काल करिस्सह |तं न जाणेज्जासि, एस मे, मे गं अपनिट्ठाणे नरए मेरहताए उववज्जिहि । तए ण से कण्हे सामि वंदिना जाव जेणेव सए गिहे । तेणेव पहारेथ गमणाए, सोमिलेवि यणं पभाने वितेति- एवं खलु कण्हे अरहतो बंदति, निग्गते ण, जातमेत अरहता, सिमेनं मविस्सह कण्हस्म, तं ण णज्जति कण्हे मम केणै कुमारेण वा मारेस्मतित्तिकटु भीते 5 सगाओ गिदाओ पडिणिक्खमति 2 बारवतीए इतो नतो आघाचमाणे कण्हम्म पुरनो सपडिदिसि हल्बमागते, तए से कण्हं सहसा पासति पासिता मीते 5 जाव । कालं करेति 2 धणि जाव मंनिवतिते, कण्डण दिवे, गातो, तएणं कण्हे आसुरुत्ते जाव एवं क्यासी-एस णं मो जाव परिवज्यिते । जेणं ममं सहोदरे अणगार अकाले चत्र जीविताओ ववरोविने, तं चारवतीए एतं घोसेला पाणेहि एतं अलविणंछ कारचा तं ठाणं पाणिएणं अम्भुमवेत्ता जाव पच्चप्पिणह, तेऽवि तहेव करेंति । तए णं कण्हे तस्स सवस्सहरणं करेति, करेचा पुत्तदार य से । बस्से ठवेति, ठवेना समुहविजयादीणण गंता सव्वं परिकहेति, तए णं तं दसारकुलं पवगोगविनासित पिव णाममवणं वाउली 4 ॥ 365 ॥ भूनं गतमालस्म मणारहनग्मिनिबद्धं च, एवं कण्हममामणं च गम्भ च जं बालभावं च जोम्वर्ण व पब्बज च पडिमं च जाय RESS* Page #364 -------------------------------------------------------------------------- ________________ चूर्णी * नेवाणचरिमनिबंध च उकित्तमाणं 2 महता 2 सट्टेणं कुहुकुहुकुहस्स परु जाव कालंतरेण अप्यसोग जात यादि होत्या । एवं आवश्यक अंतगादसासु ॥ निमित्तं रायुर्मेदः IPI दंडकसमत्वरज्जू ॥ 8-21720 / / मुस्त्पुरिस्निरोहे॥8-31726॥ दंडेहिं ताव पिडितो जाव मतो, एतं निमित्तं, एवं नियुक्ती 4 सन्चस्थ विमासा । एतेहि निमिनेहि वाघानो आउयस्स भवति, आहारे जो अतिरहुत्तेण मरति, तत्थ मरुएण दिबुतो-सो अट्ठारम बारा भुणे पच्छा सूलेण म्नो। अनी अणहारण म्तो। विमण वा संजुलं जो आहारं भुजति । देयचा अच्छिवेयणादी सीनादी ॥366॥द्या। परषातो विज्जुए वा तडीए वा पेल्लियस्म । फासे जहा तयाविसेण सप्पेणं छित्तेणं विसं चडति, जहा वा भदत्तस्स इत्थिः स्पर्ण तमि मते पुषण भणित-मए मचि भोगे झुंजाहि, नीए मणित-ण तरसि, ण पत्तियाते, ताहे तीए घोडतो आणाविओ, | पडीए आलिद्धो, कसओ कर्डि णीतो जाब सव्वा गलितो, ताहे मुक्खएणं मतो, तहवि ण पत्तियत्ति, ताहे लोहपुरिसो आणीतो ताहे उवसन्तो जाव विलीन्नो। आणापाणुनिरोहेणं जहा छगलगादी । एस सनविहो आपूवघातो । एवमादीहिं जे सोवकमा तेसि आयुवाषातो भवति, सेसाणं ण उवकामिज्जति । के पुण मावकमा निरुवकमा वा 1, नेरइया देवा असंखेज्जवासाउगा तिरिया ! मणुया य उत्तमपुरिसा चरिमसरीरनि, मेसा मतिया, देवा णारया असंखज्जवासाउया य छम्माससेसाउवा बाउगाणि बंधति,ईन्सन् परमविजायुआणि, सेसा तिभागसमाउया निरुबक्कमा, जे ते सोवकमा ते सिया विभागसेमाउआ परमविनायुजं पकरेंति सिय4 तिभागतिमागबममाउआ मित्र तिभाग 3 मेसाउआ पकरेंति, कोऽनयोः प्रतिविशेषः 1, इमाण मनिचयो तिब्बो इमाण मो मिढिलो, सोक्कमस्स उपवनमेचम्स आग्दं जन्य कन्वा (च्च ) ति तत्व जोयद्विज्जति, निरुवकमेणं अवस्सं ते ठाणं पावियन्वं । तिभागो CtKkG Page #365 -------------------------------------------------------------------------- ________________ श्री वीप्सार्थः, अणेगे निभागा हओण्नि जापनीएहि आउयं विभाग देति । जो एमसि माए वकृति तत्व आलावतो, जे जीवे अस्ण्ख्ज्ज्द्। बावश्यक पविढे सव्वनिरुद्धो साउने सव्वमहनीए ऽआउयबंधगद्धार चरिमकालसमयसि वढमाणे जहमिय सो अपज्जत्तगनिव्वति निवत्तेति, चूर्णी एयस्स मागस्स हेवा ण तरति आउयं बंधिउं, तेण य सबजीवाणं आउबंधी अणामोगभिनिन्नित्तिओ , तेण मो अंतोमुहुनिओ, उपादानावलियाएवि अण्नो। आह-जति आउयपंधो उववामिज्जनि तेण कयविप्पणामो अकयभागमो य होइ, कई , जेण वाससय नियुक्ती आउयं पई, सो सध्ये आउयं न भुंजनि जहा तेण कयविप्पणासो, तस्म य नस्थ माग्थ्यिए जं आरओ मरति तेण अकयभागमो bhavati, esa yadi domo bhavati to Nandhi mokso, मोक्खगयापि पडतु, उच्यते-नायमस्माकमुपार्लमः, एकोपि दोमो न भवति, कह, जेण तं सब वेदेति, कटं, पलालपट्टिदिट्ठनसाहणा, जहा पलालवट्टी हत्यमयदोहा अंत पलीविया चिरेण उन्नति, बैंटिया तस्खणा चेव उन्ननि, एमो से उवणनो, अहया अग्गिकव्याधिनिदर्शनात् फलपाचननिदर्शनाच्चेनि । इयाणि देशकाल. कालः । देशकालो नाम प्रस्तावः । सो दविहां--पसत्थो अप्पमन्यो निम्मच्छिये महुं0 / / 8-41729 / / पसन्यो जहा भिक्खम्म कालो. मज्झायस्म तबस्स णाणादोण वा । एवमादि । / तत्थनिधूमग घ गाम0 ॥ 8-4028 / / महिलानिन्थं णाम निवाणतई । एम पसत्यो देसकालो । झ्याणि कालकालो, कालकालो नाम मरणकालो, अ भनि-कालकस्य मच्चस्य कालधर्मणा संयोगो यः स कालकालो भवति । तत्थ कालकालेकालेण कतो कालो8-6|029/ पमाणकाला दुविहो-दिवसप्पमाणकाले य रतिप्पमाणकाले य, चउपोरुसिये दिवसे । ॥ 367 ॥ चतुपोरुसिया राती भवनि, उकासिया अहपंचममुहना दिवसम्म वा गतीए वा पोरुमी भवति, जहनिया तिमहत्ता दिवमस्स vAx 025 xxxx RS.5% EX 2 Page #366 -------------------------------------------------------------------------- ________________ चूर्णी निर्युक्ती ॥ 368 ॥ रातीए वा पोरुमी भवति, जदा णं भंते! उक्कोमिया अपंचममुहुत्ता दिवसस्य वा रातीए वा पोरुमी मवति तदा णं कतिभागहुत्तभागेणं परिहायमाणी य 2 जनिता तिनुहुना दिवसस्स वा रातीए वा पोरुमी भवतिः, जया वा जहजिया तिसुता दिवसस्स वा रातीए वा पोरुसी हवति तदा णं कतिभाममुडुतजोगणं परिवद्धमाणी य 2 उक्कोसिया अपंचममुडुत्ता दिवसस वा रातीए वा पोरुसी भवति ?, सुदंसणा ! जदा णं उक्कोमिया अपंचममुडुता दिवसस्य वा रातीए वा पोरुसी भवति तदा णं बावीससय मागमुत्तमागेणं परिहायमाणी 2 जहनिया निमृहुत्ता दिवसस्स वा रातीए वा पोरुसी भवति, जया वा जहलिया तिमुहुत्ता दिवसम्स वा रातीए वा षोकसी भवति तथा णं बावीससतमागमुडुतमागेणं परिवनुमाणी 2 उकोसिया अद्धपंचममुत्ता दिवसस्स राईए वा पोरुसी भव । कया णं मेते ! उकोसिया अद्धपंचममुत्ता दिवसस्य वा रातीए वा पोरुसी मवति ?, कया। वा जहण्णा तिमुडुत्ता दिवसस्य वा राती वा पोरुमी भवति 1, सुदंसणा ! जया णं उकोसए अट्ठारसमुहने दिवसे हवर्3a जहमिया दुवालसमुहमा राती हव तदा कोसिया पंचमहला दिवसस्य [ वा रातीए त्रा ] पोरुसी मवति, जहनिया निमत्ता रातीए पोरुसी भवनि, जदा वा उक्कोमिया अड्डारममुत्ता राती भवति जैष्णे दुशलसमुहुते दिवसे मवति तदा णं उक्रोमिता । अपंचममुत्ता रातीए पोरुमी भवति, जहनिया तिमुहूना दिवसस्स पोरुमी मवति । कया में मंते ! उकोस अड्डाग्ममुने दिवसे भवति ? जसिया दुवालला गती मनाते ?, कदा वा उक्कोसिया अङ्कारसमुचा राती भवति ? जहनए दुबालसमुदुने दिवसे मवति, सुदंसणा 1 आमाढपुनिपाए उक्कोसए अहारसमुहसे दिवसे भवति, जहलिया दुवालसमुडुत्ता रादी भवति. पोसनिभाए णं उकोसिया अट्ठारममुहुत्ता राती मरति, जहाए दुवालसमुहसे दिवसे भवति । अस्थि णं मंते । दिवसा म रातीतो य कालद्वार ॥ 368 ॥ Page #367 -------------------------------------------------------------------------- ________________ &समा चेव मयंति?, इंता अत्यि, कया णं भंते ! दिवसा य रातीतो यसमा चेव भवति !, सुदंसणाचेतासोयपुभिमासुणे, एत्थ है। क्षेद्वारे बावश्यक । दिवसा व रातीओ य समा चेव भवंति, पनरसमुहत्त दिवसे पनरसमुहुत्ता राती मवति, चतुभागमुहसमागूणा चउमुहुत्ता दिवचूणा सस्स वा रातीए वा पोरुमी भवनि । मेन पमाणकाळे । एवं जहा महायले सव्वं ॥ वमकालो जो कालतो वोन बने पुत्र उपोदपाव । मावकालो छण्डं मावाणं जस्स जस्म जो कालो ठिनिविसेसो पज्जवा सा, एसो वा एगगुणकालगादी, तत्थ ओदतितो रचना नियुक्ती । अत्येगतितो अण्णादीओ अपज्जवमितो. अत्यंगतितो अणादीतो सपज्जवसितो, अत्यंगतितो सादीओ सपज्जवसितो य, खतितो । | सादीओ अपज्जवसिनो, णच दाणादिलदिपणयं चरितं च सादीओ सपज्जवसिदो, खतोवसमिओ जहा उदयितो, पारिणालिमिओ दुविहो- सादीओ वा सपज्जवमिओ पुग्गलस्थिकानादी, अणादीयो वा अपज्जवसितो आमासादी, एत्य ना जस्स PmAvassa संचिट्ठणा ठिती अंतरं वा सो भावकालो, अहया गाणदंसणचरिताण जो कालो सो भावकालो, तत्थ उदयियो' भावो अमवियाण मिच्छादयो मावा अणादीया अपज्जवसिया, भत्रियाण ते चव मिच्छत्तादयो अणादीया सपज्जवसिया, णारलगादी सादी सपज्जव0, उक्ममिओ पुण उपसामगढिमादी पहुच सादी सपज्जवसितो, खइओ सम्मत्तणाणदंसणसिद्धलाई । पहुच्च सादी अपज्जवसितो,मोबसमिओ गाणाई केवलबज्जा सादी सपज्जवसिता, मतिप्रमाण- सुयाआणा मब्वाणं अणादी सपज्जवसिया, नाई चव अमराणं अणादी अपज्जा, पारिणामिओ पोग्गलधम्मो सादी सपज्जव, धम्माषम्मागासस्थिकाया ॥ 369 ॥ पारिणामिएण भावेण अणादी अज्जबक, एस भावकालो । OMOMOMOMOM 15 Page #368 -------------------------------------------------------------------------- ________________ वडम्भि. पण जा पुन्छा । निज विगतिस्सभा जहा भणित महामणाओ उडान एत्य कतरण अधिकागे, एल्थ पमाणकालेण अधिकारो, तन्थवि दिवसपमाणकालेण, नन्धवि पढमपोरुसीए भामितं, 181 जावश्यक चर्णी एस तुसैत्यो, मारकालेवि मनि नेण खनोवममिएण य अधिकारो, सेसाणि विकोवणद्वाए भणिवाणिनि । इयाणि खत्तं, श्रिनो त्राणंद । क्षेत्र, तं चउबिह- नामस्थापन पूर्ववन् । दब्बखेनं महमेणवणुजाणं, मावखेतं गणधरा उपोद्घात नियुक्ती बासाह्सुद्ध्0॥8-11॥734॥ बायम्मि0 ॥ 8-12|735 ॥ तं कई महित गोयमसामिणा , तिविहरतीहि) निस्ज्जाहिण्। चोस पुब्बाणि उप्पादिनाणि । निमज्जा णाम पणियनिऊण जा पुच्छा । किं च वागरेति मग? 'उप्प विगते धु', पताओ । ॥ 37 ॥ तिथि नितेज्जाओ, उप्पनि जे उप्पनिमा भावा ते उवागच्छंति, विगतेत्ति जे विगतिस्सभावा ते विगच्छति, धुवा जे अविणा। सघम्मिणो, सेसाण अणियता णिसज्जा, ने य ताणि पुच्छिऊण एगतमं ते सुत्त करेति जारिसं जहा भणितं । ततो भमर्व अणु मणसी करेति, ताहे सको बहरनामे थाले दिव्वगंधगंधिकाणि चुनाणि छोण सामि उवगतो. ताहे सामी सीहासणाओ उठेचा से पडिपुण्णमुर्3हि केसराणं गेण्डति, नाहे गोयमसामीप्पमुहा एकारसवि गणहरा तीसी ओणता परिवाडीए ठायंति, ताहे देवा आउ- जगीयसह निरुभति, पुर्व तिथं गोयमसामिस्स दज्बेहि पज्जवेहिं अणुजाणामित्ति चुमाणि सीसे छुमति, ततो देवताणिवि 2 चुभवास पुष्फवासं च वासंति, गणं च सुहम्मसामिस्स धुरे ठावेचा ण अणुजाणति । एवं सामातियं गोयमसामिस्स अणंतरणिग्गतं, सेस परंपराए । एवं सामातियं निग्गत, खेससिदारं गतं । इपाणिं पुरिसेत्ति दारं । पुरं नाम सरीरं, पुरे शयनात् पुरुषः, IKI तस्स दसविहो निक्खेवो । णामढवणाओ म्ताओ। 370॥ Page #369 -------------------------------------------------------------------------- ________________ - - - - - - - आवश्यक अल्क् करा उपोषाव नियुक्ती - - - ॥ 37 ॥ - द्स्स्यामिलाव्018-13॥736॥ दबपुरिसो दुविहो- आगमतो नोआगमतो य, आगमतो तहेव, णोआगमतो तिरिघो अर्थ पुरुष मम्मण जाणगसरीर 3, कतिरित्तो तिविहो- एगमविओ बद्धाउओ अभिमुहनामगोत्तो, अहवा दमपुरिसो दुविहो-मूलगुणनिव्वत्नपुरिसो य उत्तरगुणनिव्वत्तपुरिसो य, मूले सरीरं उतरे चित्रक, अभिलावपुरिसो घडो पडो रधो, विंच(चिंघोपुरिसो महिला पुरिमनेवत्वेग नेवस्थिता, प्रजननसहितो वा नपुंभकः, वेदपुरिमो पुग्सिवेदं ना वेदेति, धम्मपुरिसो साथ, अस्थपुरिसो मम्मणपणिओ, कोऽर्थःसारक्सपिंडणममन्यो । तेणं कालेणे नेणं समएणं गयगिहे सेणिओ चेल्लणा देवी, मम्मणो पंनिओ, अणेगा तस्स पमवाडा, अन्नदा मट्ठासरिस पडति, राया य ओलायणे देवीय समं अच्छनि, ण कोति लोगो संचति । ताहे रायाणि पेच्छति मणसं णदीओ चुडिनाणं किंपि गव्हतं, ताहे भणनि--"मामेरष्टभिरवा च, पूर्वेण वयसाऽऽयुषा । तत् कर्तव्य मनुष्येण, यस्याते सुखमेधते ॥ 1 ॥ " सो य अल्लग उकडुति, मा पणएण उच्छाइज्जिहिनिनि । देवी रायाण भणनि-जहा गदीओ तहा रायाणे ऽवि, कहं , जहा णदीतो समुदं पाणियमरितं पविमंति, एवं नुम्भेऽवि ईसगणं देह, ण दमगदुग्गयाणं, सो भणति-कस्म देमि ?, ताहे सातं दरिसेति, ताहे मणुस्सेहिं आणावितो, रमा पुच्कितो, मो मणनि-बडल्लो मि चितिज्जओ स्थि, राया मणनि-जाह गोमंडले, जो पहाणो बतिल्लो । तं से देह, तेहिं दरिसिना, सो भणनि-ण एल्थ तस्म मरिसनो अन्धि, नो करिमओ नुज्म !, मणूसा गता, जाब रमो घराणुरूवं घरं । 13 ॥ 30 ॥ मितिणीता, तेण जेमाविता, नाहे मे तेण मिरिघरे सत्यरयणामओ बैलो दरिसितो रितिओ य अद्धकतओ य, तेहिं रनो निवेदिन, Page #370 -------------------------------------------------------------------------- ________________ भ राया विम्हिओ मणति-अहंपि ना न पेच्छामि, पनिओ भणति-सत्तमे दिवसे, ताहे जहा सालिभद्देण आपोतितं एवं तेणवि 4 कारणद्वार जावश्यक सकारेचा संतेपुरं रायाणं तोमिय घरं अतिणीओ मणिरयणपणासितंधकारं, एगं च निम्मायं, बीयस्स य सिंगाणि कुकह पट्ठी yA cUau~ / उपोद्घात अणिम्मविता, वाहे विम्हितो भणनि-मन्त्र मम पन्थि एरिमो, धन्नोऽहं जस्स मे एरिमा मणूमा, ताहे उस्सुको कतो, राया नेण* विपुलेहि मणिरयणेहिं पूजिओ र एम अन्यपुरिसो । / भागपुरिसो चक्कवडी । मावपुरिसो नो जीवो अवगतवेदो पगतित्थो । एत्य 18 मावारिसेण वेयपुरिमेण य अहिकागे, ममा विकोवणट्टाए । मावपुरिसो सामी वेदपुरिमो गोयमसामी । पुरिसेत्ति दारं गतं ॥ ॥ 372 ॥ इयाणि कारण, तं चउबिह-णामढवणाओ गताओ, दबकारणं दुविह-तव्यकारणं अमदब्वकारणं च, तद्र्व्यकारणं घटस्य मृत्पिडा, अन्यद्रव्यकारण चक्रदंडसूत्रोदकपुरुषप्रयत्नादयः, अथवा द्रव्यकारण द्विविध-समवायिकारणं असमवायिकारणं । |च, समवातिकारणं पटस्य नंतवः, तनुस पडो समवेत इति, असमवायिकारण बेमनलकाअंछनिकातुरिविलेखनादीनि, अहषा TU निमित्तकारणं च नैमित्तिककारणं च, कडम्स वीरणा निमिनं, नैमित्तिकानि पुरुषप्रयत्नरज्जुकीलकादीनि, एवं घटपटादीनामपि । / | अथवा इदं विघं-द्रव्यकारण, कारणति वा कारगति वा साइणति वा एगट्ठा, तंजहा-कर्ता करणं कर्म संप्रदानमपादानं 4 निधानमिति, तत्र निदर्शनं घटमावे कर्ता कुलालः, क्रियानिवर्तक इति, करणं दंडायुपकरणं, कियानिवर्तनमिति, कर्मणि & ॥ 372 ॥ निर्वयों घट एव, क्रियमाणक्रियया व्याप्यमान इनि, संप्रदान यदर्थ करण, यनिमित्तमसौ क्रियते, क्रियया व्याप्यते यमिमिन-1RI मिति, यत्प्रयोजनमंगीकृत्येत्यर्थः, अपादानं मृत, पिण्डवधिरिति, सबिधानमधिकरणमाधार इनि, स च देशदेशकालादि, यथा Page #371 -------------------------------------------------------------------------- ________________ जावश्यक पूर्ण उपोद्घात चक्रमस्तकादौ स्वप्रस्तावे च निप्पद्यते घट इनि, एवं पटादावपि माव्यं । मावकारणं दुविहं-पसत्थं अपसत्थं च । प्रत्यय । तत्थ जे अप्पसन्धं तं संसारस्म, न एगविहं वा दुविहं वा तिविहं वा cau0पंच0 छव्यिहं वा, एवमादि बहुप्पगार चा, तत्थ । मालक्षणद्वारे असंजमो संसारम्स एगविहं कारणं, पयत्ततो पावकम्महितो नियची संजमो, तब्विवरीतो अमजमो, दुविहे-जमाणं अविरती य, नियुक्ती है तिविहं अमाण मिच्छत्तं अविरती य, एवं विभामा । पसत्वं मोक्खकारण, एगो मंजमो, दोनि विज्जा चरण च, त्रीणि ज्ञानद-द शनचारित्राणि, एवं विदरीत विभासा । अहवा जत्तियाणि जसजमट्ठाणाणि ताणि संसारस्स, संजमवाणाणि मोक्खस्सत्ति, एत्य । ॥ 373 / पसत्यमावकारणेण अहिगारो । कह ? - तिस्थगरो किं कारण bhA0 ॥ 8-19742 // किह वेदेयवं ', अगिलाए धर्म कहतेणं पब्वातेण सिक्खातेण य, तं च कहिं बद्ध किह वा बद्धं 1, सिन्धगरमवग्गहणाओ नतियं मवग्गहण ओसकतिताण, नियमा मणुषगतीए, नियमा सम्मदिडी 2 tiShaM अभतरो संजतो या अमंजनो वा मीसो वा, इत्थी वा पुरिसो वा पुरिसबपुसतो वा, सुकलेसो उच्चमसंघयणो अच्चंत विसुजामाणपरिणामो, तत्थ बद्धं वेदेयवं, कई बद्ध. वीसाण कारणेहि गर्छ । नियमा0 ॥ 8-21744॥ गोयममादा मामादियं ॥ 8-221745 / / णाणनिमित, गाणं किं निमितं ?, सुंदरमगुलाण । मावा उपलद्धिनिमिर्च, सुंदरमंगुलमावा किं निमित्त उवलम्मते !, तेहिं उवलदेहिं पविती निविती य मवति, सुमेसु पविती असुमेसु निवित्ती, पवित्तिणिवित्तिय संजमतदनिमित्त, संजमतवा अणासववादाणनिमित्तं, अणासवबोदाणा अकिरियानिमित्र, ॥ 37 Page #372 -------------------------------------------------------------------------- ________________ SIKSE अकिरिया असरीरतानिमिनं, असरीरता सिद्धिनिमित, मिद्धी अभाबाहकारणं इत्यर्थ सामाइयं सुगंति । जहया ताजो माहाजोलक्षण आवश्यक कारणति दारं गतं ॥इयान्नि पञ्चओ, सो चउब्विहो- णामट्ठवणाओ ग्ताओ। दव्यपच्चओ जो कम्हिवि संकिज्जति सो चूणा सेसिं पच्चर्य करेनि, तेल्ले सत्तमासर्ग उक्कति. जति अकारी तो ण डज्मति, फलादिणा वा दम्वेण पच्चयं करेति, दव्यपरक्यो। उपोद्घात TU नियुक्ती 13 एवमादि, मावपच्चतो नित्रिहो- ओहिमण केवलणाणं च, अहबा को पच्चो अरहतो जेण मते जहत्त्वमिदं मणितं, को वा । गणहराणं जेण एस जहत्थं भणनि तो अम्हे णिमामेमो, एवमेत न अनहा इति', म्न्ति1374॥ | केवलणाणित्ति अहं0 ॥ 8-27 / / 750 / / एतसिपि पच्चयो, 'वीतरागो हि सम्वन्नू मिच्छा वेव पमासति । जमा तमा वती तस्स, तच्चा भूत्त्थ्द्रिम्न्नी॥1॥ नि। पच्चएत्ति दारं गनं । इयाणि लक्षणेत्ति दारं, लक्खिजति जेण तं लक्स च चोदसविह, नामस्थापने पूर्ववत्, दब्बलक्षणं जहा अग्गिस्म उण्डता खंडस्स मधुरता एवमादि, ऐवा आपो द्रवाः म्थैर्यवती वा पृथिवी [स] मारिसलक्षणं यथा- अस्मिन् देशे घटा उपग्रीचा अधस्तारपरिमण्डला विक्षिणः तयाऽन्येष्वपि देशप, सामान्यलक्षणं अप्पिनववहारिमं अणप्पितयवहारिगं च, अप्पिनवबहारिंग जहा पढमसमयसिद्धो पढमसमयसिद्धस्स, सिद्धत्तणेष अप्पितववहारितो, अवंतरसामग ममाण इत्यर्थः, अमो अणापतववहारिको, तेण सामग ण समाणो, अमेण समान इत्यर्थः, एवं ॥ 374 घटपटरथसपाच्या भावाः । अहवा इमो पगारो- गमिनं प्रदर्शित उपनीत अर्पितमित्यर्थः, अर्पितववहारिगं जहा सिजमामो आदिडो एगसमयसिद्धस्स मिदनगण ममाणो, अपितववहारिगं जहा एगो सरिसवो तहा महदे, जहा बहवे तहा एगो सरि Page #373 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णे उपोद्घात नियुक्तो ॥ 375 ॥ सवो, एस चितिओ पगारो सामलक्खणस्स । आगारलक्खणं अणगविदं गंतुमागारं देवि मोतुमागारं देति सोमागारं देति, एवं वक्तुं द्रष्टुमित्यादि, कहं गंतु ? अबलोयणा दिसाणं वियंभणं सागस्स संठवणा । आसणासिडिलकरनं पडितलिंगाणि चचारि - ॥ 1 ॥ भोतुं निज्झाति मोयणविधि चदणं परमंदने य से बहुसो । दिट्ठीय भमति तत्थेव पडति छायस्स (बुभुक्षितस्य) लिंगाणिः ॥ 1 ॥ रसणं वा विक्रियते तताहुतं वा पुलांएनि । सोनुं जहा 'ओहीरते य णिद्दाति तस्सविय सहयकामवंतस्स । दुहियस्सः ओमिलाइ मज्झन्थं वीयरागस्य ॥ 1 ॥ द्रष्टुं जहा आगारेहिं सुमो णाणावलेहिं चक्खुरागेहिं । जणमजुरचविरतं पविचं चदुई च ॥ 1 ॥ आकारैरिंगित भावः क्रियाभिर्भाषितेन च । नेत्रवक्त्रविकारैथ, गृह्यतेऽन्तर्गतं मनः ॥ 2 ॥ अच्छीणि चैव जायंदि0 ॥ 3 ॥ रुट्ठस्म खरा दिडी उप्पलधवला पसाचितम् । दुहियस्स ओमिलायात गंतुमणस्सुस्सुया होति ॥ 4 ॥ गंतुं परिजागतलक्खणं चडव्विहं पुरती वाहते पच्छतो वाहने दुहना चाहते दुहतो अवाहतं, पुरतो वाहतं जहा जीवे मंते । नेरठिते 1 नेरतिवे जीवे, गोयमा ! जीवे सिया नेतिने सिय अनेरतिते. नेरतिते पुण नियमा जीवे' / पच्छतो वाहयं जहा 'जीवति मंवे 1 जीवे ? जीवे जीवति 1, गोयमा ! जीवति या नियमा जीवे, जीवे पुण सिय जीवति सिय नो जीवति ?, दुहओ वाइयं जहा 'भवसिद्धिए भंते ! नेरतिते 1 नेरह भवसिद्धिए ?, गोयमा ! भवामंदिर सिय नेरतिते सिय अनेरतिते, नेरतिवेऽवि सिय मवारीदिए सिय अमनसिद्धिते, दुहतो अञ्याहतं जहा जीवे भंते! जांबे ?, जीवे जीवे ?, गोयमा जीवे नियमा जीवे, किमुक्तं भवति 1-जीव उपयोगः, उपयोगोऽपि जीवः । णाणतील+खणं चौव्यिहं दष्यतो 4 व्यणाणती दुविधा तद्व्यणाणसी अमदव्वणाणत्ती य, तदष्यणाणची जहा लक्षणद्वारं ॥ 375 ॥ Page #374 -------------------------------------------------------------------------- ________________ | परमाणुपोग्गले परमाणुपांग्गलम्म दवता NANA, अन्नदधणाणनी परमाणुपोग्गले दुपदेसियादीण दष्वतो नाणा, एवं दुषदेसि- उधणारं आवश्यकता याणवि भावेयव्त्र, एवं खेसओ एगपदमोगाढाणा, कालओ एगममयद्वितीगादीणा, भावओ एगगुणकालगादीणा तनाणती चूर्णी उपोद्घात न अनदव्यजाणत्ती य भावयब्वात्रिने भणंति-तहव्वणाणत्नी जहा परमाणुपोग्गले परमाणुपोग्गलस्म, (अण्ण)दव्ववो अणाणती परमाणुनियतीपोग्गले परमाणुपोग्गलवनिरिनम्स, दन्यतो गाणत्तीअणाणनिउभयादेसेणं अवसव्वं, एवं दुपएसियादि जाव दसपदेसितो तिधा । भाणियन्यो, एवं तुल्लमखेज्जपदामिओ, एवं तुल्लाणनपदासओ u, सतोपादेयोगद गोगगले. एगपदेसोगाढवतिरित्तस्स ॥ 376 ॥ पोग्गलस्स खेनओ णाणती एवं जाव तुल्लासंखेज्जपएमोगाहेति, एवं कालतोचि भाणियचं, मावतो एगगुणकालगादी, जं से णाणत सा से गाणची, ज से अणाणतं सा से अनाणतीति । | निमित्तलक्खणं अटुंगमहानिमित्तं, जहा- भोमुप्पातं सुविणतालिक्व अंग सरं लक्खणं बंजणं, उप्पादलक्खणं अप्पितववहारित अणप्पियववहारिवं, अप्पियववहारियंति वा विसेसादिट्ठति वा एगट्ठा, तम्चिवरीतमियरं, तत्य अप्पितं जहा पढमसमयसिद्धो सिद्धत्तपेण उप्पनो, अणांप्पतो जो जेण भावेण उप्पयो । विगतिलक्षणे दुविहं- अप्पितवव0 अणप्पि, अप्पियं जहा चरिमसमयमवसिद्धिओ भवमिद्धिपत्तणेणं विगतो, अप्पिनं जो जेण भावेण विग्तो। वीरियलकवणं, पीरियति वा सामत्यंति का 5 ॥ 37 ॥ | सचीति वा एगवा, जहा वायामलक्षणो जीवो, तेसु तेसु भावेसु यस्मादुत्पद्यते, विरियति बलं जीवस्स लक्खणं, जे च जस्सकी सामत्थं दब्बस्स चित्तरूवं जहा विरिये महोसहादीणनि । भावलक्षणं छबिह-उदतितो उदयलक्षणो, उवसामितो uvsmlkkhnno,| SXERESRESSESSESISERESESEX Page #375 -------------------------------------------------------------------------- ________________ लक्षण नयाथ खीतयो अणुप्पत्तिलक्षणो. खतावममितो मामलक्षणो, परिणामितो परिणामलक्षणो, मनिवातितो संजोगलक्षणो, सामातिय आवश्यक पहर मावलक्खणं भननि, अहवात्रि भावलक्षणं चतुविहं सद्दहणमादीनि, तंजहा-सदहणलकावणं जाणणालखणं विरतिल खणं विरतापिरतिलक्षणं, सहहानलक्खणं सम्मनमामाइयं जाणणालकवणं सुतमामातिय विरतिलकखणं चरित्तसा. उपोधात विरताविरतिलक्खणं चरित्नाचरित्नसामाइयं तित्थगरा एवं चौलक्खणसंजुस सामाइयं परिकहेंति । तेवि गोयमसामिप्पमितयो नियुक्ती जम्हा चतुलक्षणसंजुत्तमेव नित्थरी भासनि नेण तहेब निसानि । लक्षणं गतं ॥ ॥ 377 ॥ इयाणिं नए समांतारणा, नयंतीनि नया, वन्थुतत्तं जहा अवयोहगोयर पाक्यंतित्ति, अन्न भणंति नयंतीति नयाः कारगाः । व्यंजगाः प्रकाशका इत्यर्थः, ने य सत्त-णेगमो संगही ववहारो उज्जुसुतो सदो सममिरूढो एवंभूतो य । एतसिं लावणं विभासि-18 तवं, तत्थ णगेहि माहि मिणतित्ति णेगमी, ण एगगमो णिरुत्तविहाणेण, माणति वा परिच्छेदोति वा गहणपगारोत्ति का एगट्ठा, मिणतित्ति वा परच्छिंदानति वा गिहतित्ति वा एगट्ठा, सामन्त्रमणेगप्पगारं विसेस चा जणगप्पगारं जेण गमति एत्थ पत्थयबसहिपएसदिढतेहि नण गमो, घटदिटुंतेण वा, जहा-घटो मामढवणादव्वभावमेदमित्रो वत्युपरिणामो पृथुतुनोदराधा कारो सौवर्णः मानिकः पाटलिपुत्रीयः वामंतकः पीनः कृष्णश्चेत्येवमादि भाव्यं । 4. संगहिनर्षिडिनत्यं । / 8-33 ॥ 756 // ममम्नो गृहीतः-उपात्तः संग्रहीनः, कथं 1, पिंडितः समीलिता कोडीकृतः - अमेदीकतः सामान्यीकृत इत्यर्थः, कोऽसौ ?-अयंत इत्यर्थः, संगहितो पिंडितो अत्थो जमेतं संगहितपिडितत्थं । किं तं ?-संग Page #376 -------------------------------------------------------------------------- ________________ चूणों * श्री हवयण-संगहभणणं, एवं समासनो त्रुवते तद्विदः, किमुक्तं भवति ?-सामान्यार्थावधारणं विशेषावधारणं था, यदुक्त-तत्र नयाआवश्यक सामान्यविशेषयोरपृथक्तवान् मामान्यम्यवावधारणे विशेषम्य नदंन तम्यावधारणमेवेति सामान्यमेव मंगृहानि मंग्रहवनन, यथा । धिकारः । पूर्वाभिहितः अनेकप्रकारोऽपि घटः मानादिभेदेवि घटमामान्यान्नभृत इत्यभिन्न इति । उपायुधाताई पच्चति विणिच्छियन्ध यवहारो सम्वदन्चमु । सामान्येन-घटत्वमात्रेण संव्यवहर्नु न शक्यत इति विनिश्चयार्थ नियुक्ती ब्रजति व्यवहारः, अधिकश्चयो निश्चयः-यामान्य विगतो निश्चयः चिनिश्चयः-निःसामान्यभावः तनिमित्तं व्रजति-गन्छनि स्र्व्द्र्॥378॥ व्यविषये, विशेषमात्रावलंबी व्यवहार इत्यर्थः, यथा घटमानयेत्युक्ने न ज्ञायते कतमो घट इनि निश्चयः क्रियते, मौवर्ण राजतं वा इत्यादि भाज्यं । एवं व्यवहारणात सत्याह ऋजुमूत्रः-यथा सामान्येन न शक्यते संव्यवहां तथाऽतीतेन मनेन अनागतेन वा अनुत्पत्रेन इति । पचुप्पन्नग्गाही उज्जुसुतांत्ति वर्तमानमेव गृहातीत्यर्थः । एवं ऋजुमूत्रेण स्वमते ख्यापिते आह शब्द:यथाऽतीतानागनाम्यां न शक्यते संव्यवहतु तथा नामस्थापनाद्रव्यलिंगवचनभिघटैन संव्यवहारः शक्यते कर्तुमिति, तत्र । लिंगमित्रो यथा तटम्तटी नटमिति वचनभिन्नो यथा आपो जलमिनि. अतः इच्छति विससिनतरं पच्चुप्पण्णं णयो सदोनि, किमुक्तं भवनि ?-वर्तमानेनापि मावघटेनैव लिंगवचनाभित्रन संव्यवहारः प्रवर्तत इत्येवंभूतो मावघटः प्रमाणं, स तु घटः कुंभो विति । एवं तेनाप्यभिहिन आह समभिरूढः यथा नामादिघटन शक्यते संव्यवहा~ तथा घट इत्युक्ते न कुटे संप्रत्ययः, | ॥378 ॥ | मित्रप्रवृत्तिनिमिनन्वात् , नतश्व यदा घटार्थे कुटादिशब्दः प्रयुज्यते तदा वस्तुनः कुटादस्तत्र संक्रांतिः कृता भवति, एवं च बत्यूओ संकमणं हाति अवत्यू णये समभिरुत्ति, सर्वधर्माणां नियतस्वभावत्वादन्यत्र sNkraaNtyomysvmaavaapgmto| ***** * Page #377 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णौ उपोद्घातः नियुक्तौ 1130911 भूत अवस्तुतेत्यर्थः । एवमभिरुद्धेनाभिहिते एवं घट इत्युक्ते यदा न चेष्टते तदा न घटो, यदैवासौ चेष्टते तदैव घटः, 'घट चेष्टाया' मितिकृत्वा, एवं यदेव पुरं दारयति तदैव पुरंदरः, नान्यदा. मा भूत्सर्वपुरंदर प्रसंग इति । बंजणमत्थ तदुभयं एवंभूतो विसेसेनित्ति, इदमुक्तं भवति - व्यंजनं विशेषयति, एवं अर्थ, तदुभयं च । तत्र व्यंजनं यथा घटशब्दः तदेव व्यंजनं यदैव विशिष्टचेष्टावन्तमर्थं व्यनक्ति, अन्यदा त्वव्यंजनम् अवस्त्विति, अतिप्रसंगात्, तथा अर्थ विशेपयति, यथा-यदेव विशिष्टचेष्टावानर्थस्तदेव घटः अन्यदा स्वघटो, अवस्त्वित्यतिप्रसंगादेव, तथा तदुभयं शब्दमर्थेन विशेषयत्यर्थं च शब्देन यथा यदैव योषितव्यवस्थितो जला हरणादिचेष्टादानर्थो घटशब्देन व्यज्यते तदैवासौ घटः तयंजकच शब्द:, अन्यदा तु वस्त्वंतरस्यैव चेष्टाऽयोगादुद्घटत्वं तद्ध्वनेश्वान्यंजकत्वमवस्तुत्वमिति नयसमासार्थः । एवमेते सप्त नयाः, किमर्थ मूलग्रहणं इति चेन् ? उच्यते- मंदीपप्रदर्शनार्थं 1, का मेदः 1, भन्नति एके कोय मयविहो0 / / 8-36 / / 759 // एकेको शतभेद इति सप्त शतानीति, बितिओऽविय आदेसो पंच सया, नजु किमिति निनिधि सहनया एगो चेय, तेण पंच मया, गंगमसंगठनबदारौज्जुसुयमद्दा । एत्थ उदाहरणं एत्थ एकेको उ सयभेद इति पंच सया । अपिचमानानि आगो जहा छ मूलनया, गमो दुविहो संगहितो य असंगहितो य, संगहितो अ मंगलं पविट्ठो, असंगहितो चत्रहारं पविङ्को, एकेको य मयविहो, एवं लस्यया । अहवा चत्तारि मूलनया, नेगमो संगहितो संग पविडो, असेगहितो असंग, तेण संग्रह वबहार उज्जुसुम सहा चत्तारि गया । तेवि मज्जमाणा एक्केको सूर्यविहो, एवं चत्तारि नयसया । अहवा दो मूलनया दव्वडिओ य पज्जवद्वितीय, एकेका सयविहो, एवं दो णयसया । अहवा दो नया वावहारिओ णेच्छतितो 66 नया धिकार: ॥ 379 ॥ Page #378 -------------------------------------------------------------------------- ________________ श्री नया 18| य, तो उदाहरण-चावहारियण धम्म कालतो ममरी, णेन्छतियणयम्स पैचवनी जाब अदुफासो । अहवा दो मूलणया-अप्पिय-11 बावश्यक ववहारितोय अगप्पियववहारिता य, उदाहरण जीवा नारकत्वेनार्पितः जीवत्वेनानार्पितः, एवं तिर्यग्मनुष्यदेवत्वेनापि भाव्यं । चूर्णी उपोषातला अहवा दो नया तीयभावपन्नवनो य पट्टप्पन्नभावपन्नवतो य, उदाहरणं-'नेरतियाण मंते ! किं एगिदियसरीराई ? आलावओ, एवं नियुक्ती एते उल्लोयेण णया भणिता । एतेहिं कि पयोयणं, भति एतेहिं दिविवादे ॥ 837 ॥ 70 ॥ एतेहिं सनहिं णयसपहिं पंचहिं वा दिडिवाते परूवणा-पनवणा उवपदरिसणा, है। ॥ 38011 कि दिविवादे सब्यस्थ एतेहिं परूवणा, उच्यते, कत्यै सुत्तदुमत्तकहणा य । इहई कालियमुत्ते अणम्सुवगमो सतेहि, मूलणयहि तु सत्तहि अधिकारी प्रायशः, ने पुण समासतो तिनि-एको दबद्वितो सुद्धो संगहो, पज्जवहितो सुद्धा एवंभृतो, मजिसमा दलडितपज्जवहिता, एतेहि तिहि किं कारणं अहिगारो, जेण मणितं त्यि णतेहिं बिहणः ॥ 8-38 ॥ 731 // को दृष्टान्तः यथा वृक्ष इति प्रातिपादिके सर्वासां विभक्तीनां समवतारः,51 यथा वा सर्व वाङ्मयं धातुविभक्तिलिंगइआममिति, यदि एवं तो ओसम्मम्गहणं किं 1, सनत्थ किमिति ण मण्णति !, मणतिआसज्ज तु सोतारं गए णयविशारदो या, पुरिसज्जातं पडुच्च व जाणयो मध्ये गये पनवेज्जा । जतो मूहणतियं सुनं कालिय0 ॥ 8-36 / 732 / / मूढा-अविभायत्था गुप्ता नया जैमि अत्यि तं मूढणतियं, तेण ण णया सव्वत्य ॥ 30 ॥ समोतरंति । इह किं कदादी समवतरिज्जियाइया.., मन्नति अपुहुत्ते समोतारो गस्थि पुरते समोतारो । अन्ने मणति-इह & कालियाणुओगे अणुब्भवगम्मति सर्वे, किमर्थमिति चेत् व्यवहारविषिरिक्तत्वात् सूक्ष्म उपरिष्टत्वात् । जेण मनात-'तेसामेव विष आक Page #379 -------------------------------------------------------------------------- ________________ श्री नयाधिकार चूर्णी उपोद्घाता प्पा साहप्पसाहा मुहुमभेदा, उक्तं च-चबहारेणथपत्ती अणप्पितणये अ तुच्छमासाए । मृढणयागमिएण य कालेण य कालियं नेयं ॥ 1 ॥ जत्यवि होज्ज तत्थवि तिहिं आदिल्लहि नहि, किं कारण तिहिं अहिगारो, किं नयविरहित णो अस्थि ?, उच्यतेआवश्यक णस्थि णनेहि विहान्न्ण्0॥ 8-30 ॥ 761 // किन परविजंति , उच्यते मूढणहयं सुतं ॥ 8-39 / / 722 // जेण तताइयं दवं ण भवति, कई 1, जेण णिच्चवादे अनियुकवप्रसंगः, अणिनियती च्चयादे वैफल्यं भवति, नेण ने भवंति य न भवंति य, तेण मूढणतिय जेण य मुज्झति पन्नवनो एतेहिं सबेहिं समांतारे, ताण सक्कातित्ति मणितं होनि, जदा पुहुन् प्रामि तदा एगंमि अणुतागे चनारिवि परुविज्जाईतया, पुहुसे कते समाणे पत्तयं 2 मासि॥38॥ ज्जति ते अत्या, ततो तु बोन्छिना, चरण ससा तिन्निआव ण मासिज्जंति, एवं सेसेसुवि । कदा पुण पुहुत्तं जातं ? केचिरं वा कालं अपहुचं आमि' जार अज्जवैरा ताव अपुहुतं आसि, तेसि आग्तो पुहुत्तं जातं, जहा-इम कालियं, इमो धम्मो, इम: गणित में दवियं को पुण अज्जबहगे जाम अपुनमामि जेणय कारणेण पुहुसं कतमिति इच्छामि तेसि अज्जवतिराण उट्ठाओपारियाणिय मातुं, किह पुहुनं जातं ? / / तुंपवणमंनिवेमा0 ॥ 8-51764 ॥ पुग्यभवे सकस देवरको समणस्स सामाणिओ आसि, इतो य वद्धमाणमामी तेणं कालेणं नेण समएणं पिडिपाणाम णगरी, तत्थ सालो राया, महामालो जुवराया, तेसिं सालमहासालाणं भगिणी जसवती, तीसे पीढरो भत्तागे. जमवतीए अनओ पिढरपुत्तो गागली णाम कमारो, सामी समोसढो मुभूमिमागे, सालो निग्गतो, धर्म PK सोच्या जं नवरं महामाल रज्जे ठावेमि, मो अतिगतो, नेण आपुच्छितो महासालोऽपि मणति-अहंपि संसारमतुम्बिग्गो जहा RAKAR ॥381 ॥ Page #380 -------------------------------------------------------------------------- ________________ वनस्वाम्यधिकारः उपोद्घात तुम्भे इह मेढी पमाणं नहा पचनियम्मावि, नाहे गागली कंपिल्लाओ सद्दावेऊण पट्टो बद्धो, अभिमित्तो, राया जायो, तम्म माया आवश्यक त कपिल्लपुरे णगरे दित्रिया पिढरम्म, नेण ततो सदाचिनो, मी पुण तेसि दो मिवियाओ कारेइ, जाव ते पव्वतिया, सामगिणी चूर्णी समणोवासिया जाता । तएणं ते समणा होतगा एकारस अंगा अहिज्जिता, ततेणं समणे मगर्व महावीरे चहिता जणश्यविहार विहरति । तेणं कालेणं 2 रागगि णगरं, रायगिहे समोमहो, ताहे सामी पुणो निग्गओ चंप पघावितो, ताहे सालमहासाला नियुक्ती । सामि आपुच्छनि-अम्हे पिट्ठीपं बच्चामो, जति गाम नाण कोऽपि बुज्झेज्जा, सम्मत्तं वा लमज्जा, सामीवि जाणति जहा ॥ 382 ॥ | ताणि संयुझीहिनि, ताहे मामिणा गोयममामी मे बितिज्जओ दिन्ना, सामी चंपं गतो, तत्थ समोसरण, गागली पिढरो जमवती । य निग्गयाणि, भगवं घम्मं कहेति, नाणि धम्म साऊण संविग्गाणि, नाहं गागली भणति-जं पवरं अम्मापियगे आपुच्छामि जेट्ठपुत्तं च रज्जे ठवेमि, ताणि आपुच्छिताणि भणति-जदि तुम संसारभयुबिग्गो अम्हेवि, ताहे से पुत्तं रज्जे ठावेत्ता अम्मापि। तीहि सह पबतिनो, गोयममामी माणि पेत्तणं चंपे बच्चनि, तेसि सालमहासालाणं पंथं वरचंताणं हरिसो जातो-जाहे (जहा) लममारं उत्तारियाणि, एवं तेमि सुभेणं अज्झवसाणेणं केवलणाणं उप्पन्न, इतरेसिपि चिन्ता जाता जहा अम्हे एतेहि रज्जे ठविताणि । संसारा मोइताणि, एवं चिनेनाणं मुभेण अज्झवसाणेणं तिण्हवि केवलणाणं उप्पन, एवं ताणि उप्पमनाणाणि चंप गयाणि, सामी पयाहिणं करेमाणाणि तिन्य गमिऊण केवलपरिसं पधाविताणि, गोयमसामीवि भगवे वंदिऊण तिक्खुत्तो पादेमु पडिनो उडिनो भणति-कहिं बच्चह ? एह तिन्थकर वंदह, नाहे मामी मणति-मा गोयमा ! केवली आसाएहि, ताहे आउट्टो खामेति संवेग च गतो, तत्थ गोयममामिस्स मंका जाता माऽहं ण मिझिज्जामित्ति, एवं च गोयमसामी चिनेति । इतो य देवाण मलाबो बकृति ॥ 382 ॥ Page #381 -------------------------------------------------------------------------- ________________ // 383 // श्री जो अट्ठावयं विलग्गति चेतियाणि य वंदति धगणगोरो मो तेणेव भवग्गहणणं सिज्झति, ताहे सामी तस्स चितं जाणति तावआवश्यक चूर्णां साण य संचोहणयं, एयमविधिरता भविस्यतित्ति दोषि कनाणि, एयस्सवि पञ्चतो, तेऽवि मंत्रुज्झिमतित्ति, सोऽचि सामि आउपोद्घातः 4 पुच्छति अष्ठात्रयं जामित्ति, तन्ध भगवता भणितो चच्च अङ्कावयं चेतियाणं चंदओ, तरणं भगवं हतुट्टो वंदित्ता गतो, तत्थ य निर्युक्तौ अट्ठापदे जणवादं सोऊण तिन्नि नावमा पंचपंचसय परिवार पत्तयं ते अड्डावयं विलम्गामोति तत्थ किलिस्सति, कोडिनो दिनो सेवालो, जो कोडिनो भो चउत्थं 2 काउण पच्छा मूलं कंदाणि आहारेति सचिचाणि, सो पढमं मेहलं विलग्गो, दिनो छछट्टणं काऊ परिसडिनपंडुपत्ताणि आहारेनि सो वितियं मेहलं विलग्गो, मेवालो अटुमं काऊण जो सेवालो सयंमतेलओ तं आहारेति, सो ततियं मेहलं विलग्गो, एवं तेजचे नाव किलिस्मेति । भगवं च गोयमं ओरालसरीरं हुतवहत डिततडियतरुणरविकिरणसरिसतेयं एज्जत पेच्छति, ते भयंति-एस किर एत्थ पुलओ समणो विलग्गिर्3इति 1, जं अम्हे महातवस्मी सुक्खा भुक्खाण तरामो विलग्गितुं भगवं च गोयमे जंघाचारणलद्धीए तंनुलतापुडगंधि णीमाए उप्पयति, जाब ते पलोएंति, एस आगतोत्ति 2 एसो असणं गतोति, ताहे ते चिम्हिता जाता पसंसंति, अच्छेति य पलोएंता जदि ओतरति ता एयस्स वर्य सीसा, एवं ते पडिच्छंता अच्छेति, सामीत्रि चेतियाई वंदित्ता उत्तरपुमे दिसीभागे पुढविसिलापट्टए तुयट्टो, अयोगवरपादवस्स अहे तं स्यणि वासाए उबगतो । / इतो य मकस्म लोयपालो बेसमणी, सोऽवि अड्डापदं चेतियवंदओ एति, सो चेतियाणि बंदिता गोयमसामी बंदति, ताहे सो धम्मं कडेति. भगवं अणगारगुणे परिकहेतुं पवतो, अंताहारा पंताहारा एवं वच्चेति जहा इसम कहाणगे अणगारवचने, बेसमणी चिनेति- एस भगवं एरिसे साधुगुणे वत्रेति, अप्पणी य सा इमा सरीरसुकुमारता, परिसा देवाजव वित्रस्वाम्यविकारः ॥ 383 ॥ उटा Page #382 -------------------------------------------------------------------------- ________________ श्री स्थि, तत्थ मग नम्म आकृतं गाउं पांडरीयं णाम अझयणं पनवेनि, जहा वनस्वाम्यआवश्यक पोक्खलावनीचिजए पोंगगिणी णगरी गलिणिगुम्म उज्जाणं, तत्थ णं महापउमे णाम राया होत्था, पउमावती देवी, 7 धिकारः ताणं दो पुत्ताणं पुंडगए कंडरीण य सुकुमाला जाब पडिस्वा, पुंडरीए जुबराया याचि होत्था। तेणं कालेणं नेणं समनेण थेरा भगवंतो उपोद्घात जाव नलिणिवणे उज्जाणे समोसढा, महापउमे णिग्गते, धम्मै मोच्चा ज णवरं देवाणु पोंडरीयं कुमारं रज्जे ठवेमि, अहामु0, एवं नियुक्ती जाव पोंडरीए राया जाने जाव विहरति । ताणं से कंडरीए कुमारे जुवराया जाते, तएणं से महापउमे राया पुंडरीय राय आपुच्छति, ॥384 ॥ एणं से पुंडरीए एवं जहा ओदायगी, णवर चोहम पुवाई अहिज्जति, बहहिं चतुन्थछट्ठ बहुई वासाई साम मासियाए सद्धिं मत्ता जार सिद्धे । अन्नया ते थेग पुवाणुपुच्चि जाब पुंडरिगिणीए समोसदा, परिमा निग्गया, तएणं से पुंडरीए राया कंडरिएणं जुगरन्ना सद्धिं इमीमे कहाए लट्टे ममाणे हंदु जाव गते, धम्मकहा, जाव से पुंडरीए माचगधम्म पडिवण्णे जाव पडिगते, सावए जाते। तए णं से कंडरीए जुवगया थेगणं धम्म सोच्चा हडे जाव जहदं तुम्भे वदह ज णवर देवाणु पुंडरीय राय आपुच्छामि, तएणं जाव पध्वयामि, अहामुह0, नएणं मे कंडरीए जाच धेरइ णमंमति णमंसित्ता अंतियाओ पडिनिक्खमति 2 तामेव चाउघंटे आसरह है। दुरूहति 2 जहा जमाली तहब जाब पन्नोरुहान, जेणेव पुंडरीए राया तणेव उवागच्छति, करतल जाब पुंडरीयं एवं वयासी एवं खलु मए देवाणु0 थेराण जाव धम्मे णिसंते, सेवि य मे इच्छित पडिच्छिते अभिरुतिते, तए णं अहं देवाणु संसारमौला बिग्गे मीते जम्मणमरणाणं, इन्छामि गं तुमहिं अभणुष्णात समाणे घेराणं जाव पचतित्तएत्ति, तएणं से पुंडरीए कंडरीय एवं ॥ 38 ॥ वयासी-माणं तुम देवाणु0 इयाणि धेगण जाव पव्वयाहि, अहं णं तुम महता महता रायामिसेगेणे अमिसिंचिस्मामि, नएणं se SCESSOCIETERESEASE Lik Page #383 -------------------------------------------------------------------------- ________________ Avazyaka चूम उपोद्घात निर्बुको । / 385 / / कंडरीए कुमारे पुंडरीयस्स रनो एयमई णो आढाति णो परिजानाति तुसिणीते मंचिडति तए णं मे कंडरीए पोंडरीव राये दोकपि तच्वंपि एवं वयामी- इच्छामि णं देवाणुपिया जाव पव्त्रैनएत्ति, तणं से पुंडरीए राया कंडरीयं कुमारं जाहे वो संचारति विसमाजुलोमाह चहहिं आघवणाहि य मन्त्राणाहित्य विभवगाहिय आघवेत्तए vA0 ताहे विसयपडिकूलाहिं संजममबेगकारीहिं पद्मवमाहिं पद्मवेमाणे 2 एवं बयासी एवं खलु जाता ! निर्गथे पावयणे सच्चे अणुत्तरे केवलिए एवं जहा पडिक्कमणे जाव सव्वदुक्खाणं अंत करेन्ति, किं तु अही वा एतदिडीए खुरो इव एगंतधाराए लोहमया व जवा पव्वेयन्वा वालुयाकवले इव निरस्साए गंगा वा महागदी पडस्मतं गमणनाथ महाममुद्दे व याहिं दुसरे तिक्वं कमियन्वं गरुपं लंबेयवं असिघारं वतं चरितव्वं, जो य खलु कप्पति जाता! ममणाणं णिग्गंथाणं पाणातिवाए वा जात्र मिच्छामणसले वा no0 जाता से अहाकम्मिरह वा उद्देसिए वा मिस्सजाते ह वा उद्दरण पूतिते कीए पामिच्चे अच्छेज्जे अणिमडे अभिहडेति वा ठतिए वा रतितति वा कंतारमत्तेद वा दुभिक्खभत्तं वा गिलाण भत्ते या वहलियामते वा पाहुणगमले हवा सेज्जातरपिंडेति वा रायपिंडेति वा मूलमोयणेति या कंदमो0 फलभो0 वीयभो0 हरियभायणेति वा मोस वा पातए वा, तुमच णं जावा ! सुहसमुचिते, णो चेव णं दुहसमुचिते, णालं सीतं णालं उन्हें जाले खुहा णालं पिवामा णालं चोरा पालं वाला पालं दंसा णालं मसगा पाले जातियपेसियसेभियसमवावि रोगातंक उच्चारण वा गामकंटगे या बाबी परीसोवसग्गे उदिने समं अहियामेतएति तं णो खलु जाता 1 अम्हे इच्छामो तुज्यं वणमवि विप्पओगं तं अच्छाहि ता जाता! अणुमचाहि रज्जासिरिं, पच्छा पव्वैहिसि, तए णं सेकंडरीए एवं वयासी तहब णं तं देवाणु जहंते तुरुभे वयह, किं पुण devANuof निग्गंथे पात्रयणे कीराणं कायराणं काषृरिसार्ण इहलोग वज्रस्वाम्पधि0 कंडरीक वृत्त 385 ॥ Page #384 -------------------------------------------------------------------------- ________________ वनस्वा म्यधि. नियुक्ती 18 पडिवाणं परलोगपरंमुहाणं विमयनिमियाणं दुरणुचरे पागतजणस्स, वीरस्स निच्छियस्स ववसियम्स णो खलु एत्थं किंचि आवश्यक- दुक्करं करणताए, न इच्छामि गं देवाण जाब पन्चतित्तएत्ति, तर ण त कंडरीय पुंडरीए राया जाहे नो संचातीत वहिं आप-ल वणाहि य 4 आघवेत्तए वा 4, ताहे अकामए चेव निक्खमणं अणुमनित्था । तएणं मे पुंडरीते कोईविए सहावेति, एवं झा। भावावर जमालिस्स निक्खमण तहेव पुंडरीओ करेति, पव्वैतो जाव मामाइयमादीयाई एक्कारस अंगाई अधिज्जेति 2 बहहिं चउत्थ च्छट्ठमजाव विहरनि । अनया तम्म कंडरीयम्म अन्नहि य पंनेहि य जहा सेलगस्स जाय दाहवक्कतीए यावि विहरति । / ॥ 386 ॥ देते थेरा भगवनो अश्रया कयादी पुधाणुपुचि चरमाणा जाव पुंडरिगिपिए नलिणिवणे समोसढा, तए णं से पुंडरीए हराया इमीसे जाव पज्जुवासति. घम्मकहा. तएणं से पोंडरीए राया धम्म मोच्चा जेणेव कंडरीए अणगारे तेणेव उवागच्छति 2 | कंडरीयं वदति गमसनि 2 कंडरीयस्स मरीग्ग सम्वाबाई सरुवं पासति 2 जेणव थेरा तेणेच उवागच्छनि, धेरे वंदति वंदिचा एवं वयासी-अहण मंते ! कंडरीयम्म अणगारस्स अहापयनहि तेगिच्छिएहिं फासुएसणिज्जेहिं अदापवचेहि ओसहमेसज्जमनपाफेहिं तिगि आउंटामि, तुन्भे गं मंते! मम जाणसालासु समोसरह तएणं थेग पुंडरीयस्स रगो एयमह पडिमुणेति 2 जाव जा सालासु विहरंति । तते णं से पुंडरीए कंडरीयस्म तेगिच्छ आउड्डेति, ततेणं ते मणुभं असणं4 आहारितस्स समाणस्म से रोगानके सखिपामेव उबसते हटे जाते अरोगे बलियसरीरे जहा सेलओ तहा मुक्कवि समाणे तसि भणुमंसि असणे 4 समुच्छिते जाव - नोवबनो, मज्जवाणगंसि य, जो संचाएति यहिता अन्भुज्जनेणे जाव विहरितएति । तए गं से पुंडरीते इमीसे कहाए लदो समाणे जेणेव कंडरीए तेणेव उवागच्छति, उवागनिछत्ता कंडरीयं निस्खुनो आपाहिजपयाहिणं करेति 2 वदति वंदिता एवं वयासी-ध ॥ 38 ॥ KAISESXXES Page #385 -------------------------------------------------------------------------- ________________ श्री आवश्यक पुण उपोद्घात नियुक्ती ॥ 387 ॥ श्रेओसि गं तुमं देवाशुप्पिया, एवं सपुन्नामे NaM0 कयत्थे 0 कमलक्खणे0सुलद्धे णं तव देवाशुप्पिया! माणुस्सर जम्मजीवितफले जं तुमं रज्जं च जाव अंतेपुरं स विच्छतित्ता जाव पञ्चनिने अहं णं अपने अकतपुणे जं नं माणुस्सते मवे अणेगजातिजरामरणरोगसोगसारीरमाणमपकामदुक्खवेयणावमग सतोवहवाविभृते अधुवे अणितिए असासए संशम्भरागसरिसे जलबुम्बुयसमाणे कुसग्गजलबिंदुभिमे सुमिणगदंसणोवमे विज्जुलयाचंचले अणिच्चे सडणघडणविद्धंसणधम्मे को पुवि पच्छा vA0 अवस्सविप्पजद्दियध्वतेचि । तथा माणुस्सगं सरीरपि दुक्खाययणं विविधराभिसतसंनिकेतं अति कडट्ठडियं चिराण्हारुजालओणद्धसंपिषद्धं मट्टियमंडव दुब्बलं असुहमंकिलिङ्कं अणिट्ठवियं सव्वकालम ठप्पयं जराकुणिमं जज्जरघरं व सडणपडणविद्धंसणघम्मर्य पुब्वि पच्छा वा अवस्सविप्पजहियवं मविस्मतित्ति, कामभोगावि य णं माणुरूमा असुती अमासया वंतासवा एवं पिचा0 खेला0 सुक्का0 सोणितासया उच्चारपासवण खेल सिंघाणगवंतपित्तमुत पूय सुक्क सोणितसम्भवा अमथुनद्रुममुनिपूतियपुरीसपुत्रा मतगंधुस्सासा असुमसिस्सा सब्वियणमा बीमच्छा अप्पकालिया लट्टमगा कलमला विवासदुक्खं बहुजनसाधारणा परिकिलेस किच्छदुक्खसज्ज्ञा अनुहजणनिसेवि ता सदा साधुजणगरहणिज्जा अनंतसंसारवणा कडुफलविवागा चुहलिब्य अमुंचमाणदुक्खाणुर्वषिणो सिद्धिगमणविग्धा पुव्वि वा पच्छा वा अवस्सविप्यजहियज्वा भविस्संतित्ति, जंबिय णं रज्बे हिरखे सुवनं य जाय सावतेज्जे सेऽविय णं अग्गिसाहिते चोरसाहिते रायसाहिते मच्साहिने दातियसाधित अधुवे अणितिते असास पुत्रि पच्छा वा अवस्सविप्पजहियध्वे मविस्सतिति । एवंवीम्मिवि रज्जे य जाब अंतेपुरे य माणुस्सएस् य कामभोगेसु मुच्छिते 4 नो संचाएमि जाब पव्यतित्तए, तं घने सिगं तुमं जाय मुलद्वेण जं नं pvvtite। tate the se कंडराए पुंडरीएणं एवं वृने तुसिणीए संचिद्वति, ततेर्ण से पोंडरीए दोपि तच्चपि एवं बता वज्रस्वास्पधि0 कंडरीक वृत्तं ॥ 387॥ ? Page #386 -------------------------------------------------------------------------- ________________ पूर्णी कंडरीक 18 सी-धसिणं तुमं जाव अहं अधने, तनणं से दोन्नपि नचपि एवं वुत्ते समाणे अकामए अवसवसे लज्जातिय गारवेण य पुंडरीबावश्यकामा राय जापुच्छाति 2 धेरेहि मद्धिं वाहिया जणवयविहार विहरति । & म्यधिक ततेणं से कंडगए थेरेहि मद्धि कचि कालं उग्गंउग्गण विहरेत्ता ततो पच्छा समणनणपरितते समणतणनिखिने समणनि-1 उपोद्घात नियुक्ती कम्मच्छिते समणगुणमुक्कजोगी थराणं अंनियाउ सणितं 2 पच्चोसक्कति 2 जेणेव पुंडरिगिणी जेणेव पुंडरीयस्स रमो भवणे जेणेव । असोगवणिया जेणंव अमोगवरपायवे जब पुढविमिलापट्टग तेणेव उवागच्छति उवागच्छेत्ता जाव सिलापट्टयं ओहयमण जाव ॥ 388 ॥ सियाति । सतेणं पुंडरियस्म अम्मधानी नत्थ आगच्छति जाब ने तहा पामति पासिचा पुंडरियस्स साहति, सेवि त गं अंतेपुर परयालसंपरिखुडे तत्थ गच्छनि, गच्छित्ता तिपत्नी आयाहिणपयाहिण जाव धमे सर्व जाव तुसिणीए । ततेणं पुंडरिए एवं चयासा-अट्ठा मते ! भोगेहि ?, हन्ता अट्टो, तते ण कोइंचियपुरिसे सहावेता कलिकलुसेणेवामिसित्तो । रायामिसेगेण आयरनं पम:मेमागे विकशि : सोपं मे डालिए मयमेव पंचमुट्ठियं लोय करेति, करेना चाउजाम धम्म पडिवज्जति परिवज्जिचा कंडरियस्स आयारभंडगं सम्बसुमसमुदयंपित्र गेण्हति 2 इमं अमिम्गहं गेण्डति 2 कप्पति मम थेरागं अंतिए पम्म P चा पडिपज्जेचा पच्छा आहारितएनिकटु थेराभिमुहे निग्गतो । कंडरियस्स तु तं पणीतं पाणभोयणमाहारिंतस्स नो सम परिणत, वेतणा पाउन्भृया उज्जला विउला जाव दुरहितासा, बते में से रज्जे प जाब अंतपुरे य मुच्छिते जाव अझोदवन्ने अदुहवसट्टो अकामगे कालं किच्चा सचमपुढविए तेतीसतापाटिनीए जानो। Page #387 -------------------------------------------------------------------------- ________________ चूणों पुंडरिएविय णं घेरे पप्प तेसिमन दोधीप चाउज्जामं धम्म पडिवज्जति पडिवज्जेत्ता छाखमणपारणगंसि अडित्ता वनस्वाआवश्यक जाव आहारिते, तेण य कालानिकंतमीनललुक्ख अरसबिरमेण अपरिणतेण वेयणा दुरहियासा जाता, तते णं से अधारणिज्जमि-2 म्यधिक तिकटु करतलपरिग्गहित जाव अंजलिं कट्टु नमोत्युणं अरिहनाणं जाव संपत्ताणं णमोत्यु णं घेराणं भगवंताणं मम धम्मातरिताणं कंडरीकौपोद्घात है । धम्मोवतेसगाणं. पुचिपित णं मते थेगणं अतिए सच्चे पाणातिवाए पच्चक्खाते जावज्जीवाते जाव सब्बे य मिच्छादंगणसल्ले नियुक्तौ पच्चक्खाते, इयाणिपि यणं तसि नव भगवंताणमंतिगे मन पाणाइवातं जाब सच्चमकरणिज जोगं पच्चक्खामि. जैपि य मे इम: सरीरगंजाब एतपि चरिमेहिं उस्मासनिम्मामेहि वोसिसामान, एवमालोतितपडिक्कते समाहिप्पने कालं किच्चा सवठ्ठसिद्धे नेचीस्॥389॥ सागरोवमाऊ देव जाने । ततो चतिना महाविदेहे मिज्झिहिति ॥ तं मा तुमं दुबलत्तं बलियत्तं वा गण्हेहि । जहा सो कंडरीतो तेणं दुबलेणं अदृदुहट्टवमट्टी सत्तमाए उवयनो, पुंडरिओ पडिपुनगलकबालो सबट्ठसिद्धे उप्व्यो। एवं देवाणुप्पिता! बलिओ दुबलो बार अकारणं, एत्थ झाणनिग्गहा कातन्यो, झाणानेग्गहा परम पमाणं तत्य वेसमणो अहो भगवता आकृतं णातंति एत्य अतीच संवेगमावो वैदित्ता पडिगतो । तत्थ बेसमणस्म एगा सामाणितो देवो लण तं पोंडरीयमयणं आंगाहित पंच सतीण, समत्तं च पडिवो, केति मणनि a-जंमगो सो. ताहे भगवं कल्लं चेतिनाणि बंदित्ना पच्चोरुहात, ते तावसा मणंति तुम्मे अम्हं आपरिया अम्हे तुमं सीसा, सामी भणति-तुज्झ य अम्ह य तिलोगगुरू आयरिया, ते भणंति-तुम्भवि अनो आयरियों?, ताई सामी भगवतो गुणसंथच करेति, ते पच्याविता, देवताए लिंगाणि उवणीताणि, ताहे ते भगवया सद्धिं वच्चंति, भिक्खा वेला य जाता, भगवं मणति-कि आणिज्जतु, ते मणति-पायमी, भगवं च मन्चल द्विसंपन्नो पडिग्गहं घयमधुमंजुनस्स भरेत्ता आगतो, ताहे भणिता-परिवाडीए ठाह, ॥ 38 Page #388 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णां उपोदुधात निर्युक्तौ ॥390 ॥ ते ठिता, मगवं च अक्खीणमहाणमिओ, ते घाटा, ताहे सुतरं आउट्टा, ताहे सर्व आहारेति । ताहे पुणरवि पट्टितो, तेसिं च सेवालभक्खाणं जेमिन्ताणं चैव नाणं उप्पनं, दिन्नस्स वग्गे छत्तादिच्छलं पेन्ताणं, कोडिन्नस्स वग्गे सामीं दट्टणं उप्पनं, गोथमसामी पुरतो माणो मामी पयाहिणीकरेति तेऽचि केवलिपरिसं पाविता, गोयमसामी मणति एह सामीं वंदह, सामी मणति- गोयम ! मा केवली आमाएहि, गोषमसामी आउट्टो मिच्छादुक्कडं करेति । ततो गोयमसामिस्स सुठुतरमधिती जाता, ताहे सामी गोतमं भणति किं देवार्ण वयणं गेज आउ जिणाणं 1, गोयमो भणति- जिणदराणं, तो कीस अद्धिति करेसि 1, ताहे सामी चत्तारि कडे पभवेति, तंजहा- सुंत्रकडे विदल0 चम्म0 कंबलकडे, एवं सीसावि, गोयमसामी य कंचलकडसामाणी, किंचचिरसंससि गोयमा ! जाव अविममणाणता मविस्सामो, ताहे सामी दुमपत्तयं नाम अज्झयणं पमवेति । देवोऽवि वेसमणसामाणिओ नओ चाणं तुंबवणमण्णिवेसे धणगिरि णाम गाहावती, सो य सङ्ग्रो, सो य पव्वतुकामो, वस्स य मातापितरां घरेंति, पच्छा मो जन्ध जत्थ वरेति तत्थ तत्थ विप्परिणामेति, जया- अहं पञ्चशुकामो तस्स व तदाणुरूवस्स गाधावतिस्स धूया सुनंदा णाम, या भणति ममं देह, ताहे सा दिण्णा, तीसे य माया अज्जसमिओ नामं पुव्वं पव्व इयओ, तीसे य सुनंदाए कुच्छिसि मो देवो उचचष्णो, ताहे भणति घणगिरि एस ते गन्मो बितिज्जओ होहिति, सो सीहगिरिस्स पासे पव्वतो । इमां णत्र मामाणं दारओ जानो, तत्थ य महिलाहिं आगताहिं भण्णति- जह से ण पिता पम्बइतो होन्तो वो लठ्ठे होनं, सो सण्णी जाणति उहा मम पिता पव्वहओ, तो तस्सेवं अणुचिन्तेमाणस्स जातिस्सरणं उप्पण्णं, ताहे रतिं दिवा य रोएति, वरं सा विज्जंती तो सुई पच्चैस्सन्ति । एवं छम्मासा बच्चेति । अक्षया आघरिया समोसढा, साहे समिजो वज्रस्वाम्यधिकारः ॥ 390 ॥ Page #389 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णों उपोद्घात निर्युक्तौ 1399॥ धणगिरी य आपुच्छनि जहा सण्णायगाणि पेच्छामोति संदिसावेत. सरणेण बाहरितं, आयरिएहि मणितं महंतो लाभो अज्ज, सचित्तं वा अचितं वा लमह तं सव्वं लएह, ते गता, उपमग्मिज्जितुमारद्धा, अष्णाहिं महिलाहिं मण्णति एतास दारगं उबट्टनेहि, तो कहिं नहिंति ?, पच्छा ताए भणितं मए एवतियं कालं संगोवितो एचाहे तुम संगोवेहि, वाहे सेण मणितं मा पच्छातपिहिसि, ताहे सक्खी काऊण गहितो छम्मासिओ, ताहे तेण चोलपट्टएण पञ्चाबंधितो, न रोवति, जाणति सण्णी, ताहे तेसु अति। तेसु आयरिएहिं माणं मरियति हत्थो पसारितो दिण्णो, हत्यो भूमि पत्तो, भणति अज्जो ! णज्जति वैति, जाव मुक्कं पेच्छति देवकुमारोवमं दारगं, भणति सारोह दारणं एतं, पत्रयणस्स आहारो एसचि तत्थ से बहरोच्चेन गार्म कतं । वाहे संजतीर्ण दिष्णो, तासि मेज्जातरकुले सेज्जानराणि जाहे अप्पणगाणं नेडरूवाणं पीहगं वा पहाणं वा महणं वा करेन्ति ताहे पुब्वं तस्स देति, जाहे उच्चाराती आयरति नाहे आगार करेति रूपति वा एवं संकृति, फासुगपडोयारे तेर्सि इट्ठो, साधूवि चाहिं विहरति । हे सा गंदा पमग्गिता, ताओ निक्खेवोति ण देन्ति, सा आगता 2 थणं देति, एवं तिवरिसो जातो, अण्णदा साधू विहरेन्ता आगता, तत्थ राउले बबहारो जातो, मो मगति-ममेताए दिष्णओ, नगरं नंदाए पक्खितं, ताहे बहाण खेलणगाणि कताणि, एवं रज्णो पासे ववहारच्छेदो, तत्थ पुत्र्वाहुतो राया, दक्षिणओ संधो, सयणपरिजणो वामगपासे णरवतिस्स, तत्थ रामा मणति मम कतन्थे तुम्भे, जत्तां चेडो वयति तस्स भवतु, तेहि पहिस्सुतं को पढमं वाहिरौ 1, पुरिसातीयो धम्मत्ति पुरिसो वाहरतु गगरजणो आह एनेमिं संचितओ, माता सहायेउ, अत्रिय माता टुक्करकारिया, पुणो य पेलवसचा, तम्हा एसा बेव वज्रस्वाभ्यघिकारः 2391 ॥ Page #390 -------------------------------------------------------------------------- ________________ 18 पढमं वाहरतु, ताहे सा आमहस्थिरहाउसभणहि मणिकणगरनणचित्तेहि चाललोमणएहि य भणह-अवलोएह ता वैरसामी 1, नाहे वनस्वाम्यव्यक्त पलोएन्तो अच्छति, जाणति- जै संघ अवमण्णामि तो दीहो संसारो, आवे य-एसावि पव्वैस्सति, एवं तिष्णि वारे वाहरितो ंधिकारः चूणौ~ / उपोद्घातला ण एति ताहे पिता भणनि- जै मि कनञ्चबमाओ धम्मज्झयभूसियं इमं व्ह्र्। गण्ह लहुं रयहरणं कम्मरयपमज्जणं धीर ! ॥ 1 नियती/ ताहे तुरितं गंतूणं गहितं, लोगो भणति- जयति धम्मो, उक्कुडिसीहणातो य कतो, ताई माता चिंतेति- मम मत्तापवैतो, भाता पुत्तो य, अहं किं अच्छामि ?, एवं माचि पथ्यैना । ॥ 39 ॥ हा ताई साधणीण चेव पासे अच्छनि, नेण तासि पार्सि एकारस अंगाणि कण्हाहाडेण गहिताणि, पदाणुसारी सो भगवं, ताई । अदुवासओ संजतिपडिस्मताओ निकालिओ, ताहे उज्जइणिं गतो । तन्थ आयरियाणं पासे अच्छति, ताहे तत्थ य अहोधारं वाम । पडति, ते य से जंभगा नेण अंनेण चोलेन्ता पेच्छति, ताहे परिक्सानिमित्तं ओतिण्णा, वाणियगरूवेण अल्लादेता उवक्खडंति, | सिद्धे निमतेन्ति, ताहे पहितो जाव कणगफुमितमथि ताहे पडिनियनेति, ताहे ठाति, पुणो सहाति, एवं(तिनिवारे) करति, ताहे भगवं, Puvautto-दच्चो 4, दब्बतो मफलादी बनतो उज्जेणी कालता पाउसो भावतो ओसकणातिसक्षणा इट्टतुट्ठा य, ताहे णेच्छ ति, देवा तुट्ठा भणेति-तुम दमागता, पच्छा वेडम्वियं वेज्ज देति । पुगरवि अण्णदा जेडमासे पतपुण्णेहि सण्णाणिम्गतं । तत्यवि निमंतति, तन्थवि उचआगो-दन्चतो, तेहिं णमगामिणी विज्जा दिण्णा, एवं सो विहरति । गाणि य पदाणुसारिणा है। P ॥ 39 ॥ महियाणि अंगाणि इह संजताण मूले घिरतगणि जाताणि, वत्थवि जो अज्माति उवरिल्लं पुब्दमतं तपि सर्व पुल्वगतं गेण्डति, दव्यतो हमफलादी बनमत्यि ताडे पडिनियनेति, निमित्तं ओतिष्णा, वाणिया, ताहे तस्थ य अहोधार Page #391 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूण उपोदूधात नियुक्तौ ॥ 393 ॥ एवं तेण चहुयं गहितं जाहे बुच्चति पढाहि ताह ऐतपि तं घोसएहिं कोईतो अच्छति अण्णं सुणतो, अन्णदा आमरिया सासु मिक्खं गतेसु मज्झहे सण्णा भूमिं गता, बहरसामीति पडिस्सयवालो अच्छति, सो तेसि साधणं वेंटियाओ मंडलीए रएता मज्झे अप्पणा ठाउं दायणा पदिष्णो, ताहे परिवाडीए एक्कारसवि अंगाई वाएति पुव्वगतं च, जाब य आयरिया आगता, ते चिंतेंति- लहुं साहू आगता, सर्व सुगति मेघाघरसितगंभीरं, बहिता सुणता अच्छंति, णावं जहा बहरोति, ताहे ओसरिता पुणो सहवडियं कातूण अल्लीणा, महलं च निमीहिं करेंति, मा से संका भवेज्जा, ताहे तेण तुरियं वेंटियाओ सहाणे ठावियाओ, ठत्रेसा निरगंतूण दंडगं गण्डति पादे य पमज्जति, ताहे आयरिया चिंतीत मा एतं साधु परिभविस्संति तो जाणावेमि, ताहे रर्त्ति आय रिया साधू आपुच्छति जथा-अभुगगामं वच्चामि तत्थ दो व तिष्ण व दिवसे अच्छस्सामि, तत्थ जोगपडिवण्णमा भणति - अम्हं को बायणायरिओ, आयरिएहिं भणितं बहरोनि, नहिं विणीतेहि तहत्ति पडिस्सुतं णूणं आयर्रया जाणगा, तेऽवि माहूणो पडिलेहिता कालनिवेदणादि बहरसामिस्स अप्पेति, ताहे सम्मि कते पच्छा णिसेज्जा रहता, सोऽवि भगवं निविट्टो, एवं ते आगता, जहा आयरियस्म तहा मव्वं विषयं पर्युजंति, जेवि पुन्वतीता आलावगा तंपि ते विण्णासणानिमित्तं पुच्छति जेविय मंदमहावी तेवि ठवेतुमारद्धा, तन्थ भगवं वालो अबालभावो, ताहे करकरस्स कङ्कृति, एवं ते तुट्टा मणंति-जदि आयरिया acchejja kar3avaya divase to अहं एस सुतस्त्रघो समप्पेज्जा, एवं तेसि आयरियाणं पासे जं चिरस्स परिवाडीए गेण्डंति तं इमेण एक्कए पोरिसीए सारितं एवं मो तेनि बहुमओ जातो, आयरितात्रि णातूणं जाणाविता साधुति ताहे तस्स अणुकंपणडा आगता, अवसेसं अज्झाविज्जउत्ति, पुच्छति किव सति सज्झाओ ?, ताहे तुट्टा माबि जथा सरितं, ताहे ते मणंति- एसो चेव अथच्चा नुयोगे वज्रस्वाम्युदाहरणं ॥ 393 ॥ ड 1 } Page #392 -------------------------------------------------------------------------- ________________ दाहरणं श्री 5 अम्ह वायणायरिओ भवतु, आयग्यिआ भणंति- होहिनि, मा तुम्भे एवं परिभविहिनि नो तुम जाणणाणिमित्तं अहं गतो, पवि अपृथक्त्वा यकीय एस कप्यो, एतेण कण्णाहाडियग, एनम्मचि उम्मारकप्पो कीरति, एवं मो उम्माजिनि, चीयाए मे पोरिसीए अन्थो कहि-18 नुयाग चूर्णी ज्जति, एस तदुमयकप्पजोग्गा, नत्थ जे अन्था आयरियस्म संकिता नेवि तण उग्धाआंडेवा, जावतिय दिद्विवाय ने जाणनि नतिओ वनस्वाम्युनियुक्ती दू महिओ, ते विहरता दसपुरं गता, उज्जगीय महयगुना णाम आयरिया थेरकप्पाहता, तेसिं दिहिवाओ अन्थि, संघाडओ मे दिण्णो, ताहे गओ महगुत्ताणं पासे, मडगुत्ता य थेरा सुविणयं पात पामानियताहे पभाते साहणं साहति, जहा मम पडिग्गही खीर्॥39॥ मरितो सो आगंतूण सीहपोतपणं पीना महिना य, तम्स कि फलं होज्जत्ति, ते अण्णमण्णाणि वागरेंति अजाणता, गुरू मांति ण जागड तम्भ, अज्ज मम पाडिच्छओ एहिति, मो सच मुत्तं अत्यं च घेच्छिहिति, भगवपि बाहिरियाए वुत्थो, ताई अतिगतो पगते, दिट्ठो, मुतपुचो एम मो वइंग, तुट्ठी उबवृहि ओ य, ताहे मो सञ्चो पढिओ, ताहे अणुण्णाणिमित्तं जहिं उद्दिको नहिं चेव । वच्चति, दिहिवाओ जेण नेव उदिवा ने चत्र अणुजाणंति, ताहे दसपुर एति, ताहे तेहिं अणुण्णा समारदा, ताव णवरं देवेहि । | अणुण्णा उवद्वविता, दिवाणि पुष्पाणि चण्णा य जस्स अणुपणा0 ॥ 8-44 ॥ 76 / अण्णदा सीहगिरी मतं पच्चक्खाति तस्स गणं दातुं, ताई पंचहि अणगारसएहि संपरिखुडो विहरति, जत्य जत्थ वच्चति तत्थ तत्य ओराला किनिवष्णमदा परिममंति अहो भगवं । किंच ॥ 394 ॥ जेणुद्धरिया विज्ञ्या0॥ 8-46 ॥ 769 // महापरिणाए विज्जा पम्हट्ठा आसी सा पदाणुसारिणा तेणुद्धरिताभणति य आहिण्द्देज्जा0॥ 8-47 ॥ 11 ॥ भणति य धारेतब्बा । 8-48 ॥ 111 ॥ अहं एवं 12 *EASEAR Page #393 -------------------------------------------------------------------------- ________________ चूर्णी नियुक्ती श्रीपवयणउवग्गहनिमित्तं धारेमि, एवं विहरतो भगवं भक्यिजणविवोहणं करोति । तेणं कालेणं तेणं समएर्ण पाइलिपुते नगरे क्षणोमवावाआवश्यक)का सेट्टी, तस्स धूता अतीव दरिमणिज्जा, तम्स य सालासु माहीओ ठियाओ, समारेण य एस लोगो कामितकामओ, ताजो 21 नुयोगे संजतीओ आराहाइओ बहरसामिस्स गुणकित्तर्ण करेंति, सेद्विधता चिंतेति-जदि सो मम पती तो णबरि मोमा, इहरहा अलाहिजसाम्यूपोत्पावावरगा ऐति, पडिमेहिज्जंति, ताहे साहति, जहा सो पब्बडओ महात्मा नेच्छति, सा भणति-जदि णेच्छति तो पव्वैस्सामि । इतो दाहरणं । मग पाडलिपुत्त आगतो, तन्थ गया सपुरजणजाणवतो णिग्गतो अम्मोगतियाए, ते य पवतिया फडगाइएहि एन्ति, तत्व ॥ 395॥ अस्थि नहवे ओरालसर्गरा, गया पुन्छति-इमो भगवं?, ताहे सीमनि-जहा ण मवति, जत्थ अपच्छिम बंदं तत्थ पविरलपब्बैर सद्धि संपरिवुडो, एस आयरिओ, आयरिया ण नथा पडिरूवा, नस्थ पडिओ पादेसु, ताहे उज्जाणे ठिता, धम्मो कहितो, खीरासवलद्धी भगवं, गया हिदओ कतो, अंतौरे माहति गर्नु, ताओ भणति-अम्हेऽवि बच्चामो, सव्वं अंतेपुरं निग्गतं, माय । सद्विधूता लोगस्स सुणेत्ता किह पेच्छज्जामिईन अच्छनि, विनियदिवसे ताण पिता विण्णवितो तस्स मे देहि, ताहे सवालंकारविभूसिदा अणेगाहिं धणकोडीहिं नीना, धम्मो कहितो, मग च खीरासवलद्धीओ, लोगो मणति-अहो मुस्सरो भगवं, सब्वगुणसंपण्णो, पवरि स्वविहणो, जदि मे मत्रं होतं तो सच्चगुणसंपदा होती, मग तेसि मणोगतं णाऊगं तत्थ पउमं विडव्यति, तस्स उवरि निविट्ठो. स्वं विउव्यनि अनीवसोम्म जारिस पर देवाणं, लोगो आउट्टो मणति-एवं एतस्स सामावितं रूर्व, मा पत्थणिज्जो होहामित्ति तो विस्त्रेण अच्छनि, सातिमौनि राया भणति-अहो भगवओ एतमवि अथि, ताहे अणमारमुणे वण्णेति, 11395 ॥ पह असंखज्जे दीवसमुद्दे विउन्चिना आण्णविपहाणे करेनपत्ति, ताहे तेण स्वणं धम्म कहति, ताहे सेविणा णिमंनिओ भगवं FASCCCA स्व Page #394 -------------------------------------------------------------------------- ________________ आवश्यक उपोद्घात निर्युक्तौ । / 395 / / पश्यणउवम्गहनिमित्तं धारेमि, एवं चिरंतो भगवं भवियजणविबोहणं करेति । तेणं कालेणं तेणं समएणं पाडलिपुते नगरे क्षणो सेड्डी, वस्स धूता अतीव दरिसणिज्जा, नम्म य सालासु साहूणीओ ठियाओ, समावेण य एस लोगो कामितकामओ, ताओ य संजतीओ आराहाइओ बहरसामिस्स गुण कित्तणं करेंति, सेडियता चितेति-जदि सो मम पती तो नबरि मोमा, इहरहा अलाह, बरगा ऐति, पडिमेहिज्जंति, ताहे साहति, जहा सो पञ्चडओ महात्मा नेच्छति सा मणति-जदि च्छति तो पव्वहस्सामि । इतो मग पाडलिपुत्ते आगतो, तन्ध राया सपुरजणजाणवतो विग्गतो अम्भोगतियाए, ते य पव्वतिया फडफडएहि एन्ति, तत्व अस्थि बहवे ओरालसरीरा, गया पुच्छति इमो भगवं 1, ताहे सीसति जहा ण मवति, जन्थ अपच्छिम बंदं तत्थ पविरलपव्वय सद्धि संपरिवृडो, एम आयरिओ, आयरिया ण तथा पडिरुवा, तत्थ पडिओ पादेसु, ताहे उज्जाणे ठिता, धम्मो कहितो, खीरासवलद्वी भगवं गया हतहिदओ कतो, अंतौरे साहति गंतु, ताओ भणति अम्हेऽवि बच्चामो, सव्वं अंतेपुरं निग्गनं, भाव सेट्ठिता लोगस्स सुणेना किह पेलेज्जामिन अच्छति, चितियदिवसे ताए पिता विष्णवितो - तस्स मे देहि, ताहे सव्वालंकारविभूसिदा अगाहिं धणकोडीहिं नीता, धम्मो कहितों, भगवं च खीरासबलद्धीओ, लोगो मणति अहो सुस्मरो भगवं, सव्वगुणसंपण्णो, णवरि रूवविहणो, जदि मे रूवं होतं तो सव्यगुणसंपदा होती, मगवं तेसि मणोगतं णाऊणं तत्थ परमं विउष्वति, तस्स उवरि निविडो रूपं विउच्यति अनीवसोम्भं जारिमं परं देवाणं, लोगो आउट्टो भणति एवं एतस्स साभावितं रूवं, मा पत्थगिज्जो होहामित्ति तो विरुवेण अच्छति, सातिसउत्ति गया मगति - अहो भगवओ एतमवि अथि, ताहे अणगारगुणे वण्णेति, पहु असंखज्जे दीवसमुद्दे उच्चता आणवपणे करेनएचि, नाहे तेण रूपेणं धम्मं कहेति, ताहे सेट्टिना णिमंतित्रो भगवं अपृयत्वा नुयोगे वज्रस्वाम्युदाहरणं ॥395॥ ! Page #395 -------------------------------------------------------------------------- ________________ चूर्णी पनि य, ताहे मोऽविनियमन नियुको विमए निदेति, भणइ-जदि मम इच्छति तो पब्धयतु, नाई पवैया । एवं विहरतो पुख्यादिसाउ उत्तरापहं ग्तो। अपृचवा. आवश्यक दि तत्थ दुरिमकव जातं, पंधावि वान्टिआणा, नाहे मंधी उद्वितो-भगवं । निन्यारेहित्ति, ताहे पडविज्जाए संघो ठविओ, 5 नुयोग II तत्थ य सेज्जानरो चार्गए गनो, पनि य, उप्पचिए पासनि, चिनि-कोइ विणासो तो संघो जाति, तारे असियाण सिहलि छिदित्ता । उपोद्घात वनस्वाम्युमणति-अहपि भगवं! तुम्भ माहम्मिआ दाहरण , ताहे योऽपि विलैना इम मुत्तं सरतेणं--साहम्मियवच्छल्लंमि उज्जता उज्जता य स्ज्झाए। चरणकरणंमि य तहा निन्धम्म पभावणाए य ॥ 1 ॥ एवं पच्छा उप्पतिओ भगर्व, पत्तो पुरियं नार, तस्थल ॥ 396 ॥ मुभिक्खं, तत्थ साचगा बहुगा, एवं नत्थ उल्लाहा, नन्थ य गया तच्चनियमड्डो, तत्थ य अम्हच्चयाणं मड्डाणं तेसिं च वरुट्ठएण । मल्लारुमणाणि बटुंनि, मन्वन्ध तानियमा पराजीयंती, ताहे तहिं गया पुष्फाणि वारापिओ, पज्जोसवणाए सहा अहण्या, | जतो पज्जोसवणाए पुप्फाणि गन्धिआन, ताहे मबालवृड्रा वयरमामि उवहिता, तुम्भे जाणह जदि तुम्भेहिं जाणएहि पवयण ओहा। मिज्जति, एवं बहुप्पगार मणिण नाहे उप्पतिनो माईसरि गनो, नत्थ य हुनासणगिई नाम वाणमंतर, तत्य कुंभो पुप्फाण उद्देति, | तत्थ मगवतो पितुमिनो नडिनु, नन्थ गतो, मो संभन्नो भणति-किमागमणपयोयण ?, भगवता माणित- पुप्फेहि पयोयणं, तेण. P अणुग्गहो, ता तुन्भे गहेह जाव पमि, पच्छा सिरियमास गनी, सिरीए चेतियाञ्चणियानिमित्तं पउमं छिण्णगं, ताहे वैदिता ॥ सिरीए निमंतिओ, तं गहाय अग्गिहरं पनि, तत्थ कुंभं पुष्फाण छोदण अण्णाणि तु मारियाणि, एवं अंभगगणपीरबुडा दिव्वेण ॥ 39 ॥ गीतगंधव्वणिणादेन आगतो आगामण, नम्म य पउमस्स टे बहरमामी, नत्थ तच्चणिया भणति-अम्हे एतं पाडिहें, अग्ध गहाय निग्गता, तं विहारं वोलेना अरहनधरं गता, तत्थ देवेहि महिमा कता, तत्थ लोगस्स अतीव बहुमाणो जाना, राया SONASA पतु मनी नडिनु, ना प्यनिनो माहा वयामानि उही गया पुराण कारक Page #396 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णी उपोषात निर्युको ॥ 397॥ आउडावितो समणोवासओ जाओ । एवं सो मगवं विहरतां ततो आभीरविसयं गतो । एसो सो गयविसारतो एतातो अहुतं । इदाणि जेण पुहुत्तं कतं तम्स उत्पत्ति- देविंद दिएहिं0 / 8-51 / / 774 // इदाणि तेर्सि आउड्डाण पारियाणियं देणं कालेणं नेणं समएणं दसपुरं नगरं, तत्थ सोमदेवो बंभणी. अड्रो0, रोडमांम्मा भारिया समणोवामिया, तेसिं पुत्ते रक्खिए णाम दारए, तस्म अणुमग्गजाते फग्गुरक्लिए । दसपुरं नगरंति, तं कह उप्पण्णं ? / तेणं कालेणं तेणं समएणं चंपानगरी, तन्ध कुमारनंदी सुवण्णकागं परिवसति सं णं इत्थीलालए आमि होत्था, सेणं जत्थ सुणर्3a चा पास वा इन्थिं रूविधि तत्थ पंच सुवण्णसतं दातृणं तं परिणेति एवं तेण पंच मता पिंडिता, ताहे सो ईमालुओ एगो पामा करेना ताहिं समगं ललति एवं सो ताहिं समं विहरति । तस्स पियबयमंए गाइले नाम समणावासए अण्णा मंदिर जसा आणचा, इतो व पंचमेल गवत्थव्वाओ वाणमंतरीओ मंदिस्सरं वच्चति, ताणं च देवो चुयओ, ताओ मणंति-कंचि एत्य बुग्गाहेमो एवं चिन्तेता पट्टियाओ, ताओ विनित्रयंतीओ चंपंमज्मेण गच्छेति तं पेच्छति पंचहि महिलासतेहिं सद्धिं ललंत, तामिं च विज्जुमाली अश्विनी, सो चुनो ताहे भणति -- एस इत्थोलोलो, एस होहिति, ताहे ताओ तस्स उज्जाणगतस्स दिव्याणि रूपाणि पदसिदाओ, ताहे सो भणति काओ तुम्भे, ताओ मणंति-देवताओं अम्दे, सो तासु मुच्छितो, आढतो घेत्तुं नाहे मणिनं जदि तं अम्देहिं कज्जं तो पंचसेले एज्जाहि, सो मुच्छितो राउले सुवणं दाऊण पडगं नीति, कुमारनंदि जो पंचमेल ऐति तस्स एतियओ कोडीओ देति, एगेण घेरेण सुतं संजन्तिएण पडइओ पृथ दश पुरोत्पत्तिः ॥ 397 ॥ 39 Page #397 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णी उपोद्घात निर्युक्ती 1398 ॥ खोडतो, वहणं कारितं पत्थयणम्म भरितं मुक्कं घेरेणं तं दव्वं पुताण दवाविर्य, जाई दूरं समुहमतिगतो ताहे घेरेण मणिर्त किंचि पेच्छसि 1, मो भणति - किंचि कालगं, एस वडो समुहले पव्वतपादे जातो, एतस्म हेद्वेण वहणं जाहिति, तो तुम अमूढो वंडे लग्गेज्जामि, ताहे पंचमेलयाओ पक्खी एहिति, तमि पादेसु अप्पा बंधाहि ते तर्हि तं गहिति, जदि किहर ण लग्गमि तो वलयामि त्रुमि एवं सो विलग्गो नीतो य पक्खीहिं, ताहे वार्हि वंतरीहि ममंतीहि दिट्ठो, ताहिं से रिद्धी दाइता, मी गहितो. ताहे ताहि भणितीय एवं सरीरकेण अम्हे मुज्जामो, ता किह 1, ताहि भणितं किंचि जलणपत्रे सादि करेहि जहा पंचसेलंग उववज्जामिति, किह एनाहे जामि ?, ताहिं करतलपृडसंपुडएण जीतो, ताहे ANI मए उज्जाणे ठवितो, ताहे लोगो पुच्छओ एति भणनि- 'दि सुतमणुभृतं जे वर्त्त पंचसेलए दीवे'| ताहे इंगिणिणिव झाति मोय से मिचो, तेण वारिओ-न सुंदरनरगा भोगा, पव्वयाहि, ग्रहहिं पण्णवणाहि न सक्किओ, सस्स विणिन्देओ जातो, जहा एस अज्ञानी । मोगाण कज्जे किलिस्मतिति अम्हे जाणता कीस अच्छामांति पन्त्रैतो, काले किच्चा अच्चुते उबवण्णो, इतरोऽवि मरित्ता पंचसेलए जक्खो जातो, सो तं ओहिणा पेच्छति, अण्णदा मंदिस्सरबत्ताए पलायतस्स पडो गलए लग्गति, ताहे वाएति, तत्थ सब्वे देवा मेलीणा, सट्टा आगतो तं पेच्छति, सो तं दद्द्द्व तेयं असईतो नस्सति, सो तेयं साहरिता भणति- मो ममं जाणसि, सो भणति को सक्काइए इंदे ण जाणति ?, ताहे सो तं सावगरूवं दंसेति, ताहे जाणाविओ मणति संदिसह एसाई किं करेमित्ति, देवेण भणित- बद्धमाणसामिस्स पडिमं करेहि, ततो ते संमचनीयं होहिति तदा य सामी जीवति, ताहे गोसीसमई पडिमं महाहिमवंतातो करेला कडुसेपुर छुभिता आगतो मरहबासं, समुद्दे पवहणं पासति उप्पातिरण छम्माने ममंत, 375 पृथक्वे दश पुरोत्पत्तिः ॥ 398 ॥ Page #398 -------------------------------------------------------------------------- ________________ क श्री बाई पमित, सा य खाडी दिण्णा, मणितो य-देवाहिदेवस्स पडिमं करेज्जह, वीतिमयर उत्नारियाउ, उदायणो राया ताव्स्म्त्तो,है। जावक तस्स पमावती देवी समणोवामिया, उद्दायणस्स वाणियएहि कहित-देवाहिदेवस्स पडिमन्ति, ताहे इंदादी कीरति, परसु न पृथक्वे नावाति. वहति, पमावतीए सुतं, सा मणति-बमाणसामी देवाधिदेवो तस्स कीरतु, जं चेव आहतं जाव पुष्वणिम्माया पहिमा, अतेपुरे ट्री उपोदावतियपरं कारित, पभावती हाता निमनं अच्चेनि, अण्णदा देवी नच्चीत राया पाएति, सो सीम न पेच्छति देवीए, अद्धीती पुरोत्पतिः से जाता, देवी लक्खेत्ता भणनि- किं दुर्छ नच्चितं', निबंध सिई, सा मणति- मया सुचिर सावगण परिपालियं, अणदा 39 हाता घेडि भणति-पोताई आगहि, साए से रत्तगाणि आणियाणि, रुडा अदाएण आइता चेतियघर पविसतीए रत्तगाणि देसित्ति, आहता घेडी मना, ताहे चिनेति-मए खंडितं मीलं, तो किं मे जीविएणति रायाण आपुच्छति, मत्तं पच्चरखामित्ति, निबन्धे राया मणति- जदि परं संबोदेसि, पडिस्सुन, भत्तपञ्चरखाणेण मता देवलोकं गता, जियपडिम देवदत्ता दासचेडी खुज्जा सुस्मुसति । देवो संबोहेति, न संधुज्याति, मो य तावसभत्तो, देवा तावसरूव करति, अमनफलाणि गहाय आगतो, रण्णा आसादियाणि, मच्छिओ मणति-कहि?, तेण भणितं-नगरस्म अरे आममा सहि, तण समं गतो, तेहिं पारदो, णासंतो वणसंडे साहबो पेच्छति, तेहि धम्मो कहितो, संबुद्धो, देवो अत्ताणं दरिसेति, आधुच्छित्ता गतो, जाव अत्याणीए चेव अनाणं पेच्छति, एवं सडो जातो। इओ य गंधारओ सावओ, मा मवाओ जम्मभूमीआ यंदिना बेयड्डे कणगपडिमाओ सुशेला उववासेण ठितो, जदि वा मओ दिवाओवा, देवताए दंमिताओ, तेण चंदियाओ, देवयाए मे तुट्ठाए सव्वकामियाओ गुलियाओ दिण्णाओ, ताण सतं परिमाणतो, ॥ 39 ॥ | ततो णिन्तो मुणेनि वीतिभए जिणपडिमा गोसीमचंदणमनी, वंदओ एनि, प्रागतो वंदनि, तत्थ पडिभग्गो, देवदत्ताए पडियरिओ Page #399 -------------------------------------------------------------------------- ________________ श्री पृयक्त 18 सम्म, तुडेण गुलिताण मतं दिग्णं, सो प्व्यितो। आवश्यक ___अण्णदा ताए चिंतिय- मर्म कणगसरिसो वण्णो भवतुत्ति जाव रूबं जातं जथा देवकण्णगा, एताहे चिंता जाता-भोगे घूर्णी [ अंजामि, इमो राया मम पिता, अण्णे य गोहानाहे पज्जाय रोएति, तं मणसीकाऊण गलिया खड्या. तस्मवि देवताए कहितं-12पुराचार उपोद्घात नियुक्ती एरिसी स्ववतिनि, तेण सुचण्णगुलिया, इता पट्ठवितो, ताए भण्णति- पेच्छामि तुमे, आगतो नलगिरिणा, सा मणति- जदि । | पडिमं हि तो जामि, ताहे पडिमा गन्धित्ति रानि वुट्टो, पडिगतो, अभं जिनपडिमरूवं कातुं आगतो, तत्थ ठामे ठवेत्ता जीय्॥40॥ कस्सामी सुवण्णगुलिया य आणाया, नाहे तत्थ नागरिमा मसिय लेडं च मुक्कं जाव तेण गंधण इन्थी उम्मत्ता, तं च दिस गयो । एति जाब पलोइज्जइ नलगिरिस्म पर्द, किं निमित्तमागतोत्ति जाव चेडी न दीसति, राया मणति- चेडी नीता नाम, पडिम पलोएह, णवरि अच्छतित्ति निवेदित, अच्चणवेलाए राया आगतो जाव पेच्छति पुष्पाणि सुकाणि, निष्वणति, साहे नातं पडिरूवति ताहे मणनि पडिमा हरिना, दुतो विसज्जितो, नवि मम चडीए कज्जं, विसज्जेहि पडिम, सो न देति, ताहे पहावितो जेडमासे दसहि रातीहि समं, मऊ उत्तरताण खंधावारी तिमाए पमत्रो, रणो निवेदित, रण्णा पमावती चिंतिता. आगता, तीए । तिष्णि पुक्खराआण कतानि, अग्गिमम्म मज्झिमस्स पच्छिमस्स, नाहं आसत्थो गतो उज्जेणि, मणितो य पज्जोना-किं लोगण मारिएणी, अस्मरबहन्धिवादेहि वा जण रुग्चति तेण जुन्यामो, ताहे पज्जोतो मणति-रहेहिं जुमामो, ताहे णलगिरिणा पडिकप्पितेण लागतो, राया य रहेण, रण्णा भणितो-अमच्चसंधोऽसिआन, तथापि ते णस्थि मोक्खो, ताहे रण्णा रहो मंडलीए दिण्णो, इत्थी ॥400 ॥ वेगेण पत्थितो, ओलग्गति, रहेण जीनो, ताहे जे पादं उक्लिवति तत्थ तत्थ राया सरे छुमति, जाव इत्थी पडितो, उत्तरेखो Page #400 -------------------------------------------------------------------------- ________________ श्री छात्र परोस्पतिः * ** रद्धो, निडाले य से अंको कओ दासीवतिओत्ति उद्दायणस्स रनो, पच्छा णियगं नगरं पहावितो, पडिमा णेच्छतित्ति, अंतरा वासेष ओबद्धो, ताहे उक्खंदर्भतेण दसवि रायाणो ठिता धृलीपागारे करेला, जंच राया जेमेति तं च से दिज्जति, पज्जोसवणा चूर्णी |य जाता, ताहे सो पुच्छिजनि-कि अज्ज अमेसिई, मो चितेति-मा मारेज्जेज्जामि, ताहे मणति-कि अज्ज पुच्छिज्जामि, म-4 आर्यौपोदवान णितो-अज्ज रणो अमत्तट्ठो, पज्जोसवणत्ति कहितं, ताहे सो मोचितुमारद्धो-मम मातापिता संजताणि, अहं न जानामि । रक्षिताथ जथा पज्जोसवणनि, अपि मावो, न जेमेमिप्ति, रणो कहितं, मणति जाणामि जहा सो धुत्तो, किं पुण मम एतमि बहेल्लए ॥ 401॥ पज्जोसवणा चेव न सुज्झति, नाहे मुक्को खामिओय, पलो य से बद्धा सोवण्णो, मा एताणि अक्खराणि दीसिहिन्ति, सो य से विसओ दिण्णो, तप्पमिति पट्टबद्धगा गयाणो आढना, पुव्वं बद्धमौडा आसी, वत्ते वासारत्ने राया गतो, तत्थ जो वाणियवग्गो आग। तो सो तहि चेव ठिता, ताहे तं दमपुर जातं । एवं दमपुर उप्पणं । | तमि दमपुरे सोमदेवो माहणो, महमोमा भज्जा मड्डी, नीमे जट्ठपुचो रक्खितो वितियो फग्गुरक्खियओ, तत्थ उप्पण्ण गा अजरक्खिता, मो य नाथ जं अन्थि पिउणो तं अज्झाइओ, घरेण तारति पहिति ताहे गतो पाडलिपुतं, तन्थ चत्तारि 4वेदा संगोवंग अधीनो ममनपारायणो माखापारओ जदा जातो, किं बहुणा, चोइसवि विज्जाठाणाणि गहियाणि, ताहे आगतो दसपुर, ते य रायकुले सेवगा, गज्ञंति रायकुले, तेण मंविदित रणो कतं, जहा एमित्ति, नाहे उमितपडार्ग सयमेव राया निग्गतो, तं अणुगतियाए दिट्ठा सक्कारिता अग्गायरो य दिण्णो, एवं सो णगरेण मन्त्रण अभिणंदिज्जतो अप्पणो घरं पत्तो, तत्थवि वा ॥ 401 ॥ | हिरम्मतरिया परिसा आढानि, नंपि चंदणकलमादि सोयमि, मो तत्थ याहिरिवाए उबवाणसालाए ठिओ लोगस्स अग्धं पडिच्छ ** * ** * * Page #401 -------------------------------------------------------------------------- ________________ जार्य ति, ताहे वयंसगा य मित्ना ya sacce penchagA आगता, दिद्यपरिचियस्म य लोगस्स अग्धेण पज्जेण य जाब से परं भरितं दुपदजावश्यक । चतुष्पदहिरण्णमुरण्णाण, नाहे चिनि-अम्मं न पेच्छामि, ताहे परं अनिगतो, मात पासति, मातं अभिवादेति, ताए भणति-13 राक्षवाः सागततं पुत्तत्ति, पुणरवि मज्झन्धा चेव अच्छति, नाहे सो भणति-किं णं अम्मो तुम न तुट्ठी (जेण मए एतेण णगरं विम्हियं उपोषासन नियुक्ती चउद्दसहं विज्जाठाणाणं आगमे कर, मा भणति कह पुत्त! मम तुट्टी भविस्माती, जेण तुम बहुणं सत्ताणं वह अहिज्जिउं आगओ, जेण संसारो वढिज्जह नेण कई तुस्सापि?, किं तुम दिहिवायं पठिउमागओ., पच्छा सो चिंतेइ-कित्तो वा सो होहिति जामि) ॥ 402 ॥ कहि सो अम्मा?, सा माहनि-साधणं दिविवातो, ताहे सो नाम मंतेति, मोऽखरार्थ चीममेतुमारखो, दृष्टीनो वादो दृष्टिचादो, | ताहे भणति-नाम चेव सुंदर, जदि ताव सत्यं नज्जानि नो अजमायितवं, किं पुण जेण अम्मापि तुम्मति, वच्चामि, कहिं ने दिहि चाउजाणंतगार, इदेव अम्हें उमलघरे उज्जाणे तोसलिपुना नाम आयरिया, कल्लं अनामि, मा तुझे उस्सुगाओ भवह, ताहे 18 सो रति चिंतितो न चेव मुना, त्रियदिवमे य पमाने नव पद्वितो, नस्म य ओवणगरगामे पितिमित्तो वसति, तेण सोन दिव o, अज्ज पेच्छामि णति उच्छुलट्ठीओ गहाय एनि नव पडिपुण्णाउ पगं च खडं, इतरो यनीति, इमोय पत्तो, को तुम?, अज्जरक्खितोचि, ताहे सो तुडो अणुवहनि, मागती, अहं तुम्भ दटुं आगतो, ताहे मो मणति-अतीहि, अहं सरीरचिताए निजामि, एताअउमुलहीयो अपार जाहि, भोज्जमु य-दिहो मए अज्जरक्खियो, अहमेव पढम दिहो, ताहे सा तुहा, मम I4 ॥ 4.2 ॥ पुषण सुदरं मंगलं दिट्ठ, नव पुब्बा वतन्दा खडं च, इनसेवि सं चेव चिंतेह-मए णव अंगाणि अज्मयणाणि वा घेतल्याणि, दसम न सन्च, ताहे गतो उच्छुघरं, तत्थ चितेति-किह एमेव आइमि जहा गोहो अजाणतो?, जो एतेर्सि सावगो भविस्सति तेण ना Page #402 -------------------------------------------------------------------------- ________________ LS श्री PM उपचारेण अतीहामि, एगपासे अच्छति पल्लीणो, तत्थ दट्टरमावओ, सो सरीरचित काऊणं साधूण पडिस्सय पच्चति, ताहे तेण र 18 दरे ठिठण तिणि निसीहियाओ कताओ, एवं सो इरियादी हड्रेण मरेण करेति, सो पुण मेहावी तं उवधारति सोऽवि तेणेव आर्यबावश्यक II रक्षिताः रकमेणं उवागतो सब्वेसि माधूर्ण बंदणयं कतं, सो सावओ तेण न वंदिओ. ताए आयरिएहिं नातं-नवगसडो, पच्छा पुच्छति कतो धम्माममो?, तेण मणिनं-एतम्म मूलाओ मडस्म, साहहिं कहितं-जहा सडीए भूणो जो कल्लं हस्थिधएण नियुक्ती अतिणीओ, किहत्ति ?, ताहे मच्च माहनि-अहं दिद्विआतं अज्झाइतुं तुम पास आगतो, आयरिएहि मणित-अम् दिक्खं अम्भुवगतहिं अज्झाइज्जति, मोवि अम्भुनगतो, एवं भवतु, परिवाडीए अझामि, ताहे सो मणति-पमं एत्व र जाइ ॥ 403 ॥ |पचैंउ, अण्णत्थ वच्चामो, एम राया अणुरनो अण्णोऽवि लोगो न ताव पेच्छति, बलावि एते ममज्जा , तम्हा जन्महिं बच्चामो, वाहे गता ते पवाता तं घेतणं, एमा पढमा मेहनिप्फेडिया, एवं तेण अचिरेण कालेण आवाराती जाव एक्कारस अंगाई अहिज्जिताई, जोय दिहिवाओ नोसलिपुत्ताणं आयरियाणं सोऽणेण गहितो, तत्य य अज्जवैरा सुब्बति जुगप्पहाणा, तेमि दिडिवा जो बहुजो अस्थि, ताई सो वञ्चति, उज्जेणिमझेणं, तत्य य महगुवा थेरा, सिं अंतियं अतिगतो, तेहिं अणुहितो-बष्णोदसि कयत्यो य, अण्णं च-सलिहियसरीरो मम य निज्जावओ नत्थि तुम निज्जावो होहि, तेण पडिमुतं वहत्ति, ठितो, ताहे अच्छति, तेहिं कालं करतेहि भण्णति-मा वारसामिणा समं अच्छेज्जासि, वीसु पडिस्सए ठिओ पहिज्जासि, जो तेहि सम एगमवि दिवस संवसति मोते अणुमरै, पडिसुणति, कालगतेहिं वैरसामिस्स पासं गतो, पाहि ठिजो, वेवि सुविणर्ग पेच्छति, तेसिं पुणा ॥ 4035 येवं सिहं जातं, तेहियि तहेव परिणामित, पमाते अतिगतो, तेहिं पुच्छितो कतो एसि', तेण मणित-सोसलिपुताण पासातो, ते मण Page #403 -------------------------------------------------------------------------- ________________ आर्य रचिताः चूणौ~ नियुक्ती ति-तुम्मे अज्जरक्खिया', (आम) साधु मागर्य, नो कहिं ठितो सि., वाहि, ताहे आवरिया मणति-बाहिठियाण किंवाइआवश्यक जाही, तुम कि न जाणमि?, नाहे मो भणह-वमाममणेहिं अह भैगुत्तेहिं घेरोहिं मणितो बाहि ठाएज्जासि, ते उपउचा जा ति-सुंदरं, न निक्कारणे आयरिया भणनि, अच्छह, नाहे अज्झाइउं पवनो, अचिरेण नव पुव्वाणि अधिताणि, दसममाढतो उपोद्घातात [घेचं, साथ अज्जना भणनि-- अगिया रेवि, गर परिकम्ममेयम्म, ताणि य मुहुमाणि, गाढं गणिते तं मुहुमं, चउवीस जविलिया, सोवि तात्र तं अज्झाइ । 12 इतो य मायापियर मोगेण गहियं, उज्जोयं करिम्मामिनि अंधकारतरं कर्य, ताहे ताणि अप्पाहिनि, फग्मुरविवाओ य पदु विजओ, डहरओ माया, जह वह नो सन्याणि पब्वयंनि, ताहे मणह-जै ताणि पव्वयंति तो तुम चव पव्वयाहि, सो पन्चहजो, अजमातितो य, सो य जवितेस अनीव घोलितो, साथे पुच्छह-दसमस्म पुवस्स किं गया कि सेस, तत्य बिंदुसमुहसरिसव। मंदरोहिं दिहन करेंति, बिंदुमेत्तं गतं समूहो अच्छति, ताहे मो विमायमापनो-कतो मम (मत्ती) एतस्स पार गंतु, ताहे सो जापुच्छतिअहं वच्चामि, एम मम भाता आगना, नाहे भणनि-अज्झाहि ताच, एवं सो निच्चमेव आपुच्छति, तत्य अजवारा उपउत्ता-कि ममातो चेत्र एवं वोच्छिज्जं गतं, ताहे नातं-विसज्जितो पुणो ण एम्सति एसो, आउंच थोषमप्पणो णाऊग विसज्जितो । सोवि । ताव दसपुरं गतो, पब्बावेति मिक्खावेनि य समायगा मध्ये माया पिता य, सोवि ताव विहरति । इतो य बहरसामी दक्षिणावहे विहरति, दुम्भिक्वं च जायं बारसवरिसर्ग, सम्बतो समंता छिमा पंथा, निराधारं जातं, ताहे वैरसामी विज्जाए आइडं पिंडं तदिवस आणेति, पच्छा तं सध्वेसि पन्चदगाणं दाएति, एतं वारसबरिसे मोचव्वं, अन्न मिक्स Page #404 -------------------------------------------------------------------------- ________________ नियुक्ती कि, अदि जाणह उस्सरनि संजमगुणा तो सुज्जतु, अह जाणह नबि तो म पचाखामो, ताहे ते मति-किसरिसण विजाआवश्यक पिंडेन पुत्रोण', एवं निच्छिनवदमाया, आपरिएहि य पुवामेव णाऊण एगो पव्वैयतो य पत्थवियो पेसवण बारसेणो णामेण सो मणिततो-जाई तुम मतमहम्मनिष्फणं भिक्खं लभिहिसि ताहे जाणेज्जाहिसि जहा नई दुमिस्खति, इमे य निच्छिपवनौपोद्घात । साया, सत्य र एगो सुआओ तं मणति-नुमं नियस, सो गच्छति, साहे सो गामे विमोलिज्जति ताव पवाइयगातं गिरि विलग्गा, बायरिया जाणंति-जहा खुशओ आराइओ, चित्तरक्खणट्ठा लोमस्स, सो य मर्च जाणति, ताहे सो ताणं गतमग्गेण आगंतुण मा ॥ 40410 | नेसि असमाही होहितित्ति तस्मव हेतु मिला तत्थ खुहुओ पाओवगओ, सो तेण उण्हेण णपणीओ जहा विराओ, अचिरकालेण. |वि कालगतो, देवहि य महिमा कना, नाहे आपरिया भणीत-खुट्टएण अट्ठी साहितो, तरच ते साधुणो दुगुणाणियमद्धासंवेगा जाता, जदि ताव बालेण होन्तएणं एवं कतं ता अम्हे कीस ण सुंदर कोमो, तत्थ य देवता पडिणीया, सा ते साधुणो माविगा। रूवेण मत्तपाणेण निमंतेति-अन्न भे पारणयं करेह, ताहे आयरिएहिं नातं जहा अमितत्तोग्गहोत्ति, तत्य यम्मासे अण्णो गिरी, तं गता, तत्थ साहे देवताए का इस्सग्गो कनो, सावि अम्मुहिता, अणुम्गहोति अणुण्णातं, ताहे समाहीए विहिए कालगता, ताहे । इंदण रहेण वंदिता पदाहिणीकानेणं, नन्थ रहावतो चेव मोय पवतो जातो, तमि य भगवते अद्धणारा दस य पुन्वा volicha. WNA, बीओ आदमो वडामामीणं सिंभो जातो, पच्छा ताहे मणिन-जहा ममं सुठि आणेह, आणीता, तेहिं कण्णे ठविता, जेकामेत्ता खाइस्संति, तं च पम्हा, नाहे विषाले आवस्सयं करेंतस्स महपोतियाए चालितं, पडित, ता से उबयोगो जाता, अहो एमत्तो जातो, पमत्तस्स य णस्थि मंजमो, तं मयं खलु मम मस पच्चमखाइलए, एवं संपहेत्ता पम्चस्वातं, काल्ग्ता। 405 ॥ SOM Page #405 -------------------------------------------------------------------------- ________________ 18 आये। रविताः घूर्णी सोयमा पेसणेण पेमियल्लओ भमतो पत्तो सोपारगं, तत्व य साविया जागता, साईसरी, साय चिंतेति-किड जीवीहामोर, आवश्वकालीपडिक्को पन्थि, ताए. नहिवस मनमहम्मण भत्तं निष्पादित णन्थि पडिक्कौत्तिकाऊण, मा य अम्हे सर्व काल उज्जलं जीवि असा एत्ताहे एत्थ चव देहबालिगाहिं विनि कप्पेमोति, पत्थ सतसहस्सणिफण्णे विसं छोणं जमामो तो सणमोक्काराणि कालं करेनियुक्ती हामो,ताए सज्जित ता, णवि ता विसण संजोइज्जद एवं च सा संपेहेचा अच्छति,सोय साधू हिंडतो तत्व संपत्तो, ताहे मा इद्वता & पडिलामेति, एवं च सव्वं परमन्ध साइति, ताहे सो साधू मणति-मा मन्तं पच्चक्खाइ, महं वैरस्सामिणा सिहू~ जया तुर्म स्त्॥40॥ सहस्सविष्फण्णाओ भोयणाओ भिक्खं लमिआहिसि ततो पाए वेब सुभिक्खं भविस्मतित्ति, ताहे पव्वहस्सह, वाहे सा वारिता । |इओ य वहणेण तहिवस्सं चेव तंदुला आणीया, ताहे पडिस्कओ जातो, एवं सोऽवि ताद जीविओ, ताणि य तस्स साधुस्स अंतियं पम्वयियाणि । ततो बहरसामिस्स पउप्पयं जातं वंसो य बडितो । / इतो य अज्जरक्सिएहिं आगतूर्ण सम्बोसयणबम्गो पब्दावि o, माता पिता भाता भगिणी, जो सो तस्स खतओ सोऽनि तसि अणुरागणं तेहिं चेव समं अच्छति, न पुण लिंग गेणिति लज्जाए, लाकिह समणओ पवैस्सं?. एन्थ मम धूनायो मुण्हाओ पन्चावियाओ, तासि पुरओ न तरति नग्गो अच्छितुं, एवं सो तत्थ अच्छ ति, बहुसो आयरिया भणंति, ताहे सो मणति-जदि ममं जुबलएणं कुटियाए छत्तएणं उबाहणाहि जण्णोचहएण य सम तो पव्वयामि, पन्वैतो, सो पुण चरणकरणमझायं अणुयतेहिं मेण्डावितव्यो, ताहे ते मणति-अच्छह तुम्मे कडिपट्टएणं, सोवि थेरो भणंति-छत्तएण विणा ग तरामि, ताहे मणति-अच्छौ छत्तयपि, करगेण विणा दुक्ख उच्चारपासवर्ण वोसिरितुं, बममुत्तर्ग|पि अच्छउत्ति अवसमं सव्वं परिहरति । अण्णदा चेतियबंदणयाए गता, आयरिया चेडरूवाणि गाहेति, मणह-सवे दामो एतं । कन्य SAXOMOM ॥ 406 // जन्न Page #406 -------------------------------------------------------------------------- ________________ छचाल्ल मोतुं, एवं मणिओ, नाहे सो जाणति-इमे मम पुता गत्तुया य चंदिअंति, अहं कीस ण दिज्जामिई, ताहे भणति थक्वानु बावसका किनाई पव्वइउत्ति, नाणि भणति-कओ पव्वैतगाण छत्तगाणि मयंति', ताहे सो जाणति-यताणिविमर्म परिचोएंति, दे छहेमि, PARI. साहे पुत्ता मणति-अलाहि पुत्ता उत्तगणं, ताहे ते भणति-अलाहि, जाहे उण्हं होहिति ताहे कप्पा उवरि कीरिहिति, एवं वाणि सरचिताः उसोपाल्। मोतुं करैल्लं, तत्थ से पुनो भणति-मत्तएण चेव सण्णाभूमि वा गंमति, एवं जम्योवतियपि मुयति, ताहे आयरिया मणतिनियुक्त को वा अम्हे ण जाणनि जहा मणा', एवं तेण ताणि मुकाणि, पच्छा ताणि पुणो मणति-सब्बे बंदामो मोत्तूण कडिपाल, लताहे सो रुटो मणति-मह अज्जयपज्जयएहि मा बंदह, अण्ण वंदेहिंनि मम, एतं कडिपट्टयं न छइंमि, तस्थ य साधू भत्तपच्चमक्खायो, ताहे तस्स निमिन कडिपर्3अपोमिरणडताए आयरिया वणेति-रत महाफलं भवति जो साई वहति, तत्थ य पढम 4 पव्वैया मणिएलया-उम्मे भणज्जह अम्हे एतं वहामो. एवं ते उट्ठति, तस्य य आपरिया भणति--अम्ह सपणवग्गो मा णिज्जरं । पावतु , to tumbha cava sance मणह अम्हे येव वहामो, साहे सो थेरो भणति किं पुना ! एत्य बहुतरिया निज्जरा , आपरिया & मणति-बाद, किं एत्य माणितव्वं ?, नाहे सो भणति-तो खाइ अहंपि बहामि, आयरिया मणति-एस्थ उपसग्गा उप्पज्जति पेडरूवाणि णग्गेन्ति, जदि नरसि अहियामिनु तो वहाहि. अह णाहियासेमि ताहे अम्हं न सुंदरं भवति, एवं सो थिरो कतो, जाहे sox उक्खितो साधृ मग्गतो पपइयाउ ठिताओ ताहे खुड्गा मणिता-रत्नाहे कडिपट्टय मुएह, ताहे सो मोतुं आरो, ताहे अण्णेहि मणितो-मा मुंननि, तन्थ मे अण्णण कडिपडओ पुरतो कातूण दोरेण पदो, ताहे सो लज्जिओ तं वहति, मग्गओ मम पेच्छति सुहाओ नसुइओ य, एवं तणवि उवसग्गो उडिओशिकानूण वृदं, पच्छा आगतो तहेव, वाहे आयरिया भणति-कि अज्ज खंत Page #407 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णी उपोवृषात नियुक्ती 1180611 हर्म ?, ताहे सो भणति साहमियज्जे ( अहियासियध्वे ) पुन ! उवसग्गो उडितो, जाणेह साडयं, ताहे मणति- किं साडपूर्ण ? जं दव्यं तं दई, बोलपट्टओ चैत्र मे भवतु, एवं ता सो चोलपट्ट्यं मेण्हाविओ । पच्छा मिक्लं न हिंडति, ताहे आयरिया चितेति-जदि एस भिक्खं न हिंडति तो को जागति कदाति किंचि भवति ?, पच्छा एकलओ किं काहिति अत्रिय-एसो निज्जरे पावेतब्यो, तुम्हा (तहा) कीरतु जहा एसो हिंडति, एवं च जायवेयावच्च से, पच्छा परवेताचच्चपि काहिति एवं चिंतेत्ता आयरिया ते सव्वे अप्पसारियं आमणितूण गता, जहा सच्चे आगता एकल्लया समुदिसद, पुरतो य खन्तस्य मर्णति खन्तम्स वट्टेज्जाह, अहं वच्चामि गामं, एवं गता आयरिया, तेऽवि आगता समाजा सव्वे एकलया । समुद्दिसंति, मोचितेंति-ममं एस दाहिति एसो दाहिति, एकांवि तस्स न देति, अण्णो दाहिति, एस वराओ कि लमति 1, अष्णो दाहिति, एवं नस्मन कंणति किंचिवि दिष्णं, ताहे आसुरुतो न किंचि आलवति, चितेति कथं sA etu me putto to णं पावेमि जं केणति (ण) पाविता, ताहे चितिमदिवसे आगता आयरिया, ताहे ते भगति संता किए बट्टियं मे 1, वाहे सो भणति - जदि तुमं पुसा न होंतो तो हं एकंपि दिवसे न जीवंतो एते य ज अणे मम पुसा नसुधा य एवेध न किचि देवि, ताहे आयरिएष समक्खं ते खिंसिता, तेवि य अन्वगता, आयरिया मणंति-आणेह, अई अप्पणावि जामि, तस्स पारणयं आगेमि, ताहे सो तो भगति - किह मम पुत्तो हिंडिडिसी ?, प्रकृष्टो न कदाति हिंडियपुव्यो, अब हिंडामि, ताहे सो खेतो अप्पणा णिग्गतो, सो य पुण लद्धिसंपण्णां चिरावि गिबनणे, मो य अहिंडतो न जानति कत्तो दारं ववदारं वा 1, ताहे सो एवं परं अवहारेण अतिगत, तन्थ य अण्णदिवसं पगतं वलयं, तरच परमामिणा मणिता को पव्वतओ अतिगतो ?, घरस्म किं पृथक्त्वानु योगे आर्यरक्षिताः ॥ 408॥ Page #408 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णी उपोषाक निर्युक्तो ॥ 409 ॥ दारं न 1, कीम अवदारण अनीमि 1, ताहे ते तत्थुष्प देव मणितं सिरीअ एवीए किं दारं अनदारं वा है, जो जतीति तो सुंदरा, ताहे तेहि मणितं - देह से मिक्वं तत्थ लड्डुमा बत्तीस लदा, सो ते घेनूय आगतो, आलोवियं नेण, छा जायरिया मति- तुज्यं बसी सीमा होहिंति परंपरएण आबलिया ठावया, ताहे आमरिया मेणंति- जा तुम्मे दुई राउला लमह किंचितसे ताहे कस देह ?, तेण भणितं वंगणार्ण, एवं चेव अम्हे साधुणो पूर्वणिज्जा, एतेसि एस पढमलामो दिज्जर्ड, एवं होतुति तं सव्वं साहण दिष्णं, नाहे पुणो अप्पणो अडाए उत्तिष्णो, पच्छाणं परमण्णं घतमसंजुचं आणितं, पच्छा स हरिको, एवं सो अप्पणा चैव पडतो लद्धिसंपण्णो बहूणं बालदुम्बलाणं आधारो जातो । एवं तस्सष्णा यगपव्वज्जा । 1 तस्य गच्छेतिणि पुत्रमित्ता- एगो दुम्बलिय समितो एगो वयपूसमितो एगो पोनवसामितो, जो दुम्बलिओ सो सरजो, एगो तं उप्पादेति एगो पोचाणि तस्म घतपूसमिनस्म इमा लद्धी-दव्यतो घतं उप्पाएतव्यं, बेचओ जहा उज्जेणीए, कालती जेहासाढकाले, मावतो विज्जातिणी तीमे भन्नुषा दिवस 2 छा मासेहिं पसविदिति पिंडिओ वास्तु घतस्स वितायाए उपयुजि तिथि, साय कले वा परे वा वियाहितित्तिकाऊणं, तेण य जातितं, अष्णं णत्थि, तहवि पिंडितं सा माणसा देन्जी, परिमाणं तु जतिमं गच्छस्स उपयुज्जति, सो व नितो चैव पुच्छति कस्म केचिएण परण कर्ज 1, पोचपूस मित्तस्स एमेव सत्ता, दब्वादि, दव्वओ वत्थं खेतओ बहसे महुराए वा, कालओ वासासु सतिकाले बा, भावतो जहा काइ रंडा तीने केणति उदारण महिं दुक्खेहि सुहाए म मरतीए कत्तिऊर्ण एगा पांनी वृणावेत्ता कल्लं नियंसेशामीने, एत्यंतरा पोचिपूममिण जाति, सा हातुड्डा देज्जा, परिमाणओ मन्त्रम्स गच्छस्स उपाएज्जा । नारक्षितवृते गोष्ठामा हिला 1180911 Page #409 -------------------------------------------------------------------------- ________________ थी 18 गोष्ठामा एस दोहं जो दवलियममिलो तेण णव पुवाणि गहिनेल्लमाणि, सो ताणि रतिं च दिवसं रति, एवं मो झरणाए 4आर्यरविनआवश्यक दुबलो जातो, जदि सो न हरज्जा नाहे तम्स राय वेद पातुमा त गुग दसपुर रोड नीयल्लगाणि, वाणि पुण रचवडो- वृत्त वासगाणि आयरियाणं पामे अल्लियंति, तत्थ ताणि मणति-अमी मिकावणो झाणपरा, तुजमाणं पत्थि, आपरिया मणति-1 गाठामा साधावा अहं चेव माण, तेमि कुतो झाणी, एस तुम जो नियल्लओ दुबलियपूसमित्तो एस प्राण घेव दुबलो, ताणि मणति-एस नियुक्ती । * गिहत्थचणे निद्धाहारेहिं बलिमो, इदाणं णत्थि, तेण दुबलो, आयरिया भणंति-एस नेहेण विणा न कदाति जेमेति, साणि। ॥ 41 ॥ | मणति-कतो तुम हो', घतपुस्ममिनो आणेति, ताणि न पचियंति, ताहे भणिताणि-एस तुम्भ घरे किं आहारताहो', ताणि मणति-निद्धपेसला आहारताइओ, नेसि संबोधिं णातुं ताण घरं विसज्जिओ, एत्ताइ देह से, ताणि तहेब दातुं पवत्ताणि, सोवि मरति, तपि णज्जनि छारे छुमनि, ताणि गाढतरं देति, एवं निविण्णा, ताई आषादियाणि, किहो, सो मणितो-मा णि माबाहारेहि, माय चिंतेहि, नाहे सो पुणोऽवि पोराणमरीरो जातो,ताहे ताण उवगतं, ताहे तसि धम्मो कहितो, सावगाणि जाताणि । तत्थ य गच्छे इमे चत्वारि जणा-सो चेव दुबलो1विझोरफग्गुरक्खिनोगोडामाहिलोत्तिआ जो सो विंशो सो अतीव मेहावी सुत्तत्वतदुभयाणं गहणधारणसमन्यो, सो पुण नाव महल्लाए मंडलीए विसूरति, ताई सो आयरिए मगति-अहं विरामि, न सका 4 मंडली बोलेचा, तो मम मंदिमह, आयरिया भणंति-आम अज्जो,ताहे तस्स दुम्मलिओ दिग्णो वायणायरिओ, कतिवि दिणे उपडितो 110 ॥ मम नासति च समायतघरे पाणुपहितं तं च संकितं जानं, तो मम अलाहि, जदि अई एतस्स वायण दाहामि तो मम नवमं पुष्वं पम्हुसिहिति, वाहे आयरिया चिनेंनि-जनि नाव एतस्प परममेहाविस्म एवं झरंतस्स गासति जन्मस्स नोल्लयं पेव,एवं ते उवओगे -. SHREUsa . -..- -. Page #410 -------------------------------------------------------------------------- ________________ श्री लगता, वाहे सेहिं गहणधारणादुचलसणं णातूणं चत्तारि अणुयोगद्दारा कता सुहगहणधारणा भविस्संति, काणि पुण ताणि:-लजार्यरवितमावस्यक कालियसुतं0 ॥ 856 ॥ 126 mU. bhaa.||jN ca mhaakpp0||8-55 // 111 maa.|| एकारस अंगा समाहिरगा जंच वृ चे वृणी महाकप्पमुतादि एतं चरणकरणे ठवितं, इसिभासिता उत्तरायणा य धम्माणुयोगो जातो, चंदसरपण्यत्सीओ एस कालाणुयोगो, गोष्ठांमाउपोवृधाकर । दिहिवामो दविताणुओंगो, अपुत्ते एगम्मि सुत्ने चत्तारिवि अणुयोगा आसि, अपुरते अत्यो वोच्छिण्णो एगेण एगो ठितो, एवं जुगमासज्ज अणुयोगो कतो चौधा, एतमिमित्तं विंशस्स गहणं फ्त्। जैनिमित्तं चत्तारि अणुयोगहारा कता जेण कयो सो म्न्नितो। ॥41॥ला अण्णोऽविय आयरियाणं माता बहुस्सुतो फग्गुरक्खितो अष्णोऽविय आयरियाणं मामत्रो मोट्ठामाहिल्लो, एते उपरि म्न्निहिति। | देविंदवंदिएहि ॥ 8-51 / / 116 / / किह देवेहि वंदिता, ते य नाम विहरता महुरानगरि गता, तत्थ भूतगुहाए । ठिता वाणमंतरघरे, इतो यसको देवराया महाविदेहे सीमंधरसामि पुच्छति नियोदे. तत्व से वागरिता, ताहे मपति-अस्थि पुण मरहे कोई णिओते वागरेतो?, मगवता भणित-अन्थि पुण, को, अज्जरक्खिओ, तत्प आगतो सको माहणरूपेण, ते धेररूवं कातूणं, पन्नायगा य निग्गता भिक्खस्स, सो य अतिगतो, ताहे वंदिता पुच्छति-भगवं । मम सरीरे इमो महलबाही इमं च मतं पञ्चक्खाएज्जामि, तो जाणह-मम केनियं आउं होज्जा, जविएहिय किर मणिता वायुसेढी, तत्य उवाचा जाय । रिया जाव आयु पेच्छति वरिसमतं दो तिष्णिआ, ताहे चितेति-एस मारहओ तु मणूसो ग भवति, चाणमंतरो विज्जाहरो वा जाव 11411 ॥ दो सागरोवमहोती ताहे भुयाउ साहग्निआ मणति-सको मविज्जा, पाति भणितं, पादेसु निवहितो, ताहे सच्चं साइति, जहा । महाविदहे सीमंघरमामी पुन्हिना, नेहिं कहितो, इहं वामि आगतो, ते इच्छामिणे सोतुं नियोते, ताहे कहिता, मणति-सणाई OMOM Page #411 -------------------------------------------------------------------------- ________________ JI- +0 . श्री 18 मन्ति, इदाणि वच्चामि, भणति आयरिया-अच्छह ताव महनगं जाव संजता एन्ति, सो भणति-पस्चामि, आयरिया मणति- जापति - " आवश्यकताच दुकहा संजाता, जा घिरा मषंतु जे चला जहा एचाहेवि देविंदा एन्ति, वाहे सो मणति-जदि ते ममं पच्छति तणा घृणा सावधप्पसत्सत्तेण निदाणं वा काहिति, तेण बच्चामि, किंच चिंचं कात्रणं वच्च, ताहे दिवा गंधादी पकिण्णा, परिपतये ॥ उपोद्धार मगजोस कानूण गतो, ताहे आगता संजता, ते पुच्छति-कहि एतस्स दारं, आयरिएहिं वाहिता-इतो एहत्ति, सिप जहा नियुको ंसको वागतो, ते मणति-अहो अम्हेहि न दिहो ?, कीस मुहुर्त न पारिओ, ते चेव साइति जहा अप्पिटिया मण्या मा ॥ 412 ॥ 1 |निया काहिति, पारिहेरं कासूण गतीति । एवं ते देविंदर्वदिया मण्णति । | ते अण्णदा विहरता दसपुरं गता, मधुराए य अकिरियवादी उडिओ, जपा-नत्वि माता नात्य पिता एवमादिणाहावदादी, # तत्व संघसमवाजो को, तन्ध पुण बादी पत्थि, साहे इमेसि पयड्डिय इमे य जुगप्पधाणा, ताहे आयता, सि साहति, ते पमहला, तो तेहिं गोडामाहिल्लो पट्टितो, तस्स.य वादलद्धी अस्थि, सो गतो, सेण सो शदे पराजित्रो, सोबि सब तत्व दाह दी। प्रस्तिआरते ठिको अच्छ्नि। इतो य आवरिया समिक्वंति-को गणहरो मवेज्जा, ताहे दुम्बालयपुस्समिलो समिक्खितो, जो पुण तेसिं सपणवग्नी सो। पुलोत)मोहामाहिलो फारक्खिनोपा अणुमतो, गोडामाहिलो आयरियाण मातलो. तत्व पायरिया sance सहविता दिता किरात, बहा तिमि DA-निष्फावकुडे तेल घतकुडो, ते पुण सब्वे देवाहुत्ता कता निष्फाचा सव्वे किंति, वेल्लभारिणीति, तर पुर PAmA हम्मति, वनकुटोहिं पर चेव लमति, एवमेव अहं अन्जो ! दुम्लयपूसमिचं प्रति मुत्तत्वतदुपयेस निष्फोपकासमाणा Page #412 -------------------------------------------------------------------------- ________________ श्री आवश्यक पूर्णी उपोभात निर्युक्तौ । ॥ 413 ॥ जाओ, फग्गुरक्खितं प्रति तेन्ळकुडममाणो, गोड्डामाहिलं प्रति घयकुडसमाणो, एवं एस सुषेण य अत्थे य उदवेतो, एस तुम्मं आयरिजो भवतु, तेहि सव्वं पडिन्छिनं इतरोऽवि मणितो - जहाऽहं वडिओ फन्गुरखितस्स गोडामाल्लिस य तथा तुमे वट्टि सव्यं, वाणिवि मणिठाणि जहा तुम्भं मम वट्टिताई तहा एतस्सवि बट्टेज्जाह, अविय अहं कते वा अकए वा ण हसामि, एस न खमिहिति एवं दोऽवि रंग अप्पाचा मलं पचवात, कालगता, दियलोगं गता । इतरेणवि सुतं जहा आयरिया कालगता, ताहे जागतो पुच्छनि गोट्टामादिलो को गणैरो ठवितो 1, कुडमदितो य सुनो ताहे वीसुं पडिस्सए ठाइतूण पच्छा आगतो, ताहे तेहिं सम्बेहिं अम्भुट्टितो, इह च ठायह, ताहे नेच्छति, सोऽवि बाहि ठितो अण्णाणि दुग्गादेति, ताणि ण सकति । इतोय आयरिया अन्यपोरिसि करेति, सो ण सुणति, भणति तुम्मत्य निष्फावकुडा कहेह, तहेव तेसु उट्ठते त्रिंशो अणुभासनि, अट्ठमे कम्मप्पवादपुत्रे कम्मं वणिजनि, किह कम्मं अच्छति, जीवस्स कम्मस्स य कई मंघो 1, तत्थ ते भणति । बद्धं पुई निकातियं, बद्धं जहा मृतिकलावओ, पुहुं जहा घणनिरंतराओ कताओ, निकाइतं जथा तावेतूण pir3इताओ, एवं कम् रागद्दोसेहिं जीवो पढमं गंधति, पच्छा तं परिणामं अमुंचतो पुई करेति, तेणेव सकिलि परिणामं अम्रुचतो किंचि निकाएति, निकाइतं निरुत्रक्कर्म उदर, णत्ररि अण्णा तं नवि वेतिज्जति, ताहे सो गोडामाहिलो वारेवि, एत्तिए ण मवंति, अष्णदावि अम्हेहिं सुनं, जदि एनिए कम्मं बद्धनिकातितं एवं मे मोक्लो न भविस्सति, कह खातिं वज्झति 1, मनति-सुणह पुट्ठो जथा अबद्धो कंचु0 / / 99 / / 143 मू. भा । जथा सो कंचुओ तं कंचुर्ण पुरिसं फुसति, ण पुण सो गोष्टा माहिलचं ॥ 413 ॥ पण Page #413 -------------------------------------------------------------------------- ________________ पूणों नियुक्ती कंचुओ सरीरेण सम बद्धो, एवं चेत्र कम्मपि पुई, ण पुण बद्ध जीवपदेसेहि सम, जस्म य बद्धं तस्स कम्मस्स ममारवोच्छित्ती13 गोष्ठान भबिस्सति, नाहे सो भणनि-अम्हं आयरिणहिं एनियं मणित, एसोन याणति, ताहे सो संकितो समाणो पुच्छितुं गतो, मा भए माहिला अण्णया गहितं भवेजा, नाह पुन्छिया आयरिया, ते मणंति-अम्ड ने होति एयंति, जस्स पुण अरद्धं कम्म तस्स इमे IP पायाला दोसातो-संसारो नत्थि, वेदणा वा, जहा आगासगना पल्लवा ते ण पाहिजति एवं तस्स कम्मंपि, जदि देवलोक वञ्चति ताहे छरेत बच्चति, उगामी जीवा अहोगामी पोग्गला इति तस्स संसारो चेव न होहिति, एवं जीवसरीराणवि अचाहेण भवितव्वं, ॥ 41 ॥ जया कंचुए छिर्जते तस्स बाधा नन्थि, एवमाझ्या दोषाः, पुण अम्ह पक्से मोक्खाभावेति मणितं तं न भवति, जतो असंखज्ज कालाओ उप्पि कम्मम्स टिती चव णत्थि, तो ठित हक्खयातो मोक्खोऽवि भवति, जथा-परमाणुपोग्गलाणं जथा तहाखंघतपरिवाणे ठितिणेहक्खयानो वियोगो भवतित्ति, तेणं गंतूण सिट्ठ, एलिए भणितं आयरिएहि, एवं पुणरवि सो संलीणो अच्छति, समप्यतु ता तो खोमेहामि । 5 . अण्णया नवमे पुष्वे पच्चक्साणे साधूर्ण जावज्जीवाए तिविहं तिविहेण पामातिवायं एवं पञ्चक्सा वणिज्जति, ताहे सोल मणति-अवसिद्धंतो,न होति एवं, कहं पुण कातन्वी, सन्न पञ्चक्खामि पाणातिवानं अपरिमाणाए तिविहं तिबिहेण एवं सम्ब, आवकहितं किंनिमित्वं परिमाणं ण कीरति ?, जो सो आममादोसो नियत्तिओ मवति, जावज्जीवाए पुण मनतेणं परेण जम्मुवगत यावि, जहा इत्यामि पाणेत्ति, एतनिआमिन अपरिमाणाए कातम्ब, ताहे विंझो भणति-न होति एनिए, पं च वस्म अक्सेस न्व्-8/41॥ मस्स पुलस्म तं सम्मत् । नाहे सो मणनि-अण्णहा आयरिएहिं भणितं, तुम अण्णाहा पण्णवेसित्ति, वाहे सो मणनि-एपिए माणित OMOMOMOM Page #414 -------------------------------------------------------------------------- ________________ गोष्टा चुगौं नियुक्ती जापरिपहि, आसमा पुण एवं न मपति,जतो न मता आसेविस्सामोत्ति परिमाणं करेंति, किंतु मा जत्य वा तत्य वा वयपरिचागयावश्यक परिणामो भविस्सति, मताणं च देवभावादो अवसभावी पच्चक्खाणामावो, अपरिमाणे एपकरणे तस्बासेरणे किंनु मवत्ति ? जावज्जीपाए भणनित्ति । ने य सच्चे भणंति-जहा एत्तिएण मणित आयरिएहिति, जवि अण्णे पेरा बहुस्सुता अनगन्छेललया तेवि ट्राम उपोपाल पुच्छिया एलिए चेव मणति, ताहे भणति-तुम्मे किं जाणह !, तित्यकरहि एत्तिए मणितं, तेहि मणितं तुम न जाणासि, जाहे न ठति, ताहे संघ समाओं को, देवताए य फाउस्सग्मो कतो, जा मदिया सा आगता मणेति-संदिसहत्ति, ताहे मणिना-बच्च, |तिस्थयरं पुच्छ कि गोट्ठामाहिलो भणनि त सच्ची जे दुबलियप्यमहो संघो मणति तं सच्ची, ताहे सा भगति-अणुचलं देह, ॥ 415 ॥ काउस्सग्गो दिण्णो, ताहे मा गता, तित्वगरो पुच्छितो, तेहिं वागरितं, जहा संधी सम्मावादी, इतरो मिच्छावादी, निण्हओ एस सचमो, वाहे आगताए भणितं, उस्सारेह, संघो सम्मावादी, एस मिच्छावादी, निण्हओ य सत्तमो, ताहे सो मणइ-एस अप्पिडिया वराई, का एताए सची गंतूण ?, तीमेवि न सहहति, नाई पूसमिता गमेन्ति, जथा-अज्जो ! पडिबज्ज, मा उग्घाडिजिहिसि, माणेच्छति, ताहे सो संघण बज्मो कनो बारसविहेण संभोगण, तंजहा-उवहि 1 मुत 2 भत्तपाणे 3, अंजलीपम्गहे इय 4 / दायणा 55 य निकाए 6 य, अन्भुट्ठाणेत्ति आयरे 7 ॥ 1 किनिकम्मरम य करणे 8 वैवावरकरणे इय 9 / समोसरण 10 सविसेज्जा 11, कहाए य निमनणे 12 ॥ 2 ॥ एम शरसविही मउत्तरभेदो जहा पंचकप्पे, सत्तमो निण्हउत्ति, एवं अगालोइयपाडिकतो 415 ॥ कालगतो, एम मनमा निहायो । एनेण मणितेण अरममा सूइता ते पदमेल्लुगे, ण जाणामो ते, तेण मुणिउमिच्छामो, tattha ime niNhagA Page #415 -------------------------------------------------------------------------- ________________ bahurayapadesa अश्वत्तः । 8-56 ॥ 718 ॥ बहुरताणं किह उप्पनि , तेणं कालेण0 कुंडपुर नगरं, तस्स सामिलजमालिनचं आवश्युकल जहा मगिणी सुदसणा-नाम, नीए पुत्तो जमाली, सो सामिस्स मूले पव्वैतो पंचहि सतेहिं सम, तस्स य मज्जा सामिणो धूता अणोज्जंगी नाम, बीर्य नाम से पियदमणा, मावि तमणुपवतिया समहस्सपरिवारा, जहा पण्णत्तीए तहा माणित, एकारस उपोत्यावर अंगा अधीता, सामिणा अणणुग्णाना सावत्थि गतो पंचमतपरिवारो, तत्थ तेंदगुज्जाणे कोइगे चतिते समोसढो, तत्व से जन्तपन्तेहिं रोगो उप्पण्णो, न तरीन निद्रुतुं अच्छितुं, ताहे सो समणे भणति-मम सज्जासंधारगं करे, ते कातुमारद्धा, पुणो ॥ 41 ॥ | जघरो मणति-कतो ? कज्जनि?, ते भणति-न कतो, अन्जावि कानि, ताहे तस्स चिंता जाना-जणं समणे भगवं. आइक्खति M 'चलमाणे चलिते उदिरिअमाणे उदीरिए जाव निजरिञ्जमाणे निज्जिष्णे' नणं मिन्छा, इमण पचक्खमेव दीसति मेआसंथारए । कञ्जमाणे अकडे संथारेजमाणे अमंधारिण, नम्हा चलमावि अलि माप निजरिजमाणेऽवि अणिज्जिणे, एवं संपेहेनि2 | निग्न सदानिनि सहावेत्ता एवं वयामी-जणं ममणे0महावीरे एवमाइक्खति चलमाणे चलिते जाव तण मिच्छा, इमं णं पचम्ब-12 मेव दीसति जाव तम्हा गं अणिज्जिष्णे, ततेणं जमालिम्स एवं आइक्खमाणस्म जगव परूवमाणस्स अत्थेगतिया णिग्गंधा एतममत्थं सहैंति, अत्धेगतिया णो सहनि, जे ते सद्दहति ते गं जमालि चेव अणगार उपसंपज्जित्ताणं विहरंति, जे ते जो सहहति 416 ॥ 18 एषमाइंसु, जण्णं सामी आइक्लनि तण्ण तह चेव, जण तुमं वयसि तं गं मिच्छा, कहं ?, 'चलमाणे चलिन इत्यत्र चलितमिति स्थितिक्षयात् यदि नचलितमिन्युच्यने, उदित तु विषाकामिमुखीभृतं, तर चलत्कर्म उदयावलिकाले चलति, | तस्य कालस्प असंख्येयममयत्वान. आदिमध्यान्लवरच, कर्मपुद्गलानामपि अनन्नाः स्कन्धाः अनंताः प्रदेशाः क्रमेण पैसमयमेव Page #416 -------------------------------------------------------------------------- ________________ / वि सन्धि, सब योऽसाचायचलनसमयस्तस्मिस्तबलदेव चलितं, कथं पुनस्तद्वर्तमान सदतीत भवति । , तत्र रडाव-यथा..पटासा बावसकस पाले प्रथमतनुप्रवेशे उत्पधमान एवोस्पभो भवति, उत्पद्यमानत्वं तु यतस्तस्मात्कालात्प्रभृतिः,तस्यायें व्यपदेशों, रथ उत्प पर इति, नोपपत्ति: उत्पत्तिक्रियादिकाल एव प्रथमतनुप्रवेशे तदुत्पम, यदि हि तदा नोत्पचं स्यौद अंतस्तस्याः कियायो उपायाव सामिफलत्वान, उत्पाधोत्पादनार्था हि यतः क्रिया भवति, यथा च तस्मिन् धणे तनोत्पन तथोंत्तरेष्वपि धणेषु नेव पतिः स्वात्, को हितासामुत्तराखा व क्रियाणामात्मनि रूपविशेष: येन प्रथमया नोत्पत्रं तामिरुत्पद्यते , अतः संवेदनानुत्पतितक, इशा योत्पनिः,अंत्यततुप्रवेशे पटस्य दर्शनाव, अतः प्रथमविहरण एचउगुल्यादेः किंचिदुत्पर्म तदुत्तरयिया नौ वटा प. सबके स्वदेकदेशोत्पादन एव क्रियाणा कालानां च क्षयः स्वात्,यदि तु तद्देशोत्पादननिरपेक्षान्या क्रिया मवति तदा उत्तराशीसमामासुकमण युज्यते, अनेन न्यायेन यथा पर उत्पधमान एवोत्पनः तया तेनैव न्यायेन असंख्यातसमयपरिमाणत्वाद्यावलिका या अदिसपयात्रा प्रतिसमयं चलदेव तन्फर्म चलितं,की,यतो यदि हि तत्कर्म चलनामिमुखीभूतं उदयावलिकाया आदिममय एवं न चलित स्याक, ततस्तस्याधसमवचलनस्प वैयध्यं स्यान, तत्राचलितत्वाव , यथा च तस्मिन्समये न चलित तण द्वितीयादिसमयप्वपि नः चालेन्, को हि तेषामात्मनि रूपविशेषः येन प्रथमसमपे न चलित उत्तरेषु पलतीति ?, अतः सर्वदेवांचलनप्रसंगः, अस्ति चाम्सासमवे. चलनं, स्थितेः प्रिमिन्स्यात्। कर्माभावदर्शनात, अतः आवलिकाकालादिसमय एव किंचिचलित, यञ्च तस्मिश्चलित होचरेषु समयेषु चससि, यदि तु नेष्वपि तदेवांचं चलनं भवेत् ततस्तस्मिन चलने सर्वेषामुदयाचालकाचलनसमोनो अय्। ॥ 417 ॥ स्था यदि तुः तरसमक्चलमनिरपेक्षानि अन्बसमबचलनानि चलमरूपाणि भवन्ति ततं उत्तरचलनानुक्रमण युज्यते, असे एवंही Page #417 -------------------------------------------------------------------------- ________________ श्री 18 वर्तमानमेव तचलनमतीतं भवनि, एवं उदीरिज्जमाणादिमुवी भावेयष्वमिति, तम्हा कन्जमाणे कडे संथरिज्जमाणे संथरिवेति । जमालिवृष आवश्यकता जाहेन ठाति बाहे निग्गंथा जमालिस्म अंतिताओ जथा पपणत्तीए जाव सामि उवसंपज्जित्ताणं विहरति । साविय णं पियदसणाल IWDhaMkassa कुंभकारस्म घरे ठिता, सा आगना चेतियवंदिता, नाहे तंपि पण्णवेति, सावि विप्पडिवण्णा तस्स हाणुरागण, पच्छा उपाधान गता अजाणं परिकहे ति, तं च ढंक भणति, सो जाणनि जथा-विप्पडिवण्णा नाहचएणं, ताहे सो मणति-अहं न याणामि एवं नियेतो विसेसतर, एवं तीसे अजादा कपायी जाति कायम तेग मायणाणि उब्वत्तेणे तचोहुनो इंगालो छुढो जथा तीसे ॥ 41 ॥ संघाडी एगदेसंमि दढा, सा भणति-इमा अज्ज! संघाडी दडा, ताहे सो मणसि-तुम्मे चैव पण्णवेह जथा-उज्ञमाणे अदो, केण तुम संघाडी दडा, एत्थ सा संदुदा, तहत्ति पडिसुणेनि, इच्छामो अज्ज ! सम्म पडिचोदणा, ताहे सा गंतूण जमालिं पण-14 ंवेति, सो जाई न गेण्हति ताहे पता सास्सपरिवारा सामि उवसंपज्जिचाणं विहरति । का इमो चिंतंतो लहुंचेच गतो चंप नगर, सामिम्स अदरसामते ठिच्चा सामि भणति-जथा ण देवाणुप्पियाण बहवो अंतेवासी समणा निग्गंथा छउमत्था भाविता छउमत्थापकमणेण अवकता, नो खलु अहं तथा उमत्थो भविता छउमत्थावकमणेण अच ते,आईण उप्पण्णणाणदंसणधरे अरहा जिणे केवली मवित्ता केवलिअबक्कमणेणं अवकते, सतेणं मगर्व गोतमे जमालि एवं वदासी-IPITran. नो खलु जमाली केवलिस्स गाणे वा दंसणे वा खलमि वा मसि वा जाव कईचि पाऽऽवरिज्जति चा, जदि गं तुम जमाली उप्प व्णणाणदसणधरे तो इमाई दो वागग्णाई वागरेहि-सासते लोक असासते ,सासते जीवे? असासए 1, सए से जमाली भग-1&| PAvatA मोतमेणं एवं उत्ते समाणे सकिने लज्जिए जाय गो संचाएति मगचतो गोतमस्स किंचिबि पमोक्खमक्खातितपत्ति तुसिईए । Page #418 -------------------------------------------------------------------------- ________________ भी गुमय सचिट्ठति, जमालीति समणे मग महावीरे जमालिं एवं वयासी-अत्यि पं जमालि' ममं बहवे अंतेवासी छउमत्था जे णं पर एतरजमालि वागरणं एवं वागरेत्तए जथा णं महं, नो चेवणं एतप्पगारं माम मासित्तए जथाणे तुम, सासए लोए जमाली, जंण कयायि राणासीन कदापि न भवनि न कदायि न मबिम्सनि, भुर्वि च भवति य मविस्सति य, धुवे जाव निचे, असासए लोए जमाली, आवश्यक जण उस्मप्पिण्णी मवित्ता ओसप्पिण्णी भवति, मामने जीवे जमाकी, जण कदापि णासी जाव जिच्चे, असासते जीवे, चूणा 15 जणं नेहए भविना निरिक्वजाणिए भवनि तिरिक्खजाणिए भवित्ता मणुस्से मवह2 मवित्ता देवे भवति, तते णं से जमाली उपोषात है सामिस्स एवं आइक्खमाणस्म एतमऋस्नो सहति, अमाईते सामिस्स अंतियाओ अक्कमति 2 पहहिं अमन्माबुम्मावणाआइ नियुक्ती मिच्छत्ताभिनिवेसहि य अप्पाणं च परं च तदुमयं च बुग्गाहेमाणे चुप्पाएमाणे पहुई वासाई सामण्णपरियाय पाउणति, बहुहिं ॥ 419 ॥ छठमादीहिं अप्पाणं भावति, मावेत्ता अद्भूमासियाए सलहणाए अप्पाणं सेति 2 तीसं मत्ताई अणसणताए छेदेति, छेदेत्ता तस्स ठाणस्स अणालोइयपडिक्कते कालमासे कालं किच्चा लतए कप्पे तेरससागरोचमद्वितिकेसु देवेसु देवत्ताए उवषण्णे, एवं जथा पण्णत्तीए जाच अंतं काहितित्ति । एताए दिट्ठीए बहुए जीवा रता तेग बहुरतत्ति मणति, अहवा बहुसु समएम 4कजसिद्धि पहुच्च स्ता-सक्ता बहुरता इति । चोइस वासाणि तदा सामिणा उप्पडितस्स गाणस्स ताई सो पढमओ निहो । उप्पण्णोत्ति । / 419 ॥ वितिओ सामिणा सोलमवासाई उप्पाडितस्स गाणस्स तो उप्पण्णो । तेण कालणं तेण समएणं रायगिहे गुणसिलए ला चेतिए वन नाम भगवती प्रायरिया चोद्दसपुल्ली समोसढा, तस्स सीसो तीसगुत्तो नाम, सो आतप्पवादपुल्चे इमं लावगं अजवाति 655 - - Page #419 -------------------------------------------------------------------------- ________________ आवश्यक चूर्णों उपोषात नियुक्ती ॥ 420 ॥ "एगे मंते ! जीवप्पदेसे जीवेनि वतव्वं सिया ?, जो तिगन्ध, एवं दो जीवप्पदेसा निष्णि संखेज्जा असंखेज्जा जाव एगप्पदेवगवि य में जीवे णो जीवेति वत्तच्यं मिया, जम्हा कसिण पडिपुणे लोगागासप्पदेसउल्लपदेसे तु जीवेति वसव्व" मित्यादि, एत्थ - सो विष्पविष्णो, जदि sadhvaM'vi जीवप्पदेमा एगप्पदेसहीणा जीवन्ववएसं न लभंति तो णं एसे चैव एगे जीवप्पदेसे जीवेत्ति, सम्भावभावित्वात् जीवव्ववदेसम्सन्ति, ताहे सो भणति नो खलु एगप्पदेसमेत निबंधणे जीवव्ववदेसे, किंतु कसिणपडिपुण्णलोगामातप्पदेसतुल्लपदेसनिबंधणनि, तं नो खलु एमे जीवप्पदेसे जीवेति, जाहे न ठाति tAr3e से काउस्सग्गो कओ एएहि, सो नहुर्हि असम्भावुभागणाहिं मिच्छनानिवेसेहि य अप्पा च परं च युग्गामाणो गतो आमलकप्पि नगरिं, तत्थ अवसालवणे ठितो, तत्थ मित्तमिरी नाम सवणोदाम तप्पा य अण्णे, ते निग्गता आगता साहूणति, सोऽवि जाणति जहा एते निण्डगति, पच्छा सो पण्णवेति सोऽवि जाणति तहाइ माइट्ठाणेणं गतो धम्मं सुणेति, सो ते ण विरोहति पण्णवेहामि णं, एवं सो कर्म परिच्छंतो जाब तस्स सम्बडी विपुलविच्छिष्णा जाता, ताहे ते गिर्मविया तुम्भे मम घरे पादाद्याकमण करेह, एवं ते आगया ताहे तस्स निविठ्ठस्स तं त्रिपुलं खज्जयं नीणित, ताहे सो ताओ एक्केक काओ खंड देति क्रूरस्स कुसणस्स बत्मस्स, ते जाणंति-एस पच्छा पुणो दाहिति अम्हें, पच्छा पादेसु पडियो सवर्ण च भणति - वंदह, साधू पोडेलाभिता, अहोऽई घण्णो सपु तुम्मे ममं चेत्र घरे अगता, ताहे मणेति किं घरिसिया अम्हे?, ताहे सो भणति तुम मंतणं सिद्धते पडिलाभिता, जदिनपरि पमाणसामिस्स उणपूर्ण सिद्धतं पडिलामेमि, एत्थ संबुद्धा, इच्छामो अज्जी ! सम्मं पडिचोयणा, ताहे पच्छा साब एवं पक्लामिया मिच्छादुक्कडं च णं कर्त एवं ते सच्चे संबोहिता, आलश्यपडिक्कंता विहरति । बिदिओ निव्हओ गतो ॥ पछि तिष्पगुप्त आषाढा च शिप्याथ ॥ 420 ॥ Page #420 -------------------------------------------------------------------------- ________________ भी दा चार इयाणिं ततियो, तेणं कालेण समणस्स मगवतो दो वाससताणि चोदमुत्तराणि सिद्धिं गतस्स तो उप्पष्णो । सेयविया । जनयरी, पोलास उज्जाण, तत्य अज्जामाढा नाम आयरिया चायणाइरिया, तेसि च पहले सीसा आगाढजोगपडिवण्णमा, अजी-12 नाल..पति ते, तेसि च रत्तिं विसइया जाता, निरुद्धवातेण न व कोई उट्ठवितो जाव कालगता सोहम्मे नलिणिगुम्मे विमाणे उबवण्णा, IXI शिप्याः . उपोषाह ओहिं पति जात्र पेच्छति न सरीरंग ने य साधुणो आगाढजोगपडिवष्णमा, एते न जाणंति, ताहे तं व सरीरंग अणुप्पविठ्ठा, कौडिन्यष नियुक्तौ पच्छा उर्वेति- वेरनियं पकरह, एवं तेण तेसि दिव्वप्पभावेण लई चेव समाणितं, पच्छा निष्फणेमु तेषु मणति- खमह मते ! नं मए असंजतेण बंदानिता,अह अमुगदिवस कालगतेल्लो, एवं सोखामेत्ता मतो,तेवितं सरीरगं छइंतूण इमे एयारूवे ajhasthiPe सम्वो गच्छो चिप्पडिवण्णा-परिचरकालं असजतो वंदिउति, ताहे ते अखत्तमा भावेंनि जथा- सध्वं अव्वत्ते मणेज्जह, संजतोवि वा देवोवि वामा मुमागदा मवेज्जा असजतवंदणं च,जहा तुम मम न पत्तियसि जहा संजतो न वार,तुमपि एवं मान्नित्थ्वो। एवं संजतेवि सावगेवि ता एवं विभामा, एवं ते असम्भावेण अप्पाण3, तत्य अणुसासिता गठिता, अणिच्छता वारसविहेणं & | संमोएणं उग्घाद्दिता। ताहे विहरंता रायमिई नगरं गता, तत्व मुरियसप्पभूतो बलमदो नाम राया, सो य समणोवासजोश तेण आगमिता जहा इहमागतत्ति, ताहे तेण गोहा आणचा-बच्चह गुणसिलए पवैयगा ते इह आणेह, ताहे तेहिं जागीता, ह(म) शिया य लहु कडगमद्देण महह, ताहे त्याहिं कडगएहि य आणीएहिं मणंति-अम्हे जाणामो जहा तुम सावत्रो, सो म. काति-की थसावओ, तुम्भे केवि चारा णु चोरिया णु अमिमरा णु?, ते मणति-अम्हे समणा णिग्गया, सो मणइ-किही लातुम्मे समणा', तुम्भे अव्वत्ता, तुम्मे समणा वा चारिगा का,अईपि समणोवासओ वा वा,ते संपुद्धा लज्जिता परिवण्णा नीस I421 ॥ Page #421 -------------------------------------------------------------------------- ________________ ति दिकः श्री किया समणा निग्गंथावो ( मो) नि, नाहे अंबाडिता, खरेहिं मौएहि य मए तुम्भे संबोहणवाए कर्त, मुक्का खामिया य । एवं 8 सामुच्छे. आवश्यकततिओ ग्तो॥ IPI सामिम्स दो वाममताणि वीसुत्तराणि सिद्धिं गतम्म नो चउत्यो उप्पणो । महिला नगरी, लच्छीघरं चेतिय, महागिरी य उपाधाता आयरिया, तन्थ तेमि मीमो कोडण्णो, tassa'vi आसमिती सीसो, पुण अणुप्पकादे पुष्वे नेउणियावरघु, तस्थ छिण्णच्छेदणय वत्तव्यपाए आलावओ, जथा- मञ्च पडिपुष्णसमयनरयिया बोच्छिजिस्मंति, एवं जाब वेमाणियत्ति, एवं तस्स तम्मि विगिच्छा ॥ 42 ॥ जाता, जथा- सच्चे मंजना वोनिजिम्मंति, एवं सम्वेमि समुच्छदो मविस्मति, ताहे तस्स थिर चित्तं जातं, सो पायरिएहिं मणति- एयं एगसमयबत्तम्बयं, मा एवं गण्हादि, सो गच्छति, एवं सो णातूण निहउत्ति उग्याडिओ, सो समुच्छेदणय वाग्रेण्तो। हिंडति, जथा उ मुण्णो लोगो भविस्मनि, एवं असम्भावृण्मावणाए भावेतो कंपेल्लपुर मतो) तत्थ खंडरक्खा णाम समणोवासगा, | वे य सुंकपाला, तेहिं ते आगमिनल्लना, नहिं मारेउमारद्धा, ताहे ते मीता मणंति- अम्हे सुतं जहा तुम्मे सडा, तहावि एत्तिए संजते मारेह, ते भणनि-जे पब्वैयगा ने वांच्छिण्णा, हमे अण्ण चोरा vA0, तुम्भे कि अच्छह , तुम चेव सिद्धतो, मामिस्स पुण सिंडूतेण ण वोच्छिज्जनि, जेण जथा वढमाणसमयनेरइया चोच्छिज्जति एवं तत्य अण्णे उववज्जिसति, तो कह संताणाविच्छेदे सति वोच्छेदं पण्णवेह, अण्णे मणति-तत्य इमो आलावो जहा सच्चे पढमसमयनेरहया चोच्छितित्ति, एवं पंचगति-131 यावि, एरच सो वितिईगच्छिनो स्वणिगनवत्तणता अहेतुगविणासवाद पण्णवेति, जथा- खणिगा पदत्या, पढमसमयिगाणं ca ॥422॥acNtmedo, एवं वितिसमयगादीणपि, मोग्गरादिकारणनिग्वेक्खो य विणासो, जतो भूती चेव विणासे हेतुति, ताहे नहेब जाव II ERSXXXBER rasOMOMOMOMOM Page #422 -------------------------------------------------------------------------- ________________ खेडरक्सहिं सावगेहिं मारिउमारदा, मणनि-अम्हे ते संजना जे पुव्वं तुमए अमुगत्थ दिवा, तुम्हेवि किल पुष्वदिठगा ते चेव घुपयोगबावश्यक सडगा, तथावि एनिए संजते विणामह, ने मणंति-जे ते पच्वैयगा ते तदा चव सत एव विणड्डा, तुम्मे अण्णे च्चेव चौरा वा चूर्णी ट्रचारिया वा जाच सत एवं रिणस्मह, को तुम्भ विणासेति ?, तुम्मं चैव सिद्धंनो, जदि पर मामिस्स सिद्धतेणे से चेक तुम्मे तेहि उपायानचेव अम्हेहिं विणामिज्जह, जतो तं घेत्र वस्तु कालादिसामम्गि पप्प पढमसमयकत्रोण वोच्छिज्जति, दुसमयकत्रेण उप्पज्जति, नियुक्तोप्रा एवमादि,रत्थ ते संचुद्धा मणंति-इच्छामो अज्जो सम्म पडिचोदणा,एवमेतं तहत्ति,एवं सेईइ संबोहिता मुस्का खामिता पडिवण्णा y॥ ॥ 42 ॥ | इदाणं पंचमो-मामिस्स अट्ठावीमाई दो वामसताई सिदि मतस्स तो उप्पष्णो । उल्लुगानाम नदी,तीसे तीरे उल्लुगनीरं नगर, बीए तार खडगथाम, तन्थ महागिरीणं आयरियाणं मीसो घणगुत्तो नाम, तस्सवि मीसो गंगेरो नाम आयरिओ, मो पुब्विमे । तडे उल्लुगतीरे नगरे, आयरिया से अपरिमे तडे, ताहे मो सरदकाले आयरियं बंदलो उच्चलिओ, सो य खल्लीडो, तस्य उल्लुग 3 &आनदी उत्तरंतस्स सा स्खल्ली उण्हेण उज्यति, हंडा य सीतलेण, पाणीएण सीतं, ताहे सो चिंतति जथा-सुत्ते मणितं एगा किरिया & बेदिज्जति-सीता उसिणा वा, अहे च दो किरियाओ बेदेमि, अतो दोऽवि किरियाओ एगसमएण वेदिज्जति, ताहे आयरियाण । साहति, तेहि मणित-मा अन्जो ! एवं पण्णवेहि, नन्धि एगसमएण दोऽवि किरियाओ वेदिज्जतित्ति, जतो सीतफासस्स ba4 | उसिणफासस्स य जुगर्व संफासा मति, न पूण जुगवं मवेदण, जीवतदुपयोगस्वाभाव्यात् , जथा-दीहसम्फलीमक्सणकाले पंचन अत्याण पंचण्डं च इंदियाणं वाचारो भवेज्जा, ण व जुगर्व संवेदणमिति, जं पुण तहाबि संवेदणकालमदो परिबद्धो नोवलक्खिज्जति ॥ 423 ॥ रात अतिसुहुमो कालोति, जथा-उप्पलपत्रसववेहे, समयो महुमोत्ति न लक्खिजति । एवं सो अमद्दहतो असम्माषणाए अप्पाण 35 Page #423 -------------------------------------------------------------------------- ________________ राशि कर 8 बुग्माइति, साहुणो पण्णवेति, पापरेण मुत, पारितो, जाहे ण ठाति ताहे उग्पाडितो, सो हिंडतो रायगिह गतो महातपोतीरमा भावश्यक पासवणे. सत्य मणिनागो नाम नागो, तस्स चेतिते वेणति, सो तत्थ परिसामसे कहेति, जहा-एवं खलु जोवण एगसमएन दो पाकिआरयाओ वेदिज्जात, नाह नेज नागेण नीसे चेव परिसाए मझे भणितो-मा एतं पण्णवणं पण्णवेहि, एसा पणवणा दुटु सेहा, उपोषावाद नियुक्ती 6 अहं रचिरं कालं वद्धमाणसामिस्स मूले सुणेमि जथा-एगा किरिया ( एगममएण चेइज्जति ) तुर्म सिलद्रुतराए उ जातो, छडेहि |एत बादं,माते दोसण नासेहामि, एनं तेण सुंदरं, मगवना एत्थ ठितेण समोसरितेण वागरित, एवं सो पण्णवितो अन्मुवगतो उव्॥42॥ का द्वितो मणति-मिच्छामि दुक्कडंति । एस पंचमो निण्ह o5॥ / द्वाणि छडओ, पंच सता नोनाला सिद्धिं गतस्स वीरस्स तो तेरासियदिड्डी उप्पण्या । अंतरंजिया नाम नगरी, तत्य भूतगुह नाम चेतिय, तत्थ मिरिगुना नाम आयरिया सिना. तत्थ बलसिरी नाम राया, टेसि पुण सिरिगुत्ताणं थेराणं सडियरो रोहगुत्तो नाम, सो पुण अघणगामे ठितष्ठओ, पच्छा ननो एति, तस्थ य एगो परिवायगो पोट्ट लोहपर्ण घिऊण ज- साल च गहाय हिंडति, पुच्छितो मणति-नाषण पोई फुङति, तो लोहपण बर्द्ध, जसाला य जहा जंबुदीवे मस्थि मम पडिवादी, ताहे । तेण पडइओ जीणावितो जहा मुण्णा परप्पचाता, तस्स य लोगेण पोट्टसालो नाम कतं, पच्छा तेण रोहगुप्तण धागरित-मा तालेहि ॥ 24 ॥ पडैम, अहं से वादं देमि, एवं सो परिसेहेत्ता गतो आयरियसगास आलोएति-एवं मए पडहगो खोहितो, आयरिया मणंति-18 दुकतं, सो विज्जाचलितो वादे पराजितोऽवि विज्जाहि उपहाति, सो मणति-किं सका एचाहे निलुकित, वाहे तस्स बाय। रिया इमाओ विज्जाओ सिद्धेल्लियाओ देंति तस्स परिवाखा - - 8 Page #424 -------------------------------------------------------------------------- ________________ s पून उपोषात निर्युक्तौ ॥ 425 ॥ मोरी तुहि ॥ 8-01138 से अभिमंतेतूण दिष्णं, जदि अपि उट्ठेति तो यहरणं ममाडेज्जाह, अजेज्जो जहा होसि, इंदेणावि न सको जेतुं, ताहे ताओ विज्जाओ गहाय गतो समं, मणितं चणेन एस किं जाणति है, एतस्सेव पुव्वपक्खो होतु, परिवायओ चिंतंति एते निउणा तो एताण चैव सिद्धतं गेण्हामि, जथा मम दो रासी-जीवरासी अजीवरासी य, ताहे इतरेण तिष्णि गमी कना, सो जाणति जथा- एतेण अहं सिद्धंतो गहितो तेण तस्स त्रुद्धिं परिभूत तिनि रासी ठविता - जीवा अजीवा णोजीवा, जीवा संसारत्था अजीवा घडादी नोजीवस् (घरकोइलाई ) छिनपुच्छा, दितो जया-ट्रेडस्स आदी मज्यो अग्गं च एवं सन्वभावावितिविहा, एवं सो तेण निष्पट्टपसिणवागरणो कतो, ताहे सो परिव्वायगो रुट्ठो विछुए सुमति, ताहे सो तेर्सि पडिपक मोरे मुयनि तेर्हि विंचुएहि हतेहिं पच्छा सप्पे मुयति, ताहे तेर्सि पडिघाते जडले मुवति, ताहे उंदरे, tersi majjAre, mige tersi varace, ताहे सुयरे तमिं मीहे, ताहे कामि तेसिं उलुगे, वाहे पोतागं, पोतागी सकुलिया, तीसे संपाती, संपाती ओलावी, | एवं जाहे न तरति ताहे गद्दभी मुका, तेण मा रखहरणेण आहता, वाहे सा तस्सेव परिव्वायगस्सेव उवरिं छेरेसा मता, ताहे सो परिवायओ हओण्लिज्जतो निच्छूढो । एवं सो तेण परिब्बाओ पराजितो, ताहे आगतो आयरियसमासे आलोएति, वाहे जागरिएहिं मणिर्त कीस ते उडिएण ण भणितं णत्थि निष्णि रासी, एतस्स बुद्धिं परिभूत मए पन्णवितातो, इदाणिं पडितुं मजाहि, सो नेच्छवि, मा उन्भावना होहितित्ति न पडिसुणेति, पुणो पुणो भणितो मनाति को व एत्य दोस्रो, किं च जातं जदि तिम्णि रासी मनिता, अस्थि चैव तिष्णि रासी, जज्जो 1 असम्भावो तित्थगराणासावणा य, तथावि न पडिवज्जति, एवं सो आमरियहिं समं संप लग्गो, वाहे आयरिया राउलं गता मांति-तेण मम सीमेण अवसिद्धतो मणितो, अहं दुबे चैव रासी, इदाणिं सो विप्पविष्णो, राशि:काम ॥ 425 ॥ Page #425 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णी उपोवृदाय निर्युक्ती । / 426 ॥ तो तुम्मे अम्हं रादं सुमेह, पडिसुणति, तत्थ रायमभाए मज्झे रष्णो पुरतो आवाडतं, एवं जगदिवस एवं उडाए हम्मामा गता, वाहे राया भणति ममं रज्जं मीदति, ताहे आयरिहिं भणितं इच्छाए मए एचिरं कालं धरिओ, एतो एचाहे णं पासह क दिवसे आगने समाणे निगिण्हामि, ताहे पभाए मणति कुत्तियावणे परिक्खिज्जतु, तत्थ सम्बदन्वाणि अत्थि, आणेह जीवे अज्जीवे नोजीवे य, ताहे ताए देवताए जीवा अजीवा य दिण्णा, नोजीवे नत्थिति भणति, अजीवं वा पुणो देति, एवमादिकाणां चोतालसतेण पुच्छाणं निग्गहितो नगरे य घोसित जयति महतिमहावीरवद्धमाणसामीति, सो म निव्विसओ कतो, पच्छा निन्दतुचिकातू उम्बाडितो । छड तु एसो । तेण वतिसेसितसुता कता छ, उलुगो य गोतेणं, तेण छउलूनि जातो । चोतालसतं पुण इमं, तेण छम्मूलपदस्था गहिता, तंत्रथा दन्त्रं गुणा कम्मं सामण्णं त्रिशेषाः समवायः, तत्य दब्बे नवधा, तंजहा पुढवी आउ तेज दाउ आकासे कालो दिसा जीवां मणा । गुणा सतरस, संजहारूवं रसो गंधो फासो संखा परिमाणं पुहुतं संयोगो विमागो पर अपर बुद्धी सुदं दुक्खं इच्छा दोसो पयतो य । क्रम्मं पंचधा उक्खेवणं अवक्खेवणं आउंचणं पसारणं गमणं च । सामण्णं तिविद्धं महासामणं सत्तासामण्णं सामण्णविसेससामण्णं, अने भणंति- सत्तासामण्णं सामण्ण सामण्णं विसेससामण्णं, अंतविसेसे एगविहो, एवं समवादोऽवि, अणे पुण पभणति, सामण्णं दुविहं परमपरं च विसेसो दुषिहो-जन्तविसेसो अर्णतविसेसो म । एते छत्तीसं । एक्केकंमि चचारि 2 विकप्पा - पुढच अपुढवि णोपुढवि णोअपुढवि, एवमादिष्वपि, तर पुढविं देहित्ति महिया देति, अरविं देहिति मट्टि वतिरिचे देति, गोपुवि देहित्ति णो किंचि देति, पुढविगतिरित्वं वा पुण देति, भोजपुडविं देहिति न किंचेइ देति, मचियं वा पुलो देवि, एवं जथासंभवं विभासा । / 6 सत्तमो पुण पंचसता चुलसीता सिद्धिं गतस्स सामिस्स अबद्विगदिड्डी उप्पण्णा । त्रैराशिकाः । / 429 ॥ Page #426 -------------------------------------------------------------------------- ________________ - .. . PUR दिगम्बरोपतिः दसपुर नगमच्छु0 ॥ 988-142 ॥ भा0| पुट्ठो0 ॥ 989-143 ॥ भा0| पच्चरमाण सेयं । / 990-144 ॥ एतं बावश्यक पुत्र चेव मणितं । एते निहगा अभिमध सन्म मणिना । एते य एमदेसविसंवादिणो, ime anNe पभूततरविसंवादिणो बोडिया चूर्गी भणतिउपोषाब एवास सयाई णबुत्तराई सिद्धिं गतस्म धीरस्स । तो बोडियाण विट्टी रहवीरपुरे समुप्पण्णा ॥ 145 ॥ भा. नियुकातेणं कालेणं रहवीरपुरं नाम कबर्ड, तत्थ दीवगं उज्जाण, तस्थ अज्जकहा आयरिया समासढा, तत्व एगो सिवभूती नाम साहस्सिमल्लो, सो रायाण उवगतो, तुम ओलग्गामिनि, जा परिक्खामिति, रायाए अण्णदा मणितो- वच्च मातिघरे सुसाणे कण्हचाउद्दसाए लिं देहि, मुग पमुओं य दिग्णो, अण्ण य पुरिसा भणिता-एवं बीभावज्जाद, मो गंतूण मातीणं बलिं दातुं छुहितोमिति तत्थेव सुमाणे त पसु पौलेना खाति, ते य मोहा सिवावासितेहि समंता पर करेंति, तस्स रोमुन्मेदोविण क्ज्ज्ति। ताहे उबद्धितो गतो, तेहिं मिलु, वित्ती दिपणा । अण्णदा सो गया दंडे आणति-वच्चह मधुरं गेण्डह, ते सवपलेणं निद्धातिया, ततो अदरसामंते मंसूर्ण भणंति-अम्हेहिं न पुच्छित-कतर महुरं वच्चामो, राया य अविष्णवणिज्जो, ते गोगताए न अच्छति, सिवभूती य आगतो भणति-कि मी अच्छह 1, नेहिं मिई, मो भणति-दोऽवि गेण्हामो समं चेव, ते भनिन सका दोविमागिएहि, एकेकाय यह कालो हातिनि, मो भणति-ज दुज्जयं तं मम देह, मषितो जा गेज्जाहि, मणति- रे त्यागिनि विदुषिष वसति जनः म च जनाद् गुणीभवति । गुणवति धन धनाच्छी श्रीमत्याज्ञा ततो राज्यम् ॥ 1 ॥ एवं भणिता पहावितो पंडमडुर, तेज तत्य पच्चन्ता नातीयतुमाग्दा, दुग्गे ठितो, एवं ताव जाव नगरे सेमें जातं, पछा नगरमवि गहित, उववित्ता ततो निवेदित Page #427 -------------------------------------------------------------------------- ________________ निर्वती 18 अणेण रग्यो, तद्वेष मणित-भण किं देमि, 1, सो चिनेतुं भवति-जं मए गहित तं सुगहिन, जहिच्छिनो मविस्मामि, वं होतुति, दिगम्बरोजावश्यकाला सोबपाहि व हिंडतो अद्भरने आगच्छति वानवा, तस्स य मज्जा ताव गजेमति सुवाति वा जानन आगता भवति, साटासा निविण्णा, अण्णा भातर से मान तुज्या धुता दिवसे दिवस अद्भरने एति, अहं जग्गामि छुहातिया य अच्छामि, वाहे ताए । मष्यति-मा दार देज्जाहि, अहं अज्ज जग्गामि, सो आगतो बारं मग्गति, इनरीए अम्बाडिओ, भणिओ य-जत्य इमाए वेलाए उग्याडिताणि दाराणि तत्थ वच, तस्स मनितब्बयाने ण मगगग उग्धाडिओ साधुपडिस्सओ दिहो, तत्थ गतो वंदति, म्न्न्ति॥12॥ पव्यावह मम, ते णेच्छति. तेण मयं लोओ कतो, ताहे से लिंग दिणं, अण्णदा चीवरजायणिताए नेग कंबलरय लद्धं, तं तस्स दू जगापुच्छाए गुरूहि कालेता साथण णिसेज्जाओ कताओ, अण्णे मणति- तं तस्स रण्णा दिष्णं, ताहे सो कसादितो चीवराणि छोता गना, अण्णे मति-जिणकप्पे वणिज्जते भणनि- किं एम एवं न कीरति ?, तेहिं भणितं-चोच्छिणो, मम न पोमिछज्ज। तिति सो चेव परकोमस्थिणा कानब्बो, किं उवहिपरिग्गहेण, परिग्गहसम्भावे कसायमुच्छाभयादयो बह दोसा, अपरिग्रहत्वं च सुते मणितं, अचेला य जिणिंदा जिणकप्पियादयो य, तो अचेलता सुंदरचि, एवं सम्वं जपाय निग्ग्तो। तत्पुचरा भगिनी । उज्जागे ठितस्स बंदिया गता, तं दम ताएऽवि छरित, ताहे मिक्ख पचिट्ठा, गणिताए दिड्डा, मा विरजिहिनित्ति उरे से पोती पिबा सा णेच्छति, सो मणति-अच्छतु एते तब देनताए दिग्पति, अण्णे मणति-सेज्जातरीए दिग्गं बटंच, तेण य दो सीसा लापयाविवा-कोडिण्णो कोट्टिवीरोय, ततो सीसपसीसाण परंपर फासो जातो । वाणं दोसेषं मिठत वहित एवं बोडितज्जबाजाता । एवं एते भ्न्निता। 6-95 ॥ 186 ॥ मोतूण अतो eka0 / 8-96 / / 185 // गोड्डामाहिलं एक मोजून सेसाब - - --- ACKchansara - RAR मामा . Page #428 -------------------------------------------------------------------------- ________________ . - . -र्र् r r जावज्जीचित पन्चक्माण, दो दो दोमा. बहुरता जीवापदेसिए भणत्ति-तुम्भदोहि कारणेहि मिच्छादिट्ठी, जेण भगह-एगो जीरप्पा निहलाआवश्यकमा देसो जीवोति 1 च मे चलमाणं चलिनर, इमेवि पडिमणति-तुभवि जं मणह-पलमाणे अनलिते 1 च जीवघ्यदेमे जीवेतिधिकारोपउपरोधात न मण्णेह 2, एवं सेसावि परोपरं दो दोमे छुमंति, गोट्टामाहिलस्स तित्रि, मोनणं गोडामाहिल सेसाणं संजपा पन्साला सहा नियुक्ती जावजीवाए, एम एको चितिओ पुढे जथा अबदं कंनु0 च अम्हेच्चयं न सहेसि, एस ततियओ, अण्णे मणनि-एकेकम्म दो IP दोसा, एग अप्पण्णा विडिवण्णा, चिनियं परं चुग्गाहेंतित्ति । / आह-सव्वत्थ संपडिवण्णा जदि कहमवि एगन्ध विष्पडिचण्णा तो ॥ 42 ॥ किं जातं ?, भण्णति । सत्तेया दित्त्त्तीओ0| 8.16 / 187 ॥ जदियि एगस्थ विप्पडिवत्ती तथाति एताओ सतवि दिट्ठीओ जातिजरामरण॥ गन्मवसहिस्स संसारस्स मूलं भणति । णणु किं ते ममणमरूवाण', भणति-निग्गंथा इस पडिमासते, जतो इमं चेव लिंग, म पुण निम्गंथा चेव, किंतु निग्गंथरूवा इति । एत्थ सीसो आह-जदि तो एवं तो ते पहुच आहाकम्मादि जातं तं कई |परिहरणारति ?, आयरिया भ्न्न्ति। प्ब्य्न्न्निज्जूद्धान्न्। 8-18 ॥ 7.7॥एनेसि पत्रषणनिज्जूढाणं कारित आहाकम्ममादि सेज्जा वा पजुवीसाए दोसाग एकतरं, कई पण्णवीसा !, सोलस उग्गमदोसा गव एसणा दोसा, संकितं मोत्तूण, सो आतसमुत्थोति तं भजित परिहरणाए, किं लानिमित, जदि सो जाणति जहा एते निण्हगति तेसि मए मन कतं वाहे पेप्पति, अह बिसेस बन जाणति ताहे ण पेप्पति, 429 ॥ 427 Page #429 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूण उपोदूधात निर्युक्तौ ॥ 430 ॥ मूलगुणे वा अविसोहिकोडीए उत्तरगुणे वा विमोडिकोडीउति । जं पुण त्रीडियनिमितं कतं तं कप्पति, जेण ते विसरिसा मिच्छादिट्टिगा म ॥ एवं जयसमनारणावरण भणिता जहा उप्पण्णा णिन्द्गा, मणिता व जयविसारदा अज्जवतिरा अज्जरक्खिगाय ॥ इदार्णि अणुमनेत्ति दारं तवसंजमो0 ॥ 8-100 ॥ 789 // तो दुविहो, संजमो सम्मं पावोवरमो, सो य सत्तरसविहो, एतेज चरिचसामाइयं विपि गहितं निरर्थ पञ्त्रयणं वा अणेग मुतमामाइयं सम्मतमामाइयं च ववहारगहणेग य णेगमसंगमववहारा वहारिगति गहिता, विमत्तिविपरिणामो य एत्थ दच्छां । ततः कोऽर्थः 1, नेगमसंगहवत्रहाराणं चचारिवि सामाइया अणुमया, जेण एतेहिं मोक्खो साहिज्जति, उज्जुमुनादीर्ण पुणे चउन्हें मुनयाणं संजमसामाइयं चैव अणुमर्त, जेण तेन पेन्वाणं सेज्झिनित्ति । इदाणिं 'किं कनिविहं कस्स' एसा गाथा घोसेतव्वा, तत्थ किन्निदारं किं सामाइयगं दव्वं गुणो उभयं वा ?, दपि किं जीवदन्वं अजीवदन्वं मी वा गुणेओऽवि किं जीवगुणो अजीवगुणो वा हवेज्जा, एमादि आसंकासंभवे सति आह-किं सामाइयकी, स्वरूपतोतो नयतः सिद्धांतो वेति भण्णति आया sva0 / / 8-101 / / 710 // आता जीवो, खलु विसेसणे, सामाइ 'सामं समं च सम्मे' इच्चादिना सुकासे मणिहिति, पञ्चस्वातको पच्चक्खाणं करेंतो, पच्चक्खाणं नाम पच्चक्खे सावज्जजोगपरिण्णा, वनुमाणनिदेसेण परिणामिच दंसेति, ततः कोऽर्थः 1, सावज्जजोगपरिण परिणामपरिणतो जीव सामाइकं भवति स्वरूपतः, इतरस्तु विमाषेति विशेषणार्थः । अथ केनार्थेनैवमुच्यत इति, भण्णति - अनुमतद्वारं ॥ 40 ॥ Page #430 -------------------------------------------------------------------------- ________________ - - धावा, आयादिति आयो-लामस्तमाश्रित्य, किमुक्त, लब्भा जे सामादयो तेसि लाभ पहुच्च, सामस्स परपीडापरिणाए सामारिके। जागो हम जीचे अस्थि सो सामाइकं मण्ण तित्ति 1 समस्म वा रागदोप्तमाध्यस्थ्यस्थ रागदोमपरिग्याए आयो वैमि अत्पित्तिकामपण आवश्यक सो सामाइक मण्पतिर सम्मरस वा णाणादितिगस्म आयो तम्मि अवित्ति सो सामाइकं मन्नति3, पावत् तं पुण सावज्जजोग- विचार: पा-परिचालक्ख पच्चक्खाणं 'आवाए सम्वदव्वाणं' आवातो-विसयो प्राप्तिः गोचरा एमडा, कथं , जेन समर्थ सम्वदन्वेसुवि, नियुक्ती जदि एगमवि ण सहहति तो मिच्छत्त,सुतचरित्ताई सम्बदसु,नो सच्चपज्जवेसु सुतं, बदि सवपज्जवेसु तो सवय होजा, परिते दापुण एवं सम्बदन्वेसु, न सनपज्जयम, जेन्न्॥431॥ परममि सञ्चजीवा0 / / 8-103 / / 791 // पढमे महब्बते सबजीवा पञ्चक्खाणविसतो, जतो मणित-दलतो पाणा-| 4 तिपाते छसु जीवनिका एमु, वीप मुसाचादवेरमणे चरमे य परिम्गहवेरमणे सनदबाई, मणितं च दबतो गं मुसाबादे सव्वदव्येसु. परिग्गहे-सचित्ताचित्तमीससु सचदम, जण अविरती परिग्गहोत्ति, सेसा महग्यता-अदिग्णादाणवेरमण मेहुणवेरमणं, पखखसहा वयमवि रातीमोयणवरमण च,पते नेसि चेव मञ्चदवाणं एगदेमेण, जेण दन्यतो णं अदिण्णादाणे गहणधारगिज्जेमु दख्नेसु, दव्यतो गं मेहुणे रूचेसु वा रूवमहगतेमु वा दख्वेसु, दल्बनो रातीमोयणे असणे वा 4, जया एताणि पंचवि रातीमोयणवेरमगछद्वाणि हवंनि नदा पडिपुणं मवनि चारितं, सबपज्जवसु पुण न भवति चरिन, जतो सम्बता पाणातिपातामो सव्वहा वेरमण X4315 कानस्थि, किंतु मावज्जजोगप्पगारेण वा, एवं मुसावादवेरमणादिमुवि मावेतव्यं, उक्तंच-वितिषचरिमव्यताई(सबदष्वाई इति चारित्तमिह । दासम्बदन्वेस, ण तु सम्बपज्जवसु, मन्वाणुवयोगमावतो नारिलाचारित्तमामायियं नो मन्बदवे, नो सवपज्जवेसु, एवं तं खल Page #431 -------------------------------------------------------------------------- ________________ श्री . पच्चस्खाणं आवाए सव्वदल्लदखाणाने, एतस्स पुण विसयनिरूवणस्म उवरि केसुत्ति दारं सत्याण, जेण तत्व मणिहिति- 'सच्च-18 नया जायाकलागते सम्म सुने चरिने ण पज्जना सच्चे । देसविरतिं पढच्चा दोण्हवि पडिसहण कृज्जा ॥1॥h पूण पच्चक्खाणप्पसंगेणा- सामायिक गतंति सातो पत्र दारानो एनं विसयनिरूवर्ण कतति ॥ इदाणि विशेषणविशेष्यमा पटुच्च आता जथा सामाइयं भवति तथा विचार उपोदावनयतो विमासिज्जति सावकतनोगविरतो । --101 ॥ 140 मा एल्थ पच्छाणुपुव्वी-संगहस्स यो तां गतिं गत्वा आता सामायिक, अतो. ॥ 43 ॥ सामाइकस्स अट्ठविशेषणानां विशष्ये संग्रहान् , न वनात्या इति, ताहे ववहारो मणति-णो एवं ववहरितुं सक्का, जेण जदि आ वा चेव सामाइयं तो यो यो आना मो सो सामाइकमिति पत्र, तं मा मणह- आता सामाइकं, मण-जतमाणो आता सामाइक, जतमाणो नाम प्रयत्नपर इनि, ताहे उज्जुसुतो भणति-जदि एवं तो तामलिमादिणोऽवि जतमाणा, सेवि सामायिक पत्ता, हात मा एवं भण, मण-उबौने जनमाणो आता सामायिकं, उनौत्तो नाम ज्ञेयप्रत्याख्येयपरिवापर इत्यर्थः, ताहे सहो भणति-जदिक एवं तो अविरतसम्मदिविदेमचिरतादयोऽवि एवंप्रायास्तेवि सामाइकं पत्ता, तं मा एवं मण, मण-छम संजतो उवउत्तो जयमाणो आश सामाइयं, छसु संजतो नाम छसु जीबनिकाएसु संघहणपरितावणादिविरओ इति, ताहे समभिरूढो भणति-जदि एवं तो है पमतसंजतादयोऽवि एवंपाया तेऽवि सामाइयं पत्ता,तं मा एवं मण,मणसु-तिगुत्ता छसु संजतो इञ्चादि, तिगुत्तो नाम मनवयण- 432 ॥ कारहिं गुत्तो, अकुसलमणादिनिरोधि कुसलमणादिउदीरगो इत्यर्थः, तज्जातीयग्रहणात्पंचसमिओ य इति, ताहे एवंभूतो भग-& ति-नदि एवं तो अप्पमनसंजनादओऽवि सामाइगं पना, ते मा एवं भण, मण- सावज्जजोगविरतो इन्चादि, तत्व सावज्जजो Page #432 -------------------------------------------------------------------------- ________________ &आ विधारा समविरतो नाम परिष्णानसावज्जबावारो, परिणातो दुबिहाए परिणाए-ज्ञपरिणाए पच्चक्वाणपरिणाए य सावज्जो बाबालाना नः सामाबावश्यक बजेण सो परिण्णायसावज्जवावारो, मावज्जो नाम कम्मयो-अवज्ज सह तेण जो सो सावज्जो, जोगोत्ति वा वावारोति वा बीरि बति वा सामन्थंति वा एगट्ठा इति, तदेवंभृतस्थायमभिप्रायो-यदुत बर्दवैतत्सर्वविशेषणविशिष्ट आत्मा तदैव सामाइकं भवति, उपोधात नान्यदेति, नेगमस्म पुण मुद्धामुद्दभेदत्ता समस्तैनद्विशेषणविशिष्ट अण्णतरएगावीसिसणावमिट्ठो वा दुमतिगमतुष्कपंचगसंनियुक्ती जोगविगप्पविसेसण विसिट्ठो बा आता मामाइयं भवनिनि । अणे पुण भणति-संगहस्म तहेव आना सामाइयं करतो, आता सा. माझ्यस्स अद्वेत्ति, ववहागे नहेव भणति- सारज्जजोगविरतो आता सामायियंति, उज्जुमुतो पुण संजम चव सामाइयं पुच्छति, | एवं सम्मत्तमुत्ताईपि सामाइयं पायंति, नो मणनि- परिणानमावज्जजोगावि जदा पंचसमितो तिगुत्तो तदा सामाइयंति, सहो पुण देसविरातिसामाइयं णेच्छनि, गवं च देमविरतोऽवि मामायियं पाचति, जतो सोऽवि सामाइयं करेंतो सावज्जजोगविरतो ति& गुत्तो य भवति, तो एवमवि जदा छमु मंजमो नदा मामाइयंति, समभिरूढो पुण पमनमंजतो जाब सुहमसरागो ताव सामाइयं PInecchati, एवं च एतेऽवि सामायियं पानि, तो एवमवि जदा उवउत्तो तदा सामापियति, एवंभृतश्च उपशाचरामादय एवं तद्रू । तो अतस्त एव सामायिकाभनि, एचभूतो पुण अकेवलीमामायिकर्य नेच्छति, केवलीवि सच्चो सामाइयंति णेच्छति, ते एवमवि जंदा जतमाणो तदा सामाइयंति भणनि, नान्यदा । एतद्विशेषणविशिष्टय समुद्घातादिगतः केवली अजोगीकेवली वा तावतो, | अतः स एव सामायिकमित्येवंभूताभिप्राय इति ॥ नेगमस्म पुरा तहेव सम्वविगप्पेहि आता सामाइयं, अन्यतरविशेषणसमावेवि विशेषणाव्यभिचारान् इति भावनीयं एत्य । ॥ 433 ॥ Page #433 -------------------------------------------------------------------------- ________________ श्री दी इदाणि दवगुणनिरूवणं पहुच्च सामाइयं नयतचित्यते-णणु पुर्व पुच्छितं-कि सामाइयं दचं गुणो उभयमिच्चादि, तत्व य सामायिकजाबाद उच्च माणितं- आता खलु सामाइयमिच्चादि, तत्किं पुनरेवं चित्यते', भण्णति, तत्र स्वरूपतःसावज्जजोमप्रत्याख्यानपरिणामप-18 उपोषातमा धारिणत आत्मा सामायिकमित्याभिहितं, एवं च द्रव्यगुणममुदयः सामाइकमित्युक्तं भवति, अत्र तु नयतचिन्त्यते, यतो केइ नया भव्यत दवं सामायियति पडिचना, केइ पुण गुणोति, जदि एवं तो साह-को नयो दव्यं गुणं वा सामाइयं इच्छतित्ति !, मण्णति-18 . जीवो गुणपडिवण्णो018-104 / / 792 / / नत्थ दोहिं नयेहि मग्गिज्जति-दबावनेण पज्जवडितेण य, जनो ते सच ॥ 43 ॥ एतेसु चेव समोतरति, आदिनिगं णयाण दवद्वितो, उवरिल्ला पत्तारि पज्जवहिनी, तत्थ दन्वाद्वितस्स जीवो गुणपडिवण्णो सा माइयं, को गुणो', णाणादिनिगम आयो, ने पडिवणो तेण पडिवण्णो, जीवस्तु द्रव्यमतो द्रव्यमेव मामायिक, यत्तु गुणप्रतिपदा इत्युक्त तद्विशेषणमात्रेन गुणीभतमिनि, जीव एव सामायिक, वाचकलाकपावकवयिनि । पज्जवनयाद्रुतम्स पुण अयमभिप्रायोकायदुत जे चेव गुण पडिवण्णो आता मामाइयंति मणिती मो चेव गुणो सामायियं, समाय एवं सामायिकमितिकृत्वा, जे पुण 'आता खलु सामायियं' ति मणितं नं जीवस्स एम गुणोनि, अपमस्याभिप्रायः यो एम गाणादितिगस्स आयो गुणो एम जीव-16 सनि उनयारतो आता सामायियं मण्णति, यथा शुक्लः पटः पीना हरिद्रा कृष्णो भ्रमरः, सच्चतस्तु स एव गुणः सामायिकमिति ठा प्रज्जवज्जिवित एवाह, इतश्चनदंगीकर्तव्यं, यतः उप्पज्जति धियंति य परिणमति य गुणा न दवाइंति 793 | असममि [प्रायो-यदुत सामायिक उप्पजनि विगच्छनि परिणमति य, परिणमति नाम संखातीसाई तारतम्माई अणुमवति, एसो य समावो 8111424 ॥ 12गुणाण, जतो उपजति वियंति य परिणमंति य गुणा, ण दवाई, जेण दव्यं नियमवठितस्समावं, उक्तं च- "जीवे दवडताए SEASESS OMOM Page #434 -------------------------------------------------------------------------- ________________ सासए, पज्जवडताए असामा" अता गुण एवं सामायियमिति । एवं पज्जवद्वितण भणिते दबडित आह-इन्थं चनदङ्गीकर्त- सामायिकआवश्यक व्यं, यदुत द्रव्यमेच सामायिक, जतो-चप्पभवा य गुणा, ण गुणप्पभवाई द्वाई॥8-105793 ॥ इति, अपमाभि- स दप्रायो-यदुत यो मवतो गुणो सामायियत्तणेणाभिमनो सो जीवप्पमत्रो, न तु तप्पमयो जीवः, यतो-दबप्पमवा गुणा, ण गुणप्प-दिव्यत्वादिउपोषात भवाई दवाई, दब्बे पभवो जेसिं ते दव्यप्पमवा, जतो य जीवे चेव उप्पायविममपरिणामप्पगारेहिं तस्सप्पमनो अतो तग्गुणप- विचार नियुक्तो ॥ डिवण्णो जीव एव उप्पज्जनि विगच्छति परिणमति य, सामाइयं च भण्णति, जथा- तंतुप्पमत्रो आताणविताणादिभावो, न ॥ 435 ॥ दात तप्पभवा तनवः, आनाणविनाणादिं भावं पडिवण्णा य तंतव एव उप्पज्जति वयति य परिणमंति य, पडो य भणति, जथा । वा पोग्गलदग्वेसु व उप्पादविगमपरिणामप्पगारहिं पुढवीमावस्म पभवो अनो तक्मावपडिवण्णा पोग्गला चेव उप्पज्जति विगच्छति परिणमंति य, पुढवीदव्य भण्णति । अतो दन्चमेत्र सामाइयामिति स्थितं । एवं भणितं नयतो सामाइय्॥ एवं च नयविगप्पजायपरूवणं सोनूण बाउलितो मीमो आह-भगवं! किमेत्य तत्त, अतः सिद्धान्ततो मण्णति-जंज जे जे भावा । 8-106 / 764 ॥ तत्थ गुरू भणति- सोम्ममुह ! जे जिणो जाणति तं तचं, किं पुण जिणो जाणति, मष्णनि। किंचि पत्यु, जे जे कर भावे, तं तं चत्यु ते ते सचे भावे व परिणमति, सव्वं वत्थु सन्चमावपरिणामिनि जे मणितं, tathAhi"eko मावः सर्वभावस्वभावः, सर्वे भावाः सर्वभावस्वभावाः 1एको मावस्तवतो येन दृष्टः,सर्वे मावास्तवतस्तेन रष्टाः ॥ 1 ॥ ॥ 435 // पयोगवीससात्त केइ भाये पोगनो परिणमति केह वीमसा, तं परिणामि वत्युं तहा सव्वभावपरिणामिप्पगारेण जाणाति, पुण अपज्जवतं तत्य जाणणा णन्थिनि, तत्किमुक्तं भवति ?- सामाइयं मन्वनयामिप्याएहिं परिणमति, अतो जेण जेण जय AKA Page #435 -------------------------------------------------------------------------- ________________ भिप्पारण परविन्जनि तण नेण म्यान , गव्वणयसमृहमनं जिणमयंति । / किन्ति दारं गतं ॥ इदाणिं कतिविहंनि दारं- सामायि आवश्यक सामाइयं न सिविहं । 8-107 / / 795 // तंजथा- सम्मनसामाइयपि निविह-खइयं उबसामियं सोवममियं, अहवा मदार पूणौ~ गतिविहं-सम्मत्तसामाइयं चरिन सामाइयं सुतमामाइयं, चसदा सत्याण मेदं इच्छति, चरित्तसामाइयं दुविई, जहा- अगारमाआवाजमाइयं अणगारमामाइयं च, मुनसामाइयं निविहं- सुत्तं अत्यो तदुभयं च, सम्मनसामाइयं-कारगं रोचगं दीवगं, कारमं जथा साधूर्ण, रोचग सेणियादीणं, दीवर्ग अमवसिद्धियम्म, मिच्छदिद्विरस वा भवसिद्धियस्म, अभवसिद्धियम्स कह?, सो एक्कारस ॥ 436 ॥ अंगाई पदति न य महहति, धम्म च कहेति, एवं दीवर्ग, अहवा निसग्गमम्मदंसणं च अधिगमसम्मदंसणं च, निमगः स्वमात्र: परिणाम इत्यनर्थान्तरं, जं उबदेसमंतरणथि गहनि तं निसगसम्मदंसणं, अधिगमसम्मदसणं च जे जीवादिनवषयत्थे उवलभितूण गेहतिति । सामाइयस्स भेदनिरूपणं कतं, इदाणिं अज्झयणस्स मेदनिरूवणं कज्जति अजनयणपिय तिविहं 0810879.6 / / संसमुवि अज्झयणेसु होति एसेव मिज्जुती, अण्णेमुवि अज्झयणेमु भेदनिरूषणा एसा चैत्र भेदकहनिज्जुनी, सम्वत्थ अन्झयणमेदचिन्तायां सुत्तास्थतदुमयभेदेण तिविहं अज्झयणति माणियवं जं मणित, अण्णे भणति-सुनसामाइयम्म भेदो दरिमितो पुण्यद्धेण, उत्तरभ्रूण पुण सामण्णा उवघातनिज्ञुत्ती सन्धाज्मयणेसुचि है अतिदेसो कतो, सेसेसुवि अज्ञयणंसु होति गसेव निज्जुत्ती, जथा सामाइयं उद्देसादीहिं दारेदि मम्गित एवं चतुच्चीसन्धयादीणिवि 421 ॥ &इउदेसादीहि मग्मितब्याणि, मज्झे पुण अतिदेसो तुलादेडणातेण मज्झग्गहणे आद्यतयोग्रहणमिति । अण्णे पुण इमा गाधा उचरिं व निरुत्तदारावसाणे वक्तानि । दाणिं कस्सत्ति सामाइयं दार, तत्थ गाथा पर Page #436 -------------------------------------------------------------------------- ________________ आवश्यक चूर्णी उपोमात निर्युक्त ॥ 437 ॥ जल्स सामाणिओ अप्पा 018-1091717 ॥ मंजमो मतरमविवो, नियमो इंदियनियमो नोइंदियनियमो, सवो सम्मितबाहिरो, एत्थ सामाणिओ, ण पत्थो, संनिहित इत्यर्थः, तस्स सामाइयं इति केवलि मासित, इतिशब्द समाप्तर्ये, एनेसु तिसु संपुर्ण सामाइये मवनित्ति । / अधवा जो समो 018-1101798 / देससामाइयं पुण सावगस्स भवतित्ति, सामि पडुनच जस्म सामाइये एवं निरूवितं । इदाणि अत्यसंधं पशुच्च निरुविज्जति, कस्स अत्यस्स साहगं सामाइयंति, मण्णति सावज्जजोग परिवज्ज0 / / 8-111 / 799 / / सावज्जजोगपरिवज्जणनिमित्तं सामाइयं किं अविसेसेण सामाइये सावज्जजोगपरिवज्जण निमित्तं ?, उच्यते, केवलियं पसन्धं, केवलिये नाम संपूण्णं, सव्त्रसामाइयमित्यर्थः तं पसत्यं मावज्जजोगपरिवज्जणे अधिगमुत्रगागिने जं भणितं कम्म सगामाओ पत्थं 1, हिन्धधम्मा, देससामायिकादित्यर्थः एवं परमं गच्चा कुज्जा बुही आतहिसं परत्थं परो मोक्खा तदन्थे, एन्थ सीयो आइ-जदि केवलिये सामाइयं एवंभूतं तो वरं एवं चेत्र कीरतु, किं देवसामाइयस्स बहुसो करणे 1, भगति को वा किमाह ?, एवं ताब लद्धं चेन, किंतु जदा एतं कातुमसतो तदा देमसामाइयंपि ताव बहुसो कुज्जा, यस्मादाह सामाइयंमि तु कते0 / / 8-113 / 801 / / किं च जीवो पमादबहुलो0 ॥ 8- 114 / 802|| बहुमो- अणेगसो, बहुबिहेसु अत्थेसु रामहोमादीहि अण्णमण्णं भात्रं णिज्जति तेण पमत्तो, सामादयं करेन्तो अध्यमतो मवतित्ति । अहवा मामण्णेण कस्स सामाइयं भवतिनि?, मणति- मज्झन्थस्स, जतिभागगता मला मज्झन्थस्स तनिभागगता सामाइयस्स को य मज्झन्थो: सामायिकस्य स्वामी ॥ 437॥ Page #437 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णी उपोद्घात निर्यतो ॥ 438 ॥ जो नवि वहनि रागे0 / / 8-115 / 803 / / कस्सति दारं गतं । इदाणिं कहिन्ति दारं, कहिं तं पुण सामाइयं होज्जा 1, तन्ध इसे दारा बेत्तदिस0 / / 8-116 / 804-5-6 // याव चक्कर्मते य, किं कहितं?- एतेसु पदेसु कहिं पडिवज्ञमाणओ पुष्वपडिवण्णओ वा ?, तत्थ ताव खतं तिविहं उनलोगो अहोलोगो तिरियलोगो, अहोलोगे संमत्तसुवाणं पडिवची होज्जा, पुव्त्रपडिवष्णओवि, दो सामाइयाणि ससाणि नन्थि, एवं उगलोगेऽवि, मेरु तिरियलोगोत्तिकाउं, तिरियलाए चौहवि पुत्रपडिवण्णओ पडिवज्जमाओदि अत्थि । दिसत्ति दारं सा सत्तविधा, नामहवणाओ गताओ, दव्वदिसा जहणेण तेरसपदेसियं दव्यं तं जहण्णयं दसदिसाग, तेरसपदेसियपि जहण्णयं दव्वं भवति, दसपदेसियपि, तत्थ पुण तेरसपदेसिए परिमंडलं संठाणं भवति, दसपदेसिए दिसाओ भवति, रुपओ य सो भण्णति, उनकोसे अणतपदेसियं असंखेज्जपदेसोगाढं, एस दव्वदिसा । खेतदिसा इंदरगेयी जहा भगवतीए जान नमा, नावसदिमा जतो घूरो उट्ठेति सा पुव्वा, पदाहिणओ सेसियाओ, सन्वेसि च मरहेरवतपुज्द विदेह अवरविदेहगाणं मणूसाणं मंदरों उत्तरओ, लवणो दाहिणओ, एसा तावखेत्तदिसा । पण्णवगदिसा जतोहुंतो पण्णवओ निव्वेडो पण्णवेति सा तस्म पुच्चा, मेसिया पदाहिणओ । बासस्सवि सच्चेव । भावदिसा (अङ्कारसहा ) तंजहा पुढविकाइया Au0 teu0 vAu0 अग्गनीया मूलवीया पोरवीया खंधबीया बेहंदिया तेइंदिया चौरिंदिया पंचदिया-तिरिक्खा नेरइया देवा संमुच्छिममनुया कम्मभूमगा अकम्मेभूमगा अंतरदीवगा, एमा अट्ठारसविधा मावदिमा, जतो संसारी एताहिं दिस्सातति । एत्थ पुण चौहिं दिसाहिं अहिगारोखेतदिसतावखेत्तपष्ण नगभावदिमासु, नामादी निष्णि परूवणनिमित्तं न एत्थ कोइ पडिवज्जति खेतदिसासु पुण्वादिमासु सामायिकप्राप्ती क्षेत्रदिकालादि ॥ 438 ॥ 9 Page #438 -------------------------------------------------------------------------- ________________ PRE सामामिकप्रासो क्षेत्रदिकालादि श्री महादिसासु पडिबज्जमाणएवि पुरुषपडिवण्णएपि नगारिवि साह,इशा, लणदिलाशु पाहवि गावि पुष्वपडिवणजो नावि आवश्यकपडिवज्जमाणओ, जनो तासु मुद्धामु जीवो नवगाइति, फुसणा पूण ताण मवेज्जा, तावखेतपण्णवगदिसामु पुण अद्वमुवि पुष्व- पूजा पडिवण्णएवि पडिवज्जमाणवि चौपहवि मामाइयाण होज्जा , उअहदिसिद्गे संमत्तमुसाण एवं चेव, देसविरतिसव्वविरतीण उपोद्घा नियुक्ती है पुण पुष्वपडिवण्णओ सिया नो पडिबजमाणओ, भावदिमाए एगएण्दिएसु चउण्डवि सामाइयाण न पडिवज्जमाणओ, ण वा पुन्च पडिवण्णओ, विगलिदिएसु दोपह पृथ्वपडिवण्णओ होज्जा, नेतरा, पंचिंदियतिरिएसु सबविरतिवज्जा तिणि मामाइया, पुन्॥43॥ पडिवण्णओ नियमा, सिय पबिजमाणओत्रि, भयणिज्जा,सिय नारगदेवमभृमजांतरदीवनरेसु संमत्तसुताणं पुल्वपडिवण्णो अस्थि, पडिबजमाणो मिय, कम्मभूमजेसु रत्नागिव मामाइया पुचपडिवण्णओ पडिवज्जमाणओवि मणेज्जा, समुच्छिमन रेसु नत्यि एकपि ॥ दि कालेत्ति दारं-कालो निविधी- ओसप्पिणिकालो उस्सप्पिणीकालो पोओसप्पिणीउस्सप्पिणीकालो य, तत्थ भरहेरवएसु ओसप्पिणीकालो उस्सपिणीकालो य एनियं छम्बिहो,तंजथा-ओसप्पिणीए सुसमसुसमा समा चौहि सागरोवमकोडाकोडीहि पवाहओ गच्छति पडमा1बीया सुसमा नीहिं गच्छतिरततिया सुसमादुस्समा दोहिं गच्छतिश्चउत्था दुस्समसुसमा सागरोवमकोडाकोडीए &चातालीसवासमहस्मणाए गन्द्रतिपंचमा समा एकवीसाए वाससहस्सेहिं गच्छति 5 दसमसमावि एगवीसाए चेव वाससहस्सेहि गच्छति 6, एवं चेव पच्छाणुपुच्ची उस्सप्पिणीएवि । एवं वीसाए सागरोवमकोडाकोडीहिंदोवि गच्छति, नोजोसप्पिणीउस्सप्पिणीकालो पुण चउचिहा, नंजपा-सुमममममाआदिपलिमागो सुसमादिपलिभागो सुसमदूसमाआदिएलिभागो दूसमसु ॥ 439 ॥ Page #439 -------------------------------------------------------------------------- ________________ आवश्यक चूर्णी उपोदुधात निर्युक्तौ ॥440 ॥ समाआदिपलिभागो, तन्थ पदमा देवकौत्तरकुरा, बीओ हरिवामरम्भगेसु, नतिओ हेमनतररण्णवसु, चउत्थो विदेहेमुत्ति । तत्थ ओसप्पिणिउस्मपिणि उच्चे जरा नोओमप्पणिउस्सप्पिणी य चउम्बिधानि एतंसु समचसुताई पडिवज्जेज्जा, पुष्वपडिवण्णएवि अस्थि, तं पुण सुम्मसुममादिसु पुव्यकांडिदेणायुमेसा पडिवांति, साहरणं पुण पडुच्च अण्णतरंपि होज्जा, चरितं चरिताचरितं च ओसपिणि पटुच्च ततियचउन्धपंचमासु समासु पडिवजामाणओवि पुव्व पडिवण्णओवि, उस्सप्पिणि पहुच ततियचउत्थासु समासु दोषि भणेज्जा, नोओमप्पणिउस्सप्पिणि पच्च चउत्थे पलिभाग पुव्वपडित्रण परिवज्जमाणओवि दोण्हचि भणेज्जा, अण्णं पुण मणेति णोओपिणि उस्सप्पिणिकालो एमविहो चैव षौत्यसमापलिभागो होज्जा, नो सेसामु, तंमि काले भउव्विपि सामाइपि पुण्वपविष्णओ पडिवज्जमाणओवि भणेज्जा, जं चरिताचरितसामाइयं मुनमामाइ सम्मत सामादयं च एवं तिपि बाहिरमुवि दीवसमुद्दे जत्थचि नत्थि सुसमाइओ कालो तत्थवि भणेज्जा ॥ गतित्ति दारं सा चतुविधा, नेरइयदेवेषु संमतताणं पडिवज्ज माणोवि पुत्रपडिवण्णओवि, तिरिएसु तिण्डं दोणिवि, मणुएस चउण्डं दोणित्रि, भवमिद्धिओ चउण्डं पडिवज्जमाणओ वा पुव्वपडिवण्णओ वा होज्जा, अमविए एगमवि नत्थि । सप्णी पत्तारिवि दोहिवि पगारेहि, अग्रणी दोडं पुञ्जपडिवणओ होज्जा समसुताणं, नोसण्णिणोअसण्णि चरिताचरितसुतवज्जितानं दोण्डं पुष्वपडिवष्णओ अस्थि, पडित्रज्जमाणओ नत्थि । ऊमासओ चौहवि पुब्वपडिवष्णओ पडिवज्जमानओ वा मणेज्जा, एवं नीसासओचि, नोऊसासमनीसासगो आणापाणुपज्जति अपज्जनगो सम्मत्तसुताणं पुब्बपडिवण्णओ होज्जा, सेसं नत्थि सबं, सेलेसि गतो पुण संमत्तचरिताणं पुत्रपडिवण्णओ होज्जा, सेमं न्न्थि। दिट्ठी तित्रिहा सम्मदिट्टी मिच्छदिट्ठी सम्ममिच्छदिट्ठी, एत्व दो सामायिक प्राप्तौ क्षेत्रदिकालादि 11440 ll Page #440 -------------------------------------------------------------------------- ________________ मनष्य मालेमता दृष्टान्ताः श्री चरायाए उआलावियं सानियंकारी, नेण तं पराए लिहियं गो सारदेति जाब नवणी मामाणं दारो जाओ, तस्स य दासचेडाणि आवश्यकतदिवसजातगाणि, naM0-अग्गियो पञ्चय ओ बहुलिया मागरओ, ताणि सहजायगाणि, तेण सो कलायरियस्स उवणीओ, तेण लेहाचूर्णी 8 दियाओ गणियप्पहाणाओ कलाओ गहियाओं, जाहे तं चेडं माहिति आयरिया ताहे ताणि वट्टति य वीउल्लंति य पुचपरिसएणं उपोद्घात ताणेति राति, नेण ताणि न चैव गणियाणि, गहियाओ कलाओ, तेवि अण्णे गाहिज्जति बावीम कुमारा, जस्स ते आयरियम्स नियुक्तो । अप्पिज्जति तं मन्यएहि पिट्टति, अह ने कोइ पिति ताहे साहिति अम्मामिस्सियाणं, ताहे ताओ भणनि-किं सुलभाणि पुनर्जमापाणि , ताहेण सिक्खिना । इनो य मधुराए राया जितसत्तू तम्स सुता सिद्धिका, अण्णे मणति-णेब्बती, सा रपणो अलंकिता उवणीता, ताहे राया भणनि जो तुह भन्ना रोयति सो ते, ताहे नाए णात-जो सूगे वीरो विकतो होज्जा सो मम, सो पुण रज्ज देज्जा, ताहे मा ने बलवाहणं गहाय गता इंदपुरं नगरं, तत्थ इंददत्तरपणो बहवे पुमा, अहवा तो पयडिओ, ताहे सच्चे । रायाणो आवाईया, ताहे नेण रण्णा सुतं, जहा सा एति, ताहे हएतुट्ठी उस्सितपडाग0, रंगो य कतो, तत्थेगमि अक्खे अढ चका असमाणं संममंति, तमि परतो धीतिगा ठविता, मा पुण अच्छिमि विधेतब्बा, राया संनद्धो सह पुत्तेहि निग्गतो, ताई सा कण्णा सव्वालंकारविभूसिया एगमि पाये अच्छति, सो रंगो गयाणो य ते घरडंडभडभाड्या जारिसो दोवतीए, एस्थ रणो जेट्टपुत्तो सिरिसाली नाम कुमारो, मो भणितो पुना! एसा दारिया रज्जं च घेत्तय एतं राधं विंधेतूणं, ताहे सो तुड्डो, अहं णूण अण्णेहितो रायीहितो लो, नाहे सो भणिनो-विवत्ति, ताई सो अकतकरणो सस्स समूहस्स मझे घणूतं घेत्तु चेव ण चएनि, कवि णेण गहितं, तेण जत्तो बच्चतु तनोकडं बच्चतुत्ति मुकं, ने मग्गं, एवं कासइ एगं बोलीणं कासह दोष्णि कासइ तिण्णि अण्णेसि 442 ॥ Stock Page #441 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूण उपोद्घात नियुक्तौ 450 ॥ बाहिरेण देव नीति, नेत्र अमन्त्रेण सेओ णत्तुओ पसाहिओ तदिवस आणिओ तत्थ अच्छति, ताहे सो राया ओहतमण कप्पो करतल0 अहो अहं धरिनिओत्ति, ताहे अमच्चो पुच्छति किं तुझे देवा ! ओहतमणा ?, ताहे सो भणनि - एतेहिं अहं निप्पहाणो कती, ताहे अमच्यो भणति अन्थि तुम्भं अष्णोऽवि पुतो सो कतकरणो सुरिंददत्तो नाम कुमारो, तं सोऽवि तावविण्णासौ, ताहे राया पुच्छति तो मम पुत्तो 1, ताहे ताणि से कारणाणि सिङ्काणि, ताहे सो राया तुट्ठो, ताथे भणितो-मेयं तव एते तव रज्जगृहं निच्चुनिदारियं च संवावित्तए, ताहे सो कुमारो ठाणं ठाति धणुं गेण्डति लक्खमिमुहं सरं मज्जेति, वाणि य दासस्वाणि चत्तारिये सवतों गेर्डेन, अण्ण य दोणि पुरिसा असिव्यग्रहस्वास्तिष्ठति, ते बावीसपि कुमारा एम विधिस्पतित्ति ते विसेस उल्लुणाणि विघाणि कनि, ताहे सो पणामं उवज्झायस्स ष्णो रंगस्स य करेति, सोचि से उवज्झाओ भयं दाएति एते दोणि पुरिमा जदि किमि ततो सी पाडेति, सो ते पुरिसे कुमारेय तेवि चचारिवि दासरूवे अगतो ताणं अहं रहचकाणं छिद्राणि जाणितृणं एक छिद्दं लक्खेति, नं अप्फिडियाए दिट्ठीए तेण अण्णांम मर्ति अकुणमाणेण सा घीषा अच्छिमि विद्धा, तरथ उक्कुणादमाधुकारी दिण्णो, माय लद्धा, जया तं दुक्खं मेनुं एवं माणुसत्तणं । मे, जहा एगो दहो जोषणसतमहस्य विच्छिण्णां नमोनद्धो, एगं से छिद्दं कच्छम मेतं तंबहुमज्झदेसभाए तत्थ कच्छभेण कवि गीवा उडविता, तेण जोतिन दिवं कोमुईए पुप्फफलाणि य, सो गतो सयणिज्जगाणं दाएमिति, आणेति, आणता सव्वतो पुलति, न पेच्छति, अत्रिय so0, न य माणुसातो ॥ जुगे-पुत्रवते होज्ज0 ॥ / 8-157 / / 833 / / एवं दृल्लभं । इदाणिं परमाणू जथा एगो खंभो महप्पमाणो मे देवेर्ण " मनुष्यदुर्लभतादृष्टान्ताः ॥ 450 ॥ Page #442 -------------------------------------------------------------------------- ________________ श्री आवश्यक नियुक्ती ॥ 45 ॥ चुण्णेतुं अविभाइमाणि कातूर्ण नालियाए पक्खिनो, पन्छा मंदरचालियाठिएण फूमितो,ताणि नवाणि,अस्थि पुण कोइ जो तेहिं चेत्र & मानुषत्वपोग्गलेहिं तमंत्र खर्भ निवनज्जा ?, नो तिणद्वे0, एम अभावे, एवं नट्ठो माणुमाओ न पुणो । अहवा सभा अणेगखमसतसं-17 दोलम्ये निविट्ठा, मा कालंतरेण झामिता पडिता, अस्थि तं पुण कोइ जो तेहिं चेत्र पोग्गलेहिं पुणो करेज्जा ?, नो तिनढ0, एवं माणु-दो दृष्टान्तः सपि दुल्लभं । एतेहिं दसहि पदेहि जहा माणुम्म दुल्लभ एवं एतेहिं चत्र दिट्ठनेहि खनं आयरियर जाति3 कुलं4 आरोग्ग5 6 आयी बुद्धीदसवणं धम्मम्म 9गहणं 1 मि य सदा11संजमा 12 नमि य असढकरण 13 लोगे दुल्लमाणि । एवं दुल्लमाणि एनाणि दहि पदेहि, एतेहिति पदेहि लद्धेहिं इमेहि कारणेहिं दुल्लमं सामाइयं, जथा आलस्समोहवण्णा । 8-108 / 841 / आलम्सिण साहणं पास नल्लियति 1 अहवा निन्छप्पमत्तो मोहाभिभूनो इम मे कातब्वं नेच्छइ सुणतुं 2 अहवा अवज्ञा, किं एते जाणन ? नग्मा हिंडति 3 अथवा घमणं, किंचि जाणेज्जा, अहवा अट्ठविहम्स य तस्स अण्णतरेण थंभेणं 4 अहवा दट्टणं चेत्र पन्नैयए कोहो उप्पज्जति 5पमाएणं पंचविहस्स अण्पतरेणं 6 अहवा किविणतामा एतेसि किंचि दायव्वं होहित्ति तण गल्लियति 7 भतेण वा एते णरगतिरियभयाई दाएंति, अलाई एतेहिं सुनेहि 8 सोगेण धणसयणादिवियोगेण अभिभूनो ण अल्लियै 9 अण्णाणण वा कुपहेहि मोहितो इममि से ण व धम्मसण्णा उप्पज्जति 101310351 ॥ अहवा वक्खेवेणं अप्पणो निश्चमेव बाउलो 11 कौहल्ले वा हेडगादिसिक्खणादिसु 12 अहवा रमणसीलो बट्टखेल्लियादिएहिं 13 165 Page #443 -------------------------------------------------------------------------- ________________ ALSAR नियुक्ती एतेहिं कारणेहि लण mu8-1591842) अहवा कम्मरिबुजयेण सामाइयं लभति, सो य जयो सामग्गीय विणा न आलम्याद्या भवति, संजोगेण भवनि, जथा -जोधम्म ग्नुइभयो, मा य सामग्गी इमा विधाः यानाचरौपोद्घात जाणावरण 8-160853 जाणं रहो आसो हन्थी वा जदि नत्यि नो किं करेतु पाइकको?, लसुधि आवरण जदिन मा कथयादि नस्थि तो एगप्पहारो कीरति, मान आवरणे पहरणण विणा किं सक्का हत्येण जुज्झितुं , मति पहरण कुमलतं नस्थि, बतादीनां न जाणति किह जोहेत ?, गति कोमल्ल नीनीय विणा किं करेतु, समूहे मारिज्जति अवककमणं उक्कमणं अयाणतो, जहा ॥ 452 ॥ 14 अगलुदत्तो दग्यतणेण फेडेनि डेनि घा जाप मुहं विडवितं नाव मराण पूरियं । एतेसु सब्बेसुवि लाइएमु जदि वबमाओ नन्थि न चेव जुज्झति अच्छतो, मनि वयमाय सरीरेण अममन्धो किं करेनु , एतेण संयण्णो रिउ जिणनि । एवमिहावि जाणं 8 महव्वयाणि, आवरणं खनी, आणं पहरणं, कुसलत्तणं कनजोगित्तं, नीती साहणवि जहा इमं एनेण उचाएणं कानव्वं एनेण नवि, दक्खत्तं पाडलेहणयावच्चादीम, वबमा श्री तवसंजमकरणे उबसग्गसहणे वा दुग्गावनीए वा सरीरस्स जदि आरांगं, एतेहि सामग्गीकारणेहिं सजेहि कम्मरि जिगति, ताहे मामाइयं लभति । अहवा इमेहि कारणेहिं सामाइयं लभनिदिवे सुनमणु: / / 8-101 / / 84 // दर्छ बोधी, जहा से ज्जंसी उसभसामि, मयंभुरमणमन्छो वा जहा पडिमास-17 52 ॥ ठिते मच्छे पउमे य दणं निन्धगरमच्छपउमाणं सब्यसठाणाणि अस्थि, मोत्तुं वलयसंठाण, सोत्तूर्ण जहा आणंदकामदेवाण 1 तत्थ- तेण कालणं नेणं समएणं वाणियगामियं नाम नगर होत्या. दुनिपलामए चनिए, जितमन राया, तत्थ ण आणदे नाम । Page #444 -------------------------------------------------------------------------- ________________ श्री है कालनिवेढणा अणतो कालो जे व ममर्न पडिवग्नं भवति ताहे निव्वेढिनो भवति, मावनिवेढणा जं कोहादीणि निन्यदेऊण सामायिक परिवन्नति,एवं चउम्विहंपि मामाइयं निवेदिता पडिवज्जति,नो अनिव्वेदिता, अहवा मावनिव्वेढणा उदैयादी, पुज्वपडिवण्णओमा जाप आवश्यक " चत्तारिवि सामाइए निव्वदंता वा होज्जा संबढन्तओ वा उबट्रेत्ति दारं, नेरहमु अणुब्बट्टो जीवो पुचपडिवण्णओ वा पडिन-11 उपोधात ज्वमाणओ वा सम्मत्तमुतेसु दोमु होज्जा, उव्वस्म दुर्ग तिगंवा चउक्कं वा होज्जा, तिरिएसु अणुबमाणस्स तिष्णिवि नियुक्तीवादोहिवि पगारेहि होज्जा, उज्यट्टम्म दुविहं निविहं नउब्विह वा होज्जा दोसुवि पगारेमु, मणुएमु अणुब्बट्टस्स चौहिवि पुग्यप । डिवण्णओ पडिवज्जमाणओ चा होज्जा उचट्टस्स दुगं तिग वा होज्जा, देवेमु अचुतस्स दुर्ग.चुतस्स दुर्ग तिगं चउक्क वा दाहिवि ॥ 44511Y पमारेहि होज्जा, सञ्चस्थ उबट्टमाणओ न किंचि पडिवज्जति, पुच्चपडिवण्याओ दुगो वा होज्जा। किं आसवओं पडिवज्जति । नीसवओ पडिवज्जति आसवनीसवओ पडिरज्जति ?, जे मामाइयं पडिवज्जति तस्स तदावरणिज्जाणं णिस्सवओ पडिवज्जति, जे त तदावरणिज्जा पोग्गला वट्टति ते निम्मवमाणो, अण्णे पुण आसवन्ति चेव ते निस्सवमाणो पीडवज्जति, नो आसबओ पडि-18 बज्जति,अण्णे ण पुण मणति आमघओ वा निम्सवओ वा आमवनीसओ वा पडिवज्जति, पुन्वपडिवण्णेऽओ आसओ वा तिण्णिवि होज्जा, अण्णे पुण मणति-आसवो न पडिबज्जति तदावरणाणं, अण्णेसि आसवओवि पडिवज्जति,एवं णीसवमाणेऽवि भजितो. | नीसव0 तदावरणाणं णिस्सवणे, अण्णेमि आसवणे, चनुम दोसु तदावरणमीसएवि पुवपडिवण्णओ । किं अलंकारं आविद्धन्तो *445 ॥ [पडिवज्जति असंकिनोपडिमुंचनो पडि उम्मुक्को पडि0, चतुमुवि चत्तारि सामाइए पडिवज्जेज्जा, पुच्चपडिवण्णयावि चनारिवि चिउमुवि होज्जा । किं आसणन्यो पडि0, सयणत्यो पडि0, दोवि चत्तारिवि सामाइए पडिवज्जति, पुव्वपडिवण्णगावि चउसुवि SHESAAstra Page #445 -------------------------------------------------------------------------- ________________ होज्जा । किं ठाणत्यो पडिबज्जनि मक्कमेनोपडिवज्जनि, एमेव होति । कहिन्ति दारं गतं । इदाणि केसुत्तिदारं, केमु य 2 आवश्यक दुलेमना चूर्णी 6. दज्वेसु पज्जरेगु वा सामाइयं ? दृष्टान्ताः उपोदधाता सञ्चगयं mNmsN0| 8-146 / 830 / / पढमंमि सम्बजीवा (791) एताओ किंतिदारे भणिताओ । केसुत्ति नियक्ती दारं ग्त्ण्। इदार्णि कहन्ति नारं पबिहम्म माहाइलम्स कई लंभो भवति, जदा इमाणि ठाणाणि नद्धाणि भवंति तदा परित्तसामाइयं लम्मति, काणि पुण ताणि ठाणाणि 1 ॥ 446॥ __ माणुस्सखेत्तः । 8-147 / 831 ॥ तत्थ ताव माणुस्म इमेहिं दसहिं दिटुंतेहिं जहा दुल्लमं तहा परूवेति collgpaasg0| 8-1181832 // yollagatti, जहा बमदत्तस्स एगो कप्पडिओ ओलम्गओ, बहुसु आवतीसु अव-14 | स्थासु य सब्बत्व ससहाओ आसी, तेण पवनं रज्ज, तस्स बारससंवच्छरिओ अमिसेओ, सो कप्पडिओ तत्थ अल्लियापि न लमति, ततोऽणेण उवाओ चिंतितो चाहणा बंधिऊणं धयो कतो, ततो धयवाहएहिं समं पहावितो, रण्णा दिण्णो(ट्ठो) ओतिण्णेणं उन-14 ग्गहितो, अणे उण भणति-ताहे तेण दारवाले सेवमाणेण बारसमे संवत्सरे राया दिडो, ताहे सो राया तं दणं संभंतो, इमो सो । वराओ जो मम दुक्खसहाओ, एचाहे से करेमि वित्ति, रष्णा मणितो-मण कि देमि वित्ति, सो भणति-देहि ममं चोल्लए घरे, जाव B ॥ 446 ॥ : | सबमि मरहे जाहे निट्ठियं होज्जा ताहे पुणोवि तुम घरे, राया भणति- किं ते एतेण, देस देमि, सुई छत्तच्छायाए मायंगेहि य(अच्छ),ताहे मो चिंतति-किं ममं एहहेण अहट्टेण, एवं नेण माणिते ताहे तत्थेव पदम जिमितो, रण्णा से जुगलगं दणिआरो य Page #446 -------------------------------------------------------------------------- ________________ EX मनुष्य दुलेमता दृष्टान्ताः चूणौ लदिण्णो, एवं सो परिवाडीए मध्येसु राउलेग पत्तीसाप रायवरमहम्सेसु नेसिपि जे मोइया तन्थ नगरे अणेगाओ कुलकोडीओ, सो आवश्यक नगरस्स चेव कया अंतं काहिति, ताहे पुणो गामे, नाहे पुणो भरहस्स, अवि सो बच्चज्जा ण य माणुसत्तणाओ भ्त्त्त्थो। उपोद्घात । पासयत्ति, चाणकस्स मुवण्णं नन्धि, नाहे केण उवादेण विढबेज्ज सुवणं, ताहे तपासमा कता, केई मणंति-वरदिग्णमा, नियुक्ती & एगो दक्खो पुरिमो सिक्सावित्री. दीणाग्2अणं थालं भरियं, मो भणति-जै ममं कोइ जिणति तो थालं गेहतु. अहं जति जिणामि तो एग दाणारं जिणामि, तस्थ इच्छाए जंत पाडति, एवं न तीरति जेतुं, जहा सो जिप्पति एवं माणुसलंभो अवि णाम त्रिमामा । ॥ 447॥ 1 घण्णेत्ति जेत्तियाणि भरहे धण्णाणि ताणि सव्वाणि पिंडियाणि, तत्थ पत्थो सरिसबाण छुढो, ताणि सब्वाणि अद्यालियाण, तत्थ एगा जुण्णधेरी मुप्पं गहाय ते वियणेज्जा, पुणोवि पन्थं पूरेज्जा, अवि मा देवप्पभावेण पूरेज्जा न य माणुसाओ । अहवा मणिता सन्चधण्णाणि विभनाणि करहि । 3 जए, जथा-एगोराया तम्म ण्णो सभा समसतमंनिविठ्ठा जत्थ अत्याणियं देति, एकको य खमो अनुसतं 2 अंसियाणं, तस्स द्रय पुत्तो रज्जकंखी, सो य राया थेरो, ताहे चिंतति कुमारी-अहं एतं मारेतुं रज्जं गेहामि, तं च अमच्चेण नातं, ताहे सो राया । विदितत्यो तं पुतं मणति-अम्हं जो कम न महति सो जूतं खेल्लति, जदि जिणति रज्जं से दिजति, किह पुण जिणियच्वं?, तुझं । एगो आयो अक्मेसा अम्, जदि तुम एतं एकिक्क अंसिन अट्ठमतं बाग जिणास तो तुम्म रज्ज, अवि सो देवतप्पभावा विभासा । / रपणे । जथा एगो वाणियओ, तस्स पुत्ता, सोय महल्ला, रतणाणि से अस्थि, तत्य महे अण्णे वाणियगा कोडिपडागाओ ॥ 447॥ KARI Page #447 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णां उपोद्घात नियुक्तौ ॥ 448 ॥ उबट्टवेंति, सो न उडवेति, ताहे तस्य पुत्ता थेरे पउत्थे सव्वाणि विकिणति-पडागाओ काहामोति, ते य वाणियगा समंततो गता पारसदीवादीणि, सो य धेरो आगतो, सुतं जथा विक्कियाणि, ते अम्बाडेति-लहुं आणेह, ताहे ते सन्यतो हिंडितुमारद्धा, किं ते सव्वरतणाणि पिणेज्जा 1, अनि य देवप्पभावेण चिमासा । सुविणएति, जथा दोणि कप्पडिया, एगेण कप्पडिएण सुविणए चंदो पीतो, तेण कप्पडियाणं कहितं, तेहिं मणितं चंदप्प माणं पूयलियं लभिहिमि, लदा य घरच्छायणियाए, अण्णेणवि दिट्ठो, सो व्हातो, ताहे फलं वा किंचि वा गहाय सुविणपाठकस्म कहेति, तेण भणितं राया भविम्मति इतो य सत्तमे दिवसे तन्थ राया अपुत्तो मतो, सो य निवष्णो अच्छति जाव आसो अहियासितो आगतो, तेण पड्डे चिलइओ, एवं सो य राया जातो, ताहे कप्पडिओ तं सुणेति, जहा तेणवि दिट्ठो एरिसओ सुचिणओ, सो आदेसफलेण फिर राया जातो, सो चितेति वच्चामि जत्थ गोरसो, तं जेमेत्ता सुगामि, अत्थि पुण सो पेच्छेज्जा ?, अविय mo0, न य माणुसातो । मनुष्य दुर्लभता दृष्टान्ताः चत्ति दारं- इंदपुरं नयर, इंदतो राया, तस्स इड्डाण वराण देवीणं बावीस पुसा, अण्णे मणंति - एकाए देवीए ते सब्बे रज्जेसु रण्णो पाणसमा, अण्णा एगा अमन्चस्स धूता सा जे परं परिणेतेण दिद्वेल्लिया, सा अण्णदा व्हावा समाणी अच्छति, ताहे सा रण्णा दिट्ठा, का एमत्ति ?, तर्हि मणितो तुम देवी, ताहे सो ताए समं एवं रचि वुत्यो, साय रितुण्डाया, तीसे गन्भो लग्गो, है ॥ 448 ॥ साय अमच्चेण मणितेलिया जया तुम गन्मो लग्मति तदा ममं साहेज्जा, ताहे मो ताए सो दिवसो सिडो वेला मुहुत्तोय, 446 1 Page #448 -------------------------------------------------------------------------- ________________ नया- ववहारो निन्छओ य, बबहारम्म मिच्छदिट्टी होनओ पडिबज्जति, नेच्छाइयम्स सम्मद्दिछिरेव, जेण "नेरइए भने ! नेहएमसामायिकश्री 5 | उववज्जति अनेरइए?'आलायओ,सम्मत्सुता एवं पुन्चपडिवण्णओ, एनेमि समदिछी नो मिच्छादिट्ठी, दोवि सामाइया. केनी पुण आवश्यक प्राप्ता सतसामाइतं मिच्छा दिट्ठीवि पुचपडिवण्णो मणंति,दा पुण मामाइया चरित्र चरित्ताचरित्तं च पुञ्चपडिवण्याओ चा पडिवज्जमाण- क्षेत्रदिशाउपोषात ओवा सम्मद्दिट्ठी,नो मिच्छादिट्ठी,मम्मनमुतेमुत्रि पत्थि,अण्णे पुण भणंति-चरितं चरित्ताचरित्तं पुचपडिवण्णओ होज्जा,नो पडिव-II लादि नियुक्ती |ज्जमाणओ । आहारओ उहिचि पुचपडिवण्णओं पडिबज्जमाणओ या भणेज्जा, अणाहारओ चरित्ताचरितवज्जेमु पुचपडिब-15 | प्रणओ डोज्जा । पज्जत्तओ जथा आहारो, अपज्जना दोणि पुन्बपडिवष्णो होज्जा। किं सुत्तो पडिबज्जति ? जागरो पडि-1 ॥ 44 ॥ वजति , सुत्ता दुविहो-निहासुनो य भावसुत्तो य, मावसुनो अण्णाणी, जागरो दुविहो- निदाजागरो सम्मदिट्ठी, निहामुत्तो चौहिवि पुवपडिवण्णओ अन्थि, पडिचज्जमाणओ नन्धि एगमवि, मावमुत्तो पडिवज्जमाणओ पुण्वपडिवण्णओ वा नत्थि एगमवि, नयमतेण वा सिय दाण्डं पडिबजमाणओ, निदाजामगे चउण्हवि पुश्वपडिवण्णओ पडिबज्जमाणओ होज्जा, मावजागरो पुवपडिवण्णाओ सुतसंमेमु अन्थि, पडिवज्जमाणओ नरिथ, नयमतेण वा सिया, चरितं चरिताचरित्तं च पुन्वपडिवण्णओ पडिव। जमाणगोवि मणेज्जा । जम्म तिविह-अंडज पोतर्ज जरायुज, अंडजा चरितवज्जाई तिण्णि पुन्वपडिवण्णया पडिवज्जमाणगा ya4 मज्जा, एवं पोतजावि, जरायुजा चउमुवि पुण्यपडिवण्णगा पडिवज्जमाणमा वा मज्जा, उववाइयं सम्मसुताण पुग्व0 पडिवज्जमाणमा य म्ज्जा। ठिमिदारं उकोसं गठिओ जस्स उकोसा ठिती कम्मपगडीणं आउयवज्जाणं, उक्कोसडिती पुन्वपडिवण्णओ ॥ 4415 वा परिवज्जमाणओ वा चत्तारि नत्थि, आउयस्स देवेहिं परं संमत्चसुवाणि पुज्वपडिवण्जओ होज्जा,पडिवज्जमाणो नत्यि, अज Page #449 -------------------------------------------------------------------------- ________________ श्री आवश्यकता इण्णुकोसद्वितीओ चौहिंवि पडिवज्जमाणओ पुष्वपडिवण्णो वा होज्जा, जहण्णकम्मद्वितिगा पुच्चपडिवण्णगा चरिनाचरित्तव- सामायिकज्जेमु तिसु होज्जा, पडिवज्जमाणगा चतुसुवि न होज्जा । पुरिसवदेगा चतुहिंवि पुल्वपडिबजमाणगा वा होज्जा, एवं इत्थिन प्रापकाः चूर्णौ । पुंसा अवेदगा चग्निआचरित्तरजमुवि होन्था पुचपडिवण्णगा,जेण गिहन्थी उवसमगादी नत्थि, पडिवज्जमाणगा चौहिंवि णन्थि । उपोद्घात संणत्ति दारं- चउमुवि मण्णामु उपौना वौण्डंपि गगतरपि न पडिबज्जनि , पुन्चपडिवण्णगा चउण्डंपि होज्जा, गोसण्णोवउत्ता । पडिवज्जमाणगावि होन्था चनारिधि,पुन्बपडिवण्णगावि, अण्णे मणति-नोसण्णोवौत्ना चरित्ताचरित्नवज्जेसु तिमुवि पुज्वपविणणगा ॥ 442 / / | होजा, नो पडिबज्जमाणगा, अण्णे प्राण भणति-णोमनोवउत्ता मुमचरित्ताणं पुव्वपडिवण्णगा अन्थि, सेमं नन्थि । कमायेत्ति । दारं- सकसायी चौपहवि पुब0, पडिबज्जमाणोवि होज्जा, अकमायी चरित्चाचरित्तवज्जाणं निण्डं पुव्वपडिचनो होज्जा, पडिवज्जमाणओ नन्धि, अबसो पुण जहा हेडा 'पदमल्ल्याण उदये' (108) गाथाहिं म्न्नितो। अहवा कोहकमायी पडिवज्जति पुच्चपडिवण्णमोवि चहिंचि, एवं माणी । आउत्ति दार-संखेज्जवासाऊ किंचि दुविहोवि मणज्जा, असंखज्जवा साउ दोसु संमसुतमु दुविहोवि भणेजा । पाणित्ति दारं-किं NANI पडिवज्जति अण्णाणी, एत्य दो गया जथा विट्ठी, एवं ना है ओडेणं । इवाणिं विभागेण-पंचण्डं जाणाणं माणितब्ब, आभिणियोहियसुतणाणी एते पडिवज्जमाणया संमत्तसामाइयं सुत्तमामाइयं च जुगवं पडिवज्जंति. पुण्यपडिवणओ नत्थि, अण्णे भणति- पुज्वपडिवण्णओवि अस्थि, चरितं चरिताचरिच च पुल्वपडि ॥ 442 ॥ हवणओ पडिबज्जमाणओण्चि भणेज्जा, आहिण्णाणी संमत्तमुत्नसामाइए पडिबजमाणओ नत्थि, पुवपडिवण्णओ होज्जा, चरितामचरित्रं पडिवज्जमाण ओ ओहिणाणी नन्थि पुच्चपडिवणो होजा, चरितं पुन्चपडिवण्णओ वा पडिवज्जमाणओ वा होजा, अण्णे । Page #450 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूण उपोद्घात नियुक्तौ ॥ 443 ॥ मति-चरित्ताच रित्तवज्जाणं निष्टं पुत्र्चपडिवण्णओ वा परित्रज्जमाणओ वा होज्जा, चरित्ताचरितं पडिवज्जमाणओ ओहिनाणी नस्थि, पुन्वपडिवण्णओं होज्जा । मगपज्जवणाणी समं सुतं चरितं च निष्णि पुव्वपडिवण्णओ होज्जा, पडिवज्जमाणओ (वि) चरितसामाइयं मणपज्जत्रणाणं च समयं चैव होज्जा, जथा-सामिणो, सम्मतसुते णत्थि परिचज्जमाणओ, चरित्ताचरितं पुव्वपडिवण्णओ वा पडिवज्जमाणओ वा गान्धि । केवलनाणी चरिते पुच्चपडिवष्णओ होज्जा, सम्मत्ते य पडिवज्जमाणओ नत्थि, सेसेसु दोमुवि नन्थि दुविधांवि । सजोगी चतुहिंदि दुविहवि होज्जा, अजोगी जथा केवलणाणी, मणवैकाया जथासंभवं विभमिज्जा । मागारौत्त चतुर्हिच विहो होज्जा, अणामारीवउसो चतुर्हिदि पुव्वपडिवण्णओ होज्जा, परिवज्जमाणओ नन्थि, जेण सव्वाओं लदीओ सागारोव योगांवउत्तस्स भवंति नो अणागारोवउत्तस्स । ओरालियसरीरी चौहिंवि दुविहोवि होज्जा, चेउव्विओ य सरीरी सम्मतसुतं पडिवज्जमाणओ होज्जा, सेसाण पत्थि, पुव्त्रपडिवण्णओ पुण चउसुवि होज्जा, आहारगसरीरी सम्मत्तमुतचरितं पुव्वपविष्णओ होज्जा, नो पडिवज्जमाणओ, चरिताचरितं दोसुवि पत्थि, तेयगकंमगाणि तदंतरगताणि चैव कृत्वा नोच्यन्ते, अधोच्यन्ते ततः सम्मत्तसुताणं पुव्वपडिवण्णओ होज्जा, सेस नत्थि । संठाणे छब्विहे संघयणे व छव्विहं पुल्वपडिवण्णओवि परिवज्जमाणओवि चचारिवि सामाइया मणेज्जा । माणत्तिदारं, माणं नाम सरीरोगाहणा, किं जहणोगाहणओ0 पडित्रज्जति उक्कोमोग्राहणओ0 अजद्दण्णुक्कोसांगाहणओ पडिवज्जति 1, नेरइयदेवा जहणोगाहणाण किंचि पडिवज्जति, पुल्वपडियष्णया समत्तसुतम होज्जा, सेसा णत्थि, उक्कोसोगाहणा पुथ्वपडिवण्णगा पडिवज्जमाणगाव समत्तमुतेसु होज्जा, एवं अजहण्णुक्कोसोगाहणावि, तिरिक्खजोणिया जहण्णोगाहणगा ण किंचि पडिवज्र्ज्जति, पुत्र्वप सामायिकप्रापका ॥ 443 ॥ Page #451 -------------------------------------------------------------------------- ________________ श्री 18 डिवण्णगावि णन्थि, एमिदिए par3अन्च, अह बेंदियादी तो अन्धि, उक्कोमोगाहणगो अजहष्णुक्कोसोगाहणगोवि तिसु सामाइएसुसामा * प्रापकाः आवश्यक-नापडिवज्जमाणो वा पुन्चपडिवण्णा वा होज्जा, मणूसो जहण्णोगाणओ पुवपडिवण्णओ वा पडिवज्जमाणओ वा चउण्हवि चूणा सामाइयाण एक्कापि णन्थि, मच्छिमे पहुन्च, उक्कोमागाहणो दोमु दुविहोवि मज्जा संमत्तसुते, अजहण्णुक्कोमोमाहणओ उपोषात दि नियुक्ती चिउसुवि दुविहोवि भणज्जा । लेसत्ति दारं, दव्यलेस par3अच्च छसु लेमामु चत्वारिवि सामाझ्या दुविहावि होज्जा, भावलेस पडुच्च छहिं लेमाहि नहिं मामाइगहि पुचपडिवण्णो होज्जा, पडिबज्जमाणयं पडुच्च चत्तारिवि मुक्कलेसाए होज्जा, अहवा 44aa वपडिवण्णगं पढन्च सन्चामुवि लसामु होज्जा चतुरीवि, पडिवज्जमाणयं पहुच्च संमत्तसुताई सब्बासु तेउपम्हमुक्कामु चरित्र चरित्ताचरित्तं च पडिवज्जति, कि बड्माण पडिबजनि? पुच्छा, चत्तारिवि सामाइया बङमाणो पडिवज्जति, नो हीयमाणओ, पुवपडिवण्णओ दोहिवि परिणामहि होज्जा, अवट्ठियपरिणामओ न किंचि पडिवज्जति, पुष्वपडिवण्णओ होज्जा । किं माता। वेदओ पडिवज्जनि? पुच्छा, दोगिणवि पडिबज्जति चनारिवि सामाइया, पुल्वपडिवण्णगावि चत्तारिवि सामाइए । किं समोहतो । असमोहतो पुच्छा, दोणिवि गते चनारिवि मामाइया पुथ्वपडिवण्णा पडिबज्जमाणगा वा होज्जा ॥ समुत्पात एवं कर्म समुद् । पातकर्म,कि? निब्बेदिन्ती पडिवज्जति संयंढन्तो पडिवज्जती निव्वदन्तो पडिवज्जति,णो संवेढन्ता,सा पुण निव्वेहणा चतुविधा18| दवनिव्वेढणा खेतनि कालनि0 भावनिवेढणा, दवनिव्वेढणा नाम जे सम्मत्तसुतचरित्तावरणपोग्गला ठिता ते निवेढमाणो I ॥ 444 ॥ | पडिवज्जति, मंत्तनिव्यढणा नाम जेमु खितपदेमेमु पुणो पुणो आजायन्तओ, जथा 'अयं णं भले! जीवे एतसि महालयंसिल लोयंसि अयवाइगदि1नणं इमीम रतणापभाए पुढवीए नीसाए निरयाससतसहस्से' एवमादित निवेढेमाणो पडिचज्जति, OMOMOMIES Page #452 -------------------------------------------------------------------------- ________________ श्री गाहानती परिवसति, गले दिन की मिमि त्रिगुलभवणमयणासणजाणयाहणाकिण्णे बहुधणबहुधण्यजातरूवरयए आयोगपयोआवश्यक संपन्न विच्छ इतपौरभचपाण बदामोदासगोमर्माहसमवेलगप्पभूते बहुजणस्त अपरिभृते यावि होत्या, तस्स पं मिवणंदा नामसामायिक चूणों भारिया, वण्णओ, से पं आणंदे नन्ध बहर्ण राईमर जाव मत्थवाहप्पमितीणं अट्ठामफं सणिप्पमेणोणं सगस्म कुईवस्म कज्जमुशालामहेतवः । / उपाधानकाईवेसु य जाब पडिपुच्छणिज्जे मञ्चकज्जबहावए यायि होत्था जाव चवुभूतेत्ति,तस्स मगरस्स पहिया अदूरसामंते उत्तरनियुक्तापुरथिने दिमिमाए कोल्लाए नाम मनिवेमे होन्था, सम्म पं आणंदम केइ मितणाति जाव परिजण वसति बढ जाच अपरि भृते । तणं कालेणं देणं ममएण समण भगवं महाबारे जाप संपावितुकाम वाणियगामस्स दृसिपलासए चतिए समासर्3ह जाय विहरति । परिसा निग्गना, जितमत्त निग्मती जान पज्जुवासति । ततेणं से आणंद बहुजण जाब एतम8 निसम्म हाति जाव पादचारीव-IN हारेणं जाव पज्जुवाननि । ननणं मामी आणंदम तामे य परिसाए धम्म परिकहति, परिसा पडिगया, तते णं से आणंद धम्मा मोच्चा हुढे जाच उट्ठति उना मामि चंदनि नममति नसत्ता एवं बयासी-सहहामिण मंते ! निम्गं पाक्यण, पनियामि । भंते ! निग्रोथं पारयणं, किंतु जथा ण देवाणुप्पियाणं आतयं राईसरादयो चहत्ता हिरणं जाव पब्वयंति नो खलु अहं तहा संचाएमि, अहणे दुचालमविहं मावगधम्म पडिबज्जिस्मामित्ति, अहासुहं देवाणुप्पिया! मा पडिबंध, तते पं तस्स सामो साक्गधम्मविहिं उबदनेति, मेचि यणं पडिबज्जति, एवं जथा उबामगदमासु, इच्छापरिमाणं पुण करमाणे णण्णत्व चौहि हिरण्णकोडीहि निहाणपौनाहिं एवं वहिप उत्नाहि परिमलपरिन्थरोवउत्ताहि, अवसेस हिरण्णविधि पच्चक्वाति जावज्जोबाए, एवं नष्णत्थ चौहि हलमनहिं निषत्तणमनिगणं हलणं, पणन्थ चौहिं दासमतेहिं, चौहि दासीसहि, चौहि वएहिं वयपरहिं दस Page #453 -------------------------------------------------------------------------- ________________ चूर्णी श्रीगोसाहस्सिएणं चएणं, नौहि भंडीमहि दिमाजत्तिपहिं, उहि भंडीसएहि संवहणिएहिं, घौहि वहणसतहिं दिसाजत्तिएहिं आनन्द आवश्यक सतमाहस्सिएणं वहणणं, चौहि वहणमतहि संवहणिएहि, एवमादि पंचमनियारपेयालविसुद्धं करति जाव एवं अप्पाण मावेमाण. भास्स चोद्दस वासाई बीकनाई, पन्छा एकारम उवासगपडिमाफासणं एक्कारसपडिमं ठितस्स ओहिण्णाणुप्पत्ती-तिदिमि लवणआधा समुद्दे पंचजायणमनियखनपागणं उनगणं चुल्लहिमनं जाब ur3a जाय मोहम्मो कप्पो अहे जाव लोलुयपत्थडंतरं चुलमीतिवास सहस्सद्वितिगं जाणनि पामनि, एप मे आदि समणोवाच उपमहै सीलवएहिं जाब अप्पाणं मावेत्ता वीसं बायाई म्म्न्नो॥454॥ वासयपरियागं पाउणित्ता एकारसोबासगपडिमा समं कारण फासत्ता मामियाए लेहणाए आलोइयपडिकने ममाधिपने काले दि किच्चा सोहम्म कप्प मोहम्मघडेसगम्म महाविमाणस उतरपुरच्छिमेणं अरुणे रिमाण देवनाए उबवणे चौपलियांवानेके, ततो नुए महाधिदेहे सिज्झिहिनि जाय अंतं काहिति । / / 13 एवं कामदेवम्मत्रि, चंपा नगरी पुराणम चइए जितसच राया कामदेवे गाहाधनी भद्दा मारिया मामिआगमणं । जहा का आणंदे तेणेव कमण मावगधम्म पडियज्जति, नवरंछ हिरण्णकोडोओ जाव छबैणसतत्ति नहब जाव एक्कारसमं पडिमं। पडिवण्णम्म एगे दबे पिमायहथियणगम्वेय उवमग्गनि, म य न खुभनि जथा उवसगदसासु जाव सामी समणे आमंतेना एवं वयासी-जदि ताव अज्जो ! कामदेवणं ममणांचासंगणं उत्सग्गा सम सहिता किमंग पुण अज्जो । सवणेण वा समणीय वा. | ॥ 454॥ दुवालसंग मणिपिडर्ग अहिज्जमाणेण, तण ते समणा णिग्गंथा ते उपदेम सम त्रिणएण पडिस्मणेति, एवं जाव कामदेवे सामिणा उवहिने-वण्य मि गं तुमं कामदेवा ! जाव जस्म णं णिग्गंथे पारयणे तब इमेयारूवा पडिवत्ती लद्धा पचा जाच अभि Page #454 -------------------------------------------------------------------------- ________________ RROR बल्कलनीरिक्ष ॥456लातेय्स्ण्प्त्ती? तर __ श्री समण्णागता, तनेणं मे कामदय हटे जाव बंदिना पांडगन, एवं जथा आणंदे तहेब जाव सिज्झिहिति, नवरं अरुणाभे बिमाणे, आवश्यक सेसं te cess। चूर्णो । अणुभूने जथा--बकलनीग्म्मि । को य बक्कलचोरी !, तेण कालणं तेणं समएणं चंपानगरीए सुधम्मगणहरो समोसढो, उपोद्घात कोणिओ राया बंदितुं निग्गने कनप्पणामो य जंयुनामस्वदसणविम्हिता गणहर पुच्छति-भगवं ! इमासे महईए परिसाए एस नियुक्तोः साहू घासत्ताव्य वाही दिनो मणउहरगंग य, किं माण्ण एतेण सील सेवितं ? नको वा चिण्णो दाणं वा दिणं जतो मे एरिसी |तेयसंपत्ती?, तता भगवना भणिना-गुणाहि राय जहा नव पितुणा मेणिएण रण्णा पुच्छितेण मामिणा कहित-तेणं कालेणं तेणं समएणं गुणसिलए चीतए मामी ममासरिता, मेणिआ गया तिन्यगरदसणयामुम्सुओं वंदओ गिज्जाइ, तस्स य अग्गाणीए दुवे पुरिसा कुटुंबसंबई कह करमाणा पम्मति एगं माधु एगचलणपरिहित सम्मवियबाहुजुयल आतावेत, तत्थेकेण भणितं-अहो एम 3 है महप्पा रिसी सूराभिमुहा नप्पति, एतस्म सग्गी मोकवो वा हत्थगतोत्ति, वितिएण पच्चभिण्णाओ, ततो भगति-किंण याणसि सीएस राया पसण्णचंदा ?, कनो एवम्म धम्मो, पुत्तोऽण बालो ठवितो, सो य मंतीहि रज्जाओ मोइज्जनि, मोणेण बंसो । विणासिओ, अंतेउरजणेवि ण णज्जति कि पापिहितित्ति, तं च से वयण झाणाघात करेमाण सुतिपहमुवगतं, ततो सो चिन्नेतुं 5 पयत्तो-अहो ते अणज्जा अमाना मया समाणिया निच्चं पुत्तस्म मे विपडिवण्णा, जदि ह होतो एवं च चेदुता तो ण मुसामित करेंनोमि, एवं च मे मंकप्पयनग्स नं कारणं वट्टमाणमिव जातं,तेहि य सम जुद्धजोणि मणसा चेव काउमारदा, पत्तो य मेणिओं हराया तं पदेसं, वंदितोऽण विणएगा, पेन्छति णं झाणनिच्चलन्ध, अहो अच्छरितं एरिसं तवस्सिसामत्य रायरिसिणो पसनचंद ॥ 455 ॥ Page #455 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णां उपोमात निर्युक्तौ ॥ 456 ॥ स्पति चिन्तयन्तो पो तित्थगरसमीब, वंदितृण विणण पुच्छति - भगवं ! पसण्णवंदो अणगारो जमि समए मता वंदिओ जदि तंमि समए कालं करेज्ज का मे गती भवेज्जा ?, भगवता भणितं सरामपुढविगमणजांगो, ततो वितेति माहूणो कई नरकगमति 1, पुणो पुत्रति भगवं । पसननंदो jar3a इदाणिं कालं करेज्ज कं गतिं बच्चेज्जति?, भगवता मणितं सव्जसिद्धिगमणजोग्गो इदाणिति, ततो भणनि कह इमं दुधिनं वागरणं नि ?, नरगामरेसु तबस्सिणोति, भगवता भणित-काणविमेसेण, तंमि य इमंमि सम एग्सी नम्म अमानसात कम्मादाणता, सो भणति कहूं 1, भगवता भणित- तव अग्गाणितपुरियमुनिगतं पुरापरिमवत्रयणं मोतृण उत्झिआणे तुमे वंदिज्जमाणो मणमा जुज्झति तिव्वं पराणीएण समं, तो मां तमि समए अहरगतिजोग्गो ग्रासि तुमं उत जानकरणमती सीमावरणेण पहरामि परंति lor3अते सीसे हत्थं निक्लिर्वतोपडियुद्धों, अहो अकज्जं कज्जे पर्याणि परन्थे जदिजणविरुद्धं मग्गमवतिष्णोति चिंतंतूण निंदणगरहणं करेंतो ममं पणमितृण तत्थ गतो चैन आलोयपडिती आगी संपतं तं चण कम्पं खवितं सुभं अज्जितं, तेण पुण कालविभागेण दुहि गतिनिदेसी । ततो कोणिओ पुच्छनि कहे वा भगवं वाले कुमारं स्वेतूण पण्णवंदो राया पञ्चैतो 1, सोतुमिच्छं, ततो मणति-पोतणपुरे नगरे सोमचंदो राया, तम्म धारिणी देवी. सा कदाइ तस्स रण्णो ओलोयणगतस्स केसे रएति, पलितं दणं भणति सामि ! दूतो आगतांनि, रण्णा दिली वितारिया ण य पम्मति अपुव्यं जणं, ततो मणति देवि ! दिव्वं ते चक्खु, तीय पलिये दंसितं, धम्मदूतो एमोति तं च दम्मणस्मितो गया, तं नातूण देवी भणति लज्जह बुडभावेण 1, निवारिज्जिही जणो, ततो मगति-देवि ! न एवं कुमरा वाला असमन्थो यपाल होज्जति मे मण्णु जातं, पुन्त्रपुरिया णुचिष्ण भगेण ण गतोऽहंति, न वल्कल चीरवृत्तं ॥ 456 ॥ Page #456 -------------------------------------------------------------------------- ________________ श्री विचारो, तुम पसनचंद सारक्खमाणी अच्छसुति, सा णिच्छिता गमणे, ततो पुत्तस्स रज्जं दातूण पातिदेविसहितो दिसापो- वकलचीआवश्यक । पिखयतावसत्ताए पदिक्खिसो चिरमुण्णे आसमपदे ठितो,देवीय पुण्याहतो गम्मो परिषद्धति,पसण्णचंदस्स र भाररिसेहिं निवेदिती । रिवृत्त चूणौ~ पुण्णसमए पनता, कुमारो वक्कलेसु ठवितोचि वालचीरित्ति, देवी विदयारोगेण मता, वणमाहिसीदुद्वेष व कमारो वडाउपोषात भाविज्जति, पातीवि थोवेण कालेण कालगता, किढिणेण वहति रिसी वक्कलचीरि, परिववितो य लिहितूण देसिओ चितकाहि नियुक्ती |पसण्णचंदस्म, तेण सिणेहेण गणिकादारियाओ रूपस्सिणीओ खडमयविविहफलेहिं लमेदिति परवविताओ, ताजो फलेहि । / 457 ॥ 181 मधुरेहि य वयणेहि सुकमालपीणुण्णतथणसंपीलणेहि य लोमन्ति, सो कतसमवातो गमणे जाव अतिगतो तापसमडग घेतुं तार रुक्खारूढेहिं चारपुरिसेहिं तासि सण्णा दिण्णा रिसी आगतोधि, ताओ दुतमवकताओ, सो तासि बीधिमजुसज्जमागो ताजो अप्पस्समाणो अण्णतो गतो, मो अडवीय परिन्ममतो रहगतं पुरिसं दट्टण तातं अभिवादयामिति मतो रहिणा पुच्छितो-13 कुमार! कत्य गंतम्ब ?, सो मणति-पोतणं नाम आसमपद, तस्स य पुरिसस्स तत्येव गतवं, तेज समय बच्चमाणो रविणो भारितं वातत्ति आलावति, तीय भणितो-को इमो उदयारो, रथिना भणित-सुंदरि ! इत्विविरहिते पूर्ण रस जासमपदे षड्डितो, म यागति विसेस, न से इप्पितन्त्र, तुरये मणति-किं इमे मिणा वाहिजति तात', रथिका मणितो-मार । एते एतमि पेय कज्जे उनकज्जति, न एत्य दोसो, तेणवि से मोदगा दिया, सो ममति-बोयबासमवासीहिं मे कुमारेहिं एतारिसाणि चेव फलागि 457 / / | दयपुव्वाणित्ति, बच्चताण य से एक्कचोरेण सह जुद्धं जान, रधिणा माहप्पहारो तो, सिक्लागुणपरिकोसिजो मणति-अरिब । विउले घणं तं गन्दसु सूरचि, तेहिं ठीदिचि जणेहिं रहि मारतो, कमेण पचा पोवर्ष, मोठं गहान विसज्जियो, उडवं मग्माइति Page #457 -------------------------------------------------------------------------- ________________ वल्कलची रिवृत्रं SS 18 सो ममन्तो गतो गणियाघरे-तान ! अभिवादये,देह इमेण मुल्लेण उडयंति,गणियाए मणिओ-दिज्जति नि(मि)वेसत्ति,नीय कासवत्रो आवश्यक सदाविओ, नतो अणिच्छंद्रनम्म कर्म हपरिकमं, अवणीयवस्कलो य वन्याभरणविभूसितो गणियादारियाय पाणिं गाहितो, ण्डवितो पूणा , मा मे रिमिवेमं अवणेहित्ति जपमाणो ताहि भण्णति-जे उडगन्था इहमागच्छंति तेसिं एरिमो उवयारो कीरति, ताओ व गणि याओ उवगायमाणीओ वधूवरं चिट्ठनि, जो य कुमारविलोभणनिमित्तं रिसिबेसो जणो पेसितो सो आगतो कहेति रणो- कुमारो अडविं अतिगतो, अम्हेहिं रिमिम्म भएण न निण्णो सदादि, तो रागाविस काम नलति उहो अकज, न य पितुसमीरे । जातो न य इहं, न णज्जति किं पनो होहितिई, चिंतापरो अच्छनि, सुणति य मुर्तिगसई, तं च से सुतिए वट्टमाणं, मणति-मते दुक्खिते को मण्णे सुहिनो गंघश्वेण रमनिनि ?, गणियाण अहितेण जण कहितं, सा आगता पादपडिता, रायं पसनचंद विनवेति-देव ! नेमिनिसंदेसो मे जो नावसरूबो नरुणो गिहमागच्छे ज्जा तस्समेव दारियं देज्जासि, सो उत्तमपुरिसो, ते संमित्ता विउलसोक्तभागिणी होहितिनि, सो य जहा भणिया मित्तिणा अज्ज मे गिहमागतो,तं च संदेसं पमाणं करेंतीए दत्ता से मया दारिया, ननिमित्त उम्सबो, न याणं कुमार paNaRs, entha me अवराई मरिसहत्ति, रण्णा संदिवा मणुस्सा जेहिं आसमे दिवपुब्बो । कुमारी, तेहि गतेहि पञ्चभियाणिओ, निवेदितं च पिय रणो, परमपीतिमुवईतेण य वधूसहितो सगिहमुवणीमो, सरिसकुलरूबजोवणगुणाण य रायक्रण्णयाण य पाणिं गाहितो, कतरज्जसविमागो य जहासुहमभिरमै, रहिओ य चोरदत्तं दवं विक्किणंतो रायपुरिसेहिं चोरोत्ति गहिती, चीरिणा मोइतो पसण्णचंदविदित, सामचंदोवि आसमे कुमार अपस्समाणो सोगसागरविगाढो समचंदसंपसिनेहिं पुरिसेहि नगरगनवक्कलचीरिनिवेदतेहि कहचि संठवितो, पुत्तमणुसंमरतो अंघो जातो, रिसीहिं साणुकंपेहिं CAEKASA ॥ 458 // Page #458 -------------------------------------------------------------------------- ________________ . . . 4 KI काफलसंविभागो नन्थेव आसमे निवसति, गतेसु य पारससु वासेसु कुमारो अट्टरत्ते परिचिषुद्धो पितरं चिंतेतुमारद्धो-किह मणे चल्कलची. आवश्यक तातो मता णिग्षिणेण विरहिनो अच्छानीत्त पिउदसणममुस्सुगो पसण्णचंदसमीय गंतूर्ण विष्णवेति-देव ! विसज्जेह में उक्कंठितोहं खित तातस्स, नेण मणिनो- समयं वच्चामो, गता य आसमपदं, निवेदिनं च रिसिणो- पसष्णचंदो पणमतिनि, चलणोवगतो य ण : उपोषात पाणिणा परामुट्ठो, पुन ! निरामयोमिनि?, पक्कलचीरी पुणो अवदासिओ, चिरकालधरियं च से बाहं मुयंतस्स ओमिल्लाणि णयणाणि, II नियुक्ती पस्सति ते दोवि जणा, परमतुट्ठो पुच्छति य सव्वं गतं कालं, वक्कलचारीवि कुमारो अतिगतो उडयं, पस्सामि ताव तातस्स ताव । समडर्य अणुवेस्बिजमाणं करिमं जातांत, तं च उत्तरीयनण पडिलहउमारद्धो जतिविव पत्तं पायकेसरियाए, कन्थ मण्णे मया 459 ॥ एरिसं करणं कनपुवंति विधिमणुसरंनम्म तदावरणक्तएण पुव्वजानिस्सरणं जातं, मुमरती य देवमाणुस्समवे य, साम] पुरा 4) कतं संभरितूण वेरग्गमग्गं समोतिषणो, धम्मज्झाणविसतातीनोवि विसुज्झमाणपरिणामो य बितियसुक्कझाणभूमिमतीक्कतो, | नट्ठमोहावरणविग्धो केवली जातो य, परिकहिति धम्मो जिणप्पणीतो पितुणो पसमचंदस्स य रण्णो, ते दोऽवि लद्धसम्मत्ता पणता सिरेहिं केवलिणो सुइट भे दसिनो मग्गाओन, वक्कलचारी पत्तेयबुद्धो गतो पितरं गहेतूण महावीरवद्धमाणसामस्सि पास. & पसनचंदो नियकपुरं, जिणो य भगवं सगणो विहरमाणो पोतणपुरे मणोरमे उज्जाण समोसरिओ, पसनचंदो वक्कलचीरिवयण-4 जणितवेरग्गो परममणहरतिन्थगरभासितामतवाङ्गितुम्छाहो बालं पुत्तं रज्जे ठविऊण पचहतो, अधिगतमुत्तत्थो तवसंजममावि- ॥ 45 ॥ | नमती मगहपुरमागतो, नन्थ य मेणिएण सादरं चंदितो आतातो, एवं निखंतो जाव मगवं नरगामरगतासु उकोसद्वितिजोग्गतं माणपञ्चय पसण्णचंदम्म चण्णेनि नाव य देवा नेमि पदेम उवतिता, पुच्छितो प अरहा सेणिएण रण्णा- किण्णिमिना एस देव BREAKERARMER 21 Page #459 -------------------------------------------------------------------------- ________________ संपादोति. 1, सामिणा मणित- पमण्णचंदस्स अणगारम्स गाणुप्पनीहरिसिता देवा उवागतति । ततो पुग्छति-एवं महाणु-15 वल्कलची. आवश्यक मावं केवलनाणं कत्थ मष्णे वोच्छिज्जिहिति , तं समय भिदसमाणो विज्जुमाली देवो पौहि देवीहि सहितो वंदितुमुवगतो उपोत्यात उज्जोवेन्द्रो दस दिसाओ, सो दंसिओ भगवता, एवमादि जहा वसुदेवहिंडीए, एत्थ पुण बक्कलचीरिणो अहिगारो । एवं अणुभूते जनकपा: दिघा हेतवः नियतीमो भवति । कम्माणं खए जथा मंडकोसितस्स, उवसमे जहा अंगरिसिस्स, मणवैकायजोगीह पसत्थेहि देवता वा अणुक-13 दापति चतुसु ठाणभु, साम निगमण .... ॥ 46011 ___माणुस्स0 ॥ 831 ॥ आलस्स0 / / 841 ॥ जाण । / 843 ॥ विहे sut0॥ 844 ॥ एते पचारि ठाणा, अहवा. इमेहि कारणेहिं बोही सुदुल्लहावि लन्मति-aNukaMpa'kAma ॥ 8-162 / / 845 // वत्थ अनुकंपाए ताब जया-सो वाणरजूभवती । / 8-164 ॥ 847 // पारवती णगरी कण्हो चासुदेवो, तस्स दो वेज्जा-धमतरी य वेतरणी य, धर्मतरी अमविओ बेतरणी भविजओ, बेतरणी साधूण गिलाणाण पिएण साहति, जस्स कातव्वं तं तस्स सव्वं साहति, जहा साधूर्ण फासुतं तथा साहति, कासुतेण पडोबारेण साहति, जदि । सो जप्पणो जोसहाणि अत्थि तो देति । सो पुण धमन्तरी जाणि सावजाणि तानि साहति असाहुपायोग्माणि जाहे मणति-जमको सवाहे भणति-न मए समणाणं अड्डाए वेज्जयसत्यं अन्माइय, ते दोवि महारंमा महापरिग्गहा य सव्वाए वारवतीर तिमिच्छ करेंति । M अद्न् अन्नदा कण्हो बासुदेवो तित्थगरं पुच्छति- एते बहूगं ढंकाच य जाव बहकरण कातूण कहिं गन्छिहिति , ताहे सामी साइति-रत । / 8.164 ॥ माते- aNukaMpa'kAma03 // विहे सुतः kara Page #460 -------------------------------------------------------------------------- ________________ S तरी अपतिद्वाण णरए उववन्जिहिति, एस पुण चेतरणी कालंजरवनणीए गंगाए महानदीए विझयस्स अंतरा वापरत्ताए पञ्चाया- अनुकम्पाआवश्यक हिति, ताहे सो उम्मुक्कबालभावो सयमेव जहपतित्तण काहिति, तत्थण्णदा साहुणो सत्येण सम वीतिवर्यवि, तत्व एगस्स कापी वानर चूणा साहुस्स सल्लो पादमु मग्गा, ताहे ने मणति-अम्हे पडिच्छामो, सो मणति- मा सब्वे मरामो, वच्चह तुम्मे, अहं मर्च पच्चउपोषात स्वामि, ताहे निबंध णातृणं मोवि मल्लो न तोरति नीणेतुं पला धंडिल्लं पावितो छाहिं च, तेवि गता । ताहे सो वानरग-1 नियुक्ती जूहवती ते पदेस एति जत्थ यो सा जाब पुरिल्लेहिं दह्र किलिकिलाइय, ताहे सो किलकिलेते दट्टण रुहो जा दिडो सो ॥ 46 ॥ तेण साधू, तम्स तं माधुं दट्टणं ईहावृहा, कहि मए पारसो दिट्ठो ?, ताहे तस्स सुभेणं परिणामेणं जातिस्सरण समुप्पण्प, सर्व बारवति समरति, नाहे तं माई बदति, नं च मे मल पच्छति, नाह सो तिगिच्छं सब्र्व संमरति, ताहे गिरि विलग्गो सल्लुद्धरपाणि ओसहाणि सरोहाण य उत्तारेनि, नाहे सल्लुद्धरण(काउं)पाए अल्लियाति, ताई मो सल्लो एगन्तं पाडितो, सरोहणीय पौणा। वितो, ताहे तस्स साहुस्स पुरतो अक्सराणि लिहति जहाऽई वनरसी नाम वेज्जो होसु पुव्वभवे वारवतीए, एतेहिदि सो सुयओ, | ताहे सो साधू से धम्म कहनि, ताहे मो भर्न पच्चशनि, तिष्णि रातिदियाणि जाव सहस्सारं गतो, ताहे ओईइ पौंजति जाव । पेच्छति तं सरीरगं तं च माई, ताहे आगतो तं देविति दाएति, भणति-तुम्भं पमाण, भणह किं करेमि !, ताहे साहरिओ मानो अण । जहि ते अण्णे साहवा, ते पुच्छंगि-किडसि आगतो, ताहे स साहनि, एवं तस्म सम्मत्तसामाइयमुताभिगमो जातो, अणुक-10 ॥ 46 ॥ Paa पाए मोइओ अण्णा, अतराणि गयपायोग्गाणि, ततो चुनस्य चरित्तमामाइयं भविस्सति सिद्धी य । / अकामनिजराण वसंतपुर नगर्ग, तन्थेगा इन्भवगा नदीए हाति, अण्णा य तरुणो तं दण भणति-सुण्हान ते पुच्छति । ASIXxt XRAS Page #461 -------------------------------------------------------------------------- ________________ SERESEAR नियुक्ती एस नदी मनवारणकरोक । एते व नदीमक्का वयं च पाएमु ते पणना ॥ 1 ॥ ताहे सावि तं मणति मुभगा होंतु नदीओ चिर । अनामनिआवश्यक &च जीवंतु जे नदीरुक्वा सुगहायपुच्छगाणं पत्तीहामो पियं कातुं ॥ 2 ॥ ताहे सो तीए णं घरं वा चार वा नजाणतित्ति । अन्नपान जेरायां चूर्णौ । हरेदाला, यौवनस्था विभूषया । वेश्यावीमुपचारेण, वृदां ककेशमेवया ॥ 1 ॥ तीसे य पीतिज्जगाणि चेडरूवाणि रुक्खे पलो मेंठ उपोषात एताणि अच्छनि, तेण तेसि पुष्फाणि फलाणि य दिण्णाणि, पुच्छिताणि य-का एमा! कस्स वा', तेहिं भणित-अमुमस्म मुण्हा, ता सो तीसे अनियारं गो लभनि, चिंतनि, चरिगा भिक्खस्स एति, सा च- कुसुमसदृशप्रभ तनुसुखं पटप्रावृता, न्वाई432॥ | गरुविलेपनेन शरदिंदलेखा इव । यथा हमति भिक्षुणी मललितं पिटवदिता, ध्रुवं सुरतगोचरे चरति गोचरान्वेषिणी ॥ 1 ॥ र ओलग्गनि, मा तुट्ठा भणनि- किं करोमि ?, अभुगम्प में भणाहि, सा गता, मणिता य-जहा अमुओ ते एवंगुणजानी पुच्छति, xi तीए रुवाए पत्तुल्लगाणि धोबनीए ममिलनेण हत्या पट्टीप आइना पंचगुलियं, पच्छादारण य निच्छुढा, सा गता साहति-नामपिन सहति, तेण णानं जहा कालपंचमीए, नाहे पंचमदिवसे धुणरवि पत्थबिना पवेसजाणणाणिमिचं, ताए सलज्जाए आहंणितूर्ण असोगवणिनाए छिईडयाए निन्दा सा गता माहनि जया नामपि न सहनि आहणित्ता य अवरदारेण धाडिनामि, तेण PNAo पवेसो, तेण सो अवहारेण अनिगनो अमोगवणिनाए, सुत्ताणि जांब ससुरेण दिवाणि, तेण णातं, नहा- न हानि मम पु-IP ॥ 462 ॥ तोत्ति, साहे से पादाओ णेउरं गहित नतियं च नाए भणितो य मो-नास लहुं, सहायकिल्च करेज्जासि, पच्छा इनरी गंतूण 31 मचारं मणति- धम्मो एत्व असोगवणितं जामो, गताणि य मुत्ताणि य, जाहे सो सुत्तो साहे उठ्योति, उद्ववेचा मणति- तुम्म एत इलाणुरुवं जे ममं सुत्तियाए समुरो पादातो नेउरं गेहनि:, सो भणति-मुयाहि, पमाए लमिडिसि, थरेण सिद्ध, सो रुट्ठी मणति SEX Page #462 -------------------------------------------------------------------------- ________________ श्री अनुकंपा । 4 मेंठ: विवरीतोसि थेरा, मो भणनि- मते अण्णो दिट्ठो, ताहे विवादे सा भणति-अहं अप्पाणं सोहेमि, एवं करेहि, ताहे पहाता जसपर बापत्यकालगता, जो कारी सो लग्गति अंतरंडेण वोलेंतओ, अकारी मुच्चति, सा पहाविता, ताहे सो पिसायरूवं काऊणं साडएणं गेण्हति, घूणोताहे सो तत्थ जक्खं मणनि- जो मम मातापीनीहिं दिणल्लओ तं च पिसायं मोतूण जदि अण्णं जाणामि तो मे तुम जाणसित्ति, उपापाजक्खो विलक्खो चितेति-पेच्छह जारिसाणि मंतेति, ऐयपि वैचितो णाए, नन्थि सतित्तणं खु धुत्तीए. जाब चिंतेति ताव सा सरिडित्ति निष्फिडिता, नाहे थेरो मन्त्रेण लोगेण हीलितो, तस्स ताए अद्धितीय निदा नट्ठा, ताहे रणो कण्णं गतं, ताहे रण्णा अंतेपुरपालओ कतो, आभिमरकं च हन्थिरपणं वासघरम्म हेट्ठा वह अच्छति, देवी इस्थिठेण आसत्तिया, नवार रतिं हन्थिणा हत्यो गवक्खेण पमारिओ, सा उतारिता, पुणरवि पभाने पडिविलैया, एवं वच्चति, अण्णता चिरं जातंति इत्थिमेंठेण इस्थिसंकलाए आहता, सा भणनि-मो एग्गिओ नारिमओ धेरो न मुयति, मा रूसह, तं थेरो पेच्छति, सो चितेति-जदि एताओवि किन्नु ताओ अतिमदिकाओत्ति, एवं नितो मुत्तो, पमाते लोगो सम्बो उडितो, सो न उडेति, रण्णो सिट, राया मणति-सुवत, मत्समे दिवसे । उहितो, रण्णा पुच्छितो, कहिन, जहा एगा देवीण जाणामि कतरावि, एवं संववहरति, ताहे रण्णा भिंडमतो हत्थी कारितो, सवाओ अंतेपुरियाओ मणिनाओ- एतम्स अच्चणिय करेत्ता ओलंडेह, सन्वाहिं ओलंडीओ, सा णेच्छति, मणति-अहं चीहे. |मि, किं च-शकटं पञ्चहस्तेन, दशहस्तेन शृंगिणम् । हस्तिनं शनहस्तेन, देशत्यागेन दुर्जनम् ॥ 1 ॥ ताहे रण्णा उप्पलनालन आहता, मुच्छिता किल पडिना, नाइ मे उगतं जहा एमा कारिचि, मणिता य-मत्तगयमारुमतिया, मंडमयस्स गयम्स भायसी । हमुच्छिय उप्पलाहना, नन्थ न मुच्छति संकलाहता ॥ 1 ॥ पुट्ठी से जोइया, जाव संकलप्पहारो दिट्ठो, ताहे रण्णा हत्थी मेंठो Page #463 -------------------------------------------------------------------------- ________________ +91- ** श्री 18साय तिष्णिवि छिणकहए विलहताणि, मेंठो मणितो-पाडेहि हत्यि, दोहिं पासेहि बेलयग्गाहा ठिता, जाव एगो पादो आगासे जनुकंपायों I मेंठः आवश्यक कतो, जणो मणनि- किं एम निरिओ जागति', एताणि मारेतवाणि, तहावि राया रोसं न मुयति, सतो दो पादा आगासे, चूर्णी सतियवाराए तिणि आगासे, एगेण ठितो, नाहे लोगेण अक्कंदो कतो, भणितो- किं एतं रतणं विणासेह , ताहे रण्णो चिन उपोद्घात ओमलित, मणिनो-तरमि हन्थि नियन, मणति-जदि अभय देसि !, दिण्णं, तेण असेण नियत्तिओ, जद्दा ममित्ता च्ले। नियुक्ती । ठितो, ताणि उत्तारिना णिन्धिमताणि कनाणि । एगन्य पञ्चन्तगामे सुण्णघरे ठिताणि, तत्थ य रनिं गामेल्लयपरद्धो चोरो ॥ 464 ॥ मुण्णघरं अतिगतो, नेहि मणितं वदेउं अन्लामो, मा कोइ पविसतु, गोमे पेच्छामो, सोवि चोरो लो तो किहवि तीसे दुक्को, तीए का-12 सो वेदिओ, सो दुक्को पुलितो- को मि तुम , चोरोऽहं, तीए मणितो- तुम मम पती होहि, एनं माहामो जहा चोगेनि , वेहि पमाते मिठो गहिनो, एनाए उपहोनि । विचढंतो मूले भिष्णो । | तेण सम सा बच्चनि जाव अंतग नदी, ताहे सा तेण मणिता-पत्थ सरत्थंचे अच्छ जाब अहं एताणि वत्थाणि आमरणाणि य उत्तारेमि, सो गलो, उत्तिष्णो पधावितो, सा मणति- पुण्णा नदी दीसति कायपेज्जा, सव्वं पियाभंडग तुजा हुन्थे । जहा तुम । पारमतीतुकामो, धुर्व तुम भंडग हैतुकामो ॥ 1 ॥ सो भणति-चिरमथुओ वालियसथुतेणं, मेल्लेवि नाव व अवेणं । जाणेप्पि नं प्रकृतिस्वमार्च, पण्णो मरो को तुह विस्ससज्जा ॥shaa सा मणति-कहि जासि , सो भणति-जहा सो मरावितो एवं ममंपिका कहिं वि भाराबहिसि । इतरो तस्य विदो उदगं मग्गति, तत्थ एगो सडो भणति-जदि नमोक्कार करेसि ता ते देमि, सो उदगस्स bar3A गदो, जाव तंमि एते चैव नमोक्कार करेन्तो कालगतो, वाणमन्तरी जातो, सो य सडो आरक्खियपुरिसेहिं गहितो, सो। PM ** Page #464 -------------------------------------------------------------------------- ________________ / ओहिं पौंजति जाय पेनिसर्गरंग है गाई वार, ना सिविविधा ओएति । तं च सरत्यवमने पेच्छति, ताहे से घिणा बालतपनि आवश्यक उप्पण्णा, सियालरुवं विउविना मंसपेमीहत्थगता उदगतीरेण वोलेति जाव मच्छर्य पेच्छति, ते मंसपेसि मोतुं तस्स मच्छस्स पघा । इन्द्रनागः । 5 विवो, वपि सेणेण हरित, मच्छोचि जलं अतिगतो, ताहे सियालो झायति, तीए मणितं-मंसपेसि परिचज्ज, मच्छ पत्थेसि जचुका उपाया। दुक्को मच्छं च ममं च, कलुणं झायसि कोल्हुका ॥ 1 ॥ तेण भष्णति-पत्तपुडिपरिच्छष्णे, सरत्थंवे अपाउए । चुक्का पति च नियुक्ती जारं च, कलुणं झायसि बंधुकी । / 1 / / एवं भणिता विलिता जाता, ताहे सो सयं रूवं दसति, पण्णाविता मणिता-पव्वताहित्ति, 465 ॥ तेण सो राया नजिओ, तेण पडिबन्ना, सक्कारेण निक्खना, दियलोगं गता । एवं अकामनिज्जराए मेंठस्स ॥ बालतवेणं जिण्णपुरं नगर, सहिघरं मारिए उच्छादित, वत्थ इंदनागो दारओ, सो कुहिओ गिलाणो पाणिय मग्मति जाव 18| सन्चाणि मताणि पेन्छति, बागप लोगेण कटियाहिं घट्टिन, ताहे पुग लिहिण निग्गतो, ताहे नगरे कप्परेण मिक्खं हिंडा, एवं लोगो देति सुतपुच्चोति, संवद्धनि, लोगो मे अणुकंपाए देति । अण्णदा रायगिहाओ वाणियो एति, सो य वाणियो रायगिई जानितुकामो नगरे घोमावेति, तेण तं घोसणतं सुन, ताहे तण सत्थेण समं पस्थिनो, तस्य तेण सत्थे कूरो लदो, सो जिमितो, वितिते दिवसे न जीरनि, ताहे अच्छति, तं तं सेट्ठी पेच्छति, उक्वास करेतित्ति जाणिएल्लओ, सो य अन्वत्तलिंगी, वितियदिवसे ॥ हिंडंतस्स सेट्ठिणा चहुं निद्धं च दिग्नं, मो तेण दुवे दिवमा अजिण्णएण अच्छति, मेट्ठी जाणति-एम छटुण्णकालिओ, तस्स अत्या जाता, ततियदिवसे हिंडता मत्यवाहेण महावितो-कीम मे कल्लं नागतो, तुण्णिको अच्छति, जाणति-छ? कतेल्लयं, ताहे से IFI पहाणं निद्धं च दिष्णं, नेणवि अण्णे दो दिवसे अमछावितो, पच्छा लोमोऽवि पणतो, अण्णस्स निर्मतन्तस्मविण गेण्डनि, अण्णे |X 118 Page #465 -------------------------------------------------------------------------- ________________ उपोद्घात नियुक्त ॥ 46 ॥ | मणंति-एगपिंडो सो, नेण य त अड्डापर्य लदेलयं, वाणियएण भणति-मा अण्णस्स स्वर्ण गण्हेज्जासि जाव नगरं गमति, नगर दानेन' सता, तेण से निराघरे मट्टो कनो, नाहे सीस मुंडेति कासायाणि य करेति, ताहे सो विस्खातो जातो, ताहे तस्मवि णेच्छति, ताहे सम्याचे जदिवसं पारणयं तद्दिवस लोगो नीति, सो पडिच्छति, ताहे अतिगतपिन जाणंति, ताहे लोगेण जाणणानिमितं मेरी कता, जो देति । तपुष्पः । सोतालेति, ताहे कोगेऽतिपविसति, एवंकालो बच्चति । सामी य समोसढो, ताहे साह संदिसावेन्ता मणिता-बहुत अच्छा, अणेसणा, तमि जिमिते माणिता-उत्तरह, गोतमो य मणितो मर्म बयण मणिज्जासि-मो अणेगपिडिता! एगपिडिओतं दमिच्छति, वाहे गोतमेण भणितो, रुट्ठी मणति-तुम्मे अणेगपिंडसताणि सुबह, अईच एगस्थ भुंजामि, तो अहं चेव एगपिडिओ, सहसंतरे । | उपसंतो चिंतेति-न एते मुमं वदनि, किह होज्जा !, जाव लद्धा सुती, होमि अणेगपिंडिओ, जदिवसं मम पारणगं तदिवस अणे-14 | गाणि पिंडसताणि कीरति, एते पुण अकारितं एग संजनि, तं सच्च मणंतित्ति चिन्तन्तेण जाती सरिया, पत्तेययुद्धो जातो, अजा-IN । यर्ण मासइ ! 'इंदनागेण अरहता इतं, सिद्धो य, एवं सेण बालतवेण सामाइयं लद्धं । दाणेण लद्धं, जथा एगाए वच्छवालियाए पुत्तो, लोगेण उस्सवे पायसो उस्खडितो, तत्व आसण्णपुरे दारगरूवाणि, पायस जेमिन्ताणि दारगरूवाणि पामति, ताहे मातरं वडति-ममवि पायर्स देहि, ताहे नस्थित्ति सा अद्धितीए परुण्या, ताओ सबज्जियाओ पुच्छति, निबंधे कहिनं, नाहे अणुकंपाय अण्णाएवि 2 आणितं दुख सालि तंदुला य, ताहे मेरीए पायसो रद्धो, सोय पहवितो थाल च से घतमहुमंजुत्तस्स भरित, सो ताव उपडितो, साहू यमासक्खमणी जागतो, जाव थेरी अंतो वाउला ताव वेगवि धम्मावि मे होतुत्ति ताहे तिभागो दियो, पुणोऽवि चिन्तित-अवि थोत्र, विनितु तिमागो दिण्णो, पुणोवि चिंतेति-एत्य अपि Page #466 -------------------------------------------------------------------------- ________________ ...... ... . - - - - - - IST श्री 44 दानेन सम्पन्वे कृतपुण्यः ंन जाति अम्बक्वलगमादि, ताहे ततिओ निमागो दिण्णो, ताहे तेण दधसुद्धेण आलावओ, ताहे माता से जाणति-जिमिती, पुण । रवि भणितं, ताडे तेण अनीव रंकत्तणण पोट्ट भरितं, ताहे रति विसतियाए मओ, देवलोगं गतो, चुतो रायगिहे पहाणस्स घणावआवश्यक । हनामस्स पुत्तो भद्दाए जातो, लोगो य गम्भगए मण्णति-कतपुण्यो जीवो जो एत्थं उनवणो, जातो कतनामतो चेव कतपुण्णउत्ति उपोषात नाम, संदिओ, कलाओ गहिनाओ. परिणीनं, माताए वर्षसिएहि य गणियाघर नीतो, चारसहिं वरिसेहिं निर्ण कुलं कर्त, सोवि नियुक्ती न निम्गच्छति, ताणि मताणि, भज्जा मे आभरणगाणि महस्स च चरिमदिवसे पेसेति, गणियामाताए जाते-णिस्सारो जातोत्ति, ताई ताणि य अण्णं च महस्सं विसज्जितं, गणियामातारा मष्णवि-एस निच्छुम्मतु, सा निच्छति, ताहे तीमे चोरिपाए नीणिओ. ॥ 467 ॥ मणितो-जह घरं सज्जिज्जति ओसर, मो ओतिष्णो चाहिं अच्छति, वाहेदासीप भणति-निच्छढोवि अच्छसि', ताहे नियमधरं गतो, 4. मज्जा से ससंभमेण उद्विता, नाहे म कहितं, ताहे मागेणं अप्फुष्णो मण्णइ-अस्थि किंचि जा अण्णहिं जातिता पवसामि, ताहे । जाणि आमरणाणि गणियामानुष यजं महस कप्पासमुलं दिण्णेल्लयं तं मे दरिसितं, मत्थो य तद्दिवसं उच्चलितासतो, सो तेण । सत्येण समं ताणि गहाय पन्थिनो, पाहि देउलियाए खट्टे पाडेनूण कुत्यो । अण्णस्स वाणियस्स माताए सुतै, जहा तव पुत्तो वहणे । मिण्णे मओ, तं एनम्स दब दिण, मणितो-मा कासति कहेज्जासिति, ताए चितिर्य-मा अत्यो अपुताए राउलं पविसिहिति, ताहे रति एन्थं एति-जा कचि अणाहं पवेसेमि, ताहे ते पासति, पडिबोहेता पवेसितो, ताहे घरं नेतूण रोवति-चिरनडगोचि पुत्ता, सुण्हाणं च चतुण्डं ताणं कथेति-एम देवरओ मे चिरनहओ, ताओ सस्स लाइताओ, तत्थवि य बारस परिमाणि, तत्प एकेकाए चत्तारि पंच चेडरूवाणि जाताणि, थेरीए मणिनं एताहे निच्छुम्मतु, ताओ न तरति उव्वरितुं, ताहि संपलं मोदगा कता, 467 ॥ ब्लकन Page #467 -------------------------------------------------------------------------- ________________ आवश्यक चूर्णो उपोद्घात निर्युक्ती ॥468॥ अंतो अणघेवाण स्तणाण मरिता, बरं मे एवं होतं, ताहे वियर्ड पातेत्ता ताए चैत्र देउलिताए ओसीसए संबलं ठवेता पडिगता, सो सीतलपण वाण संबुद्धो, प्रभातं च सोऽवि य सत्यो तदिवस आगतो, एयाएवि गवेस पत्थविओ, ताहे उद्ववेत्ता घरं आणितो, मज्जा से संगमेण उडिता, संचलं गहितं, पचिट्टा अभंगादणि कीरति, पुनो य से नदा गुम्बिणीए जातओ, सो एकारमवरिसो लेहसालार आगतो रोवति देहि क्रूरं माऽहं हंमीहामि, ताए से तत्तो मोदओ दिष्णो, सो तं खातंतो निग्गतो, तं रयणं पेच्छति, लेहिच्चएहिं दिलं, तेहिं पूविनस्स दिष्णं दिवस 2 पूयलियाओ देहिनि, इमोऽवि जिमितो, मोदए मिंदति, तेण दिडाणि, भणनिकभरण छूढाणि, तेहि रतणेहिं तहेव पवित्थरिओ । / सेवणतो व गंधहत्थी नदीए तंतुरण गहिओ, राया अद्दण्णो, अमओ भणतिजदि जलकंतो अन्थि तो नवरि मुच्चनि, सो राउले अतिषहूगतेण रतणाणं चिरेण लब्भतित्ति, ताहे पडहओ निष्फेडिओ-जो जलर्कतं देति तस्स राया अर्द्ध ग्ज्जस्स तं न देति, ताहे पूत्रिएण गीणिओ, उदगं पणासितं, तंतुओं जाणेति जहा अहं धलं नीतो, हे को, सो गया निको, ताहे पूत्रिओ पुच्छितो -कतो एस तुझं 1, निबंध सिहं कतपुष्णगपुत्रेण दिष्णोति, राया तुट्ठो भगति कत्ती अण्णस्म होडितिनि 1, ताहे रण्णा से सहावेसा धृता दिण्णा, दिष्णो बिसओ य, ताहे भोगे झुंजति, पच्छा गणियात्रि आगता, सा उबर्3इता भणति अहं एच्चिरं कालं तुज्झच्चएण अच्छिता, एस वेणी मेवि बद्धेशिया, मए य सब्वबेतालीओ तुज्झच्चएण गरेमाचिताओ, नवरि एत्थ सि दिडो, ताहे अभयं मणति एत्य मम नगरे चचारि महिलाओ, तं च अहं न जाणामि, ताहे चितियं घरं कतं, लेप्पगजक्लो य कतपुष्णगसरिसो कतो, तस्म अच्चणिता घोसाविता, दो य दाराणि कताणिएगेणं पवेसो एगेणं निष्फेडो, ताहे अभत्र कतपुण्णओ य एत्थ दारम्मासे आसणवरगता अच्छंति, ताहे कोती आणत्ता, पडि दाने कृतपुण्यः विनये पुष्यशाल: ॥468॥ Page #468 -------------------------------------------------------------------------- ________________ उपोद्घात ंमापवेसा अच्चणित करेह, नगरे घोमिन-मश्वमहिलाहिं मडिक्करूवाहिं एतव, ताहे लोगो एनि, ताओषि आगताओ, ताहे ताणि दाने कृतजावश्यक चेडरूवाणि तस्स बप्पोति उच्छंगे निविमंति, एवं नाताओ, ताहे अभएण थेरी अबाडिता, ताओवि आणावाओ, पच्छा जहासुई पुण्यः घूर्णी । मोगे मुंजति । एवं सो विपुलभोगममण्णागतो, बदमाणसामी नत्थ आगतो, समोसरणं, ताहे कतपुण्णओ भद्द्वारगं पुच्छति-मम ॥ विनये संपची विपनी किं कारणं ?, भगवना कहित-पायमदाणं, संवेगेण पवैतो । एवं दाणेणवि बोही होज्जा। पुण्यशाला । नियुक्ती विणएण जहा मगहाए गोबरगामा, तत्थ पुष्फमालो माहावती, भद्दा मारिया, पुत्तो जातो, नाम च से पुष्फसालसुतोत्ति, ॥ 469 ॥ | सो मातापितरं पुच्छति को धम्मो ?, तेहि मणित-मातापितरं सुस्मूसितम्ब-दोच्चत्र देवताणि माता या पिता य जीवलोगमि । तत्ववि पिता विसिट्ठो जस्स बसे बट्टनी माना ॥ 1 ॥ ताहे सो ताण पदे मुहयोवणादि विभासा, देवताणि जहा मुस्सूसति । अण्णदा सत्य गाममोइओ आगतो, ताणि संभंताणि तस्स पाहुण्णं करेंति, ताहे सो चिंतेति-एताणवि एस देवत, एतं पूजेमि तो घम्मो । होहिति, तस्स सुम्मूमं पकतो, अण्णदा नम्स मोइतो, नस्सवि अण्णो जाव सेणिपरायाणं ओलग्गिउमारद्धो, नत्थ सामी समोसढो, सेणियो इड्डीए निग्गओ, मामि वंदनि, इतरो सामि भणति-अहं तुझं ओलम्गामि, सामिणा मणितो-अहं खुरतहरणपडिमाहमाताए ओलग्गिज्जामि, नाण सुणणाए स्ण्बुद्धो। एवं विणएणं । / / 4 ॥ विभंगेण ॥ विभंगेण जहा तेणं कालेणं तेणं समएणं हन्थिणापुरं नाम नगरं, तत्थ सिवे नामं राया महता. वण्णओ, दतम्स धारिणी नाम देवी, मित्रभद्दे नाम पुत्ते होन्था, नते णं तस्स सिवस्म रण्णो अण्णदा कदाइ पुश्वरचावरत्तकालसमयसि रज्जधुरं RESS Page #469 -------------------------------------------------------------------------- ________________ शिव चितमाणस्स अयमेनारूवे जाय समुपज्जिन्या-अन्थि ना में पुरापोराणाणं सुचिण्णाण सुप्परकताण सुभाणं कल्लाणाणं कडाणं ॥ विमंगे आवश्यक कम्माण कल्लाणे फलामेये जण्णं हिरमाण वडामि मुवण्णणं वडामि जाव संतसारसावतेज्जेणं अतीच अतीव अभिवद्वामि, तं किष्णर गुणा अहं पुरापोराणाणं मुचिण्णाणं जाव कडाणं क्रम्माणं एगतसोक्खतं उवेहमाणे विहरामि', तंजाव ताव अहं हिरण्मेणं वडामि तं राजर्षिः नियुक्ती बाचेव जाव अभिवामि जावं च में सामन्तरायाणोवि वसे बटुंति तात्र ता में सयं कल्लं पादु जाव जलते सुबहुलोहकडाहिकईच्छु-18 | यं सपि य ताबस मंडयं घडावना मिवभई कुमारं रज्जे ठवेत्ता तं तावसभंडगं गहाय जे इमे गंगाकूला वाणपत्था तावमा भवति, ॥470110-होतिया गोत्तिया जथा उपचाउण जाय कट्ठमोल्लियंपिर अप्पाणं करेमाणा विहरंति, तत्य जे ते दिमापोक्खिया ताबसा तेसि अंतिय मुंडे भवित्ता दिमापाक्वियनावसनाए पब्वैत्तए, पवतिएवि यणं समाणे अयमेतारूवे अमिग्गइं अमिगिहिस्सामिकप्पति मे जावजीचाए छटुंछट्टणं अनिक्वित्तण दिमाचक्कवालएणं तवोकम्मणं उ चाहाओ पगिज्ञिय 2 सूराभिमुहस्स । जाब वितरित्तपत्तिकटु एवं मपहेनि संपेहेना कालं जाय घडावेत्ता सोभणांस तिहिकरणदिवसनक्सत्तमुहुचीस विपुलं असणं 4 | उवक्खडावेति 2 मित्तणाइ जाव खनिए य आमतेति 2 कनबलिकम्मे जाव सरकारति संभाणात जाब आधुच्छित्ता भंडगं गहाय दिसापोक्खियतावमुत्ताए पन्चइए जाव ने चेव अभिग्गई मेहति 2 par3हमं छट्ठरसमणउवसंपज्जिताणं विहरति, तते थे पारणसि आतापणभूमिओ पच्चोरुमनि 2त्ता वाकलवन्धनियत्ये जेणेव सए उडए तेणेव उवागच्छति, किढिणसंकाइयं गेहति ॥ 70ल्ल् मेण्हेता पुरस्थिमं दिसि पोक्खेनि, पोक्वेता पुरस्थिमाए दिसाए सोमो मद्दाराया पत्याणपत्थितं अमिरक्खतु सिर्व रायरिनि अभि02, जाणि य तस्थ कंदाणि य मृलाणि य तयाणि य पचाणि य जाब हरिताणि य अणुजाणतुतिक1 पुरस्थिमं दिसं XNX Page #470 -------------------------------------------------------------------------- ________________ OMOMOM / . चूणों Sex पसरति 2 कंदादीणि मेण्हति 2 किढिणमंकाइयं करेति, करेसा दन्मे य कसे य समिहाओ य पत्तामोर्य प गेम्हति, सर्व है विमंगे जावश्यक उडययं उवागच्छति, उवागच्छेत्ता बलि उद्देति, उबलेवणसम्मज्जणं करेति, करेत्ता दम्मकलमहत्थगते गंगाए उवागच्छति, शिव. | जलमज्जणं करोति, आयते चोक्ये मुतिभृते देवनापिनिकतकज्जे सदरमकलसहन्थमते उडयं उवागच्छनि, दम्भेहि य कुसेटिस राजर्षिः उपोद्घात |य वालुयाए य वेदि रणति, परएणं अरणिं मथेति अग्गि पाडेति समिहाकट्ठाई पक्खिपति अरिंग उज्जालेनि अग्गिस्स नियुक्तो दाहिणे पासे मत्तंगाई समादधे, taM0-मकई वक्फलं ठाणं मध्याभहं कमंडलु दंडदारं तवप्पाणं, अह ताई ममितो समादधे मधूण य ॥ 471 ॥ पतेण य तंदुलेहि य अग्गि हुणति चळं साहति बलि विस्मदेवं करोति अतिहिपूयं करेति, ततो पच्छा अप्पणा आहारेति । ततो दोच्चं छहक्खमणं, एवं जथा पढम, नवरं दाहिणं दिसि पोखति, जमे राया, सेमं तं चेव । एवं तच्च, दिसा पच्छिमा राया । वरुणो । चउत्थं उसरा दिसा वसमणी महाराया । नतेणं तम्स मिवस्स रायरिसिम्म छद्वंलडेणं अणिक्वित्तेणे दिसाचक्कवालएण तवोकमेणं जाव आयावमाणम्म पगतिमहत्ताए जाब विणीतताए अण्णया कदायी तदावरणिज्जाण कम्माणं खओवसमेणं ईहा वहमरंगणगवसणं करमाणस्स विभंग नाम अण्णाणे समुप्पण्णे, से ण नेणं पासनि अस्सि लोए सत्त दीवे सत्त समुदे, तेण परं न 6) जाणति, तते गं मे रायरिमी हन्थिणापुरे णगरे सिंघाडगतिय आव पहेसु अण्णमण्णस्स एवं आइन्सह-एवं खलु देवाणुपिया! है अस्सि लोए सन दीवा सन ममुद्दा, तण परं दीवा य मागरा य वोच्छिष्णा, ततेण बहुजणो अण्णमयस्स एवं आतिषस्थति- एवं ॥ 72 ॥ 4खलत चेव जाव तेण परं वोच्छिण्णा, मेकहमतं मण्णे एव्ण्'| तणं कालेण वेगं समएणं मामी गमामढो, जाय परिमा पडिगता, तेणं कालेण तेण समरण गोतमो जाव अडमाणो बहुजगम Page #471 -------------------------------------------------------------------------- ________________ श्री । आवश्यक चूणा विमंगे0 शिवशि नियुक्ती ॥ 472॥ G सई निसामनि, तं चेब, नने गा गीतमे जातसङ्के भगवतमाह-मे कहमेतं भैते ?, भगवानाह-एवं खलु गोतमा ! तस्स सिबम्म सव्वं माणितव्वं जाच तं मिन्छा, अहं प्रण गोनमा । एवमाइक्वामि-जंबुद्दीवादीया दीपा लवणादीया समुद्दा, मंठाणनो एगविधे, वित्थारतो अणेगविधविहाणी दगुणा दुगुणं par3अप्पाएमाणे 2 एवं जहा जीवाभिगमे जाव सयंभुरमणपज्जवमाणा अस्मि तिरियलोके असंखेज्जा दीवसमुहा ममणाउमो !, तते ण से परिमा एयमढे सोच्चा हट्ठा भगवं वंदति जाब पडिगता । तते गं बहुजणो अण्णमण्णस्य एवं आइक्वनि-जधाइ मन्वं माणितच्वं जाव समणाउसो, ततणं से सिवे एतमट्ठ निमामिला मुंकिने जाव कलुसमा- वण यावि होत्या, नण विमग विम्याद परिवरिने, ततेणं तस्स अब्भत्थिए समुप्पज्जिया-एवं खलु समणे भगवं जाच इह महसंबवणे उजाणे विहरति. तं गच्छामि गं मामि चंदामि पज्जुवामामि, एतं णे इहमचे परभवे य जाच मविस्सनिनिकटु जार सर्व मंडोवगरणं गहाय जेणेव भगवं तणेव उवागन्छति, तिम्बुनो वंदति, दिसा नच्चासणे जाव पंजलिकडे पज्जुवामति, तनणं मगवता धम्म कहिने ततणं मिव धम्म मोच्चा जहा बंदओ उत्तरपुरस्थिमं जाव ते सव्वं एडेति,सयमेव पंचमुट्ठिय लोय करेति, एवं जहा उसभदत्तो नहेव पञ्चतिओ, तहेब एक्कारम अंगाई अधिज्जति, तहेव जाव सब्बदुक्खप्पहोणे । एवं विमंगण मच्चम्स लामो । संजोगेणं वियोगेण लंभा हाज्जा । जथा दो महुराओ, तत्थ उत्तराओ वाणियओ दक्खिणं गओ, तत्थवि तन्प्रतिमो । | वाणियओ, तेण से पाहुणयं कनं, ताहे ने निरंतरमिना जाता, अम्हं घिरतरा पीती होहिति जदि अम्हं पुनो धृता व. जाति तो संजोग करेस्सामो, ताहे दक्षिणेणं उत्तरम्स धृता वरिता, तेण दिग्णा, चालाणि, एत्यंतरे दक्षिणमहुरी वाणियो पतो, पुत्तो मे नंमि ठाणे टिनो, अण्णदा मो हानि, चौहिसि मोवष्णिता कलमा, वाण चाहिं रुप्पमना ताण बाहिं तबिना ताण 472 ॥ Page #472 -------------------------------------------------------------------------- ________________ बाहिं मडियामया, अण्णदा हारिटी प्रयिता, ताप भाग दिसाए मोदगिलो कलसो आगासेण नट्ठो, एवं चउदिसिपि, एवं संयोग थी सवे पट्ठाओ, उद्वितस्स हाणपीढमधि गहु~, तस्म अद्विनी जाता, नाडाज्जाओ पारिताओ बाव परं पविट्ठो, नाहे उवढवितो मोग्-वियोग्यो। आवश्यक विधी, ताहे सावणियरुप्पमताणि ग्याणि, एकक भायणं नासितुमारखं, ताहे सो ते णासत्तए पेच्छति, जाबि म मूलपाती माधुरी उपरोधात * सावि से णामितुमाग्दा, ताहे नेण गहिना, तं हत्येण गहित तत्तियं लम्ग, सेसं नई, ताहे सिरिघरं मनो जोएति जाव मोवि रीनियुक्तौ 4 को, जपि निधाणपौन नपि नहु~, जंपि आमरणं संपि नत्यि, जंपि वडिपउत्तं तेवि मणति- तुम न जाणामो, जोवि मो दासी दिदामवग्गो संवि से गट्ठा, ताहे नितेर्3a-पच्चैयामि, धम्मघोसाणं अंत पच्चैतो, सामाइयमादीणि एकारस अंगाणि अघीयाणि, 1॥47shaatenn खंडेण हत्थगएण कोतुहलेणं जदि पचिछज्जामि विहरतो उत्तरमहुरं गजओ, ताणिवि तस्स रयणाणि ससुरुकुल गयाणि. ते य । कलसा, ताहे सो माधुरो उवगिज्जतो मज्जति जाव ने आगता कलसा, ताहे सो तेहिं घेव पमज्जितो, ताहे मोयणवेलाए तं लामोयणमंडगं उबट्टविनं, जहापरिवाडीय ठित, सावि साधु ते घर पचिट्ठो, तस्स सत्याहस्स धृता पढमजोवणे बढमाणी वीयणर्ग । गहाय अच्छति, ताहे सो साध्वी भायणभंडग पच्छानि, सत्यवाहेण से भिक्खं नीणाचितं, महिलेवि अच्छति, ताहे सत्याही 6 मणति- किं मगवंएतं चेड पलोण्ड ?, ताह सो भणनि नन्थि ममं चेडीय पयोयणं, मंडग पलोएमि, ताहे पुच्छति- कनो एतस्स । तुज्ञ आगमो ?, सो भणनि- प्रज्जगपज्जगागतं, तेण भणित- सम्भावं साहह, तेण भणित- मर्म हातंतस्स एवं चेव हातविधी * ॥ 47 ॥ उवाहिता, एवं सञ्चाणिवि, जमणवेलाए मोयणविधी जाब मिरिषराआण मरिताणि, निक्खेवाणिवि दिवाणि, अदिपृष्वा य धारणया नाणेत्ता देंनि, नाहे सो भणति-एतं मव्वं मम आसी, किन्थ , ताहे कद्देति सो पहाणादी, जदिन पचियसि तो इमं पादोखंड Page #473 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णी उपोमात निर्युक्तौ ॥ 474 ॥ पेच्छ जाव ढोइनं, चडसि लग्गं पितुगो य नामं साहति, ताहे नातं एस सो जामातुओ, ताहे सो उता अवतास्तु परुष्णो, पच्छा मणति एवं सव्वं तदवत्थं अच्छति, अच्छह, एसा तव पुष्वदिण्णा चेडी, सो मणति-पुरिसो वा पूव्वं काममांगे विप्यजइति, कामभोगा वा पुर्व पुरिमं विप्पजहंति, ताहे सो संवेगमावण्णो, मर्मपि एमेव विष्पजहिम्मति ?, ताहे सो विष्पजहितो, एवं ते संजोगचिप्पयोगंण । बसणेणवि होज्जा, दो भाउगा सगण बच्चेति, एगा य यमलुंडी सगडवज्जए लोलति, महल्लेण मणित- उध्वत्नेहि मंडीं, इतरेण वाडिया मंडी, सामण्णी मृणति, ताहे चक्केण लिष्णा मता इत्थी जाता इत्थिणापुरे नगरे, सो महत्तरजो पुब्विं मरिता तसे पोट्टे आयाटो, पुछे जातो. हड्डा, इतरोवि मतां, तीए चेव पोट्टे आताओ, जं चैव उत्रवण्णो तं चैव सा चिंतेति सिले व हाविज्जामि, गमपाडणे ऽविण पडति, एवं सो जातो, ताहे ताते दासीहत्थे दिष्णो. जहा छड्डेह, उच्छाइओ, पाडतो, एसो सेड्डिणा णीणिज्जतो दिट्ठो, तार मे सिहं, तत्थ तेण अण्णाए दासीए दिण्णो, सो तत्थ संवकृति, तत्थ महलस्स नामं रायललियोनि, इतरस्स गंगदतो, सो महल्लो जं किंचि लमति तसो तस्सवि देति, तामे पूर्ण अणिडो, जहिष्णं पेच्छति तर्हि कट्टेण वा पत्थरेण वा आइणति, पच्छा अष्णदा इंदमहो जातो. ताहे पिता से भणति जाणेह से अप्पसारितं भुजिहिति, ताहे सो आणिओ, तेर्ण आर्सदगस्स हेडा कतो, ओहाडियओ जेमाविज्जति, ताहे किहवि दिडो, दाहे गहाय कहिऊणं वाहिं चंदणियाए पषिको, ताहे सोव्हाणे रोवयति । एत्यंतरा साधू समुदाणस्स अतिगतो, ताई सो पुच्छति-ममवं । अस्थि पुतो मानुषार अशिट्टो भवति ?, हन्ता भवति, किह पुण ?, ताहे भणति दृष्ट्वा वर्धते क्रोधः स्नेहम परिहीयते । स विज्ञेयो मनुष्पेण, एष मे पूर्ववैरिकः ॥ 1 ॥ Bhai व्यसने गंगदनः ॥ 474 ॥ Page #474 -------------------------------------------------------------------------- ________________ नियुक्ती[ सामाइयं lar3a ॥ परप्वा वर्धते स्नेहः, क्रोधश्च परिहीयने । स विडयो मनुष्येण, एष मे पूर्वाधवः ॥ 2 ॥ ताहे सो मणति-मग ! एक पला- व्यसनेन वेषी, पादति विसज्जितो, नाहे सो पम्बावितो, तेसि आयरियाण य पासे मायावि से गेहेण पश्चाइतो, ते साधू इरियासमिता सामायिक पूणो अणिस्मितं तवं करेंति, ताहे मो नत्थ निदाणं करेति-जदि अत्वि इमस्स फल तो आगमेस्साण जणनपणाणंदणो भवामि, निदाणे । लामे NATA करेति, घोरं च तवं करेति, नाहे कालगता देवलोकं गतो, नुनो वसुदेवपुचो वासुदेवो जातो, इतरोऽवि बलदेवो, एवं तेण वसणेणं । गंगदचः उत्सबेना मीराः ॥ 47 ॥ उस्सवे जहा पञ्चनियाणि आभीराणि, नाणि माहण पामे धम्म मुणेति, साहे देवलोगे वष्णेति, एवं तेसिं अस्थि तमि मे है सुद्धिआ, अण्णदा काई इंदमह वा अण्णम्मि वा उम्सवे नाणि णगरिं गताणि, जारिसा चारवती, तत्थ लोग पेच्छति मंडियपसाहियट सुगंधविचित्तणेवन्य, ताणि तं दट्टण मणति-एवं एम देवलोमो जो सो तदा साहहिं वण्णितो, एताहे जदि बच्चामो तो सुंदरतरं । करमो जा अम्हेवि देवलोगे उबवज्जामो. ताहे ताणि गताणि साईति तेसिं साणं-जो तुम्मेहिं अम्हे कहितो देवलोको अम्हेहि है। पञ्चपख दिडो, ताई ते भणति-न तारिसो देवलोगो, अण्णारिसो, ततो अणतगुणो, ताहे ताणि अन्महियजतिहरिसाणि पब्वै। ताणि, एवं उस्सण सामाइपलंभा । / ॥ 475॥ इडित्ति, नेणं कालेणं तेर्ण ममाणं दमण्णपुरं नाम नगर होत्था रिद्वस्थिमियसमिदं मुदितजणुज्जाणजाणवदं आइण्णजणमणूस हलसतसहस्मयकद्वविकट्ठलट्टपण्णसमेतुमीमं कुक्कुडमंडेययगामगौलैक्खुजवसालिमालिणीयं गोमहिसगवेलकप्पभूतं आयारवन्त BREESEXX Page #475 -------------------------------------------------------------------------- ________________ दिशार्णभरः श्री चेतियजुवतीमंनिविट्ठबहुल उकाडिनपावगंठिभदयभैनकारखंडरक्खरहितं खमं निरुवद्दुतं सुमित्वं वसित्थसुहावासं अणेगकोडी- क्रया बावश्यक हुंबियाइणं निन्बुनमुह गंदणपणमणिभष्पकास उबिदविरलगारखाइयफलिहं चक्कगयामुसलमुसुंढिओरोहसतग्धिजमलक चूणा वाडघणदुप्पवेसं धणुकडिलवंकपागारपरिक्तित्तं कविसीसयवद्रइतसंठितचिरायमाणाट्टालबचरियदारगोपुरतोरणउण्णतसुविभत्तराकायमगं छेयायरियरयिनदढफलिहैंदकीले विवणिवणियसिप्पियाइण्णनिब्बुतसुहं सिंघाडयतियचौकचच्चरपणियावणविविहवेनियुक्ती सपरिमंडियं सुरम्म नरवनिपविण्णमहापहं अनेकनरतुग्यमनकुंजररहपहकरसीयसंदमाणियाइण्णजाणजुग्ग vimulnbnlionn॥476|| somitajala पंडरवरभवणसंणिवहिनं उत्ताणयनयणपेच्छणिज्ज पासादीयं दरिसणज्ज अभिरू पडिरूवं ॥ तस्म से दसण-M पुरम्म नगरम्म पहिया उसरधुनीयमे दिमागे दमण्णकडे नाम पचते होत्या, तुंगे गगणतलमणुलिहंतसिहरे नाणाविहरुक्ख। गुच्छगुम्मलतापल्लियपरिगते ईममिगमगरकोंचसारमचक्कागमयणसालकोइलकुलोवगीते अणेकतडकडगविसमौजारपवानपम्भारसिहरपौरे अमरगणदेवसंघविजाहगमेहुणसंविभिण्णे निचुष्णए दसण्णवरवीरपुरिसतेलोकनलबगस्साममे सुमगे पिघदसणे सुरुवे पासादीये । / तस्मण पव्वतस्म अदरसामने णंदणवणे णाम वणसंडे होत्या, से किण्हे किण्होमासे एवं नीले हरिने सीते 4 |नि जाब तिव्वे तिव्वोमासे किण्हे किण्हच्छाते घणकडितककडच्छाए रम्मे महामेइणिउरुवभुते सम्बउपपुष्फफलसमिद्धे रम्मे गंदणप्पगासे पासादीए । तत्थ णं पादवा मूलबंतो एवं कंद. खंद0 तया. मालप्यवालपत्नपुष्फफलबीयवंतो-मूले कंद संधे ल तया य ताले तथा पवाले य । पत्ते पुष्फे य फले बीये दसमे तु नातव्ये ॥ 1 ॥ अणुपुष्पमुजानगैलवट्टभावपरिणता एकसंधी Rell अणेगसाला अणेगमाहापसाहविडिमा अणेगनरवाममुप्पमारिताजागेजवणविउलपट्टसंधी पादीणपडिणायतसाला उदीणदादिग म Page #476 -------------------------------------------------------------------------- ________________ भी आवश्यक चूर्णी उपधात नियुक्ती 1180011 विच्छिष्णा ओणतणतणतविष्यवाहन ओलंबमाणसाहय्यमाहविडिमा अवायीजपत्ता अनुदीणपत्ता जच्छिहपत्ता अविरलपत्ता निन्द्रतजरठपंडपना नवहस्तिभितपता, मारधकारसम्मिरिया उवणिग्गततरुणिपसपल्लवकोमलकिसलत चलतौज्जल सुकुमालपवालसोभितवरंकुरग्यामिहरा नि कुसुमिता निच्च मोरिया निच्च लवैता निच्वं यवहता निकचं गोहिता निष्यं नमलिता निच्च जुवलिया निध्वं विणमिया नित्रं पणमिता निच्च कुसुमितमाइतलवैयथवश्यतगुलुइतगोच्छित जमलितजुवलितत्रिणामलपणमितसुविभत्तपिंडमंजविडंगयभरा सुकररहिण मदणमालकोइलमणोहरा रहतमत्तछप्पयकोरंटयभिंगारगकोष्णालजीवं जीवकनंदिमुहकविलपिंगलवखयकारंडकचक्कवा यकलहंससारम अणे गमौणगणमिणवितरितसद्दुष्णैतमधुरसरनादिता सुरंमा सपिडितदस्तिभमरमधुकरपयारिप रिलेन्न मत्तछप्पदकुसुमासवलोलमधुकरिगणगुमुगुमेन्तगुंजतदे समामा अभ्यंतर फफला बाहिरपनोष्ठकृष्णा निरोदया सादुफला अकंद्रया णाणाविहगुच्द्धगुम मंडवयरंमसोभितविचित्तसुहसेतुके बहुला वादीपोक्खरिणीदीहियासु य सुनिनेसितरंमजालघरमा पिंडिपणीहारिमं सुगंधिं सुहसुरभिमणहरं च महता गंधर्णि सुयंता अणेगसगडरह जानजुग्गमेलियेगिसीयसंमाणियैरिमादणा सुरंमा पामादीया दरिसणिज्जा अभिरूपा पडिरूवा ॥ तस्स णं वणसंडस्स बहुमजादेसभाए एत्थ नं मई एगे असोगवरपादपे होत्था, दुरोगतमूलकंदवठ्ठलसंटिन सिलिडूषणमसिणनिद्धनिष्वणसुजातनिरुषहओविद्धपवरखंधी अणेकनरपवरयज्यकुसुमभरसमोनमंतपनलवियालसाले सहकरिभमरगणगुमगुमाइत निलेंत उसस्तिरीय नाणासौणगण मनसुमधुरकन्णसुहपलेंतसह पौरे कुमकुमविमुद्धरुखले पासादीये दरिमणिज्जे अभिरूने पडिरूवे से णं असोगवरपादवे अहिं बहु तिलपहिलौसंहिं छनादहिं सिरीगहिं विष्णोहिं दहिवण्णेहिं लोधेहि पहिं चंदणेहिं अज्जु निम्वेहिं कुडएहिं कलंत्रे हि मयेर्दि दशार्णभद्रः ॥ 477 ॥ 475 Page #477 -------------------------------------------------------------------------- ________________ श्री पणमेहिं दालिमहि सालेहि नालहिं नमालेहि पियरहिं पियंगहि पारेवरहि रायरुक्खेहिं पंदिरुक्खेहिं सम्बतो समता संपरिक्खित्ते, आवश्यक ते तिलना जाव दिया कुसविकुसविमुद्धक्खमूला मूलवतो जाव बीयवंतो अणुपुव्वसुजातापलबढमावपरिणता सोमित- तदशाणमद्रा चूणा वरंकुरग्गहिरा निच्चं कुसुमिता जार वडेंमयम्गधरा सुनबरहिणमदणसालकोइल एवमादि जथा वणसंडपादवा जाव अभिरूवा । ते उपोद्यातला नियुक्ती नद्राण तिलया जाव नंदिरुक्ला अण्णाहि बहहिं पउमलताहिं नागलवाहि असोगलताहिं चंपयलताहिं चूतलयाहिं वणलताहिं वासं तियलताहिं अतिमुसयलताहिं कुंदलताहि मोमलताहिं सन्ततो समंना संपरिनिसताः दायो गौमलताओ जाव समं0 लताओ 478 निच्च कुसुमिनाओ जाव वडिमयधरीओ संपिडितदरिनभमरमधुकरीपहकरपरिलतमत्तछपदकुसुमासवलोलमहुकरिगणगुमगुमेन्तगु जतदेसभागाओ मंपिडियनिहारिमं जाच मुयंनीओ पासानीयाओ जाव पडिरूवाओतस्स णं असोगवरषादवस्म उवारं अट्ठमंगलगा पण्णता, तंजथा- सोधिय मिरिवच्छ नंदियावत्त वमाणय भद्दासण कलस मच्छ दप्पण सव्वरतणामया पासादीया जाव प्द्दिरूवा। तस्स णं असोगवरपादवम्म सारे बहवे किण्हचामरज्झया, एवं नीललोहितहालिहसुकिल्लचामरज्झया अच्छा सम्हा रुप्पववा। रामयदंडा जलयामलगंधिया मुरुवा । तस्स असोगवरपादवस उवरिं बहवे छत्तादिछत्ता पडागातिपडागाओ घंटाजुयला। चामरजुयला उप्पलहत्थया घउमहत्थया एवं कुमुयणलिणसुभगसोगंधियपुंडरीयहत्थया सतपत्तसहस्सपत्तहत्यया सवयणामया अच्छा जाव सौज्जोया पासादीया । तम्स णं असोगवरपादवस्स हेट्ठा एत्य ण महेगे पुढविसिलापडए पण्णते, ईसीखंघसमल्लीणे विक्खंसस्सेहसुप्पमाणे कण्हे अंजणयघणकुवलयहलधरकोसेज्जसरिसआकासकेसकज्जलकरकेतणईदनीलरिडगमसिकुसुमप्पगासे भिंग-N een जणमंगमेदरिद्वयनीलगुलियगवलातिरेगभमरनिकरत्रभूने जवुष्फल असणकसणबंधणनीलुप्पलपत्चनिगरमरगतसासगमणहितरासिवण्णे CAREERAKAR Page #478 -------------------------------------------------------------------------- ________________ : श्री आवश्यक चूण उपोद्घात नियुक्ती ॥ 479 ॥ निद्धपणे अमिरे स्वयपडिरूवदरिमणिज्जे आर्यसतलोयमे सुरम्मे सीहासणसंठिते सुरू मुसाजालखइयंतकण्णे आयीणकरुपघूरणचणीततूलतुल्लफासे सव्वरतणाम अच्छे सण्डे लण्डे घट्टे मठ्ठे नीलइए निम्मले निप्पके निकंकडच्छाए सप्पमे समीरिईए सौज्जोवे जाव पडिरूवे । तत्थ में दसष्णपुरे नगरे दसणभद्दे नामं राया होत्था, महताहिमवंतमहन्त मलयमंदरमहिंदसारे अच्चतविसुद्धरायकुलवंससमप्यभूते निरंतरं रायलक्खणविराइतंगमंगे बहुजणवहुमाणपूजिते सव्वगुणसमिद्धे खत्तिए मुदिते मुद्धा मिसिने माउपितुसुजाते दयामने सीमंकरे सीमंधरे मणुसिदे जणवदपिता जणवदपुरोहिते सेउकरे केउकरे णरवरे पुरिसवरे पुरिससीहे पुरिसवग्धे पुरिसामीवि पुरिमरपुंडरीए पुरिसत्रगंधहत्थी अड्डे दिसे वित्ते विच्छिण्ण विउलमवणसयणासणजाणवाहणाइष्णे बहुषणच जातरूवरयते आयोगपयोगसंपउचे विच्छतिपौरभतपाणे बहुदासीदामगोमहिसगत्रेलयप्पभूते पडिपुण्णजंत कोसकोट्ठागारायुधघरे बलवदुब्बलपच्चामित्ते ओहयकंटयं निहतकंटयं मलियकटयं उद्धियकंटर्य अप्पडिकंट कंटयं ओहयस उद्वितसत्तुं निज्जितसतुं पराजितसतुं वज्रगतदुभिक्ख चोरमारि भविष्यमुक्कं स्वमं सित्र सुभित्र पसंतर्डिगडचरं फीते पुरो जाणवदं रज्जं पसासमाण विहरति । तस्स णं दसण्णमदस्य रण्णो मंगलावनी नामं देवी होत्या सुकुमालपाणिपादा अधीणपडिवृष्णपचेदियसरीरा लक्खणर्वजणगुणोववेता माणुम्माणप्पमाणपडितुमा (पुण्णा) सुजात सचंग सुंदरंगी ससियोम्माकारकंतपियदंसणा सुरूवा करतलपरिमितपसत्यनिवलीयडलितमज्झा कुंडलुल्लियिपीणगडा कोमुदिश्य णिगर विमलपडिपुष्णसोम्मवदणा सिंगाराकारचारुवेसा संगतगत हसितमणितचिट्ठितविलाससल लिन लावणि पुण जुनोवयाम्कुसला सुंदरथणजहणवदणकरचरणणयणलायष्णरूप जोव्वणविलासकलिता दमष्णभद्देण रण्णा सद्धि अणुरत्ता अविरता के सहकरियरसरूवगंध पंचविहे माणुस्सर कामभोगे पच्चणुभवमाणा विहरति । तस्स णं दसण ऋदया दशार्ण मद्रः ॥ 479 ॥ Page #479 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णौ उपोद्घात नियुक्तौ ॥ 480 ॥ मद्दस्स रच्यो एगे पुरिसे विलयविनी भगवतो पठनिवाउए तद्देवसियं पौर्त्ति निवेदेति, तस्मर्ण पुरितस्स बहवे अच्णे पुरिना दिण्णमतिभत्तवेतणा भगवती पौत्तिवाउया भगवतो तदेवामयं पाच निवेदिति । तेणं कालेणं तेणं समएवं दसणमो रामा बाहिरियाए उवाणमालाप अणेगगणणायगदंडणाय गराई सरतलवरमाचियको इंषियमंतिमहामंतिगणकदोवारिषजमच्चचेढपीउमद्दनगरनियम से सेणावतिसन्धवातसंधिपाल सद्धिं संपरिवडे विहरति । तेण कालेन तेणं समएणं समणे भगवं महावीरे आदिकरे नित्यकरे सहसंबुद्धे, पुरिसुतमे पुरिससीहे पुरिसवरपुंडरीए पुरिसवरगंधहत्थी, लोगुत्तमे लोगणा हे लोगप्पदीवे लोगप्पज्जोतकरे, अभयदए चक्खुदर मम्गदय जीवदए सरणदए (चो हिंदुए), धम्मदर । धम्मदेसण धम्मनायगे धम्मसारही धम्मवरचाउरंतचक्रघट्टी, दीवो ताणं सरणं गती पड्ड्डा अप्पडितवरनाणदंसणधरे विदुमे अरहा जिणे केवली सव्वष्णू सव्वदरिसी मनुस्सेहे एवं जथा निक्वमणे जाव तरुणरविकिरणसरिमातये अणासने जममे अविणे हिण्णगंधे निरुवव वनगत पम्मरागदीसमोह निथरस पवयणस्स देसए णायए पतिठ्ठाबए समणगणपती समणगणवंद परिवहुए चोलीसबुद्धातीमेमपत्ते पणतीससच्चवयणातिसे सपत्ते जगासमएणं छत्तेषं आगासफलियामरणं सपादपीठेणं सीहासणेनं । सेतवरचामरादि उद्धुत्रमाणीहिं2 पुरतो धम्मज्झएणं पकढिज्जमाणेणं अणेगाहिं समनाज्जियासाइस्सीहिं सद्धिं संपरिवृडे पुब्बापुदि चरमाणे गामाणुगामं हज्जमाणे सुहंसुहेण विहरमाणे दसण्णपुरस्स नगरस्स बहिता उपनगरग्नानं उपमते नगरं तबोसरितुकामे । तते णं से पौत्ति0 माहि कणमगिरिमिवाहि उपपतिततुरियचबलमनपत्रणजइणसिग्धवे माहिं विनीताहिं हंसवनाहि चेष कलिलो जाणामणिकणगरतणमति वणिज्जुज्जलविचितदंडाहिं वसीयादि नरपतिसरिससमुदय प्गासणगरीहिं मदग्धवरपपृचुग्ण दशार्णभद्रः ॥ 480 ॥ Page #480 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूण उपोद्घात नियुक्ती ॥ 481 ॥ ताहि समिद्धरायकुलमेविताहिं कालागुरुपत्ररकुंदुरुतुरुमधूवडजांतसुरभिमघमर्धेतगंधुद्धताहिरामाहिं सललिताहिं उमओ पासिंपि चामराहिं उक्तिप्पमाणाहि मुहमीनलवातवीजितंगे मंगलजयसद्दकतालोए अणेगगणणायगजावसंपरिवुडे घबलमहामेह निम्यते विव गहगणदिप्पंत रिकवतारागणाण मज्झे समिव्व पियदंसणे णरवतो भज्जणघराओ पडिणिक्खमति, 2 जेणेव बाहिरिया उड्डाणसाला जेणेव अभिसेके हन्थिरयणे नेणेव उवागच्छति, अंजणगिरिकूटमणिमं गयवर्ति नरवति दुरूढे । सते णं तंमि तस्स दूरूढस्त समा णस्स तप्पढमनाए हमे अड्ड मंगलगा पुरतो अषाणु एवं महिंदजयदेवादिवज्जं जथा सामिस्स निक्खमणे जाव पुरिसवम्गुरा। परिक्खित्ता दमण्ण मद्दस्स उष्णो पुरतो व मग्गतो व पासतो व अहाणुपुब्बीए संपद्विता तते णं तस्स पुरतो महं आसा आसवारा जाव रहमंगली अथा, तनेणं दसष्णभद्दे राया हारोत्थय सुकतरहतवच्छे कुंडलौज्जोतिताणणे मौडदिवसिरए गरमी णरवती । परिंदे णरत्रसभे मरुयरायचमभरायकप्पे अन्महितं गयगलच्छीए दीप्पमाणे इत्थिसंघचरगते जाव से कोरंटमलदामेणं छणं परिज्जमाणेणं सेतवरचामराहिं उच्चमाणीहिं मन्वङ्गीए जाब सच्चारोहेण सव्वष्फ जाव णिग्घोसणाइत रवेर्ण दमणपुरं नगरं । मजमज्झेणं जाव दमणकडे पव्वते जणेव सामी तेणेव पहारेत्थ गमणाए । ततेणं तस्स तथा निम्गच्छमाणस्स सिंघाडगजान पहेतु पहचे अन्यन्थिता कामत्थिता जाव इंद्रियगणा नाहि हट्ठाहिं कंताहि पियाहि मनुष्णाहिं मणामाहिं मणाभिरामा ओरालाहिं कल्लाणाहि मित्राहि घण्णाहि मंगलाहिं सस्सिरीयाहिं हिययगमणिज्जाहिं हिययपल्हादणिज्जाहिं अट्ठसतियाहिं अपुनरुसाहि मितमडुरगंर्माराहिं गाहियाहिं यग्गृहिं अमिता व अभित्थूर्णता य एवं वयासी जय जय गंदा ! जय जय भद्दा ! आजत जिगाहि जिनं पालयाहि जिनमज्झमि त बसाहि तं देव! सयणमज्झे, दो वित्र देवाणं चंदो विव ताराणं चमरो विव असुराणं धरणो ऋचा दशार्णमद्रः ॥ 481 ॥ 5" J Page #481 -------------------------------------------------------------------------- ________________ चूणों विव नामाणं भरहो विव मणुयाणं अणहसमग्गो हदुतुट्टो परमाउ पालयाहि इट्ठजणसपरिवुडो बहुई वासाई बहुइ वाममयाई बहुई 5 अदया आवश्यक & वाससहस्साई दमणपुरस्स णगरम्म अण्णामि च बह गामागर जाव सण्णिवेसाणं राईसरसत्यवाहपभितीणं च आहेबच्चे जाव दिशाणेमद्रः । आणाईसरसणायचं कारमाण पालमाण विहराहित्तिकदु जयजयसई पयुंजीत । तते णं से दसण्णमई गया वयणमालासहस्सेहि उपोद्घात अभियुष्वमाणे 2 जाव दमणपुर नगर मझमझणं जेणव दसणकूडे पवते जाव तेणेव उवागच्छति, उवामच्छिना छत्तादीए नियुक्ती तित्वगरातमए पासति, पामिना हन्धिरतणं विट्ठभेनि 2 ततो पच्चोरुमति, पच्चोरुभित्ता अवहटु पंच रायककुधाई, taM0खग्ग जाव कीयणीय, एगसाडिय उत्तगमंग करेति, करना आयते चोक्खे परमसुइभूते अंजलिमौलियहत्थे सामि पंचावरण अभिगमेणं अभिगच्छति, तं- हत्यिविकार जाव प्रगतीमाचकरणणं, जेणव सामी तेणेव उदागच्छति, सामि निक्खुनो आदाहिण जाच कति जाव निविहाए पज्जुवामणाए पज्जुवासह । नते ण ताओ मंगलावनिपामोक्याओ देवीओ अंनपुरस्परगताओं सतपागसहस्सपागेहि तेल्लाह अम्मंगिताओ समाणीओ सुकमाल-13 लिपाणिपादाहि इत्थियाहिं चउचिहाए मुहपरिकम्मणाए मंवाहणाए सेवाधिया समाणा बाहुगसुभगसोचत्थियबमाणगएममाणगज यविजयमंगलसतेहिं अमिथुन्यमाणी 2 चौहि उदएहि मज्जाविया समाणा अंगपरालहितांगीओ महरिहमदासणे निविठ्ठाओ कप्पितच्छेदायरिपरैतमत्ताओं महरिहगोसीसमरसरत्तचंदणाउपरिचण्णगातसरीराओ महरिहपडसारपरिहिताओ कुंडलौज्जो 482 ॥ ंवितामणाओ हारोत्थवसुकतरैयवच्छाओ मुहियापियलंगुलीओ आविद्धमणिसुवष्णमुत्ताओं पारंगपलंबमाणसुफतपडउत्तरिज्जाओ माकप्पितच्छेदायरियरयिअम्मातमालदामाओ जाणाविहकुसुमसुमिमघमपितीओ महता गंधद्धणि मुयंतीओ भोगलच्छिउवगूढसव्व OMOMOM Page #482 -------------------------------------------------------------------------- ________________ नियुक्ती * देवाओ बहहिं खुज्जाहिं चिलायाहि वडामताहि वामणियाहिं पप्परीहिं बौसियाहि जोणियाहिं परियाहिं ईमिणियाहि घर-कथा आवश्यकणियाहिं लामियाहि देविली हि मिहलीहि आरबीहिं पुलिंदीहिं पक्कणीयाहि बैलीहिं मुरुंडीहिं सपरीहिं पारसीहिणाणादेशा चूणों सिवेसपरिमंडिताहिं इच्छिनचिंतितपन्थियत्रियाणियाहिं सदेमणेत्रत्यगहितसाहिं विणीताहि चडियाचक्कबालबरिसघरकंचुइज्जमौपविधालयरगवंदगपकिन्नाओ अनेउगओ निग्गच्छंति 2 जेणेव ताई जाणाई तेणेच उवागच्छति उवागच्छिता जाव पाडिएक्कं 2 जुग्गाई जाणाई दहति 2 नियनपरियाल माद मंपरिचुडाओ नगरं मजमजमेणे आव सामेतेणेव उवागच्छति, छत्चादीए जाव पासित्ता ॥ 483 ॥ जाणादीणि विट्ठभनि, तेहिं पञ्चाङ्गभित्ता पुकतंचोलमादीयं पाहाणाउ पविसज्जेंति 2 आयंता जाव पंचविहणं अभिगच्छति, तं मच्चित्ताणं दञ्चाणं विउमरणताए गयं जहा पुचि जाब एगत्तीमावणं बेणेव से भगवं तेणेव उवागच्छति उवागञ्छिना सम 4 ma0ma0 निक्खुत्तो आदागिणं पदाहिणं करेंनि करेता यंदति णमंसति 2 दसण्णमहरायं पुरतो काउं ठिनाओ चेत्र मपरिवाराओर सुस्मुसमाणीओ णमंसमाणीओ अभिमुहाओ य विणएण पंजलियडाओ तिबिहाए पज्जुवासणाए पज्जुवासंति ॥ ___Na कालेणं नेणं ममएणं मजे देविदे जाब विहरनि-ननेण दसण्णस्स रण्णो इमं एवारूवं अणुट्टितं जाणिचा एरावणं इत्थिरावं सद्दावेलतिरएवं चयासि-गच्छाहि णं भो तुम देवाणुप्पिया! चोयट्टि दंतिसहस्साणि विउबाहि,एगएगाए चोंदीए चोवढि अट्ठ दन्ताणि अङ्क सिराणि विउचाहि.एगमेगे दंने अट्टटु पुस्खरिणीओ,एगमेगाए पुक्सरिणीय अड्डष्ट पउमाणि सतसहस्सपचाणि, एगमेगे पउमपत्ते दिव्वं देविह्नि दियवं देवज्जुनी दिव्वं देवाणुमागं दिवं बत्तीसतिविहं नविहि उवदंसेहि, पुक्खरकण्णिआयाए य पासादव.सगं, तत्य सक्के अट्ठर्हि अग्गमहिमीहि मदि जाव उग्गिज्जमाणे उबनश्चिज्जमाणे जाव पच्चप्पिणाहि, सेवि जाव तहेव करेति । तते णं से Page #483 -------------------------------------------------------------------------- ________________ उपोद्घात भी 18 सक्के हरिणेगमसि सहाचेति, महावेत्ता एवं त्र- खिप्पामेव मोसमाए सुहम्माए जोयणपरिमंडलं जथा उसमसामिस्म आभ-18दया आवश्यकाल सेगे जाव सामितेण उवागता । ताहे एरावणविलग्गे व निक्खुनो आदाहिणपदाहिणं करेति, ताहे मो इत्थी अग्गपादेहिं भूमीए पशानभद्र ठितो, ताहे तस्स हस्थिस्म दमण्णकडे पचने पदाणि देवतप्पभावेण उहिताणि, ताहे मे णामं जातं gysthptutti। नियुक्ती तते णं से दसण्णभद्दे राया पुध्वं निग्मते पामति सकस्म देविंदस्म दिव्वं देबिर्3i जाव एगमेगेसु षडविधि, सक्कं च देविंद एरावणहत्यिवरगतं सिरीए अतीव अतीच उबसोभेमाणं पासति 2 त्रिम्हिते समाणे अणिमिसाए दिट्ठीए देहमाणे चिट्ठति, ततेणं ॥ 48 ॥ तस्स रणो शाही सकस देवरको दिलोण एप्रादेग इतप्पमा जाच लुप्पप्पमा जाता यावि होस्था, तते णं सक्के देविंद दसण्ण-120 मद्दराय एवं वयासी- मो दसण्णमहराया! किण्णं तुम न याणसि जथा-देविदासुरिंदनागिंदवंदिता अरहता मगवंतो, तथाविणं तब इमे अझथिए-गच्छामिण भंते मग महावीर वंदए जथा ण अण्णण केणै, गच्छतित्ति, ततेणं से राया लज्जिते । 7 विलिए वेडे तुगिणीए मंचिट्ठनि, चिनेति य-कतो एरिसी अम्हारिमाण इविनि, अहो कएलओ गेण धम्मो, अहमबि कोमि, 1 मणति-(पदण्णा ) पालणं च कनं होहितित्ति सव्वं पयहिऊण पब्वैतो । एवं सामाइयं इडीए ल्न्म्तित्ति। सबारेणं, एको धिज्जाइओ तथारूवाणं थेराणं अतिके सोच्चा पन्वइओ समहिलो उग्ग उमग पम्बज करेति, नवरमयरोप्परं 18 पीतिते ओमरति, महिला मणागं धिज्जाइणित्ति गब्वमुख्वहति, मरिऊण देवलोगं गताणि, जहाउग सक्त, तो य इलावद्धनगर, B अन् सातत्य इसा देवता, तं एमा मत्थवाही पुनमलममाणी उवाणति, सो चइऊण पुनो से जातो, इलापुत्तो नाम कतं, कलाओं अधि-18 ज्जितो, इतरापि संखगकुळे जाता, दोदि जोश्वर्ण पत्ताणि, अण्णदा सो तीए रूवे अझोपवण्णे, मा मग्गिज्जतीवि ण लन्मति, ता SICKASSISREKASIEXAX Page #484 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णी । उपोद्घातात S नियुक्ती ॥ 485॥ मणति-जतियं तुलनि ननियं देयो, ताणि भणति-एया अम्ह अक्खयणिधी, जा तदि पर सिप्प अम्हहि य समं हिंडति तो I सत्कारण |देमो, सो नेहि समं हिंडात सिखिक्तो य, ताहे विवाहनिमित्त रणो पेच्छणय करेहित्ति मणितो वेण्णातडं गताणि, तत्य राया सामायिक |पेच्छति संतपूरो, सो दरिसनि, रायादिट्ठी दारियाए उरिं, राया ण देति, साधुक्काररावं वगृति, मणितो-लंख ! पडणं करेहिला |तं च किर वससिहरे { कटुं, तत्थ य दो खीलगा, सो पाउआओ आविधति, तत्थ य मूले विगिट्ठगाओ, ततो असिखेडगहत्यग। तो आगासं उप्पतिमा खीलगा पओगणालियाए पएमेनव्या सत्त अग्गिमोब्बिद्ध काऊणं, जदि फिट्टह तो पडितोस तथा खंडिज्जति, | तेण तं कत, रायावि दारियं पलोणति, लोएण कलकलो कनो ण य देति राया न देतित्ति, राया चिंतेति--जदि एस मरति तो गं । अहं लएहामि, भणनि-न दिट्ठ, पुणो कहि, पुणोऽवि कन, तत्थवि न दिट्ठ, ननियंपि कर्त, चउत्थियाए भणित, रंगो विरनो, ताहे सो इलापुतो वंसग्गलग ठितो निति-धिरत्थु भोगाणं, एस राया एत्तियाहिं महिलाहिं न तितो, एताए रंगोवजीवियाए, लग्गितुं मग्गति, एताए कारणा ममं मारेतुमिच्छति, सो य उवडिओ, एगस्थ सेट्टिघरे साहुणो पडिलाभिज्जमाणे पासति सल्वालंकारचिभूमिताहिं, साथ य पसन्ननिरोण पलोएमाणे पासति, ताहे मणति-अहो धण्णा निःस्पृहा विसएम, अहं सिद्विसुता । सयणं परिचैता आगतो, एन्थवि गमा अवस्था, तत्थेव विराग गतस्स केवलणाणं उप्पण्णं, ताएवि चेडीए विरागो विमासा, अम्गमहिसीएवि, रणोवि पुणरावनी, चत्तारिवि केवली जाया सिद्धा य । एवं सकारेण । अहवा तित्थगरादीण देवामुरेहिं सकार । ॥ 48 ॥ दट्टणं जथा मरिहम्स । अहवा इमेहि कारणेहिं लंभो अन्भुट्टाणे विन्ने08-165॥848॥ अभुट्ठाणं आमणपरिचाओ, आसणत्यं बंदिसा विणएण पुच्छति, ताहे विणीउत्ति %25 Page #485 -------------------------------------------------------------------------- ________________ oil 5 साधू कहेति, विणो नाम अंजलिप्रग्रहप्रणिपातादिः, परकमो परा (ना) क्रमतीति पराक्रमः, के च परे ?, कसायादयः, अपवा विनयाआवश्यक साधुसमी चंक्रमणेन, गमनेनेत्यर्थः, साहसेवणा जत्थ ठिता तन्थ खणविखणं सेवति, एवं लंभो सम्मदसणस्स वरिए मीसगस्सर चूणी न 1 य । सीसो चोदेति-एवं पाठोऽस्तु 'मम्मत्तस्स तु लंमो मुतचरणे देसविरतीए अत्रोच्यते, सुतसामाइयं मिथ्यादृष्टेः सम्यग्दृष्टेश्व मवति, चरित्राचरित्राणि तु नियमात सम्यग्दृष्टः, अतः श्रुनसामायिकद्वविध्यार्थ तद्ग्रहणं न कृतं, अथवा (य) ग्रहणात्प्रत्येतयं, नियुक्ती HAL sAmAyakaIC अथवा सम्यग्दर्शनं यत्र तत्र नियमान भुतसामायिक, कथं ?, उच्यते, जत्थामिणिचोहियणाण तत्व सुतनाण, अथवा आमिन्नि॥48॥ बोहियनाणग्रहणे नियमा सुनम्गहणं कर्य,एवं जिणपण्णत्ते मद्दहमाणस्म मावतो माये । पुरिसस्सामिणिबोहे सणसहो इवति । / जुत्तो॥1॥ कहंति गतं । इवाणि केचिरंति दारं, तस्से लद्धस्स केच्चिरं अबढाणी सम्मत्तस्स सुतस्स ya018-1661849 सम्मत्तस्स य सुतम्स य जहणणं अंतोमुहतं उक्कोसणं छावट्ठिसागरोवमा अहिता, जेण अणुनरसु उक्कासविनिगो दो बारे होज्जा, इह य मणुस्साउगेण अधियाई, तं च तिष्णि पुष्चकोडीओ वासपुहुपाणि वा, चरिचसामाइयस्स जहण्णेण समओ, उक्कोसेणं पुन्चकोडी देसूणा, विरताविरतीजो जहण्येण अंतोहुतं, उस्कोमेणं देखणा |XI पृथ्वकोडी, जेण एताणि एगभवग्गहणे, पढमवितिया जाणामवग्गहणाणि, जेण 'इहमविए भंते ! जाणे.' आलावओ, दाणि जागाजावाजा भवाने, तस्थ बगित सम्बद्धं । इदाणि कतित्ति वारं k486 ॥ कतित्ति संखा, एत्थ तिम्णि विमेसा-पुच्चपडिवण्णगा पडिवज्जमाणगा पडिपडिसित्ति वा, परिवत्तिजोव पुथ्व्प्द्दिव्न्न्न्न्गा। IPApaDipaDitA य हओण्ति तेण पडिवनी ताब भष्याति-संमत्तस्स देसक्रितीए पडिवज्जमाणगा सिय अस्थि सिय परिध, जदि अस्थि Page #486 -------------------------------------------------------------------------- ________________ पूगों - - है जहण्योण एगो वा दो वा तिणि वा, उकासेण खेतपलिओक्मस्स असंखेजतिमागे जावतिया बाबासपदेसा एवतिका एगसमरणे सामायिकबावश्यक पढिवज्जेज्जा, चरित्ताचरिया मम्मदिडी असंखेज्जगुणा, सुतस्म सिष अवि सिय नरिथ, जदि अस्थि जहणणं एनो वा दो वाता संख्या . तिणि वा उक्कोसेणं लोयसेढीए अमंखज्जतिमागे जावतिया आगासपदेसा एवतिया एनसमएणं पडिवज्जेवा, किं कारण, उच्यते, उपोधात नियुक्ती IMI सुबहुतरा सुन मिच्छादिविस्म, चरिने मिय अस्थि सिय नत्थि, जदि अस्थि एगो वा दो वा तिष्णि वा, उक्कोभेणं सहस्सपर्नं पतिवज्जेब्जा । इदाणि पुन्चपडियष्णगा मंमने चरित्ताचरित या, ते पुण पडिबजमाणएहिती नियमा असंज्जगुणा तेण अमेज्ला 11487 मणति, ते जहण्णपदेवि असंबज्जा उक्कोमपदेवि- असंमज्जा, जहष्णपदाओ उनकोसपदे विसेमाधिया, ते पुण जावविधा एगसमएण पिडिवजंति ततो अमखज्जगुणा, सुए जहण्णपदेवि उकको सपदेवि जापतिया एगस्स लोगागासपतरस्स असंखेज्जतिमागे लोगागासका पदमा एवतिया होज्जा, जहष्णपदानो उक्कोसपदे विसमाधिका, ते पुण पडिवज्जमाणएहितो नियमा संखेज्जगुणा, पडिपडिता। | संमत्तचरित्तस्स मीमगम्स य जे पडिना ने नियमा अनंतमुणा, जे संसारी ते सव्वे मुताडिपडित, कई 1, जे मिच्छट्ठिई अमषिगावा तेवि एक्कारसंगाणि पहंनि, उङ्गचंगमादि वा, जे पुण जहण्यापदासो उकोसपवे अधिया ते चउत्यि सम्म पहुच, तदा बहवे । मणुया अजितमामियकाले । कनिनि दारं गतं । / इवाणिं अंतरं, मम्मनम्म चरिनाम मीसगम्म एग जीपंपाच जहणणं अनोमुहल उक्कोसेणं अब परिष देवणे, मुतस्मावि ॥ 487 ॥ | सम्मतपरिगहितम्म एभिरं, मिच्छत्तपग्गिआहितस्स जहण्णण अंतोमुह उकोसणं वणस्सातकालो, णाजाजीवाणं णस्वि अंतरं महावि। देहं पनप । / दाणिं अधिरादितंति दारं, केन्चिर विरहितो पडिपत्तिकालो अविरहिसकालोय, तत्थ अविरहिसकालो पडिध ASSA Page #487 -------------------------------------------------------------------------- ________________ IN स्यान्तरं श्री . आवश्यक चूर्णी नियुक्ती ॥ 488 ॥ उपोद्घातात RIKARAN |जिन्ताणं सुतसामाइयम्म जहणणं दो समया उक्कोमेण असंखेज्जसमए निरंतर पडिवज्जेंति, तं प्रण जाणाजीवे प्रति भण्णनि, सामायिक ते पुण समया आवलियसमयाणं अयंग्वेज्जतिभागे, एवं व संमत्तदेसविरतावि, अविरहितकाले चरिते जहणणं दोण्णि समया, उकोसेण अट्ठ ममया निरंतरं पडिवनी । इदाणि विरहिनकालो संमत्तसुतार्ण-जहण्णेणं एग समय उक्कासणं सन अहोरता, एतमि समए न लभति अघरो विधी, जंमि समए एगो वा अणेमा वा पडिवण्णा संपत्तसुते तानो जहणणं ततिए समए एमम्स वा अणेगस्स वा अणेगाण वा पडिवत्ती, अजहण्णण चउन्थे वा पंचमे वा, उक्कोमेणं जाव मत्तमस्म अहोरत्तम्स चरिमो समओ, अनो परं नियमा अण्णेण पडिवज्जितव्यं, विरताविरतीए जहणण तातिए समए, उक्कोमेण पारसण्हं अहोरत्ताणं, चारते जहणणं तनिए । समए उक्कोसेणं पण्णरस अहोरने, एवं विर्हिन्कालो। ___इदाणं कस्स का भवाणि लंभो मज्जा ?, सम्मनस्स जहण्यणं एगं भयं, उक्कोसेण खेत्तपलितोवमस्स असंखजतिभाग जावतिया आगामपदेमा एवतियाणि भवाणि गरे एवजा, सचिनाडीपति लाइणुकलोसा लंमो, चारते जहणोण एक्कं मर्व उक्कोसेण अट्ठ भवग्गहणाणि अविराधेन्तो, मुने जहणणं उक्कोसेणं अर्णताई, एक्कं जथा मरुदेवाए, मेसाणि जहा & चित्त्त्र्ग्ण्द्दियाए। 488 ॥ वाणिं आगरिसा, आकर्षणमाकर्पः, ग्रहणमोचनमित्यर्थः, ते दुविहा-एगभवग्गहणिया नाणाभवग्गृहणिया य, सुतसामाइयं : | एगमवे जहण्णेणं एक्कसि आगरिमति, उक्कोसेण सहस्मपुहुसवाराए, एवं सम्मत्तस्सवि, देसविरतीए विरईए य जहणेण एक्कसि । उक्कोसेण सतपुडुत्तं वारा, णाणामवग्गहणिता सुतस्स जहण्यण दोणि उक्कासणं तं चेव सहस्सपहुत्तं असंखेज्जएण गुणिजति, Page #488 -------------------------------------------------------------------------- ________________ IM जम्हा पलिनस्स असंखज्जतिभागमन भवा सम्मत्तपरिग्गाहितस्स सामायिकस्स लमोत्तिकाउ~, जैपि सम्मदिहिस्स सुतसामायिक सामायिकबावश्यकतस्सवि एसेव कालो, ते पुण कह ?, एन्थ आलावओ-अरिथ ण मंतसमणा निग्गंथा कंखामोहणिज्जं कम्मं वेदेति', हंता अस्थि, कई गं भंते !0, गोयमा तेमु तेमु णाणतरेमु चरित्चतरेसु लिंगतरेसु पवयणतरसु पावयणतरेसु कप्पतरेसु मग्गंतरेसु भगतरेसु जय-परा नियुक्ती हैं उपविधानान्तरेसु पादतरेसु पमाणतरेमु संकिता कखिना जाव कलुसमावण्णा वेदेति' एवं पुष्चकोडायू मणूसा पुणो 2 पडिचजति । जोवि असंखज्जवासाउओ मोवि पुचकांडिससाउओ पडिवज्जति, तस्स नत्थि आगरिसा जो खइएण उववज्जति, एवं चरित्ताचरिनेवि ॥ 48 ॥ चरित्ते णाणाभव0 जहणणं दोष्णि उक्कोसेणं सहस्सपुत्तं वारा, सुते जाणाभवम्गहणिता अर्णता आगरिसा एव्ण्। इदाणिं फाम्न्ना-॥ 8-176 / / 859 // स्पर्शना प्राप्तिरवगाहो लभ इत्यर्थः, संमत्तसामाइयपडिवण्णो उ जीवो लोगस्स कतिभागं फुर्मज्जा ?, कि मखेज्जतिभागं असंखज्जतिभाग फुसति संखिज्जे भागे0 असंखिज्जे मागे0 सव्वं लोग, एग जीर्ष । पडुच्च णो मखेज्जहभागं फुसति, असंखेबैमागं फुसनि, गो संखेज्जमागे फुसति, सवओ लोग पा फुसति, गाणाजीवेवि एमेव भयणाए सबलोग फुसति, तं पुण केवलिममुग्धात प्रति, एवं चरित्तसामाइयस्सवि, छाउमत्यियसमुग्धार्य प्रति एगजीवो वा सन्यजीवा वा नियमा अमखज्जनिभाए लोगस्स सेज्जा, सेसेसु चउसुवि नत्थि, सुतं चरित्चाचरित्तसामाइयं च नियमा लोमस्स असंखेन्जतिभागे भोजजा, अण्णे पुण भणनि-एग जीवं पहच्च संखेज्जतिभागं वा फुसति असंखज्जतिमार्ग वा संखेज्जे 489 ॥ वा भागे असंखज्ज vA0 सच्चलोग वा, णाणाजीवे मच्चस्स लोग फसति, ते पुण केवालिसमग्पात पहमवीयततियचउत्था भागा,31 वेयणादिमारणंनियममुग्धायं प्रति पंचममागो, केवलिसमुग्घायं प्रति अण्णसरो, एगो जीवो समोहष्णति वा पवा, नाणाजीवाणं -En Page #489 -------------------------------------------------------------------------- ________________ भी पुण अवस्ससमोहतका अधिनिकाउं, एवं भेव देसविरतिएवि, णवर सबलोगो जत्यि, एवं सुतेऽवि सबलोके नास्थ, परित जावश्यक एजथा सम्मत्तं, केवलिम्म दो सामाइयगाणि संमनचरित्नागि, तेण लोको सम्बो मणति, अहवा इमा अण्णा फासणविधी-लोको II सत्तचोइसभागे कीरनि हेढा, उरि च सन बेव, कह , रतणप्पमा जाप से उवासंतरं, एवं सव्वं पढमो मागो, एवं सेसासुवि, उपोधाता नियुक्ती एते सच मागा, उवरि इमा विहीरतणप्पमाए उदारमतलाओ आरम्म जाव सोहम्मो एस पढमो भागो, सोहम्मगाणं विमाणाणं दा उरि जाव सर्णकुमारमाहिंदा चिनिश्रो, एवं तितीओ अंमलोगलतओ, चउत्यो महामुकसहस्सारो, पंचमो आणतादी, पाउरो 490 ॥ कपा छट्ठो, गवेज्जा सेसो जाव लोगतो सत्तमो, एमा विधी, अहवा रतणप्पमादीपुडवी सन पतराणि कवा उपस्वरि ठविता जथा चकतिरिविडी, सत्तमा किर लो गर्न फुसति, एवं हेडावि, अहबा रज्जुविहाणेण सत्त मामा कीरति, सर्वभूरमणसरसुयीवि। खंभपमाणाए रज्जुए मत्त अहोलोगो अधियाओ, उनलोगो ऊणजो सेति रयणातो, तत्थ संमचरितपडिवण्णओ चोरसवि फुसति केवलिममुग्धात पहुच, दसविरतो पंच उवार, संमत्तचरिचसहियमुतपडिवणओ सत्सवि फुसति, उपरिमो छउमत्यो |जो मुतपडिवण्णओ इह समोडतो इलिकादिहतेण सव्वदुमिद्धे उबवज्जति सो सच, सत्तमाए पा. ऊना सच केवलसुतपडिवणो, उपरिमगेविज्जे वा सम्मनसुनपडिवण्णओ उरि हेरपंच, देशपिरो हेक्षा ग नगरपति शेणं पंच उरि अच्चुनं जा इति । | एवं खेतजा फुसणा भ्न्निता। इदाणिं एतोसिं चउण्डं सामाइयाण कतरं सामाइयं केवाएहिं जीवहिं पुढे 1, पचपुष्वति मणित होतिति, मणतिसध्वजीवेर्हि ॥ 8-177 / / 86 / / सुतं मिच्छादिहीचि लम्मति तेण सध्वजीयेहि सुतं फासित, संमत्तं चरित्तं च सम्ब Page #490 -------------------------------------------------------------------------- ________________ यी सिद्धेहि फासिताई, जेण तेहि विरहितम्मन्दा णस्थि, जे पुण सिद्धा देसविरति फासेता सिदिगति गता से किसिया, सब सिद्धा बुदिच्छेदेणं असंखज्जा भागा कता, ताण असंखज्जाणि ठाणाणि, सत्य असंखेज्जेहि चव ठाणहि देसविरतिं काउं ठाते-12 चाल्लया होज्जा, तेवि य पन्छा चरितं पडिवजिना गता, जे पुण सुदाई चेव संमतचरित्नाई फामेतूण गता ते देसविरतिसिद्धार्थ उपोषातात असंखेज्जतिमागो । फोसणा ग्ता। नियुक्ती । इदाणि निरुत्ती-निविता उक्तिः निरुक्तिः, निरुत्ताणि किंनिमित्तं !, उच्यते, असंमोहत्य, यथा चन्द्रः शशी निशाकरः ॥ 49 ॥ 15| उहपतिः रजनिकर इत्येवमादिः, आदिन्यस्य सविना मास्करः दिनकर इत्येवमादीनि, एवं सर्वत्र योज्यते । यो हि शशिपर्याया भित्रो भवति तस्य एकम्मिन शशिपर्याये आकारिते सर्वेष्वेव प्रत्ययो भवति, न मुखनि, एवं चतुण्णां सामायिकानां पर्यायाभिन्नः एकस्मिन् पर्याये आकारित न मुवति, यथा सत्यपि प्रकाशकत्वे आदित्य इत्युक्ते नोक्तं मवति चन्द्रमाः, चन्द्रमा इति वा नादित्य । 13आइन्युक्तं मवति, एवं श्रुतमामायिकमिन्युक्त नोक भवति नरित्रसामायिक, चरित्रे वा श्रुतं सत्यपि सामाइकसामान्ये, एचमसंग दामोहार्थ निरुक्तावतारः । तत्र सम्यक्त्वसामायिकपर्यायाः-- सम्मविट्ठी अमोह । / 8-178 ॥ 861 / / सुतसा । / 8-179 ॥ 862 / / अक्बरसपणी0 ॥ 8-180 ॥ 863 // // 49 // चरिते सामाइक समैयं ॥ 8-181 ॥ 864 // आदिल्लाणं निण्हवि जयाविधरि विमासा कातब्वा, ततो चरित्ने तत्थ ताव । सामाइके उदाहरणं, जथा केण समभावो कतो? बस Page #491 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णे उपोद्घात निर्युक्ता ॥ 492 ॥ तेणं कालेणं तेण समएणं हन्थीसीस नगरं दमदन्तो राया विकतो, हरिथणपुरे पांडवा, तेमि च तस्थ य वरं, तेहि दमद न्तस्स रायगिहं गतस्स जग मी विसओ दडो लडिओ य, अण्णदा दमदन्तो आगतो, तेण इत्थिणपुरं रोहित ने मरण ण णिन्ति, भणति सियाला ! मम सुरणयं विसयं लुडेह, इदाणि जीह, ते ण णिन्ति, वाहे सविमयं गतो । अण्णदा निव्विष्णकामभोगो पव्वहतो, अण्णदा एगल्लविहारं पडिवष्णो, विहरतो हरियणपुरमागतो, बाहिं च पडिमं ठितो, जुधिट्ठिलेणं अणुजत्तानिगतेणं वंदितो, पच्छा सेमएहिं चौहिं वंदिनो पंडवेहि, जाहे दुज्जाद्दणो आगतो तस्स मणुस्सेहिं कहितं, जधा एस दमदन्ती, तेण मातुलिंगेण आहतो, पच्छा संधावारेण एतेण पत्थरं पत्थरं खिवंतेणं पत्थररासीकतो, जुधिट्टिलो नियत्ता पृच्छेति एत्थ साधू दिट्ठो आमि कहितं से जहा एगो सो पत्थररासीको दुज्जोहणेणं, ताहे अंबाडिओ सो, ते य अवणीया पत्थरा, तेथेणं अम्भंगितो खामितो य । तस्म दिडो किर भगवती दमदन्तस्म दुज्जोहणे पंडवेसु वा समो भावो आसि, एवं काव्यं । समय-साकेते नगरे नंदवडेंसओ राया, तस्स धारिणी महादेवी, से दबे पसा-गणचंदो मृणिचंदो य, गुणचंदो जुहराया, मुणिचंदस्स उज्जेण दिष्णा कुमारभोतीए, अण्णे य दो पुता अण्णाए देवीए सो राया माहमासे पडिमं ठितो सागारं करेति जाव दीवओ जलति, दासी चिंतेति-यामी पडिमं ठिओ, अंधकारे मा अभिमरो पविसेज्जा, पुणरवि तेल्लं दिष्णं, विनियं जार्म जलति, ततिएवि दिष्णं, उन्थे यदिणं, राया सुकुमार्ग निरामीभूतो मतो व । पच्छा गुणचंदो राया जानो महताहिमवन्त0, सो ताणं उहरगाणं मातं मणति रज्जं गण्द्रह अहं पञ्चतामि, सा पेच्छति एतेण रज्जं आवसन्ति सो राया अतिजापनिज्जाणेसु रायलच्छीए अतीव दिप्पति, मा तं गयमिरिं पासिता निनेति मते पुत्ताणं रज्जं दिज्जंतं न इच्छितं, तेवि एवं सोभन्ता, इदार्णिपि हत्तो समभावे दमदन्तो दाहरणं ॥ 492 ॥ 1 Page #492 -------------------------------------------------------------------------- ________________ आवश्यक चूणी उपोद्घाता नियुक्ती ॥ 49 ॥ 4 समताया मारेमि, लिहाणि मग्गति, मो य गया छुहालू, तेण मृतस्स संदेसओ दिण्णो एनो च्चेव पुन्वहितं परयवेज्जासि, जह विरामि, मेतार्यो। नेण अप्पितं चेडीय हत्थे, नाहेमा ने निज्जत पेन्छनि, त चेहिं मणति-दे पेच्छामि करिसो, तीए उवणीतो, अहो सुरभीमदाहरणं मोयगो विमलित्तेहिं हत्येहि मक्खेहलि, खेडीय पिकडति, राया य अतीति, सा णियत्ता रायाए समं चेतियघर जाति, सा बारे अच्छति, निष्फिर्डतम्म निवदितं एत्तोनि, ते य दो कुमारा छायाव पासे ओलग्गति, चिंतेति-अण्ण अहं खाइस, एआणं गच्छामि, पच्छा तेसिं कुमाराणं माग कानूण देति, ते इत्यिवंधयरगता खाइउमारद्धा बालत्तणणं जाब विसदेगा आरदा, संभंतेणं वेज्जा । सहाविता, सुवण्णं पाइता, मज्जा, पन्छा य दामी सहाविता पुच्छिता भणति-न कोति पेच्छति, नवरं एताणं माताए परामुट्ठो, मा सहाविता, णाता जहा एमा काति, ताई अंबाडिता, भाणिता य, जया-पावे! तदा नेच्छसि,mANAma'katasaMbalo संसारे छूहो। | होन्तो, तेसिं रज्जं दानणं पबहनो मागरचंदाण समीवे । अण्णादा संघाडओ साधूर्ण उज्जेणीओ आगतो, सो पुच्छितो-नत्य निरु। वसगं', भणनि-णवरं रायपुरोहियपुत्तो य बाहेति पामंडत्ये साहुणो य, सो गतो, अमरिसेण विस्सामितो, ते य संभोइया साधू, मिक्खवेलाए मणितो-आणिज्जौ, मणति अत्तलाभितो मि, गवरं ठवणपडिट्ठाणि दावेह, कोइ चेल्लो दिष्णो, सो ने पुरोहितघरं दसत्ता आगतो, इमोवि तत्थ पत्रिट्ठो bar3एण सदेणं धम्मलामोचि, अंतेपुरियाओ निम्गताओ हाहाकार करेंतीओ, मो वैबईणे सणं मणनि-कि पतं सारिणनि, निग्गना गार वाचिंतिनमोनि अम्भनरे, ने भणति-अच्चम, परिग्गाहर्ग ठवेत्ता पणचितो. 193 ॥ ते ण जाणंति वाएउं, भणनि-जुज्यामो, दोवि एकमगए आगता, मम्मेहि आहता, जहा अंशाण तण सलाविया, निमर्3e इणिन दागगि गाना गना, उज्जाण अच्छनि, रायाए कहितं, तेण मग्गावितो. साधू मणति-पाहुणओ, न वाणामी, तेहिं गवे Page #493 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णां उपोद्घात नियुक्तौ ॥ 494 ॥ संतेहि उज्जाणे ठितो (दिडो ). राया गतो, स्वामितो य, नेच्छति मोतुं जदि पञ्चयंति ततो मुयामि, ताहे पुच्छति, पडिस्सुगं एगत्थ gar3आय चालिया को रायपुत्तो सम्मं करेति मर्म पितियएत्ति, पुरोहितसुनो दूंछति अम्हे एतेण कवडेण पब्वाचिता, दोषि मता, गता देवलोग, संगार करेति जो चयति पढमं सो संबोधितव्वो, पुरोहितसुतो तीए दुर्गुछाए गयगिहे मंतीपोट्टे आगतो, तीसे एगा सेडिणी वयंसिया, किह जाता है, सा मेस विकिणति, ताम भण्णति-मा अष्णत्थ हिंडाहि, अहं सव्यं किणामि दिये दिवे आणेति, एवं तासि पीती धना जाता, तेर्सि नेव वरस्स समोसिताणि ठिताणि, सा य सेट्टिणी जिंदू, ताहे मेनीए रहस्सिय पदावती, मे पुतो दिष्णो, इत्तरीएवि धृता मतिया दिण्णा, पच्छा सेट्टिणीए पादेसु पाडिओ तवभावेण जीवौ, तेण से नामं कतं मेतिज्जोति, संबद्धितो, कलाओ गाहितो, देवेण संबोहितो, न संबुज्झति, ताई अनुण्डं इन्मकण्णगाणं पाणि गण्हाविओओ, सिरियाए नगरे हिंडाते. देवो मेतं अणुप्पविट्ठो जदि ममवि धुता जीवंती तीसेवि अज्ज विवाहो कओ होन्नो, भसं च नातगाणं दिष्णं होतं, ताहे ताए मेवाए सिहं, ताहे रुडो देवाणुभावणं गंतु सिविताए पाडितो, भणितो- तुमं असरिसीओ परिसित्ति खड्डाए छूढो, साहे देवो मणति-किह 1, सो मणति अवष्णोति, तत्थ संबुद्धो मणति एतो में मोएहि, किंचि य काल अच्छामि, वारस वरिसाणि, तो मण किं करोमि 1, मणति-रष्णो श्रुतं दवावेहि, तो सच्चा अकिरिया ओहाडिया मविस्ततिति, ताहे छगलओ दिष्णो, सो रतणाणि वोसिरति, तेण स्तणाने थालं मरितुं पितु कहिओ-रण्णो घृतं वरेति, सो रतण्णाण थालं गहाय गतो, भणितो- किं मग्गसि ?, तेण मणितं धूर्त, ताहे निच्छूढो, एवं दिवसे लं गण्डति ण य देति, अमरण भणितं-कतो तुज्झ रतणाणि 1, तेण भणितं- उनलओ हगति, भणति अम्हवि दिज्जतु, दिष्णो समतायां मेलार्थीदाहरणं ॥ 494 ॥ Page #494 -------------------------------------------------------------------------- ________________ ना समता मेताये उसयका ..... . . . . .. | जाव मडगगंधाण वोमिरति, अभयो भणति-देवाणुभावो, किं पुण', परिक्खिज्जौ, किही, साहे मणितो-राया दुक्खं चेहारं सामी- वंदओ जाति, रहमग्गं करहि, मो कनो, अज्जवि दीसति, भणति-पागारं सोवण करहि, कतो, पुणोवि माणितो-देमो जदि समुई आणेसि, तत्थ हातो सुद्धा होहिसि नो देहामो, आणतो, वेलाए हाताणं विवाहो, सिविगाए हिंडताणं ताओवि अण्णाओ उपोद्घात M आणियाओ, एवं मोगे Qjati पारसपरिमाणि, पच्छा बोहितो महिलाहिं बारसवरिसा मग्गिता य, चउव्वीसाए वासेहिं सवाणि नियुक्तो पव्वदयाणि, नवपुब्बिओ जाव एगल्लविहारं पडिवष्णो, तत्थेव रायगिहे हिंडति, एगं सुवष्णमारगिह मिक्खस्स अतिगतो, सो व ॥495॥द्द्सेन्निय्स्स् अट्ठसतं सोपणियाण जवाण करेति चीतयाच्चणितानिमित्तं तं परिवाडीए सेणी करेति तिसंझ, तस्स गिहं साधू अतिगतो, ताणि तस्स एगाए वायाए मिक्खं ण NI0ति, सो अतिगतो, ते य जवा kA~caeNa स्वैता, ण य पेच्छति, रणो य वेला दुकति, मणति-अज्ज अहं अदुःखंडाणि कौरामि, सो साई संकति, पुच्छति, सावि तुण्डिको अच्छति, ताहे तेष रुद्रेण तस्स । सीसावेढो बद्धो, साह केण गहिता, तहवि तुहिको अच्छति, ताहे तेण तथा आडवितो जचा अच्छीणि भूमिए पडिताण, kA~cao य दारुगं खोडेंताणं सलिकाए गलगे आहतो, नेण वंता, लोगो मणति-पाया! एते ते जवा, सोऽवि ममर्ष तं वेदर्ण अधियासेतो 6 कालगतो, सिद्धो य, लोगो आगतो, दिडो मेतज्जो, रणो कहितं, वज्झाणि आणवाणि, घरं ठएता पन्चाइनाणि, ताहे भणतिली धम्मलामो सावगा!, मुकाण, भणिताणि य-जदि उप्पव्ययह तो भे कवालीए कमि । एवं सामाइयं अप्पए य कत परे य कतं । न सम्यग्वादो समाचादो तुमयिणी नगरी, जितमत्तू राया, तस्स भज्जा धिज्जातिगिणी, पुत्तो सो य दचो नामओ, अज्ज-10 कालओ माउलओ तस्स दत्तम्म, मो य पञ्चाओ, मो य दनो ज्यपसंगी ओलग्गिउमारद्वो, पणदंडो जातो, कुलपुत्तए RSACAERA ॥ 405 // Page #495 -------------------------------------------------------------------------- ________________ श्री पर्मिदित्ता राया धाडितो, मो राया जातो, जण्णा गेण यद जवा । अण्णदा तं मामयं पेच्छतित रुट्ठो मणति-धर्म सुणेमित्ति, 18/ सम्यग्वादे आवश्यकालाजण्णाण किं फलं, सो भणति- किं धम्म पुच्छास, धम्मं कहेति, पुणोवि पुच्छति, नरमाण पंथं पुच्छसिई, अधम्मफलं सा कालिकाचूर्णी इति, पुणोवि पुञ्छति, मणति- अमुभाणं कम्माणं उदयं पृच्छसिई, तं परिकहेति, पुणोवि पुच्छति, ताई रुहो मणति-निरया का चार्यः धावा फलं जण्णस्स, सो रुट्ठो भणति-को पन्चतो?, जथा तुम सनम दिवसे मुणगकुंमीपाके परिवहिसि, को पच्चतो, जथा तुम्म नियुक्ती सतमे दिवसे सण्णा मुहंमि अनिगमिछहिति, ताहे रुट्ठो मणनि- तुझं का मच्चू, सो मणति-I मुचिरं काल पध्वज कातुं 11496 ॥ दियलोग गच्छामि, ताहे सहो भणति-रंभह, ते दंडा सम्म निविण्णा, तेहि सोच्चेव राया आवाहितो. एहि जा से एतं बंधि चा अप्पेमो, सो य पच्छण्णे अच्छति, तम्स दिवसा विस्मरिता, सो सत्तमदिवसे ते रायपहे सोधाविय मणुस्सेहि य रखावेति, एगो य देउलिओ पुष्फकरंडगहस्थगतो पच्चूसे परिमति, सो मण्णाइओ बोसिरिचा पुष्फेहिं ओहाडेति, रामावि सचमे दिवसे पए आसचडगरेण जाति तं समणगं मारेमि, चोल्लितो जाति जाव अण्णेण आसकिसोरेण सह पुप्फेहिं उस्विवित्ता खुरेणं पादो भूमीए आहतो, सण्णा तस्स मुहं अतिगता, तेण णातं जया मच्चमारिज्जामिनि, ताहे दंडाणं अणापुच्छाए णियसिउमारद्धो, ते दंडा जाणति- पूर्ण रहस्सं भिमं जाव पर न जाति ताव पं गेण्डामो, तेहिं गहितो, इतरो राया जातो, तार कुंभीए सुगए छुभित्ता । वारं बई, हेडा अग्गी जालितो, ने ताविज्जता संडखंडेहिं छिदंति, एस समावादो कालगज्जस्स ॥ / समासो-एगो धिज्जाइओ पंडितमाणी सासणं खिमति, सो वादे पतिण्णाए उग्गाहेतूण पराइणिसा पन्चावितो, पच्छा देवता देतस्स उवगतं, दुगुंछ न मुचति, सण्णायगा से उवसंता, अगारी से गेहं ण ण्ड्डेति, कमणं दिक, किह मे बसे होज्जा?, मतो, OMOM Page #496 -------------------------------------------------------------------------- ________________ गिहे धणो ससेओविलाति समासे तनयः d देवलोगे उबवण्यो, सावि नंनिन्वेदं पचहता, अणालोइया चेव कालं कातूण देवलोगे उबवण्णा, ततो रायगिहे धणो सत्यवाहो, पंच से पुसा, सुंसमा त, चिलातिया दासी, तीसे पुत्तो चिलायगो मुसमाए मालगाहो, सो अणाडियाओ करेति, ताहे णिच्ढो,5 सीहगुई चोरपल्लि गतो, तन्ध अग्गपहारी य नेससो य जातो, सो य चोरसेणावती मती, सो सेणापती जातो । अण्णदा चोरे उपोद्घात मणसि रायगिहे धणसत्यवाहस्म घरं हणामो, तुम्भं घणं मम सुमुमा, एवं ते ओसोचणि दातुं अतिगता, नार्म सावेत्ता शंसह पुत्तेहि नियुक्ती ओससित्ता देवि घरं पविमिन्ना चर्टि च गहाय पधाविता, धणेण णमरौत्तिया सद्दाविता, मम धूर्त नियत्तेह, तुम वर्ण, तेहिक साचोरा मग्गा, लोगो धणं गहाय नियनी, इनरोऽवि पुत्तेहिं समं चिलाइत नासंत सुंमुम गहाय पिडओ लग्गति, एत्य इह्ण्वि॥497॥ (दूरपि)जाहे चिलाओ न नरति सुसम वहितुं इमेवि आसण्णा ताहे सुसुमाए छिदिना ते सीसं गहाय पट्ठितो, इतरेवि धाता निय-| ना, छुहाए य परितानिज्जनि, नाहे धणो पुत्ते मणति-मर्म मारेत्ता खाह ताहे णगर वच्चह, ते णेच्छति, जट्ठी भणनि-मर्म स्वाहा ति एवं जाव रहरओ, ताहे पिना मे मणति-मा अण्णमणं मारेमो, एवं चिलायएणं वबरोवितं सुसुमं खामो, एवं ते आहारिता पुनी-8 | मंस एवं साधम्मवि आहारो पुनममोवमो कारणओ, नेणं आहारण गता नगर, पुणरवि भोगाणं आभागी जाता, एवं सावि नेव्यागसुहस्म सोवि निलामओ नेणे सीसेण हत्थकतेणं दिसीमूढे जातो जाव एग साधु आतात पेच्छति, तं मणति-मम संख-4 वेणं धम्मं कहेहि, मा एवं मीम पाडिस्मामि, माधुणा भणितो- उवसमो विवेगौ संवरो, सो एताणि पदाणि गहाय एगंतं गतो, किन तत्थ चिंतेतुमाग्दो उक्समो कातव्या कोधादीण, अहं च कुदओ, विवेगो धणमयणस्स, लाहे तं सीम अनि च एडेति, संवरो की इंदिओ नाइंदिओ य, एवं झायति जाव तं लोहितगंधण कीडियाश्रो खाहतुमारद्धाओ, सो ताहिं जथा चालणी तथा कता पादमिराहि Page #497 -------------------------------------------------------------------------- ________________ श्री आवश्यक चूर्णां उपोद्घातः निर्युक्तो ॥ 498॥ जाव सीसकरोडी नाव गनाओ अड्डाइज्जेर्हि राईदिएहिं काले किच्चा सहम्सारे उबवण्णो । - चार बासी मतमस्से गंधे काउं जियमतुस्स उडिता, अम्ह सत्थाणि सुणेहि, तुमं पंचमो लोगपालो, तेण मणितं केलियं 1, ते भति-चनारि संधिताओ सुनसहरुमाओ सो भणति एच्चिरेणं ममं रज्जं सीदति एवं अद्धद्धं उसरतं जान एकेको उ सिलोगो, तंपि पन्थि, नाहे चतुण्डंवि एगो मिलोगो जिष्णे मायणमतेओ, कविलो पाणिणं दया । विहस्सतीरविस्सासो, पंचालो त्यीसु मद्दवं ॥ 1 ॥ एवं चैव इमं सामाहयं चोट्सहं पुत्राणं संखेवो । अणवज्जे- वसंतपुरं नगरं, जिनस राया, धारिणी देवी, तेसिं पुत्तो धम्मरुयी, सो राया थेरो जातो, अष्णदा ताव सो पव्वतुकामो घम्मरुइस्स रज्जं दातुमिच्छति, सो मातरं पृच्छति कीस रज्जं पजहति 1, सा मणति एवं संसारबंधणं, सो भणति - ममवि न कज्जे, ताहे सह नेण पिता तावसो जातो, तत्थ अवमासाए गंडओ उग्घोसेति आसमे कल जमावसातो पुप्फफलाणं संग करेह, कलं छिंदितुं न वति, सो चिंतेति जदि सम्वकालं न छिंदेज्जा तो सुंदर होज्जा. अण्णदा साधू अमावासाए ताबसा - समस्त अदूरेण बोलेंति, ते धम्मरुती पेच्छति, ताहे भणति भगवं ! तुमं अणाउड्डी गत्थि तो अडविं जाही, तेहिं मणितं अम्हं जावज्जीवमणाउट्टी, सो संतो चिंतमारद्धो, साधुवि गता, जाति संभरिता, पतेगबुद्धो जातो । सोऊण अणाउहीं0 / 8-196 / / 877 / / अर्णतं कम्मं तस्स मीतो अणवज्जं अमरहितं मनुवगतो धम्मरुई । परिष्णाए इलापुतो, सो जथा हेडा, परिजाणितृण जीवे0 / 8-197 / / 878 / / जाणणापरिणाए जाता पञ्चवाणपरिष्णाए पच्चक्खाता । सावज्जजोगकरणं परिजापति से इलापुतो । संक्षेपानवद्ययोः तपस्विधर्मरुचयः ॥498॥ Page #498 -------------------------------------------------------------------------- ________________ चूर्णों का इदाणिं पच्चकवाण-ततलिपुर नगर. पणगाहा राया, पउमावती देवी, राया मोगलामो पुचे जाते 2 दियंगेति, तेतलि आवश्यक अमच्चो, कलारो मूसियारे सेट्टी, तम्म धृता पोटिला, आगासतलए दिट्ठा, मग्गिसा लद्धा य, अमचं पउमावती य मणति-एगाख्याने IG! कुमारं किहवि सारक्स, तो तव मम भिक्खामायणं भविस्सति, मम उदरे पुत्तो, एतं रहिस्सग सारवेमो, संपत्तीय पोट्टिला य देवीवेतलीपुत्रा उपोद्घातय समं चेच पमना, पोटिलाए दारिया देवीए दिण्णा, कुमारो पोटिलाए, संवदुति, कलाओय गेहति । अण्णदा पोट्टिला तेतलिस्म है। नियुक्तो अणिट्ठा जाता, नामवि ण गेण्डनि, अण्णदा पव्वैयाओ पुच्छति-अत्थ किंचि जाणह जेण अई पिता होज्जा, ताओ भणति-अम्हं । एतारिसं न बदनि, नाहे से धम्मो कहिनो, सा य संवेगमावण्णा, आपुच्छति-पष्चयामित्ति, सो मणति-संघोहेज्जासि, ताए पडि स्सुतं, सा मामण्णं कानूणं दियलोग गना । मो राया मतो, नाहे तं कुमारं पौरस्स दंसेति रहस्सं च भिंदति, ताहे सो अभिमित्तो, साकुमारमाता मणति-नेतलिस्स मुठु बदुज्जा, एतस्म पभावेण संसि जातो, तस्स णाम कणगन्झओ, ताहे सो सम्बगतो जातो, देवो: (तं संबोहेति, न संबुज्झति, ताहे रायाणगं विष्परिणामेति, सो त णो आढाति, वीपीएविन कोइ आदाति, पाहिरियावि परिसा दासपेसादिगा जाव अभंतरिगावि पुनमुण्हादिगा, एवं चेव वित्तपि न लभति, ताहे विसण्णो तालपुडगं विस खाति, न मरै, कको असि खंधे नरसति, मोवि न छिदनि, वेहामं करेंतस्स रज्जु छिण्णो, पच्छा पाहाणं गलए पिता अत्याहं पाणियं पविट्ठो, तस्थवि थाहो जातो, ताहे तणकडे अग्गि दातुं पविट्ठो, तत्थवि न उज्झति, ताहे अडवि पविसति, तत्य पुरतो छिष्णगिरिमिहर- ॥ 499 / कंदरप्पवाते पिट्ठतो कंप्रमाणेच मेदिणितलं आकडूतव्य पादवगणे विफोडेमाणेव्च अंदरतलं सब्दतमोरासिच्च पिंडिते पच्चासमिव सतं कर्तते मीमे भीमारवं करने महावारण समुट्टिते, दोसु नक्सुनिवातेसु पयंडणुजुचविष्पमुको पुसमेत्तवसेसा घरणितलपवेसाणि ESSAGESSEX ॥ 49 // KARKES Page #499 -------------------------------------------------------------------------- ________________ घूर्णी श्री सराणि पतनि, हुनबहजालामहम्ममंडलं ममतता पलिनर धगधगेति मन्चारणं, अहगतवालमूरगुंजद्धपुजनिगरप्पगाम मियानि प्रत्याआवश्यकता इंगालभृतं गिह, नाहे पिननि-पाद्विरा जदि में निन्यारेज्जान, एवं वयामी-आउसो पोडिला आहता आयणाहि, ततेणं सा पोट्टिला . रुयाने पंचवण्णाई मखिविणीयाई जाव एवं वयामी-आउसो ननलिपुसा ! एहि ता आदाणाहि, पुरतो हिष्णगिरिसिहरकंदरप्पवाते ववलापुत्रः उपोद्घात चव जाव इंगालभून गिह त आउमा ननलिपुत्ला ! कहि क्यामो, तनेणं से तेतली एवं पयासी सतिं खलु मो समणा वयंति, सडेयं 4 नियुक्ती खलु मो माहणा वयंति, अहमेमो अमदेयं वदिस्मामि, एवं खलु अहं सह पुरोहिं अषु लो को मे ते सदहिस्सतिई, एवं मह मित्तेहि 11500 / सह दारेहिं0 सह निता, सह पगिगण. यह दासहिं जावदाणमाणसकारोवयारसंगहिते तेतलिपुत्तस्स सपणपरियणेवि तर्ग गते को मे तं sa01, एवं खलु तेतलिपुत्ते कणगज्झतणं अवज्झातके को मे तं स. कालकमणीतिसत्यविसारदे तेतलिपुने विसाद गतेति को मे तं saM0 1, तनेणं तेनलिपुत्तेणं तालपुडे विमे खइते सेवि य पडिहतेसि को मे त sa0 1, एवं असी वेहासे जले अग्गी। | जाव रणधि पुरनो पवाते एमादि को मे तं सद्दहि, जातिकुलरूवविणओवयारसालिणी पोट्टिला मुसिकारता मिच्छ विप्पडिवण्णा को मे ने सद्दहिस्सनि !, नाहे पोट्टिला भणति एहि ता आदाणाहि, मीतस्स खलु भो पन्वज्जा ताण, आतुरम्स मेसज्ज किच्छ अभिउसस्स पच्चयकरणं संतस्स चाहणकिच्चं महाजले वाहणकिच्छ माइस्स रहस्सकिच्छ उर्फठितस्स देसगमणकि, छुहि। तस्स मोयणकि, पिवामिनम्म पाणकिञ्च सोहातुरस्स जुबनिकिच्चं परं अभियुजितुकामस्स सहायकि, खतस्स दंतस्स गुत्तस्म जितेदियस्स एनो एगमवि न भवति । सुख सुतण तुम तेतलिपुमा । एवमट्ठ आदाणाहित्तिक? दोर्चपि तन्नपि एवं बपति, वयेत्ता जामेव नामेव पडिगता । ततेणं तस्म अण्णं चितेमाणस्स सुइण परिणामेषं जाव जातिस्सरणे समुप्पणे एवं खलु अहं । KARACTERATEERSARKARIS RAIL.011 / सूङ सुन तण निकिपरं अभियुजितलासकिणं उठित रसाण, आतुरम्स मेसज्ज Page #500 -------------------------------------------------------------------------- ________________ पुचि दिनाचिन्तेमाणम्म पुवाहाए लदहे कण ठावेती, ण ंबुद्दीवे दीवे महाविदहे पुस्खलावमिमि पुडरीगिणीए महापउमे णाम राया होत्था, राणं अतिके पव्वतिते सामाइयमादीबाई चोइस पुम्बाई अहिज्जित्ता बहूई वासाई सामण्णपरियागं पाउणिसा मासियाए लेहणाए आलोइयसमाहिपत्त कालं किच्चा महा दाहरणं चूर्णी 18सुके कप्पे देवगाए उववण्णे, ततेणं ताओ चहत्ता इहेब जंबुरीवे मरहे तेतलिपुरे तेतलिस्स अमच्चस्स दारके जाते, ते सेत खलपत्रस्पर्शिनियुक्ती पाश्चाता पुचि दिवाई सनमेव उवसंप्पज्जित्ताम विहरित्तएत्तिकट्टु नहेच करेति करेत्ता जेणेव पमदवणे तेणेव u0 2 असोगपादवस्म अहे कायाः सुहनिसने, तत्थ अणुचिन्तेमाणम्म पुब्बाधीताई चोइस पुबाई सतमेव अभिसमण्णागताई, ततेण से सुहेण जाव केवली जाते. ॥ 50 ॥ अथासाणिहिनेहिं देवेहि महिमा कता, इमीसे कहाए लट्टे कणगाए माताए समं निग्गते सचिड्डीए, खामेति, धम्मे खिते। सावगे जाते जात्र पडितागते, भगवंपि तेतली अज्झयणं भामति जथा-को के ठावेतिई, गण्णत्थ सगाई कम्पाई, एवमादि जहा । रिसिभासिनेनु, पन्ना सिद्र, एवं तण पन्चक्खाणेण समता कता मावज्जजोगा परिण्णाता । निरुत्तिदारं गतं । एवं च । दारविही गतो । गता य उवग्यात निजती इयाणि मुत्तफामियनिज्जुनी इच्छावति, जा मुत्तं फुमनि निज्जुत्ती मा सुतफासियनिज्जुनी ममति, असति य सुने सा किं फुमत , तेणं मुर्न उचारेयव्यं पन्ला फुमिम्मानि तेण मुन0,तं चैव मनति । तत्थ य सुप्ताणुगमस्म अवतारो, एत्य य मुत्ताणुगमो ल मुत्तालाबगनिफनो निववो सुनफामितीनज्जुत्ती य समयं गच्छति, कह ?, जदा सथिता सष्या उच्चारिता मवति तत्थ सो ॥ 51 ॥ सुत्ताणगमो, जो पदे छिदिऊण अन्यो भन्नति, जो पदं पदेण णामादीहि निक्षिप्पति सो सुत्नालावगनिष्फण्णो निखबो, मो चेव जदा निज्जुनीम चित्यारिज्जति तदा सुनफासियनिज्जुनी, मुत्ने य अणुगते सुत्तालावगनिष्फमो निक्लेवो सुत्तफासिव XKCHER RI. Page #501 -------------------------------------------------------------------------- ________________ . . . .. नमस्कार निज्जुत्ती य भवति, नम्हा मुत्तं अणुगंतव्यं । तं च पंचनमोक्कारपुच्च भणति पुग्यगा इति सो चेव ताव ममा, सो य इमेहिनमस्कार, व्याख्यायाएकारप्रदाहिं अणुगतन, तंटा उत्पनद्वार : 502॥ | उप्पत्ती निकाचेवो09-2887 तन्थ पदम दारं उप्पत्ती, उत्पाद उप्पती, उत्पादनमुदधृतिरित्यर्थः, तत्व नमोकारो किं उपयोऽणुप्पोनि, एत्थ नयहि मग्गणा, केड उप्पन इच्छंति केइ अणुप्पचं, नया य पुबमणिता सत्त णेगमादी मूलणया, तत्य । गमो अणेगविहो, तत्थ आदिणेगमम्म अणुप्पो नो उप्पलो. कह', जहा-पंचस्थिकायाणि वा, एवं नमोकारोविन कया नासी 3ण एस ताव केणै उप्पाडानिकर, जदाचि मघेरवएहिं वोच्छिज्जति नदावि महाविदेहे अवोच्छित्ती, तम्हा अणुप्पो, | सेसाणं णेगमाण छहं च नयाण चिसुद्धाण उप्पनो कीति, अविसुद्धाण पुण आदिणेगमे चेव अवयारो, कह 1, पभरसमुचि कम्म-14 भूमीसु पुरिसादिभावं पडुच्च, जदि उत्पनो कह उप्पत्रानि . तिविहेण सामिन-समुत्थाणसामित्तेण वायणासामिनेण लाद्धका सामिपण, एत्थ को णयो के उपानि इच्छति , तत्थ जो पढमवज्जाणेगमा संगहो पवहारी य ते तिविपि उत्पत्ति इन्छति, ला समुठ्ठाण नाम संमं आयरियादीण उपस्थापनमित्यर्थः तेन, वायणाए वायणायरियणीसाए, जहा भगवतागोयमणसामी वायिता, लद्धी जहा भविकस्स, अमविकस्स गन्थि, उबदेसमंतरेणावि मविकस्स किंचि निमित्तं लदण णमोकारावरणिज्जाणं कम्माणं खयोवसमेण नमोकारलद्धी समुप्पज्जनि, जहा सयंभूरमणममुद्द पडिमासीठया साइसंठिया य मच्छा, पउमपत्तावि, सवाणिचि । किर संठाणाणि अन्थि, मोतृण वलयं मंठाणं, एग्मि गस्थि जीवस्सेति, ताणि संठाणाणि दळूण कस्सति जमोकारलद्धी भवति, PI उज्जुमुतो पढम समुत्थाणं गेहात, किं कारणं , जतो मे समुद्राणेवि सति वायणालद्धिमतरेण ण उप्पज्जति, तेण दुवि-वायणा Page #502 -------------------------------------------------------------------------- ________________ नमस्कार व्याख्या ॥ 50 ॥ | उत्पबद्वारे है सामित्तं लद्धिसामिन च, तिणि सहणया लगिमिच्छति, जण समुडाणे वायणाग य विज्जमाणे अमविगस्स ण उप्पज्जति, लद्धि निक्षेपाः । अमावात् । एवं उप्पण्णस्स चा अणुप्पण्णम्म वा दार । णिवेवो स्थापना न्यास इत्यनान्तरं सो णिक्खेवो चतुविधी- णाम। णमोकारो0, णामट्टवणा गवाओ, दव्वणमोकारो जाणगमगर0 मविय0 वतिरित्तो, दमणमुकारो दन्चणिमि दब्बभूतो वा अणु-4 मनमस्कारे । वउत्तो वाजं करनि, अहवा णिण्हगादीणं, उग्घट्टओ वा दवणमोकारो, पिण्हगआदिग्गहणेणं बोडिगा आजीविमा य मूयिता । * त्य दवणमोकारे इमं उदाहरण-- . वसंतपुरं नगर, जियसन गया, पारिणी देवी, तस्महितो आलोयण, दमगपासण, अणुकंपा दिसरिसत्ति रायाणो मणति देवी, रण्या आणावितो, कनालंकारे दिण्णवत्यतेहि उवणीतो, सोय कन्छए गहितेल्लो तेल्लं लग्गाविज्जति, कालंतरेण रायाए से रज्जं दिष्णं, पेच्छति दंडमडमाइए देवयायतणपूयाओ कोमाण, मो चिंतेति- अहं कस्म करेमि !, रणो करेमि, आयतणं करेति, तस्स देवीए पडिमा कता, पडिमापवे आणिताणि, पुच्छति, माइति य, तुट्टो सक्कारेति, तिसंझं अच्चेति, पडियरण, तुडेण सनमाणगाणि दिण्णाणि । अण्णदा राया दंडजनं गतो. सर्वतेपुग्छाणेसु ठवेजणं, तत्थ य अंतेउरियाओ णिरोहं असहमाणीओ तं चेव । उवचरति, सो णेच्छति, मन गुत्ताओ ण गण्डंति, पच्छा सणय पविट्ठो, विदाओ य, राया आगतो, सिढे विणासितो । रायत्यापीओ तित्थकरो, अन्तेपुरस्थाणीता छ काया अघवा संकादयो पदा, मा सेणियादीणचि दवणमोकारो भविस्मति, दमगत्याणीया 103 ॥ साधू, कच्छ्त्याणीयं मिच्छन, मामुरयाणीयं सम्मत्तं, विणिवाओं दंडो संसारो,एतस्स द्व्न्न्मोकारो। मावणमोकारो जं उबजुत्तो सम्मदिड्डी करेति, तत्थ दिखंतो तं चैव पसत्य, तस्स सम्मदिद्विम्स उबजुसस्स भावणमोक्कारो । / एत्थ गयेहिं मग्मणा-णेगमो Page #503 -------------------------------------------------------------------------- ________________ नमस्कार दन्वादि चउचिहषि इच्छनि णिक्वयं, संगहवहारा टवणावज्ज इच्छति, उज्जुसुनो ठवणदव्ववज इच्छति, तिण्णि मद्दणया व्याख्यायोटा मावाणक्खेवं इन्छनि, सेमे निणि णिकयंत्रणेच्छति, नन्थ इमा णयगाथा-चाउरोऽवि णेगमनपा ववहारो संगहोठवणवज्ज) ॥ 504 ॥ उमसत पढमचरिमे इच्छतिभावं च्म्र्न्न्या॥9॥5॥(n हारि0वृत्ती) पदर्मिदार्णि, पज्जवन इति पदं पाति वा नमर्थ पदं ॥ ठात पंचविध पद-णामिकादि, जथा अणुयोगरारे, एन्थ कता पर्दणामिकमारुयानिकमौपसमिक नैपातिक मिश्र चेति णमोकारो, दाणिवाइयपदं नम इति, अहवा अरहनाइम पंचमुणम इति, मो पुण णमोक्कारो कति पदाणिओं, छ वा दस बा, तत्थ छप्पदाणि णमो अरहताणं सिद्धाण आयरियाणं उवझायाणं सध्वसाधणं, गते छप्पदा, इमाणि दस पदाणि-गमो अरहताण, णमो मिदाणं एवं । दस । दारं । इदार्णि पदाधी, णम इनि कोर्थः, नमः पूजायां नम प्रहत्वे, योऽस्य नमस्कारस्य प्रभुः कर्वा तस्य नमस्करणमि त्युक्तं मवति, तम्य पुनः द्रव्यभावसकोचने, पत्थ चतुर्भगो-दव्वं णाम एमे संकोचेति णो मावं, पढमे भंगे पालओ, बीए मंगे। IPI अणुनरा, तनिए संयो, चउन्या मुण्णो, अहवा केवलं णम इति मासति । दार्। इवाणि परुवणा-माघ प्रकृया प्रधाना प्रगता प्ररूपणा वर्णानां ग्ररूपणा, सायणमोकारस्स छहि यणवहि य पदेहि कातवा, / लसत्य छहिं दाराह परूवणा इमा-कि जमाकारो? कम्म णमोकारो केण वा णमोकारो कहिं वा णमोकारो केवचिरं णमोकारो ? कतिषिहो गमोकारो, तत्थ किंशब्दः शेषप्रश्ननपुंसकव्यापारणेषु,तत्रेह प्रश्ने, किं णमोकारो, जीवो तप्परिणओ, जथा सामाइये |तहा समयं सोदाहरण चिमासेज्जा, अण्णे मणति-किं णमोकारो? किं दवं णमोकारो खंघो गामो, दवं पमोकारो, गोरधो जोगामो, दवं जीवो, खधो पंच अस्थिकाया णमोकारेण मवति, ण प तेसि खंधाणं अत्यंतरभूतो तेग जोसंघोप्ति देस पडिसेइपति, *********** ELETETTE 5.4 Page #504 -------------------------------------------------------------------------- ________________ नमस्कार व्यारूपाय । / 505 / / चोहसविदो भूतग्गामो, ण य णमोकारो चोहसमुवि ण य तेसि अत्यंतरभूतो ते गोगामो न्न्मोकारो। एत्थ गयमग्गणा तेहि क्षेत्र सप्तर्हि तन्थ गमो संगहितो असंगहितोय, संगहिओ संग्रहं पविडो, असंगहितो ववहारे, तेण छहिं जएहिं मम्गिज्जति, संगहस्स एगस्म एगो णमोकारो, बहुपि एगो णमोक्कारो, जेण संगहितपिडियत्थं संगहचयणं, जथा- एगोवि साली साली बहुगाधि साली साली चैत्र, एत्रमादि, यवहारम्स एम्स एगो णमोक्कारो बहुगाणं बहुगा णमोकारा, उज्जुसुत्तस्स पत्तेयं जीवाण णमोकारो, जथा- चोदस पुत्राणि एगमवि बहुगाणंगि, तिष्णुं सदणयाणं णमोकारपरिणतो जीवो णमोकारो, सेसाण अणुवयुसोवि होज्ज आगमतो । दारं । कस्म णमोकारो ?, कस्येति पी विभक्तिः, सा च तवे उभयत्वेऽन्यत्वे, यथा- तैलस्य घारा शिलापुत्रकस्य सशरीरिणमित्येवमादि, अन्यत्वे यथा भिक्षोः पात्रं भिक्षोः स्त्रमित्येवमादि, उभयतो यथा- देवदत्तस्य सकुंडलं शिरः एवमादि, एवं नमस्कारः किमेकत्वे उभयत्वेऽन्यन्वे एत्थ गया, तत्थ गमस्स बाहिरचन्धुमधिकिच्च असु मंगसुस्याज्जीवस्य 1 स्यादजीवस्य 2 स्याज्जीवानां 3 स्वादजीवानां 4 स्याज्जीवस्य नाजीवस्य च 5 स्याज्जीवस्य चाजीवानां च 6 स्यादजीवस्य च जीवानां 7 स्याज्जीवानां स्यादजीवानां च 8, जीवस्य यथा-एकस्य साधोः, अजीवस्य यथा- एकस्याः प्रतिमायाः, जीवाणं बहूणं साधूर्ण, अजीवाणं बहूणं परिमाणं, जीवस्य अजीवस्य सपडिमस्स साधूस्य जीवस्य च अजीवानां एकस्य तीर्थकरस्य चक्रध्वजादीनां जीवानां चाजीवस्य साधणं पडिमाय, जीवाणं अजीवाणं च चणं सुपडिमाणं साधूणं, संगहस्य तदेव संगहवयणं, बहारस्स एगस्स एगो बहूणं बहुगा, उज्जुसुत्तस्य पत्नेयं पत्तेयं तिष्टं सद्दणयाणं आत्मभावो, पडिवज्जमाणगं par3अच्च जीवस्स च जीवाण वा, पुत्रपडिकण्णगं पद्धच्च नियमा जीवाणं । दारं । / केन नमस्कार इति तृतीया विभक्तिः यथा गिरिकेण काणामेवेण नमस्कारप्ररूपणाष नियाः कस्य केनोनद्वारे । / 505 / / Page #505 -------------------------------------------------------------------------- ________________ kasmin kiycir| miti iti सममी द्वाराणि नमस्कार का उम्घाडि नमः, केण णमोकारो लम्भति?, णाणावरणिज्जस्म दमणमोहणिज्जस्म य खयोवसमेणं लन्मति, नेसि दुविहाणि फर्3अव्याख्यायां गाणि- देसघातीणि य देस घानयाने सच्चपानीणि सर्च घातयति, नेहिं उदिण्णेहिं पच्छा अण्णाणि होति मिच्छादिवी य, कदा 506 ॥ पुण लम्मति 1. सवघातीहि निरवसे महिं उग्याडितेहि देसघातीहिं अणनहिं मागेहिं उग्घाडितेहि समये 2 अर्णतगणविसोधीए विसुज्ममाणस्स 2 पदम णकारलंभो भवति, एवं णमोक्कारस्सवि, एवं सेसाणवि अक्सराणं । दारं । / कस्मिन्नमस्कार इति सममी विमक्तिर्मवति, सा च एकत्वे अन्यत्वे उभयत्वे, एकत्वे जीवे ज्ञानं जीवे दर्शनं, अन्यत्वे कुंडे बदराणि, उभयत्वे गृहे स्थूणा आत्मभावे च, एवं नमस्कारः किमेकत्व अन्यन्वे उभयत्वे ?, अब णया-णेगमो बाहिरवत्थुमाभिकिच्चा अट्ठति मंग इच्छनि स्याज्जीवे स्थादजीवे एवं मुनि गेण शनि, मंगटास जीवे पामोकारो जीवेसुवि णमोकारो, तहेव संगहवयणं सालिदिर्दना, ववहारस्सवि तहेव-एगजीवे एगो णमोकारो बहुमु जीयेसु बहवे, उज्जुसुतस्म सव्वेसुवि णमोकारेसु पनेगं णमोकारो, तिण्हं सद्दणयाणं पुर्व एगो णमोकारो, बहवेसु जीवेसु पडिबजमाणगे पडुच्च जीवे वा जीवेसु वा उवउत्तेसु, सेसाणं अणुवउत्तेवि होज्जादारा। इवाणि केचिरं कालं णमोकारोत्ति, एगम्म जीवस्स उवओगं पडुच्च जहण्णुकोसहि अंतोमुहुर्त, उक्कोमेणं छावद्धिसागरोवमाहिया,विजयादिसु दोबारा उववज्जतित्ति, णाणाजीवाणं उबओगे पडुच्च जहण्णुक्कोसं अंतोमुहुन, लदि पहच्च सव्वदा, एत्थ गया-अप्पितानर्षितच, मनुष्ये नमस्कार इति अर्पितः, अनित्यः, अनर्पितो नित्यः, यथा सुवर्ण अंगुलेयकत्वेन अपितमनित्य सुवर्णत्वेनानर्पिते नित्यमेवमादि ॥ इदाणिं कनिविहो णमुकारो ?, अरहतादि पंचविधो, छप्पदा परूवणा गता । इवाणि गवपदा परवणा-संतपयपरूवणा दचप्पमाणं खेतै फुसणा कालो अंतरं मागं भावे अध्यबहुगंति, सदिति सद्भुतं, संतस्स पदस्म परू 506 / / Page #506 -------------------------------------------------------------------------- ________________ चतुष्पदा नमस्कारवणा संतपदपरूवणा, संतपदपवणाए कि णमोकारो अन्धि णस्थि, कुतः मंदेह , ई द्विविधमाभिधानं भवति-सतो, यथा- नवपटपंचव्याख्यायात्रा जीवादीना, असना, यथा-शविपाणादीनां, अतो नः संशयः, मण्णति-णियमा अस्थि, जदि अस्थि तो कह होज्जा, तत्य सो ॥ 507n इमेसु ठाणेसु मग्गिज्जति, गनिमादीमु प्ररूपणा गति ईदिए य काए ॥ 9-10 ॥ 14 ॥ जान चरिमोत्ति, जहा णदीए आभिणिनोधितणाणे तथा इहंपिश दवप्पमाणमिदाणि-णमोकारपडिवण्णया जीवा कनिया होज्जा, जारतिया सुहुमस्स खेत्तपलिओवमस्स असंखेजतिभामे आकामपदेसा । एवतिया णमोक्कारपडिवण्णाया जीवा, 2 दारं । खेत्तओ हट्ठा लोगस्म सत्तमागो, उवारीप सत्तभागा, जेसु ओगाढा 3 जथा खेच । तथा फुसणावि, गाणनं चरिमनेमुवि जे पदेसा तेवि पुट्ठा, जथा एगो धम्मपदेसो आगासपदेसेहिं णियमा सहि 4 / कालतो जथा छप्पदपरूवणताए 5/ अंतरं एग जीवं षडच्च जहणणं अंतोमुहुनं उक्कोमेण देसूर्ण अवपोग्गलपरियट्ट, जाणाजीवे पडुच्च जत्वि अंतरं, दारं 6 / कस्मिन् भावे नमस्कारो, खयोवसमिए भावे णमोक्कारो, जम्हा सध्वसुतं खयोवसमिति, अण्णे पुण भणतिउवमामिए वा खरा वा खयोधगमिए वा, खर्3ae जथा- संणियादणिं, उवसामए जथा अणामाराण, खयोवसमिए जथा अस्मदादीनामिति दारं 7 गमोक्कारपडिवण्णगा जीवा सेसगजीवाणं कतिमागे होज्जा, अणंतमागे, दारंबा अप्पाबडु, एतसि पडिवण्णगाणं जीवाणं अपडिवण्णगाण य कनर0, मबन्धोवा णमोक्कारपडिवण्णगा अपडिवण्णगा अणंतगुणा, एसा णवपदा सम्मत्ता । IN507 ॥ अहवा चसद्दसर्3अया पंचविधा परूवणा, नंजथा- आरोवणा भयणा पुच्छणा दावणा णिज्जवणा य, तत्य आरोवणा- किं जीवो णमोकारो णमोक्कागे जीवी ?, आरोवणा गना, भयणा- जीवः स्यानमस्कारो स्यादनमस्कारो, नमस्कारो नियमान ARTEX ASTER Page #507 -------------------------------------------------------------------------- ________________ नमस्कारे चम्मान नमस्कार जीवो, खतिरश्नम्पनियन् । पुरणा दारणा णिज्जवणा य एगट्ठा वनचनि, पुच्छणा कतरे खाइ मि जीचे णमोकार ?, एम व्याख्यायापुच्छा, दावणा णमोक्कारपरिणत जीव णमोककारे. एम दावणा, णिज्जावणा एम हाई से णमोकारपरिणते जीवे न्न्मोकारे। 11508 ॥ अहवा चउब्विधा मग्गणा, नीए इमां दिछैनो नाय भण्णति, चउव्दिह पुण मग्गणं मणिहिति, तत्थ दिद्रुतो-घडा गोधडो । अघडो णोअघडो, संपुण्णो घडो, नम्मच दमो णोघडो, घडवतिरित्र दच अघडो, गोअघडो घडदेसो, तद्व्यतिरिक्तं च अणं दब्वं, एवं णमोकारस्मवि चतुबिघा मग्गणा, णमोकारो गोणमोकारे अणमोकारे णोअणमोकारो, णमोकारोनि णमोकारपरिणतो जीवो पेप्पनि, णोणमोकारोनि नम्म दमपदेमा, अणमोकारेनि कमांकारपरिणतजोरातिनिध अण्णदय, पोषणमोकारोनि णमोकार-10 6 परिणतस्स देमपदेमा नव्यतिरिनं च अण्ण दचं दग्याणि च । एत्थ णएहि मग्गणा-णेगमो तहेब, संगहस्स एते चत्तारिवि मंगा 4] संगहवयणेण, वचहारम्म णमोकारपरिणती जीवो णमोकारो, जीवो या णमोकारो, बीतीभंग एगस्स देसपदेसा बहुगाणं च देसप देसा णोणमोकारो, णोअणमोकाग), ततिए अणमोकारो अणमोकारपरिणतो जीवो अणमोकारपरिणता वा जीवा तब्बनिरिनं वा दवाणि विमामेज्जा, चउत्थे णमोकारपरिणतस्स जीवस्म देसपदेसा णोअणमोकारो जीवाणं वा देसपदेसा णोअणमोकारो तव्वतिरित दव्वं च दवाणि य घेपंति, उज्जुसुत्तस्स णमोकारोत्ति यमोकारपरिणताणं जीवाणं पत्तेयं एगेगं णमोकार इच्छिज्जति, गोणमोकारोति तेसिं देसपदेमा, अणमोकारेचि अण्णो जीवा दन्या य, णोअणमोकारेति गमोकारप. जविस्स जे देसपदेसा अणं च & दवं दव्वाणि वा, निणी सद्दणयाणं सम्मट्ठिई जीवो भावतो णमोकारे उवउत्ते, तेहिं चेव चौहि भंगेहिं जमोकारो णोणमोकारो PaNamokAro णोअणमोकारो, अहवा एते दावि णवपदा भवति । परूवणत्ति गतं । meen Page #508 -------------------------------------------------------------------------- ________________ upa पसा, जगन्धि अण्णायकचं करति, इहला ताण ता वित्थरे नमस्कार एवं परूवितस्स णमोक्कारम्स वत्यू, तत्थ वत्थू आरिहो मायणं जोग्गो गत्तति वा एगई उच्यते, चत्यू जरहंतादी, कहते बाल्पाचा बत्यू, जेणं तेसु कारणमायत्तं, हेतुनिमितं कारणमकोऽर्थः, किं च तेसु कारणी, मम्मोपदेसका अरहता, सिदा एतमग avi11509॥ ग्ण संपत्ता, जंपन्थि अण्णसि तेण गुणण अधिगनि अरिहा, आयारं उवदिसति पंचविहं,उवमाया विणयंति, पंचविहो जाया रो, साधुणो संजमावतस्स सहायोकच्चं करेंति, इहलौकिकेण परलोकिकेण य, एतेण कारणेण अरिहा, एते सामासिया गुणा । 8 इदाणि पत्तेयं पसेय वित्थारेण गुणा उवदेसिजति । अरहताण ता वित्थरेण गुणकित्तणं कीरति, तत्थ दारगाथाअडवीए देसियत्तं तहेव पिज्जामकं समुईमि । छक्कायरकग्वणट्ठा महगोवा तेण वुच्चति ॥ 9 ॥ 23 ॥ 904 / / तत्थ कह अडवीए देसियन कन, तत्थ अडची दुपिहा- दवाडवी भावाडवी य, तत्य दलओ अडवीए उदाहरणं-वसंतपुरे घण्णो सत्यवाहो, णेञ्चुतिनगरं गंतुकामो घोसग जथा दिकलणाने, सो तेसि मिलियाणं पंथगुणे कईति- एगो प्ण्थो। उज्जुओ एगो पंधो को, जो सो बंको तेण पुण सुहसुहण गंमति खतेहि य पियंतेही य, तत्थवि कति रुक्खा अण्णाणि य कारणाणि परिहरितबाई, चिरण पूण पाविज्जति, अवमाणे य सो चेव ओतरितव्यो, जो पुण उन्जुओ तेण लई गम्मति, दुस्ख । च सहितचं, जतो तत्य बहवे दिफला णाम रुक्खा किण्हा किण्होमासा जाब णिकुरुम्बभूवा पत्तिया पुफिया फलिता इरिता जाव सिरीए अतीव 2 उपमोभेमाणा 2 चिनि, जेणं देवाणुप्पिया तेसिं रुक्खाणं मूलाणि वा कंदाणि वा जाच बीयाणिंई आहारेति तासु स वित्तमनि नम्म णं आवाते मदए भवति, ततो पच्छा परिणममाणे परिणममाणे अड्डवसवे अकाले चेव जीवि-5 ताओ ववरोविजनि, अण्णे य रुक्खे जो तेसि वानेणयि छित्तो सोत्रि मरति, अण्णो परिसडिन पण्णता, तेसिं छाहीए अच्छितव्वं, AWARENECESSARKI Page #509 -------------------------------------------------------------------------- ________________ नमस्कार 51 फलाणि य विवण्णाणि आवातविरमाणि विवायसुहानयाणि पाणियाणि य महिना कुहिता चिणट्ठा णिसारकैयांबगाण, भूमी-18/ अडच्या व्याख्यायादिओ य णिण्णुण्णतचिसमाओ तामु सुविनव्यं, सत्धिया खणंपिण मोत्तवा, कालतो दिवसं गम्मति, रत्तीएवि ननिए यामे णिद्दा-1 देशकत्वं 510 ॥ मोक्वं कासूण पृणोवि वहित, जनो छिण्णावाता दूरदाणा बहुपच्चवाया य अडवी, मात्रतो सीयाणि य उमिणाणि य छुहा मारा 18 सावयभयाणि य अबरोप्परो य मणिगेही महितव्यो, जो सो को तेणवि वचंताणं कति रुक्वा परिहरितव्या अण्णाणि य से जाणि पब्वाणि चिरण पाविजनि, अवमाणे मो चेव आंतरितब्बो, मणोहरस्वधारिणो मधुरवयणा य एत्थ मग्गतडर्3इता बहरे है पुरिसा हक्कारेंति तमिण सोनव, दुरंतो य पादा दवग्गी अप्पमत्तेहिं उल्हयन्यो, अणोल्हविज्जतो य णियमेण डहति, पुणो या 4 दुगुच्चपवओ उवौनहि चव लंघनव्या, अलंघणे णियमा मरिज्जति, पुणो महतिप्रतिगुदिलगब्बरा वंसकुडंगो सिन्धं लंघेतव्वा, तमि ठिताणं बहुदोमा, ननो य ग्रहगो खड्डा, तस्साचे मनोरहो गाम भणो णिच्वं सण्णिहितो अच्छति, सो मणति-मणागं रेह एतन्ति, तम्म ण मोनब्ब, मो ण पूरेतब्धो, सोए पूरिज्जमाणो महल्लतरो भवति, पंथातो य भज्जिज्जति, फलाणि य एत्थ दिवाणि पंचपगाराणि णेत्तादिमुहकारगाणि मणागपि नो पेक्खितवाणि ण भोत्तव्याणि, बावीस च एत्थ घोरा महाकराला । पिसाया खणं खणभिवंति नेचि ण ण गणेतब्बा, मत्तपाणं च गत्थि, विभागतो विरसं दुल्लमंति, अपदाणगं च ण कातव्वं, अणवरतं च गंतवं, (रत्तीएवि दोणि जामा सुचियब, समदुर्ग च गंतव्यमेव) एवं च गच्छंतहि देवाणुप्पिया खिप्पामेव अडवी ॥ 51 ॥ लंपिज्जति, लंपित्ता य तमेगंतदोगच्चवज्जितं तं पसत्थं सिवपूर पाविज्जति, तन्थ य पुणो ण होति कोति किलसत्ति, ततो तत्थ P के तेणं समं पयट्टा जे उज्जुग पधाविना, अण्णे पुण इतरण, नतो सो पसस्थि दिवसे उच्चलितो, पुरतो वच्चंतो मग्गं आहणति, . - --. SEKS -- Page #510 -------------------------------------------------------------------------- ________________ नमस्कार व्याख्यायां । / 511 ॥ सिलासु रुक्खेमु य अक्बराणि लिहति, पंथस्स दोमगुणे, एत्तियं गतं एनियं सेसीत विभासा, एवं जे तस्स जिसे वट्टिता से तेण समं अचिरेण तं पुरं गता, जेवि लिहितानुसारेण सम्मं गच्छेति नेत्रि पावेंति, जेण वट्टिया ण वा बहंति छायादिपडिसेवियो ते पत्ता ण का पायेंति । गतो य एस दमग्गोवदेसगो, एस दिईतो, एवं भावमग्गोवदेसगा, सन्धवाहत्थाणीया अरहंता उग्घोसणस्थाणीया धम्मक हा पिंडियन्थाणिया जीवा अडवित्याणिओ संसारो उज्जुग्गो साधुमग्गो को सावगमग्गो पप्पपुरत्थाणीओ मोक्खो मनोहररुक्खच्छायारथाणीओ श्रीगाइयंसचवसहीओ पडिसडियादियाणीयाओ अणवज्जवसहीओ अण्णरुक्खच्छायाथाणीयाओवि अंगणाओ विषण्ण अरसविरसफलथाणी या फागुएसणिज्जा आहारा कुहियथाणीयाणि फासुएसणिज्जाणि पाणियाणि णिन्नुष्णयादिभूमियाधाणीयाओं वसहिभूमीओ सत्थियत्याणीया साधु वहियव्वथाणीयं दिवसं सव्यं पढितच्वं भिक्खाणीहारप डिलेवज्जं ततिए जामे णिहामोक्खो मीतोमियादिमहणथाणीयो पव्वज्जाकिलेसो मग्गतडत्थहक्कारण पुरिसत्याणीया पासत्थकुतित्थियादी अकल्लाणमिता दवरमादित्थाणीया कोहादयो कमाया फलथाणीया विसया पिसायथाणीया बावीस परिसहा मत्तपाणिएसणिज्जा अपवाणगत्थाणीओ णिच्चुज्जमो पत्ताणं मोक्खसुर्हति । तत्थ य तं पुरं गंतुकामो जणो उनदेसदाणादिणा परमोवगारी सत्थवाहेति परमत्रिणएणं तस्स हिने वति बहु मण्णति य एव्मादिविभासा। एवं मोक्खत्थीहि मगवं विभासा । एत्य गाथाओ संसाराडवीए0 / / 123 / / 909 / / सम्म सण ॥ 924 ॥ 990 ॥ सम्मसेण दिडो णाणेण णाओ, अक्वरत्थाणीयाणि चोदस पुत्र्वाणि चरणकरणेण पहतो महापहो जातो सो जेव्वाणपथो । चरणकरणाणि पुण- वयसमणघम्मसंजमत्रेयावच्चं च बंमगुप्तीओ । णाणादितियं तत्रकोहणिग्गहादी चरणमेतं ॥ 1 ॥ पिंडविसोधी समिती मावण पडिमा म इंदियणिरोहो । पंडिले महानिर्यामकत्वं ॥ 511 ॥ Page #511 -------------------------------------------------------------------------- ________________ नमस्कार व्याख्यार्या ॥ 512 ॥ हण गुतीओ अभिग्गहा चैव करणं तु ॥ 2 ॥ तेण कारणेण तिरथकरा महासत्यवाहा जेण पहवे जीवा संसाराडनीए खज्जमाने य लुप्पमाणे य सुहंसुहेण णेय्वाणपट्टणं पावेति । दार्णि निज्जामगा, ते यदुविहा- दव्वणिज्जामगा मावणिज्जाममा यः तत्थ दव्वणिज्जामए उदाहरणं तदेव घोसणयं विमासा, तहेव भावणिज्जामएणं उपसंहारोवि । मिच्छत्तकालियावात 0/9-71913 / एत्थ वाता अड्ड वण्णेतन्या, तंजा-पादीणवाते दाहिणवाते पदीणवाते उत्तरवावे, जो उत्तरपुरच्छिमेण सो सामुनो, दाहिणपुष्वेणं तुंगारो, दाहिण अवरेणं बीतावो, अवरुचरेण गज्जहो, एवं एते अङ्क जाता । अण्णे विदिसासु अड्ड चैव तन्थ उत्तरपुवेण दोष्णि, संजथा उत्तरमत्तासुओ पुरस्थिमसत्तासुजो य, इयरीएवि दोणि-पुरत्थमर्तुगारो दाहिणतुंगारो य, अवरदाहिणे दाहिणविताको अवरवीताचो य, अवरुतरे अवरगज्जमो उत्तरगज्जयो य एते सोलस वाता ॥ तत्थ जहा जलहिंमि कालियावातरहिते, कालियो नाम णणुकूलो, गज्जभाणुकूलवाते णिउणणिज्जामगसहितो मिच्छिद्दपोतो जदिच्छितं पट्टणं पावेति, एवं मिच्छतकालियाबातविरहिते सम्मतगज्जभपत्राते पिज्जामगरयण अमृढमणमतिकष्णधारासहितो जीवो पोतो एगसमएण सिद्धिवसहिपट्टणं पावतित्ति । एत्य-- णिज्जाम ग्र्य्न्नान्न्ण्0|9-28-914| तेण कारणेण अरहंता महाणिज्जामगा तहेव विमासा । इदाणिं महागोवत्ति बुति, तत्य दव्वगोवा गावीण जाणंति, जहिं गुणा इवंति तहिं णेंति, एवं भावगोवा जाणंति, छज्जीवणिकाया जथ रविवज्जति तथा उपदिमंति, जेण सारक्वति संगोवेति णेव्वाणवाडगं च पात्रेति तेण महागोवा । एत्य गाथा नेओः महागोपत्वं ॥ 512 ॥ Page #512 -------------------------------------------------------------------------- ________________ जवस्कार व्याख्यायां ॥ 513 ॥ पालते जया0 / / 9-29 / / 915 // जीवणिकाया0 / / 9-30 / / 916 || अहवा जया उषासगदसासु सद्दालपुरागोसालाणं, तंजया मगवं महामाहणे जण्णं उप्पण्णणाणदंसणघरे जणं तीतपच्चुप्पण्णमणागत मावजाणगे जं णं सदेवमणुयासुरस्य लोगस्स अच्चणिज्जे जण्णं तच्चक्रम्मसंपयासंपउत्ते तं णं एवं बुच्चति-मगर्न महामाहणे, तहा सामी महागोवो, जष्णं संसाराडवीए मिच्छननाणमोहितपहाए बहवे जीवे णस्समाणे विणस्समाणे खेज्जमाणे लुप्पमाणे धम्मितं डंडं गहाय सारक्खमाणे संगोवेमाणे अणुपालेमाणे अणुकंपमाणे वाणमहाचाडं पावेति तं णं महागोवेति । तथा भगवं धम्मकही, जण्णं महतिमहालयंसि । संसारंसि बहवे जीवा णस्समाणे वेज्जमाणे पिज्जमाणे उम्मग्गपडिवण्णे सप्पहविणडे मिच्छत्तमलामिभूते अट्ठबिहकम्मतमपडल पडोच्छष्णे बहूहिं अद्वेर्हि वा हेतूहि य कारणेहि य वागरणेहि य चतुरंतातो संसारकंतागतो साहत्थु णित्यारेति तं णं भगवं महाधम्म। कही । तहा भगवं महासत्यबाहे, जं णं भगवं महतिमहालयंसि संसारकंतारंसि बहत्रे जीवे णस्समाणे जाव लुप्पमाणे जाव विलप्पमाणे धम्ममरणं वाहणेणं धम्मियं पन्थानं देच्चा सारखमाणे संगोवेमाणे निव्वाणमहापट्टणं साहत्थि पावेति तष्णं महासत्य बाहे । तहा भगवं महासंजत्तिए, जं णं महनिमहालयंसि संसारसागरंसि बहवे जीवे णस्समाणे जाव विलुप्पमाणे णित्रज्जमाणे उपियमाणे परिष्वमाणे उम्मम्गपडिवणे धम्ममड्याए णावाए सारक्खमाणे सुहंसुहेणं णेव्वाणमहातीरं साहत्थि पावेति तं महासंजत्तए इच्चादि- ता उबगारितणतो0 / / / 9-31 / / 997 / / गिगमणं । अहवा इमाणि कारणाणि जेहि तेहिं अरिहा णमोक्कारस्सरागोसकसा0 ॥ 1.32 / / 998 / / तत्थ रागो नाव 'रेंज रागे' रज्जते तेन तस्मिन् वेति रागः, स य दुबिद्दो- दव्व महागोपत्वं । / 513 ॥ Page #513 -------------------------------------------------------------------------- ________________ 3 // 51 KARAN नमस्कार रामो य मावरागो य, दवरागी दुविहो- कम्मदवरागो य णोकम्मदव्वरागो य, कम्मदव्वरागो रागवेदणीय कर्म यचं ण ताव 31 राग निक्षेपाः व्याख्यायादा उदिज्जति, णोकम्मदब्बरागो दविहो- पोगरागो वीससारागो य, तंजहा- तत्थ प्रयोग उपाय इत्यनान्तरं, सो य कुसुभरागो लक्खारागो हालिहरागो एवमादि विभामा, विसमारागा मंझाअम्मरुक्खादि विमासा, मावरागो रागवेदणीयं कर्म उदिण्णं |जाए वेलाए वेदेनि, सो निविहो-दिद्विगगो विसयरागो मिणेहरागो, दिद्विरागो असियमयं किरियाणं अकिरियवादीणमाडू चुल-18 सीती । अण्णाणिय मत्नट्ठी वेणझ्याणं च बत्तीस ॥ 1 ॥ वकीया दृष्टीरता येते, यतो-जिणवयणबाहिरमतिमुढा णियदरिस। गाणुरागेण । मध्वष्णुकहितमेने मोक्वपई ण पवज्जति ॥ 1 ॥ विसयरागो णाम यो यस्मिन् शब्दाचे विषये रक्तः 2 सिणह। रागो नाम यो यस्मिन भावे मृञ्छितो, तन्थ सिणेहरागे उदाहरण खितिपनिट्टियं णगरं, नत्थ दो भाउमा- अरहण अरहमित्तो य, महन्तस्स मारिया खुइलए रता, अम्मत्येति, मा बहुमो 31 उक्सग्गेति, मणति- किं ण पेच्छामि भाउत में?, ताहे विसेण मारेत्ता भणनि इत्थं- रांपर्य इच्छ, सो तेण णिच्वेदेणं पव्वैतो, साथ जातो, सा अड्डवसट्टा मरित्ता मुणगी जाता, साधुणो य त गामं गता, मुणियाए दिट्ठो, ताहे नस्स मग्गामग्मि मा उवसम्मति रति गहो, तन्थ मया मक्कडी जाना अडवीए, नेवि कम्मधम्मसंजोगणं तीए अडवीए maz2ओण बच्चति, तीए दिट्ठो, नाहे कंठे लग्गा, तत्थवि किलेमेण पलानो, तन्य मता जक्खिणी जाता, तं ओधिणा पेच्छति सा, तत्थ छिद्दाणि मम्गति, सो अप्पमत्तो, 514 ॥ सा छिदंण लभति, सा सच्चादरेण तस्स छिदं मग्गति, एवं च जाति कालो, तस्स य जे सरिसन्चया समणा ते हसितूणं तरुणा मणति- घण्णोसि अरहमित्ता! जीस पिओ मुणयमक्कडाणं च । सोमग्गस्स पडागो तुमे हितो जीवलोगस्स ॥ 1 ॥ अण्णदा सो Page #514 -------------------------------------------------------------------------- ________________ डाने अरहप्रकदृष्टान्तः नमस्कार साधू विवरयं उत्तरीत, तत्य य पादविक्रमं पाणियं, तेण पादो पसारितो गतिभेदेणं, तत्व य देवयाए छिदं लमिऊणं उस छिष्णो, बाल्पाय कासो मणति-मिच्छाइक्कडं मा उक्काए पडितो भोज्जत्ति, अण्णाए सम्महिट्टियाए दिट्ठा, सा घाडिता, तहेव मयदेमो लइतो, दारूढो य देवतापमावणं, अण्ण भणंति-भिक्खाए गतस्स अण्णं गामं गतस्स ताए वंतरीए तस्स रूवं छाएत्ता तस्स रूवेणं प्ण्ये। तलाए हाति, अण्णेहि दिट्ठो, नेहिं गुरुणं सिद्वं, आवस्सए आलोएहि अज्जोक्ति मणितो, सो उबउचो मुहणंतगादि, मणति-* न संमरति खमासमणो, तेहिं पडिभणिओ भणति-णस्थिति, आयरिया अणुवहितस्स पायाच्छित्तंण देति, सो चिंतेति-किं किं हवेत्ति, सा उवसंता, साहति य-मए कनंति, माविगा जाता, आदितो आरम्भ परिकहेति । / एस तिविहोवि अप्पसत्यो, तस्स अप्पसत्यस्स इमा णिरुती-रज्जनि असुतिकलिमलकणिमाणिट्ठमु पाणिणो जेणं । रागोत्ति तेण मण्णति रज्जति सत्य रागत्यो ॥ 1 ॥ प्स्त्यो। | रागो-अरहतेमु आयरिएसु सुम्मुतबहुम्सुते या पक्यणे एवमादि, अह रागो किं चट्टति', आयरिया आह-कहिवि वैति, उक्तं च पुणस्सासवहेतू अणुकंपासुद्धए पहिययोगो । चिवरीतो पावस्सति आसवहेतू वियाणाहि ॥ 1 ॥ दिढतो अगडखणएणं, जदिवि । | अजुत्तं किंचि पमत्थरागणिमित्तं पुण्णं बंधति तंपि अगडखणणदिट्ठतेणं मब्वं विसोहेति, जथा लिने(चिस) तत्येव घावेति, ara4 इंतेसु य रागो रागो सामु ब्ण्भ्यारीमु। एस पसत्यो रागो अज सरागाण साहूर्ण ॥ 1 ॥ जेहि एवंविहो संसारपकडयो रागो णामितो ते अरिहा । इदाणि द्वेषः, 'दुप कृत्ये ऽद्विप अप्रीतौ वा सो दुविधो-दव्वदोसो मावदोसो य, दन्वदोसो दुविधो, कम्मदव्वदोसो पोकम्मदव्वदोसो य, कम्मदव्वदोसो दोसवेदणिज्ज कम्मं बडूण ताव उदयं देति सो कम्मदव्वदोसो,पोकम्मदव्वदोसो । दुहु~ बिलं दुबा रुगा दुट्टा छुधा एवमादि, मावदोसो दोसवेदणिज्ज उदिण्णगं, तस्स इमाणि णिरुत्वाणि-हितकज्जसुगैमग दुसओ RERAKE E513 Page #515 -------------------------------------------------------------------------- ________________ नमस्कार भागाइमामबम दोनो यो पालो सव्वासुभमूलकम्मं तो ॥ 1 ॥ जो सो असंतिकरणो अणुवसमो पातओ अपनी विषानिक्षेपाः व्याख्यायांत दोसो सो पायथ्यो, कोधा माणो य मे भेदा ॥ 2 ॥ दुर्मती दुमयती जम्हि य दुसज्जिनिनि पुण दोमो। अहवा समारमुहम्साघमान नओ भण्यानी दोमा । / 3 ॥ एमा अपमन्या दोमो, पमन्यो दोसो अण्णाण अविरती मिच्छतं च सेति, संसार विमए यार ॥ 516 ॥ द्विषति । तन्थ अपसन्थदास उदाहरण-- __णंदो णाविओ, गंगार लोग उत्तांगति, तन्थ य धम्मरुपी णाम अणगारो एति, सोवि णावाए उत्तिण्णो. जणो मोल्लं दानूण । गतो, साधू रूद्धो, फिडिया भिक्खावेला, तथापि ण रिमज्जेति, सो वालुयाए उण्हे छुहाइओतिसाइओ य रुढो, तेण रुटेण जोइओ, सोवि दिट्टीविसलडिओ, रुद्रण जोइनो मतो एगाए सभाए घरकोइलो जातो, सोवि किर एवं केणवि कहिंचि रोसियओ, सो साधू विहरंतो ने गामं गतो, भिक्त्रं समुद्दाणेना नं सर्भ गनो, मोत्तुमारद्धोतेण दिडो, सो त पेच्छंतो चच आसुरुनो, साधू मोत्तुमारद्धो, सो तस्स उरि कयार पाडेति, साधू अण्णपास गतो, तत्थवि एवं चेव करेति, सा साधू कहिंधिवि ओवास ण लमति, सो तं रुट्ठो पलोएनि- को रे एम णाविगर्णदर्मगुलोत्ति दड्डो, जत्थ समुद्दे मंगा पविसति तत्थ वच्छरे 2 अण्णेण मगोण वहति, चिराणगा जा सा सा मतगंगा भण्णति, नत्थ हंसो जातो, सोचि माहमासे सत्येण समं पामातियं जाति, तेण दिट्टो, पाणियस्स पक्ख भरितूण सिंचति, नन्थवि उद्दविओ, पच्छा सीहो अंजणपण्वते जातो, सोवि सत्येण समं तं पदेस वितीचयति,11 सीहो तं साधु दट्टण उदुइनो, सन्थो भिज्जति, मोत्रि माधुंण मुंचति, तत्थवि ददो सतो वणारसीए बहुओ जातो, तत्ववित IN साधू मिक्खं हिंडत अण्णेहिं बेडरूबेहि सम भणनि, धूलिं च छुमति, रुटेण दडो, तत्थेव राया जाता, जाति सरति, सम्बाओ ARJ Page #516 -------------------------------------------------------------------------- ________________ KUS धर्माच नमस्कार व्याख्याय दृष्टान्तः ॥ 517 ॥ तिरिपजातीओ असुभाओ संभगनि, नाहे नितेति-जदि संपदं मारेहिति तो बहुगं फिट्टो भवामित्ति, तारे तस्स जाणणाणिमित्त समरस बेति, जो एतं पूरेति नस्म रज्जस्स अद्ध देमि, तन्थ इमो अत्थो- 'गंगाए णाविओ अंदो, समाए घरकोइलो । हंसो । मतंगतीराए, सीहो अंजणपवते ॥ 1 ॥ वाणारसीय bar3अओ राया वत्येव आहतो' एवं गोधा par3हति, अण्णदा सो साधु विहरतो । आगतो, उज्जाणे ठितो, आराधिओ य, पढति, साघुणा पुच्छितो-सो साहति, साधुणा माणित-अहं पूरेमि, 'एतेसि मारओ जो सो, भवओ देसमागतो' सो आरामितो तं पाढं घेत्तुं रण्णो पामे आगतो पढति, राया न सुणेचा मुच्छितो, सो हम्मति, सो भणति हम्ममाणो कव्वं कातुं अहं ण याणामि । लोगस्स कलिकरंडो एसो समणेण मे दियो ॥ 1 ॥ राया आसत्थो वारेति, पुच्छिओकेणं कओति !, माहति- समणेणनि, गया तत्थेव मणूसे विसज्जति, जदि अणुजाणह तो बंदतो एमि, अह मणति-जथासुह, सो आगतो, सड्डो जातो, माचि आलोइयपडिकतो मिद्धो । एवं संसारवणो दोसो जेहिं णामितो ते अरिहा ॥ एत्य रागदोसा गयेहि मम्गितच्या, गमो संगहे ववहारे य पविट्ठो, संगहस्स कोधो माणो व दोसो, माया लोमो य रामो, यवहारस्स तिष्णिवि आदिमा दोसो, लोमो रागो, उज्जुमुतस्म कोधी दोमो. माणो माया लोभो य णवि रागो ग य दोसो, मयितव्या, तिहं सद्दणयाणं कोधो य दोसो माणो दोसो माया दोमो, लोमो सिय रागो सिय दोसो। कसाया दाणिं, कर्मतिनि कमाया, 'कष गतौ' या अप्रशस्ता गतिः तां नयंतीति तेन कषायाः, अथवा शुद्धमात्मानं कलुषीक- रोतीति कषाय, तेमि अट्टविधो णिक्वेवो-णामकसायाठवणहव्वसमुपात्तिपच्चयादेसे । रसभावकसाए या जयहिं छहिं मग्गणा सेसि ॥ 1 ॥ हति उदिण्णुवसतए यज्झ उदिरिज्जमाणए भावे । पाणियरातीमादी कालो य गती चतुईपि ॥ 2 / / एत्व गयेहि KAKAKAR EAKER 517 / / 515 Page #517 -------------------------------------------------------------------------- ________________ Py 11518 // + नमस्कार मग्गणा-गेगमो सव्वेवि इन्छति, संगहववहारा आदेस उप्पत्तिं च णेच्छति, उन्जुसुतो आदेस समुप्पत्तिं च ठवणं च पेच्छति, कपाय: व्याख्यायात तिहं सहणयाण णामकसायो भात्रकसायो एते वत्थू , सेमा अवत्थू । णामद्वणाओगताओ, दश्वकसायो दुविहो कम्मदलकसाओ निक्षेपाः पोकम्मदवकसायो य, कम्मदल्बकसायो कसायवेदणिज्जं बद्धाणुदिणं, णोकम्मदब्बकसायो सज्जकसायो लिंबकसायो य एचमादी, समुप्पत्ती जण्णिमित्त कमाओ उप्पजाति, जथा-कहे अफिडितो कट्ठो कसायो, एवं जत्य जत्थ.-किं एत्तो कठ्ठतरं जम्मू-18 दो खाणुयंमि आव्द्दितो। खाणुस्म तस्म रूसति ण अप्पणो दुप्पमादस्स । / / / पच्चयकसायो णाम जदि पुवबद्धो पच्चया ण होज्जा ता ते णोदेज्जा, यथा- हह इंधने असति अग्नेः प्रज्वलनामावः, आदेसकसाया णाम जथा केतवेण संदडाडमिउडी कसायर्मतरेणावि नथा आदिश्यते एवंविष इति, रसकसायो कविठ्ठादी, मावकसाया चचारिवि उदिण्णा कोषादी. तस्स कोघम्स । णिस्खेवो चउविधो, दोष्णिवि मता, णोकम्मदचकोधो चम्मारकोधादी, कम्मदवकोघो चउचिहो- अणुदिण्णो उवसंतो रममाणो उदीरिज्जमाणो, अणुआंदण्णो जो न वैदिज्जाते, उपसंतो जो य उवसामिओ, बज्ममाणो तप्पटमताए, उदीरिज्जमाणो उदारणावलियापविट्ठो ण ताव चेदिज्जति, भावकोहो उदिष्णो, तस्स चत्वारि विमागा-उदगरातिसमाणो वालुय0 पुढविरातिसमाणो पव्वपरायसमाणो, उदगे कङ्गिना अनंतर, वालुयाए दिवसेहि केहिवि, पुढवी केहि छहिं मासेहि, पव्वतो जावज्जीचाए, जो ताए चेलाए उवममति सो उदगरातिसमाणो, परिखए बालुया, घाउम्मासियाए पुढवी, संवत्सरिए वोलीणे जो ण उवसमति soBImmen पव्वतराति, देवगतिमणुयतिरियनरएम गच्छवि यथासंख्यं कोवोदएणं, कोवेति तत्थ उदाहरणं वसंतपुरे उच्छिष्णवंसो एगो दारो देसतरं संकममाणो सत्येणे उजिमतो तावसपग्लि मतो, तस्स णामं आग्गियोति, बाव Page #518 -------------------------------------------------------------------------- ________________ नमस्कार दग्न्यादिः IM सेणं संवर्3इतो, जमो णाम तानसो, जमस्स पुत्तोचि जम्मदग्गितो, सो घोरागारं तवच्चरणं करेवि, विक्खातो जातो। इतो य व्याख्याया का देवा वेसाणरो सड्डो घनतरी तावसभनो, ते दोवि अवरोप्परं पण्णति, सो तावसमचो मणति-परिक्खामो, सट्टो भ्न्न्ति॥519॥ जो अहं सव्वंतिमो जो य तुन्म सञ्चप्पधाणोनि प्रिक्सामो। इतो य मिहिलाए गगरीए तरुणधम्मो पउमरहो राया, मो य पर चति वासुपुज्जमामिम्म मृले पन्बयामिनि, तेहिं मो परिकृखिजति मत्तेण पाणेण य, पंधे य विसमे,सुकमालओ दुक्खाविज्जति, ठा अणुलोमे य ते उक्सग्गे करनि, मो धणिततरार्ग थिरो जातो, सो तेहि ण खोभितो, अण्णे भणंति-सावो मसपञ्चक्खाइओति द सिद्धपुत्तरूवेण गता अतिसए माईति, भणंति जथा- चिरं जीवियध्वंति, सो मणति-बहुओ धम्मो होहिति, म सक्कितो । गवो जमदग्गिस्स मूलं, मौणरूवाणि कताणि, कुच्चे से घरओ कओ, सउणो मणति-मद्रे! अहं हिमवंतं जामि, तुम अच्छ, सा देति, |माण एहिसिनि, सो सवहा करेति गोघानकादि जथा एमिति, सा मणति-ण एतेहिं पचियामि, जदि एतस्स रिसिस्स दुस्कर्य । पियसि वा विसज्जेमि, सो रुट्ठो, तेहिं दोहिवि हत्येहि गहिताणि, पुच्छिताणि मणति- महारिसि! अणबच्चोसिचि, सो मणतिसच्चयं खोमिओ,देवो सावओ जानो। इमोवि ताओ आतावणाओ उत्तिण्णो मिगकोट्टगंणगरं गतो,तत्य जियस राया, तस्स सगासं गतो, राया उद्वितो किं देमित्निई, तेण मणितं- धूतं वि(मदेहित्ति, तस्स धूतासतं, रण्णा मणिवो-जा तुम्भे इच्छति सा नुम्मंति, सो कणतेपुरं गतो, नाहि दळूण णिकए, किंण लज्जिमित्ति य मणितो, तेण रुद्रेण तालो कुज्जिताओ कताओ, तत्थेगा रेणूए रमति तस्स धूता, तीसेऽणेण फल पणामितं, इच्छमित्ति य मणिता, ताए हत्थो पसारितो,सो मणति-एसा मर्मैच्छतित्ति गहिता, सुज्जाओ उवद्विनाओ सल्लीरुवओ दायत्रोत्ति, सो मणति-ममं णस्थि, वाहिवि मणिओ-विखुज्जीकरेहि, विखुज्जीकताओ, इतरी KARE 1 ॥ Page #519 -------------------------------------------------------------------------- ________________ व्याख्यायां 520॥ वि आसमं नीया, रण्णा मेसगो परिजणो दिण्णो, संघट्टिना, जाहे सा जोचणपत्ता जाता ताहे विवाहो कतो, अण्णदा उमि कोचे जमजमदग्गिणा मणिना-अहं ते नरं साहमि जेण ते पुनो बंभणो पधाणो होति, तीए भणितं एवं कज्जतुति,मजा य भगिनी हस्थि दग्न्यादिः णापुरे जगरे अणंतचीरियस्स भज्जा, नीमेवि साहेहि खनियचरुति, तेण साहितो, गा चिंतेति- अहं ताच अडवीमिगी जाता, मा मे पुत्तोचि एवं णासतुमि तीए वत्तियचरुओ जिमितो, इतरीएचि रमणचरू पसितो, दोहवि पुसा जाता, ताए रेणुगाए रामो । इतरीए कचवीरिओ, सो य गमो मंडनि, अण्णदा दो बिज्जाहरा तन्थ समोसढा, तत्य एगो पडिमग्गो नमि आसमे, यो रामेण पहिचरितो, तेण मे तुट्ठण परसुविज्जा दिण्णा, सरवणे छूढो अच्छति, तत्थ सरवणे साधिता, अण्णे मणति-जमदग्गिम्म पर। परागता परमुविज्जा, सो गमो तेण पाढितोत्ति, सा रेणुका मगिणीपरं गता, सेण रण्णा सदि संपलग्गा, ससुता जमदग्गिणा । आणिता, रुट्ठो, मा रामेण मपुनिया मारिता, मो य किर तत्थेव ईमत्थं मिक्खसि, तीए मगिणीए सुतं, रणो कहितं, सो आग। तो, आसमं विणासेसा गावीओ घेत्तण पधाविओ, रामस्स कहितं, तेण धावितूण परसुणा मारितो, अणतवीरियपुत्तो कत्तविरिवो राया जानो, तम्स देवी नारा, अण्णदा से पितुमरणं कहिय, तेण आगंतुं जमदग्गी मारिओ, रामस्स कहितं, नेणागतेणं जलतर्ण परसुणा कत्तविरिलो मारितो, सर्व चेव रज्ज पडिवण्णो । इसीवि सा तारादेवी तेण संममेण पलायंती तावसासर्म गता, IP पडितो य से महेण गम्मो, तेहिं से णामं कतं सुमोमोत्ति, अण्णे भणति-भूमिघरे सैवडितो जातो यान्ति सुभूमो जातो, रामस्स 0 ॥ | य परम् अहिं अहि खचिर्ष पेच्छति तत्य तस्थ जलति,अण्णदा तावसासमस्स पासणं बीतिवयति जाव परम उज्जलितो,सो सावसासमं गतो, तावमा मणति- अम्हे च्चिय खत्तिया, वेण रामेण सत्तवारा शिकवचिया पुढवी कता, दाढाणे च थालं भरित, एवं Page #520 -------------------------------------------------------------------------- ________________ व्याख्याया माने सुममा उ ॥ 52 ॥ KASAKARA किर रामेणं कोवेणं खनिया बहिता, एरिसो कोधी दुरंनो जेहि णामितो ते अरिहा । माणो चउविधी- कम्मदश्च तहेव णोकम्मे जाणि दण्णामाणि दवाणि, मावओ उदिष्णो, तत्व माणस्स चचारि विमागा-1 तिणिसलतासमाणो दारुर्थभसामाणो अयिभसामाणो सलथंभसामाणो, तहेब उववातोपि, तत्थ उदाहरण-सुमोमो तत्य संवङ्गति, इतरोवि, विज्जाहरसेडीए मेहरहो नाम विज्जाहरो, तस्म धृता पउमसिरी, ताए धृताए कण्णाकालो, संमिणसोतं णाम मि-14 त्तियं पुच्छति- को पउमसिरीए वरी भविम्सति ?, सो भणति- सुभोमणामचकिस्स मज्जा भविस्साति, सो कहि !, तावसासमे है। भूमिघरे संवनि, एवं सुणेना विज्जाहरो आगतो, नदप्पमिति मेहरहो सुमोम ओलम्गति सम्बत्थ रक्खति अण्णपाणादीणि या । से दंति । एवं मो विज्जाहरपरिम्गहितो संवठ्ठति. अण्णदा चिसादादीहिं परिखिज्जति । इतो य रामो गमित्तियं पुच्छ. ति-कतो मम विणासो होहिनित्ति , तेण भणितो- जो एन्य सीहासणे णिवेसिहिति एमाओ य दाढाओ पायसीभृता। ओ जो खाहिनि तनो ते मपं णिलय कन, तत्थ सीहासणं धुरे ठविन, दाढाओ य से अग्गो ठविताओ, एवं कालो बञ्चति । इतो य सुभोमो मात पुच्छति- किं एतिलओ चेव लोगो ? अण्णोवि अस्थिति, ताए सर्व कहिन, ता मा भीमरिहिसि, मा मारिन्जहिसि, सो अण्णदा रममाणो हस्थिणपुरं गतो तं सम, तत्थ सीहासणे उवविट्ठो, देवता रडिऊण गट्ठा, ताओ दाढाओ । परमनं जातं, तो तेवि माहणा कट्ठादीहि पहता, तेहिं विज्जाहरेहिं ताणि कट्ठाणि तेसिं चैव उरि पाडिजंति, सो वीसत्थो झुंजति, रामम्म कहिनं, गमो सण्णद्धो आगतो, परसु मुग्रति, विज्झाइओ, इमो तं चेव थालं गहाय उद्वितो, चक्करयणं जातं, Page #521 -------------------------------------------------------------------------- ________________ माया नमस्कार तेण रामस्स सीमं हिणं, पच्छा नेण मुभामेण माणेण एकवीसं वारा णिबंभणा पुहवी कता, गन्मा य फालिया, एरिमो घ्याख्यायो लादुरंतो माणो जेहि गामितो ते अघिआ णमोक्कारस्म । * माया चउबिधा- कम्म नहेच पोकम्मे जाणि णिधाणयौत्पाणि दवाणि, भावमाताए इमे विभागा- अवलेहणिया गोमु. ॥ 522 ॥ | तिया मेंदविसाणं वसीमूलं, गनीओ नहेब, मायाए उदाहरणं पंडरज्जा, जथा तीए भत्तपञ्चक्खाइताए पूयानिमित्त लोगो आवाहितो, आयरिएहि य णाए आलोयाविया, ततियं च वारं णालोयिन, भणति प-एस पुष्खम्मामेण आगच्छति, सा य मायासालदोसेण किब्बिमिणी जाना, परिसी दुग्ता माय्त्ति॥ अहवा मुयगो-एगस्स खंतस्स पुचो माओ,सो सुहलालियए जाच अविरनियत्ति खतेण धाडिओ, मो लोगम्स पेमण करेंतो हिंडितूण अवसट्टो मतो रुक्खकोटरे सुतओ जातो, सो य अक्खाणगाणि धम्मकहाओ य जाणति जाइसरत्तणणं, पढति, वणयरएण गहिओ, तेण पादो कठिओ अच्छि च काणं कर्त, बीपीए उडवितो, ण कोह इच्छति, सो ते सावगस्म आरणे ठविना मुलस्स गतो, तेण तस्स अतिए अप्पओ जाणाविओ, तेण कीतो. पंजरए उद्धो.| ल सयणो से मिच्छदिडिओ, to nersi dhamma kaheti, नाणि उत्रसंताणि, अण्णदा तस्स सहस्स पुत्तो माहेसरघूतं द?ण उम्मत्तो जातो, तेण सव्वे तादिवस धम्म ण सुणेनि,णेव पच्चक्खायंति,नेण पुच्छिय, तेहिं सिट्ठ,सो मणति-सुत्थाणि अच्छह वेण सो दारो सिक्खचितोसरसक्खा हुनशाहि लिपिरिषं च लम्चेहि, ममं च पच्छतो इट्ट उखणितूण मिहणाहि, तेण तहा कतं, सो य सरक्खसको पायपडियो विष्णवेनि, जथा- घीयाए मे वरं देहि, सुअतो भणति- जिणदासमाहेसरस्स देहेति, तेण दिण्णा, सा गवं वहति, जथाऽहं देवदिण्णा, अण्णदा तेण हमितं, णिबंधे कहितं, सा तस्स अमरिसं वहति, संखडीए वक्खित्ताणि, हरति, -- - ओ 52सा r Page #522 -------------------------------------------------------------------------- ________________ मायाया शुकवृतं नमस्कार मणति- तुमसि पंडियोति पिच्छे उप्पाडित, पुणवि आढचो, सो चितेनि- कालं हरामि, भगति-गाह पंडितो, मा पहाविती व्याख्याय पंडितिया । एगा हाविती, करं छतं णेति, चौरहिं गहिना, सा भणति- अहंपि एरिसे मग्गामि, रति एह तो रूपते लएता जाई । हामो, ते yAg2अया, नाए वातकाणएण णक्काणि छिण्णाणि, अण्णे भणंति- खत्तमुहे खुरेण छिण्णाणि, वितियदिवसे पुणो महिया ॥ 523 ॥ सा, सीस कोट्टनी भणनि केण नुम्भत्ति, नेहि समं पधाइया, एगमि गामे मत्तं आणेमित्ति कल्लालकुले विक्कीया सा, ते रूपए घेत्तण पलाता, रति रुकवं विलग्मा, नेवि पलाना ओलम्गति, ते गावीओ हरितूण तत्थेव आवासिता रुक्खहेढे वीसमंति मंसं च खायीन, लिएको मंसं घेत्तृण बिलग्गो रुक्वं, दिमाओ फ्लोएति, नेण दिवा, सा से रूबए दापति, सो दुको, तीए जिम्माए देनेहिं गहितो, | तेण परतेण एसत्ति भणिए इतर आसत्ति काऊण णट्ठा, इनरा मोस घेतं परं गता, सा पहाविनी पंडितिता, णाहं प्ण्द्दिनो। ताए । पुणोऽवि लोम उक्दिन पंडियोमिनि, मणति-NAI पंडियओ पहाविती पंडिता, पुणरवि वितिया पहाविता मणिता । तहा लोमक्खणणेणे तुम पंडितो, मो भणति-NAI पंडितो सा वाणियदारिया पंडितिया, कह , बसंतपुरे एगो वाणियओ, तेण अण्णवाथिएण समं पणिययं छिण्ण-माघमाये जो रतिं पाणिए अच्छति तस्स सहस्सं देमि, सो दरिद्दवाणियो अच्छितो, इतरो चिंतेतिकिह एरिसे एसो सीने अच्छितो ?ण य मनोत्ति, सो नं पुच्छति, भणह-एत्य णगरे एगत्य दीवओ जलति तं अहं णिहालिंगो अच्छितो, देहि तं सहस्संति, इनरो ण ठितोत्ति मणति ण देमि, किं कारणंति, तुम दीवकप्पभावेण अच्छितो, इतरो न लद्धति । अद्धिति पगो घरं गतो, तस्म य धीया कुमारी, ताए भण्णति-तात! कि अद्धिति करेह, सो भणति-णिरत्थयं अहं पाणिमझे अच्छितोत्ति, मा मणति-मा अद्धिति करेह, उण्डकालए आगते मत्तं कीरतु णिमंतिज्जतु य अण्णेहिं वाणियएहि समंति, जेमेताण 523 ॥ Page #523 -------------------------------------------------------------------------- ________________ मायायां भुकमचं नमस्कार व चपखुपहे पाणिय ठविज्जतु, जदा तिमित्रो पाणियं मग्गति ताहे भणिज्जह-एतं पाणितंति, तेण कसं भसं, णिमंतिया य जिमिता, साहे देण पाणियं मग्गिनं, सो मणनि-एतं पाणियं पेच्छिज्जतो ते तिसा जस्सतु, सो मणनि-किह पेच्छं-15 524 ॥ तस्स तिसा णस्मनि ?, इतगे भणनि जदि तुज्झ पाणिय पेच्छंतस्स तिसा ण णस्सति तो मम दीवगं पासुनस्स किह । | सीतं गरिधान भणवि, जितो दवाचिनो यदीणारमहस्सं । सो चिंतेति-एसो णिविभागो केण एतस्स बुद्धी दिण्णा', | कहिये से जथा-धीयाएत्ति, मो तीये पदोसमावमो, सो त रोसेण दारियं बरेति, पिता से ण देति-मा मस्सातियाए दुक्खियं । काहेतित्ति, इतरीए पिता मणिना- देहि मम एतस्स, किं भारेजशिई, दिगणे इहरे यो उपाति, दारियाए मणिय-गवेसह किं मज्झ घरे वट्टनि 1, गविट्ठ मिटुं जहा वं खणंति, ताहे नाएवि सगिहाओ Ar3हत्ता सुरंगा ताव सणाविता जाव से कूवी, तात्र से परिणीया, तेण परिणेत्ता कूवे छहा, कप्पासम्म मयभारो दिण्णो, मणति य-तुमं किर पंडिनिया किह ते सांप्रती, पच्छा भणतिअहं दिसाजताए जामि, नो नेण कापासणं कत्तिएणं तिहि य पुनहि ममं जातएहिं जह एमि तह करेज्जासि, घरे यणेण संदिट्ट जहा एताए कोवमेनियाए कर कंजिन दिवसे 2 देज्जहनि गतो, सावि मुरंगाए पितुघरं गता भणति- एतं सुत्तं करेह भत्तग सेतियं च पडिच्छह, अहमावि गच्छामिनि गणियावसणं गता पुरतो एगत्थ णगरे, तत्थ भाडएणं परं महियं, सोवि तौए उवचितो, पणियघरं णीतो, सो तं पुच्छनि- तुम का कण्णगा?, सा भणति- अहं पुरिसद्वेषिणी, तुम मम मावितो, सो तीए आराहितो, पहाण य वरिमाणि नाए समं अच्छनि, पुना य तिथि जामा, दन्यं चणाए सब्बं आकडितं, अण्यादा वाणियओ पडिएति, सावि तेणेव सत्येण पडियागया, अम्गतराग पितिधर मता, मुनं गहाय पुने य सुरंगाए तमेव वं गता ठिता, वाणियओवि सगिह 11524 ॥ AKA Page #524 -------------------------------------------------------------------------- ________________ कावि एत्य परिकार मा पंडिया, पाय, पच्छा पुत्तो नमस्कार । गतो, मायण मंभरिया, किवा य से जाना, नाहे पुच्छति-नं भत्तग कोवि एत्थ पडिच्छति !, तेहि कहितं-जहा पडिच्छति, ताहे है। व्याख्यायां रज्जूए आसंदतो उत्नारिओ, पदम मुत्तं उनाग्यि, पच्छा पुत्तो, पुणो वितियओ, ततियएण सहप्पणा ओतिण्या, ताहे सो तुट्ठो, |मिहसामिणी कता । एवं मा पंडिया, NAI, लोमं तहेव जाव कोलगिणि पंडिविता, किह ?.एगा कोलिगिणी कुमारी, तीसे माता॥525॥ | पितरो गाम गताणि, या एकलिया अच्छाने, चोरो य मिहं पविठो, सा अप्पणो परिपदणय करेति-अहं मातुलपुत्तस्स दिज्जि। हामि, तो मम पुनो जाहिनि, तम्म चंदोनि णाम कज्जिहिनि, तो गं अहं सदारस्सामि-एह चंद्रा!, तं सुणेचा सएज्यगचंदो । सह करेंना आगतो, चोगे गट्ठो, मा पंडिया NAI । पुणो मणति-मा कुलपुत्तगदारिया पंडिता, कहं , वसंतपुरं जगरं जियसत्तू । राया, तस्स कुलघुनओ, तम्म कूल धृता, राया मणति, जथा- जो ममं असंतेण पत्तियावेति तस्स मोग देमि, सो कुलपुत्तो अण्णदा ओमर घरं गता, धूना पुच्छनि- किं ओमरे आगतत्ति, तेण सिट्ठ, राया मणति- जो असंवेण पत्तियावेति तस्स भोग देमि, तेण ओम्रो जातोत्ति, सा मणनि- अहं पत्तियामि, तेण रचो मूलं नीता, सा रमो अक्खति- अहं bar3अकुमारी, अणदा मातुलपुसस्स दिण्णा, मम य माना पिना पवसिता, मो पारणो आगतो, हिदएण ममति किण्ण करेमि, वाहे पाहुणं कतं, soP हाय रविं सप्येण खइतो. मतो, णीनो मए मुसाणं, तत्य सिवादीणि भीमाणि उद्विताणि, राया मणति- कई ण मीता, सा मणति-जति सच्चं होतं, जितो राया, वाणियदारिया णेपुरैनिया सा पंडितिया तिलस्खाइया य, एवमादीणि प्ण्चक्सान्न्ग्स्-है॥525॥ शाणि अक्खाति, रती विगता णिपिच्छितो मुक्को, मेणेण गहितो, दोणी सेणाण मंडताण असोगवणियाए पडितो पेसिल्लियपुसेण दिदिडो, तेण भणितो-संगोवाहि अहं ने कर्ज काहामि, वेण संगोवितो, अण्णस्स रज्ज दिज्जमाणे भिंडमए मयूरे विलम्गऊणं रति SSC Page #525 -------------------------------------------------------------------------- ________________ नमस्कार व्याख्यायां ॥ 526 ॥ राया मणितो- पेमिल्लिय पुनस् रज्जं देहित्ति, रण्णा दिष्णं, सूतएण सत्त दिवसाणि मग्गियं रज्जं, ते दोषि कुलाणि पञ्चाविताणिसङ्घकुलं माहेसरकूलं च, तेज सूर्यपूण भने पन्चक्खाये, सहस्सारे उबवण्णो । हवा सुंदरिति, वर्षातपुरं नगरं जिवा, शिवबलहा मातरो सेड्डी, घणसिरी य तेसिं मगिणी, सा य बालरंडा पग्लोगरता य, पच्छा कप्पागयघम्मघोसायरियसमासे पडिबुद्धा, मातरोवि सिणेहेण सह पव्यतितुमिच्छंति, ते संसारणेहेण ण देनि, माय धम्मवयं खद्धं खद्धं करेति, भातुजाताओ व कुरकुरायंति, तीए चितियं पेच्छामि तत्व मातुमाण । चितं, किं मे एताहिंति, पच्छा पियडीए आलोइउण सोवणगपवेसकाले वीसत्यं बहुं धम्मगयं अपितूण तत्तो णट्ठतुंडेण जहा से मा ता सुणेति tar3एगा भाओज्जानिया भणिता कि बहुणा 1 साडियं रक्खेज्जासि, तेण चिंतियं णूणमेसा दुच्चारणित्ति, वारिषं च भगवता असतीपोमणंति, ततो णं परिवैमित्ति पल्लेके उनविसंती निवारिया, सा चिंतेति हा किमेतति 1, पच्छा तेण मणियंघरातो मे णीहि सा चिंतेति किं मए दुक्कडं कर्तति 1, ण किंचि पासति, ततो तत्थेव भूमीगयाए किच्छेण णीता रणी, पमाते ओलुग्गंगी णिग्गता, धणमिरिए मणिया कीस बोलग्गंगिति । सा रुयंती मणति ण याणामो जवराहं गेहाओ य धाडिया, तीए भण्णति वीसन्या अच्छाहि, अहं ते भलिस्सामि, भाता मणितो- किमेयमेवंति 1, तेण भणियं- अलं मे दुःसीलाए, तीए भणितं कहं जाणासि ?, तेण भणियं तुम चैव मगासाओं, सुता मे देखणा णिवारणं च तीए मणियं अहो ते पंडियतणं वियारक्समयं धम्मयापरिणामो, मए सामण्णेण बहुदासमेतं भगवया मणितं तीसे उबाद बारिया य, किमेतावतेव दुच्चारिणी होति, ततो मो लज्जितो मिच्छाककर्ड से दवाविओ, चिंतियं च णाए एस ताव me ksinnghvlpddivjjgo| citio| मायायां सर्वांग सुंदरी ॥ 526 ॥ Page #526 -------------------------------------------------------------------------- ________________ नमस्कार व्याख्यायां ॥ 527 ॥ वि एवं चैवं चैत्र विष्णासितो, वरं सा भणिता किं बहुना 1, इत्थं रक्खेज्जसित्ति, सेसविमासा तदेव जान एसोवि मे कसिणधवल पडिवज्जगोति । एत्थ पुण इमाए जियडिजन्मकखाणदोसतो तिब्बे कम्मरणिषद्धं, पच्छा एतस्स उपडिकमितभाषसो पव्वैया, भातरांवि मे यह जानाहिं पञ्चया, अहायुगं पालिता सुरलोगं गयाणि । तत्यवि वा अहातुगे पालिता भावरो से par3हमं चुता साकेत नगरे असोमदत्तम्म इन्भस्स समुददत्तसागरदत्ताभिघाणा पुसा जाता, इतरीवि चैतूण गयपुरे गगरे संखस्स इमसावगस्स धृता आयाता, अनी सुंदरिति सव्वंगसुंदरित्ति से णामं कतं, इतरीओवि भातुज्जायाओ चविऊण कोसलाउरे णंदणाभिषाणस्स स्स सिरिमनिकांतिमतिधूताओ आआनाओ, जोन्वणं पत्ताणि, सवंगसुंदरी कहंचि साकेयाओ गतपुरमागतेणं असोमदत्तसंडिणा दिडा, कम्मेमा कष्णगत्ति?, संखस्सनि मि सहुमाणं समुद्ददत्तस्स मग्गिता, लद्धा विवाहो य कतो, कालंतरेण सो विसज्जायभो आयओ, उवयारों से कतो, वासहरं सज्जियं, एत्यंतरम्मि य सब्वंगसुंदरीए उदिनं तं नियडिवचणे पढमकम्मै, तयो भनारेण से वासविहडिएण बोलेंती देवगी पुरिमच्छाया दिडा, तो पेण चितितं दुडसीला मे महिला, कोषि अबको एतूण गतोचि, पच्छा सा आगता, ण तेण त्रोल्लाविया, तो अट्टदुइदुहियाए धरणीए क्षेत्र रतणी गमिता, प्रभाते से भचारो अणाच्छिय सयणवग्गं एगम्स भिज्जातियस्स कहेना गतो साकेयं नगरं, परिणीता योग कोसलाउरे णंदस्त भूता सिरिगतित्ति, भातुणा य भगिणी कंनिमती, सुतं च णेहिं ततो गाढतममद्धिती जाता, विसेसतो तीसे, पच्छा तार्थ गमागमनहारो । वोच्छिष्णो, सा धम्मपरा जाता, पच्छा पञ्चश्या । कालेज विहरती पवित्तिणीए समं साकेतं गया, पुष्बभाज्याओ से उक्संताओ, मचारा य तासि ण सुद्ध एत्थंतरम्मि व तीसे उदितं यडिणिघणं विविक्रम्मं पारणणे निपख पर्विडा, सिरिम मायायां - सुंदरी ॥ 527 ॥ Page #527 -------------------------------------------------------------------------- ________________ नमस्कार व्याख्या ॥ 528 ॥ तीन वासघरं गता हार पोयति. तीए अभुट्टिता, सा हारं मोनण भिक्खमुडिया, एत्वंतरम्मि चित्तकम्मोहणणं मयूरेणं सोहारो 81 ओइलिओ, नीए चिंतिय-अच्छगतमियं, पच्छा साडगद्रेण ठइय, मिक्खा पडिग्गहिता, जिग्गया य, इतरीए जोइयं जाव पत्थित उन्धन । हारोत्ति, तीए विचिनियं-किमयं वट्टखेडं, परियणो पुग्छितो, सो मणति-ण कोति एत्य अजं मोत्तूणागओ, तीए अम्बाडिनो, | पच्छा फुट्ट, इतरीएवि पवमिणीए मिट्ट, नीए मणिय-विचित्तो कम्मपरिणामो, पच्छा उग्गतरतवरता जाता, तेसिं चाणत्यमीयाण नेईन उग्माहेति, सिरिमनिकंतिमईओ भत्तारेहिं हमिनि, णय विपरिणमंति, तीए उग्गतरतवरयाए कम्मसेस कयं, एत्थतमि सिरिमती भत्तारमहाया वासहरे चिट्ठति जाव मोरेणं चित्ता ओयरिऊण णिगिलिओ हारो, ताणि संवेगमावण्णाणि, अहो मे मगवतीए महन्थता ज ण मिट्टमिदंति स्वामितुं पयट्टाणि, एत्यंतरंमि से केवलमुपति देवेहि महिमा कता, तेहि पुच्छिय, 4 तीएवि साहितो परमववृत्तंनो, ताणि पन्चइयाणि । एरिसा दुहावहा मायत्ति । / कम्मदचे तहेव, णोकम्मे आकरलोह, एवमादी, अण्णे भणंति-णोकम्मे अकरमोती एवमादि, अकरमोति विकणिका, |मारे उदिमो, तस्म चत्तारि विभागा-हलिहारागो खजण कदम किमिरागो, गतीओ सहेब, तत्थ उदाहरणं लुद्धणंदो-पाडलिपुत्ते दो वाणियओ, जिणदासो मावओ, गया जियसत्तू, तलागं खणेति, काला दिडा, सुरामोल्लंति दो गहाय गता वीचीए, सावग-1 स्स उवणीया, नेण णेच्छिता, नाहे दस्स उपणीया, नेण गहिता, णाता य, ते य मणिता-जदि अण्णेवि अत्यि तो आणेज्जाद, अई चेव गेल्हामि, एवं से दिवसे 2 ते काला गेण्हति, अण्णदा अन्मरहिते सयाणिज्जामंतणए बलामोडीय गीतो, पुत्ता मणिया ॥ 52 ॥ फलं गेहात्ति, सो आगतो, तेहिं फाला ण गहिया, आकुट्ठा य गता पूवियसालं, तेहिं ऊणगं मोलति एर्गते एरिता, किई परिय, % A. ऊ E +%A4G जब Page #528 -------------------------------------------------------------------------- ________________ . नमस्कार दिवा, रायपुरिसेहि गहिया, जहादनं कहितं स्त्रों से, गंदो आगतो, सो मणति गहिता णवित्ति, तेहिं मणति-कि अम्होनि प्रोग्रेन्द्रिये श्रोत्रेन्द्रिये व्याख्याया गहेण गहिया, अतिलोलताए एतस्स लाभस्स फिट्टो दो पादाण दोसणंति, एकाए कुसीए पादा मम्गा योवि, सपणो पुष्पशाला ॥ 529 ॥ 18 विलवति । इतो रायपुरिमेहिं सो सावओ णंदो य राउल जीया, पुच्छिया, सावओ मणति-मज्म इच्छाप्पमाणातिरिक्त, अविय कूट-9 माणति ते ण गहिया, सो दो गले भिण्णो सकुलो उच्छाइओ, सावओ सिरिघरिओ कतो, एरिसो लोभो जेहिं णामितो । अरिहा णमोकारम्स । | दाणि इंदियाणि, इन्द्रस्येदं इन्द्रियं, इन्द्रो जीवः, तेन इन्द्रो इयर्ति अनेनेति इंद्रियं, इ गती, इन्द्रियाणि दुविहाणि-दबिदि। याणि भावदियाणि य, दबिदियं दुविहं-णिवत्तणाए उवकरणे य, णिव्यत्तणाए जहा लोहकारो मणितो एतेण लोहेण परसुवासिं योभणयं मूह न णिवत्तहित्ति, तेण तं गहात तेहि पमाणेहि खडियाणि जाव कम्मस्स समस्थाणि सा णिवतणा, कज्जसमत्थाणि जायाणि उवगरणाई, मावेदियं दुविह-लद्धीए उपयोगतो य, जाणि जेण जीवेण लदाई इंदियाणि सा लद्धो, एमिदियाणं एगा कामिदियलद्धी, वेइंदियाण नेइंदियाण चउदियाण पंचेंदियाण,पंचविहो उवयोगो, आहे जेण इंदिएण उवजुञ्जति, सब्बजीवा 8| यकिर उपयोग परन एमिंदिया, ताणि य इंदियाणि पंच-सोइंदियाईणि, श्रूयते अनेनेति श्रोत्रेन्द्रियं, तत्थ सोइदिए उदाहरणं पुष्फसालो नाम गायणो, सो अतीव सुस्मरो विरूवो य, तेण बसंतपुरे णगरे जणो हतहिदतो कतो, तत्य य गगरे एगो सत्यवाहो दिसाजत्तं गतेल्लओ, भद्दा य से मारिया, तीए केणवि कारणेण दासीओ पयडियाओ, ताजो मुणेतीयो अच्छति कालं ण । याणति, चिरेण पडिगताओ, नाओ अंबाडितानो मणति-मा य मट्टिणी रूसह, जं अज्ज अम्हाहिं सुतं पसूनवि लोमणिज्ज, किमंग CORRUPSIES ARXX* Page #529 -------------------------------------------------------------------------- ________________ नमस्कार व्याख्यायां ॥ 530॥ पुण सुकण्ण विष्णाणाणं ?, कहनि 1, नाहिं से कहियं सा दिएण चिंति- किह पेच्छेज्जामिईले । अण्णदाय तत्थ जना कम्सति जाया, सब्वं णगरं गतं, सावि गता, लोको य पणिदतिऊणं वच्चति, पमायदेसकालो य चद्वति, सोचि गाइऊण परिसंतो परिसरे सुत्तो, सा य सत्यवाही दामीहि ममं आगया पणिवतित्ता पदाहिणं करोति, चेडीहिं दाइओ एस सोति सा संयंता, ततो गया पेच्छति विरूपं दंतुरं तं पेच्छिऊण भणति दिई से मरूवेण चैव यति तीए निच्छूट, तं च तेण चेतियं कुसीलएहि य मे कहियं, तस्स अमरिसो जातो, ती घरम्स मुळे पच्चूसकालसमए गातुमारो पउत्थपतियाणिबद्धं जहा आपुच्छति जहा तन्थ चिंतेनि जहा लेहं विसज्जति जहा आगनो घरं पविमति, सा चिंतेति सञ्चयं वट्टतिति ताहे अम्भुमिति आगासतलगाओ अप्पा मुको, सा मया एवं मोतिदियं दह, ती पतिणा सुने जहा एतेण मारियति, तेण सो सद्दावितो, विसि जेमणं जेमावितो जाव कंठोत्ति, तेण मणितो- गायतो उवरि चडाहिति, सो रतो गायति विलग्गति, उड्डण सासेणं सिरं फुडिये मठो । चक्ष्यतेऽनेनेति चक्षुरिन्द्रियं चक्खिदिए उदाहरणं मथुरा नगरी, मंडिरबर्डेसिय चेतियं, जणो जताए जाति, तत्थ य एगंमि वाहणे एगाए इन्थियाए मणेपूगे मालतओ पादो निग्गतो, तत्थ य एगो वाणियपुतो तं पेच्छति, सो चिंतेति-जीसे एस अवयवो सा सुरूच देवीणवि अतिरेगरूवा होज्जति तेण गविट्ठा, जाता य, तत्थ समासियमं आवर्ण गण्डति, तीसे दासचेडीणं दुगुणं देति, साओ तेर्ण हतहितताओ कताओ, नीसेवि साइंति- एरिसरुवो वाणियज, अण्णदा सो भगति को एताओ पुडियाओ उग्वाडेति 1, ताहि मणियं अम्हं सामीणिति, तेण एक्काए पुडियाते लेहो भुज्जपते लिहितूण छूढो इमेण अर्थेग-काले प्रसुप्तस्य जनार्दनस्य, मेषांकारासु च शर्वरीषु । मिथ्या न भाषामि विशालनेत्रे !, ते प्रत्यया ये प्रथमाक्षरेषु ॥ 1 ॥ पादे पादे च पादे च पादे च चक्षुरिन्द्रिये उदाहरणं ॥ 530 ॥ Page #530 -------------------------------------------------------------------------- ________________ नमस्कार व्याख्या ॥ 531 ॥ प्र्थ्माक्स्स्रे। तच्या विज्ञापयिष्यन्ति, यन्मे मनसि वर्तते ॥ 1 / / कालोऽयमानन्दकरः शिखीना, मेघांधकारव दिशि प्रवृत्तः । मिथ्या न क्षुरिन्द्रिये वक्ष्यामि विशालनेत्रे , ते प्रत्यया ये प्र्थ्माक्स्स्रेस्सु॥3नाहे से पडिलहितो-न शक्यं खरमाणेण, प्राप्तुमान् सुदुर्लभान् । भार्या च उदाहरणे रूपसंपना, शत्रूणां च पराजयम् ॥ 1 ॥ नेहलोके सुखं किंचिच्छादिवस्याहसा भृशम् । मृतच जीवितं नृणा, सेन धर्मे मतिं कुरु ॥ 2 ॥ चडीहिं पुडिआनो अप्पिताओ, इतरम्स चित्तं सा णेच्छानित्ति विसष्णो, पोचाणि फालतूण णिग्गतो, अण्णं र्ज्ज्ग्तो। सिद्धपुत्ताणं वाखाणे दुक्को, तत्य णातीए गम 'सिलोगा न शक्यं त्वरमा0' वणिज्जति, जहा-वसंतपुरे णगरे जिणदत्तो जाम सत्यवाहपुत्तो, सो य समणसडो, इतो चपाए परममाहेसरो धणो णाम सस्थवाहो, नस्म य दुवे अच्छेरगाणि-चउसमुहसारभूता मुनावली धूता य कण्णा हारप्पभत्ति, जिणदत्तण मुताणि, बहुप्पगार मग्गितोणदेति, ततो गेण वंठवेसो कतो, एगागी मर्य चेव नपं गतो, अचितं च षट्टति, तन्थेको उबज्झायगो तस्स उवहितो पढामिति, सो मणति-मन मे णत्थि, जदि णवर कर्हिपि लभिमित्ति, घणो य सरक्खाणं देति, तम्स उवाढता-मत्तं मे देहि ना विज गेण्हामि, जं किं (12000) चि देमिआस पडिसुनं, धृता संदिडा, तेण चितियं- सोमणं मवृत्त, वल्लूरेण दामितो बिगलोति, सो त फलादिगहि उवचरनि, सा ण गिण्हति उवगारं, सो य 2 अतुरितो णीयडिग्गाही थरके थक्के उवचरति, सरक्षा यणं खरंटेंति, तेण सा कालेण आवज्जिया, अज्झोववण्णा भणति-| पलायम्ह, तेण भणित- अजुत्तमेयं, अतो वीसत्था होहि, न शक्यं त्वरमाणेन श्लोकः, किंतु तुम उम्पत्तिया होहि, विज्जेहिं । ॥ 531 ॥ |मा पौणिज्जिहिमि, तहा कयं, वेज्जेहि पडिसिद्धा, पिना से अद्धितिं गतो, चट्टेण मणित-मम परंपरागता विज्जा अरिथ, दुक्करो य से उवयारो, तेण भणिय- अहं करेमि, मो भणनि-पयुजामा, किंतु मयारीहिं कज, तेक मणिय- जदि कहषि artha REPORES Page #531 -------------------------------------------------------------------------- ________________ mmen नमस्कार 15 मचारिणो मति दो कजण मिति, ते य परियाविज्जनि, जे सुंदरा ते आणमि, कतिहि कज, चतुर्हि, आणिता, सह- चारान्द्र व्याख्यायाम 1 वहिणो य दिसावाला, मंटलं कयं, दिमापाला भणिया- जत्तो सिवासहो तं मणाग विधेज्जह, सरक्खा य भणिया- 9 फडानिद ॥ 532 ॥ कते सिवारुतं करेज्जह, डिक्करिका भणिया- तुम तह चेव अच्छेज्ज, तहा कतं, विद्धा सरक्खा, ण पौणा चेडी, विपरिणओ घणो, चट्टेण वुत् भणिय मए जदि कपि अभचारिणो भनि तो कन्जं न सिज्झति इत्यादि, धणेण मणियं-को उवाओ?, चट्टेण भणिय-एरिसा बंभचारिणो भवनि, गुत्तीओ कहेति, दगमोयरातिसु गवेसिया, णस्थि, साहुण दुक्को, तेहिं मिट्ठाओचसहिकहणि|सज्जिदिय ku9तरपुल्वकीलितपणांत । अतिमाताहारविभृसणाई णव ब्ण्म्गुत्तीओ॥1॥ एतामु वट्टमाणो सुद्धमणो जो य चंभयारी 4/सो । जम्हा तु बंभचरं मणोणिगेहो जिणाभिहितं ॥ 2 ॥ उवगते मणिता- बंमचारीहिं मे कज्ज, साह भणति-ण कप्पर्3a णिग्गतथाणमेत, चढस्स कहितं लद्धा बंभचारी, ण पुण इच्छति, तेण मणिय- एरिसा चेत्र परिचत्तलोगवावारा मुणयो भचंति, किंतु । पूइतेहिंपि तेहिं सकज्जसिद्धी होनि, तण्णामाणि लिखति, ण ताई खुइवंतरी अक्कमति, पूपिया, मंडलं कर्त, साहूणामाणि लिहिवाणि, सा बाला ठविया, ण कुषितं मिवाए, पौणा चेटी, धणो साहूणमल्लियंतो सडो जातो, घम्मोवमारी इमोति cer3I मुत्ता-14 वली व विण्णा, एवं अतुरंतेणं मा तेण बाधितत्ति सिलोगन्थो । किंच- अडवीए मूतो कप्पडिएण आराहितो, एसो मोररूण । आणच्चितु सोवणं पिच्छे पाडेति दिने 2, नस्स चिसं जातं-केच्पिरं अच्छिहामित्ति सन्चाणि पिच्छाणि गेण्हामित्ति पडिजग्गितो, 532 ॥ तेण कलाबो महितो, काको जातो, ण किंचि देतित्ति, अतः-अत्वरा सर्वकार्येषु, त्वरा कार्यविनाशिनी । त्वरमाणेन मूर्खेण, मयूरो कायसीकृतः ॥ 1 ॥ इति । सो एम सुणितूण परिणामेति, अहपि सदेसं गंतुमतुरंतो तत्थेव किंचि उवायं चिन्तिस्सा Page #532 -------------------------------------------------------------------------- ________________ स्कार चक्षुरिन्द्रिये उदाहरणं ॥ 53 ॥ SECH मिति गत सदेसं, तन्य विज्जामिद्धा पाणा दंडरस्खा, नेण ते ओलग्गिया, मणति-किते अम्हेहि कर्ज 1, सिई, अहं तं पडेह, तेहिं मारी विउव्विया, लोगो मग्नुइमारदो, रत्रा पाणा समादिट्ठा, तेण मणिय- जाणामो ताव किं आदेशा पत्थम्पत्ति उद्दावणिवा, तेणं साहिस्सामो, तेहिं (पदम) रनि एमा मा बाहिरिय पविडा, वितियाए रतियाए णगरं पविट्ठा एसा सा, तती याए रचीए घरं एसा मा, चउन्धीए पनीर माणुसहत्यमोमपादा य सपणिज्जे दासंति, ते हत्थपादादीण साहरण करेंति, 4 रणो कथित, भणनि- सविधीप विचाडेड, नो खाई मंडले मझरत्तम्मि अप्पसागारिके वावाएज्जा, तहति पडिस्मुन, जीता । सगिई, रति मंडलं, मो य नन्थ पुचालोचितकतकबडो गतो, सा खलियारेउमारद्धा, तेण मणिय- कि एताए कति ?, तेहिं भणितं- मारि एमत्ति मारिजनि सो मणनि-किमेसाए आगितीए मारी हवाति !, केणवि अपसहो या से दिष्णो, ता मा मारेह, मुयह एतं, ते णेन्द्रति, गाहतर लग्गो, अहं में कोडिमुलं अलंकारं देमि, सुप्पह मे तं, चलामोडीए अलंकारो उवणीतो, तीएवि तस्स । निक्कारणघच्छलोत्ति पडिबंधी जानो, पाणेहि भणियं-अदि ते णिचंधो तो ण मारेमो, किंतु णिचिसयार गतलं, पडिसुयं, मुक्का, सो त गहाय पलातो, पाणप्पदो वच्छालगोत्ति दढतरं पडिबद्धा, आलावादीहिं घडिया, देसवरंमि मोगे मुजते अच्छति, अण्णदा । सो पेच्छणगे पयट्टी, सा जेहेण गंतु ण देति, तण हसिय, नीए पुच्छिय- किमतं ?, णिबंधणे सिह, निविमा, सहारूवाणं अलाण । अन्तिए धम्म सोच्चा पब्वैया, इतरोऽपि अदुहट्टो मरिऊण तदोसा ceva parage ubautto / एवं दुक्खाय पक्सिदियन्ति । / | पाणिदिए उदाहरणं-कुमागे गंधपितो, मा अणचरयं णावाकडएण खल्लति, मातिसम्बसीए व मंजूसाए विसं छोहण |गदीए पवाहिय, तेण एगंतण दिट्ठा, उत्तारिया, उग्याडिऊण पलोएतुं पबत्तो पडिमंजूसादि एगगठिओ समुगको दिट्ठो, सोणेण HERE Page #533 -------------------------------------------------------------------------- ________________ 105 घाणेन्द्रि गानि नमस्कार उग्याडितूण जिंघितो, मतो य, एवं दुक्वाय धाणेदियं । व्याख्याया । जिभिदिए उदाहरण-सोदामा राया मंसपितो, अमाघातो, सुयस्म मम बिगलेण गहितं, माकरिएसु मग्गिय, ण लद्धं, पच्छा यादिषु डिंभरूब मारिय मुमंभितं, जिमिनो, पुलति-कहिने पुरिमा दिण्णा मारेहिचि, णगरण जातो भिच्चेहि य, रक्खसोति मधुं पाएगा। उदाह्र्॥534॥ अडवीए पविट्ठी, नच्चरे ठितो गयं गहाय दिणे 2 माणुम मारेनि, केह मणति-विविहजणं मारेति, तेणतण सत्थो जाति, तेणी सुनेण न चेइओ, साधू य आवस्मयं करेंना फिडिया, ने द? ओलग्गति, तबतेएण ण सकति अल्लीतु, चिंतेति, धम्मकहणं, पच्च। ज्वा. अने मानि-मो भणति बच्चने-ठाह, साहू भणनि अम्हे ठिया, तुम ठाहि, विनीत, संयुद्धो, सातिशया आयरिया ने ohiXNANI, केत्तियाणमवं होतित्ति । एवं दुक्खाय जिभिदियति । # फासिंदिरा उदाहरण-चमनपुरे णगरे जियसत्तू राया, मुमालिया मे मज्जा, अनीव सुकुमालो फासो, राया रज्जवचितेति, यसो ताण णिच्चमेव परि जमाणो संवाहिज्जमाणो य तीमे फासे मुच्छितो अच्छति, रायकज्जाणि ण चिंतेति, एवं कालो । वच्चति, मिच्चेहि स मंतेतूण तीए सह निच्छटो, पुत्तो से रज्जे ठवितो, ते अडवीए वन्नति, सा तिसाइया, जलं मग्गियं, | अच्छीणि से बदाणि, मा विभेहित्ति, मिरारुधिरं पज्जिया, रुघिरे मूलिया छुढा जेण ण थिज्जति, छुघाइयाए ऊरुमंस दिण्ण, 2 | अरुगं संरोहणीए रोहिये, जणत्रय पत्ताणि, आमरणगाणि सारवियाणि, एगत्थ वाणित करेति, पंगू व से वीधीसोधगो पडितो, I मान् सा भणति-ण सक्कुणोमि एगागिणी गिहे चिट्टितुं, चितिज्जयं लमाहि, चिंतियं चणेण-णिरवातो पंगू सोभणो, ततो गेण पालो [णिउत्तो, तेण गीतच्छलितकथादीहिं आवज्जिया, पच्छा तस्सेव लग्मा, मचारस्स छिदाणि मग्गति, जाहे ण लमति ताहे उज्जा SON Page #534 -------------------------------------------------------------------------- ________________ नमस्कार व्याख्या ॥ 535 |णियाए गतो सुचिमत्थो बहुमज्जं पाएत्ता गंगाए पक्खित्तो, सावि य दवं खातितूर्ण वहति गायति य घरे 2, पुच्छिता मणतिअम्मापितीहिं एरिसो दिण्णो, किं करेमि, सोवि राया एमत्थ णगरे उच्छलिओ, रुक्खच्छायाए सुनो, ण परायचति छाता, राया|न्द्रिय् परितत्थ मयओ अपुनो, आमो अहिवामिनो तत्य गतो, जयजयसदेण पडिबोहिओ, राया जातो, ताणि तत्थ गताणि, रसो कहिय, IX पोपआणाविताणि, पुच्छिया माहति-अम्मापिनीहिं दिनो, राया भणति-शाहुभ्यां शोणितं पीतं, ऊरुमांसं च मक्षितम् । गंगायां वाहितो भर्ता, साधु साधु पनिबने । ॥ 1 / / णिनिसियाणि आणताणि, एवं दोण्हवि से सओ सुकुमालियाए दुक्खाय फासेंदियं, जहिं एते दुज्जता दुरंता समारबद्धणा ईदिया जिना गामिता ते अघिआ नमोक्कारम्स । इवाणि परिमहा, परिम्समंना 'सह मर्पणे मार्गाच्यवननिर्जराधे च परिषोढव्याः परीसहाः, मार्गाच्यवनार्थ दर्शनपरीसह पण्णापरीसहो य, 'पत्थि पूर्ण परलोगे.' सेसा निर्जरार्थ, एते बाईम pa0 तंजथा-दिगिछापरीसहे 1 पिवासापरीसहे 2 सीत0 3 | उण्ह0 4 दसममग0 5अचेल. 6अति इन्थी0 8चरिया. 9णिसीहिया0 10 सेज्जा0 11 अक्कोस. 12 वह0 13 जायण. 14 लाम0 15 गेग 16 तृणम्पर्श 17 मल018 सक्कारपुरस्कार. 19प्रज्ञा0 20 अण्णाण. 21दसणपरीसहे22 / दवपरी-| सहा इहलोगनिमिनं जो महति परब्बा वा वहबंधणादीणि, तत्थ उदाहरण, जहा-चक्के सामाइए इंददत्तपुत्ता, भावपरीसहा जो संसारवोच्छेदनिमित्त अणाइलो सहइत्ति, तेण चव उवणतो पमत्थो, जहावा उत्तरायणे सुतघोसणयं सोदाहरणं विभामिज्जा। / / 535 ॥ इदाणि उवसग्गा, उप मामीप्पे 'मज विमर्गे' उपसरतीति उवमग्गा, उवमृति वा अनेन उवसर्गाः, तेवि परीमहे हि चेन ल समोतरंति अक्कोसादी, गवरं किंचि सिसा उवमग्गत्ति भणति, ते चतुर्विधा- दिव्या माणुमा तिरिया आत्मसंवेदनीया, दिव्या Page #535 -------------------------------------------------------------------------- ________________ नमस्कार चउविधा-हामा पयोमा वीर्ममा प्त्तोवेमाना|हामाब्द्द्मा अण्णं गाम मिस्वाचरियाए बच्चीत, वाममंतर ओवायति-ज उपसगांव व्याख्यायादि दि फवामो to cibhaDarDaDeggakaNhavaNDAraNa ya अच्चणिय देहामा, लद्धं, सा मग्गति, ते ण देंति, अण्णमष्णस्स कहण, पम्गितूण दिण, एतं ते तंति, नाह सयं चेव न पक्खाइया, कंदप्पिया देवया तेसि सवं आवरेता रमति, विसालो जातो, वेहिं मम्गिया ण 11536 ॥ दिट्ठा, देवताए आयरियाण कहियं । पदोसे मंगमओ वीसा, एगन्य देउलियाए साह वासावासं वसित्ता गता, तेमि च एगो है पृवपेसितो ततो चेव वरिसारनं गतो, ताए देवताए आवासितो, सा देवता चिंतेति-कि दडधम्मो पत्ति सड्डीरूण उवसम्मति, सोणेच्छति, तुट्ठा वंदनि । पुहोवेमाना हासेण कातुं पदोसेण करेजा, एवं संयोगो । / माणुसा उन्विहा-हासा पदोमा बीमंसा । | कुशीलपडिसेवणा, हास-गणियाधुना खुड्ग मिक्तस्स गयं उत्रसग्गेति, नेण हया, रो कहियं, खाओ सहावितो, मो सिरि। घरादतं कहेनि । पदोमे गयसुकुमाना सोमभूतिणा ववरोविओ, अहवा एगो पिज्जातीओ एमाए अविरतियाए सदि। अकिच्छ सेवमाणो माधुणा दिट्ठा, पदोसमावना साधु मारेमिति पछावितो, माधु पुच्छति-किं तुमे अज्ज दिटुंनि ?, साधू 21 भणति- 'बई सुणेति कोहि ' सो भणति किं निमिनं एतं, एम अम्ह उवदेसो विस्थकराण, उपसंतमहओ जाओ । वीर्मसाए चंदउत्तो रामा चाणकेण मणितो-पारतियं करेज्मसि, सुसीसो यकिर आसि, अंतेपुरे धम्मकहणं, उनसग्गिज्जति, 536 / / अण्यतिस्थिया विट्ठा णिरूढा ब, साधू सहाविया मणंति- जदि राया अच्छति तो कहेमो, अतिगयो, राधा उस्सरितो, अंतेपुरिदिपाजो उपसग्गेति, हयातो, सिरिषरदिईत कहेति । कुसीलपडिसेषणाए ईसालुगमम्जाजो पारि, गपसण्णास रोण पोसावित सत्त वसिपरिस्खित्तं घरंण लमति कोई पवेस, अवाणंतो माह पियाले वसहिनिमित्तं अतिगतो, सो व पबिसिबल्लबो, नथ पहने ऊस Page #536 -------------------------------------------------------------------------- ________________ नमस्कार व्याख्यायां 5 ॥ 537 ॥ जामे पढमा आगया भणति पडिच्छ, साधु कच्छं तूर्ण असणं मबंधं कातूणं अहं सुहो ठितो धीरखेडेणं. ण सक्कियं, कीमित्ता उपसर्गाश्र गता, पुच्छंति केरियो 1, मा भाइ- अण्णो मणूसो नत्थि, एवं चत्तारि जामे कीसितूगं गयाओ, पच्छा एगतो मिलियाओ माइंति, उवसंताओ sar3ईओ जाताओ ॥ नेरिच्छा चउब्विहा भएण सुणगादी दसेज्जा, पदोसा चंडकोमिओ मक्कडादि वा, आहारहेउ सीहादी, अवच्चलेणसारक्खणहे काकिमादी । / आत्मना क्रियन्त इति आत्मसंवेदनीया, जहा उद्देसिए चेतिए पाडुडियाए य, ते चडव्विहा घट्टणया पडणया थंभणया लेगणया, घट्टणया अच्छमि रओ पविट्ठो, चमडियं, दुखितुमार, अहवा सर्व देव अच्छिम्मि गलए वा किंचि सालगादि उडितं घट्टति, पवडणया ण पयतेण चंकमति, तत्थ दुक्खाविज्जति, धमणया णाम ताव बट्टो अच्छितो जाय मुक्खिचि । जातो. अहवा हणुमार्जनमादी, लेसणया पादं आउंटावेता अच्छिते जाव तत्थ वायेण लैअरे, अहवा गठ्ठे सिक्वामित्ति अवणामितं किंचि अंग तत्थेव लग्ग ॥ अहवा आयसंवेतनीया बरातियपित्तियसिभियसंनिवानिया, एते दब्वोवसग्गा, भावतो उवजुत्तस्म एते चेत्र । अहवा इंदियाणि कसाया य ते जेहिं0, अहवा अणेण कारणेणं अरिहा नमस्कारस्यइंदियविसया कसाया परीसहा वेदमा 3 सरीरगादि अहवा सीता 3 उवसग्गा ते चेव, एवमादी अरयः ते हंता इतिकासूणं अरिहा णमोकारस्य, अर्हन्तीति वा अर्हन्ताः, ते दुविधा दव्वारिघा मावारिहा य, दब्वारिहा दुविधा- पसत्या अपसत्या य, दष्वारिहा पसल्या हिरण्णास्समादीणि, अपसत्था बघबंधतालणाइयं, भावेवि अभ्यसत्मा अशोसादीणं, पसत्था बंदणणमंसणादीणं । तत्थ gAr3A अरिहंत चंद्रणणमंत्रणाणि0 / / 9-35 / / 921 // वंद सिरसा, णमंसणं वबसा, पूया वत्यादीहिं, सकारो anDA ॥ 537 ॥ 53 Page #537 -------------------------------------------------------------------------- ________________ w फलं नमस्कार 151 दीहिं, केहि कीरंतस्म बंदणादिम्म ने रिहा?, उच्यने, देवामुरमणुयाणं, अरिहंति पूर्य, जहा सुरुत्तमा, मणुयाण रायाणो उपमा, ताणं लियामादिदेवा, देवाणं रिसनो, रिसीणं परमग्मिई, ने अरिहंता चेव, अरी च पूर्वोक्ता हंता, रजं हन्ता, रजः कर्म, रतस्स ईता तेणवि अरि॥538 हंसा, अरिहंतिचि इमे य भारीग अनिशया, तथा ते य उप्पण्णा जहा-चारूसुजायमाण सिरिवच्छंकितविसालवच्छाणं । तेलोबसकयाणं णमोत्थु देवाहिदेवाणं ॥ 1 ॥ नम्स णमोकारम्य किं फलं , तस्स फलं तं उरि सट्ठाणे मणिहिति सौदाहरण, पंचण्हषिय सामण पयोयणफलं णमोकागे, इमं पनेयफलं वणिज्जति-- अरिहंतनमोकारो जीवं मोएड0 / / 9-37 ॥ 923 / / मवाणं महस्सा भवमहस्सा, सोय संमारो, अर्णतेसु किं भवमहस्सगहणं कतं', उच्यते, पमन्याणि एवं, इतराणि अर्णताणि, कि सब्देवि मोयति, ति, भावेण जो कीरति सो फलदो जीवं मोतति, अह पवि मोएति नो इमं अन्न फलं हाति, पुणरवि बोधिलाभाए, बोधी णाम स्ण्म्त्ताहिग्मो। किं चान्यत् अरिहंतनमोकारो घण्णाण ॥ 9.38 ॥ 24 ॥ धणेण धष्णो, णाणदसणचरित्ताणि धर्ण एसेण धणेण घण्णो, भवखपर्ण करेंताणं, मवक्खयो संसारक्षयो, जदा हिदयं ण मुंचति तदा किं करेति !, विसोत्तिय णिरुंमति, दम्वविसोनिया णिकाकड, तेण संफरेण पाणिय रुवं अष्णतो वच्नति, ते रोवगा सुकीत, एवं भावविसोचियावि संसयादी कद्रुत्थाणीया पच्छा अपसत्यपाव- रुक्खा सुक्खंति, एवं विसोचिय वारेति अरईतणमोकारो इति । एवमादीहिं गुणेहि महत्वोति वणितो, अहबा इमेणवि कारणे जहा समामेमाणो पुरिमो आतुरे कज्जे जाते अजेजं अपडिहतं आयुहं तेण कज्ज करेति, एवं इमेणवि चोइस पुथ्वाणि गहियाणि, SEKlakalkha ARRESSES 53वा Page #538 -------------------------------------------------------------------------- ________________ नमस्कार व्याख्यायां ॥ 539 ॥ णय मरणकाले तेहिं कज्जं कीरति उक्तं चन्ण य तम्मि देसकाले सको बाहरविदो sutkkhNdho। sako अणुचिंतंतुं धन्तंपि समत्यचिरोणं ॥ 1 ॥ जेण णमोकारो तम्मि देसकाले कीरति तेण सो महत्यो, एवं सो अरहंतणमोकारो सव्वपावाणि पणासेति, जाणि दव्वमावमंगलाणि loge louttare ya etesi पढमं मंगलं अरहंतनमोक्कारो । दार्णिमिद्वाण णमोकारो, 'राघ साघ संसिद्धी' सिद्धः प्राप्तनिष्ठ इत्यनर्थान्तरेण, जो जस्स पारं गतो सो सिद्धो भवति, तस्स सिद्धस्स इमो णिवां मोहमघा-णामसिद्धो ठवण0 दष्ब0 कम्म0 सिप्प0 विज्जा0 मंत0 जोग0 आगम0 अर्थ0 जना0 अभिप्पाए तवे कम्मखयेति य । णामडुवणाओं गताओ, दष्वसिद्धो उम्मेद्दमं संसेइमं उबक्खडं वत्यसिद्धोत्ति, तत्थ उस्मेइमं जया भिरोलगादि, सेहम जहा तिलादी उचक्खर्ड जहा पदाणादी, वत्थसिद्धं जं रुक्खे चैव पञ्चति, एताणि दव्वाणि णिङ्कं पचाणि । कम्मसिद्धो जो कम्मस्स गिठ्ठे गतो, अनाचार्यकं कर्म, तत्थ उदाहरणं कोकणा एगम्मि दुग्गे सज्झस्य मंड संभंति विलयति य, ताणं च किर यदि रामावि एति तेण पंथो दातव्वो, तत्थ एगो सेंधवओ पुराणो, सो पडिमज्जतो चिनेति तर्हि जामि जहिं कम्मेण एस जीवो मज्जति, सुहं ण विंदति, सो तेसिं मिलितो, सो मणति-गंतुकामो कुंदुरुक्खपडिरोहिल्लओ, सिद्धओ मणति-सिद्धियं देहि मम, जं सिद्धयं सिद्धया गता सज्झयं, सो म तेर्सि भारतहाणं महचरओ सबब मारं वहनि, तेण अण्णदा साधूण मग्गो दिलो, ते रुट्ठा, राउले कैंति, ते मयंति - अहं रामावि मग्गं देति मारेण दुःखाविज्जन्ताणं, तुमं पुण समणगस्स रिकविरिकस्स मरणं देसि, रण्णा मणियं दुट्टु मे कतं, तेण मणितं देव ! तुमे सिद्धनमस्कारे कर्मसिद्धः ॥ 539 ॥ Page #539 -------------------------------------------------------------------------- ________________ सिद्ध नमस्कार गुरुमारवाहिति काऊषमेतमाणनी, गाणा आमंति पडिसुनं, तेण भणियं-जदि एवं ता ते गुरुतरमारवाही, कह , जे सो अवी-81 व्याख्या । समन्तो अट्ठारसमीलंगसहस्माणि भारं वहति जो मएचि बोटु ण पारितोत्ति, धम्मकहा, मो महाराय !-धुज्झति नाम मारा ते पुण 11540 ॥ | बुजति वीसमतेहि । सीलमरो चढवा जावज्जीवं अविस्मामो । / 1 / / राया पडियुद्धो, सो य सेवेगं गतो अमुहितोत्ति । एमो कम्मसिद्धोत्ति ॥ शिल्पमाचार्यकं तस्य निष्ठां प्राप्तः 2, शिल्पसिद्धं प्रति उदाहरणं, कोकासो सोप्पारए रहकारो, तस्स दासीए मणाण जातो दामचेडो, सो पगृढमावेण अच्छति, सो ण जीहामित्ति सो अप्पणो पुत्ते सिक्खावेति, ते मंदबुद्धी ण लएति, दासेण सर्व गहितं, सो रहकारो मतो, रायाए दासस्स तं घरं सव्वं दियां, सो सामी जातो । इतो ये पाडलिपुत्ते राया जियसत्ति, इतो य उज्जेणीए राया सावगो, तस्स बत्तारि सावगा-एगो महाणसिओ, सो रंघेति, जदि रुव्वति जिमितमेनं जीरति. जामेण 2-3-4 वा, जदि रुच्चति ग र जीरति 1 बितियओ अमंगेति, सो तेल्लम्स कुलवं छुमनि, तं चेव पुणो णीणे ततियओ सेज्ज रयेति, जहा पढमे वा 2-3-4 जामे बुज्झति, अहवा सुवती चेव 3, चउत्यो य सिरिषरो कतो, जो दकिंचि ण पेच्छति, एते गुणा तेमि, मो पाइलिपुत्तो तस्स णगरं रोहति, सावओ चिंतेति-कि मम जणखण पच्चक्खायं देवलोग गतो, णागरहिं मे णगर दिणं, ते सावगा सदाविता, पुच्छति-कि कम , सूते भडारिएण 4पवेसिओ, किंचिवि ण णेच्छनि, अण्णेण दारेण देसितं, सेज्जापालेण कहिय, अन्भंगतेण एकातो जाणिय, एकातोग गीणित, जो मम सरिसो सो गाउनि, चत्तारिवि पध्वतिया । सो तेण तेल्लेण डझंतो कालगो जाओ, काकवण्णो से गाम , पढर्म से जियससुसि णामं आसि पवारकाकवणे इति । KARE Page #540 -------------------------------------------------------------------------- ________________ नमस्कार सिद्धः इतो य सोपारण दुरिमलं जातं, कोकामो उज्जणि गतो, किह रायं जाणावेमित्ति कबीतेहिं गंधसालिं अखरेति, कोटाकाव्याख्यायाम शिल्परिएणे कहिय, मरगतेणं दिवो, आणिनो, रणा जातो, विसी दिग्णा, गरुडोकतो, मोराया तेण कोक्कासेण देवीए यसमं हिंडति, जो से गणमनि त भणनि-अहं आगामेण आगतो मारेमि, मब्वे वसमाणिया, ते देवि सेसिगाओ पुच्छति जतो हिंडति, एगाए ॥ 54 ॥ | बच्चंतस्स एसा णियसणीलिया गहिया, गतो, णियनणबेलाए जातं, कलिंग इंसि कला पक्खो मग्गो, तत्थ पडितो, मगरं गतो, तस्स घकारी रहं णिम्मवनि, पगं च णिम्मवियं, एगस्स मुव्वं घडिएल्लियं, किंचि किंचेइ पवि, ततो सो उवगरमाणि । मग्मति, तेणं भणियं-जाव घगतो प्राणेमि, इमाणि राउलाओ प लम्भंति निकालिऊणं, सो गतो, इमेण तावेवं संघातियं उर्द्ध । कतं जाति, अफिडियं परिणियननि. पन्छामुहर्यपि ण पडति, इतरस्म सञ्चयं जाति अफिडियं पडति, मो आगतो जाव ते । णिम्मात पेच्छनि, अवकावेवणं गतो. रणो कहियं जहा कोकासो आगतो, तम्म बलणं सवरायाणमा तेणं वसमाणीया, सो महितो, तेण हम्मण अक्वाय, नाहे मह देवीय राया गहितो, भत्तं रोधीय, जागरेहि अयसमीतेहि कामपिडिया पवनिया, | कोकासो भणिओ -मम पुनम्म मनभूमिग पामादं कंगहि, मम य मझ, तो मच्चरायाणए आणावेस्सामि, तेण णिम्मवितो, | कागवण्णषुत्तस्म मौणगर्जन कानण लेहो विसज्जितो, पहि जाव अहं एने मारेमि, नो इमें पियं च ममं च मोएहिमिति दिवमो ॥ * दिनो, पासायं मपुनओ गया रिलर्3अना, स्वीलिया आहना, संपुडो जातो, सपुसतो मनो, कागवण्णपुत्तेणवितं णगरं गहित, पिता ॥ 54 ॥ काय कोकासो पमोडया, अण्ण मणति-कोकासेण णिविणारण अप्पा तत्थेव मारितो । एस सिप्पसिद्धी । विज्जासिद्धो अज्जग्वउडो, तेमि पासादेण विज्जा कण्णाहाडिया, विज्जासिद्धस्स णमोकारेणवि किर विज्जा उपईति, सो SAR Page #541 -------------------------------------------------------------------------- ________________ | विज्जातित्थयरो, सो न भाइणेज्ज ठवेना पडिन्यायओवादे पराजितो.(सा परि0)अद्धीइए कालगतो, गुडमत्थे णगरे बहकरो वाणम- विद्यासिनः व्याख्याया तरी जातो, तेण तन्थ सच्चे माहुणो परद्धा, तं मुणेत्ता अज्जखौडा तहिं गता, तेण जातितुं तस्स को उवाहणाओ ओलतियाओ, ॥ ॥ 542 ॥ | देवकुलिओ आगतो पेन्ददति, गती लोग घेत्तण आगतो, ते जनो जतो उग्घाति नओ र अधिट्ठाण, णगरे कहितं, तेहिवि तहेव । दिई, कट्ठलट्ठीहिं पहना, ते य गयकुले मंकमेंति, मका, पविट्ठो बहुकरओ, अण्णाणि य वाणमंतराणि पच्छतो सपडिमाणि गच्छंति, लोगो पायवडिनो विष्णवेनि मुयाहित्ति, सो य अण्णतो विपरिणामेति, सो चिंतति-आयरिशोण सकति मायावतुति, तस्स देवकुले महाविम्मंदा दो दोणाओं महनिमहालियाओ पाहाणमतीओ, सो य वाणमंतराणि खडखडावेताणि, पच्छओ । सपडिमाणि हिंटंनि, जणेण विष्णवितो, नाणि मुकाणि, दोणीवि आरतो आणेत्ता छडिया, मम सरिसोणेहितित्ति, मुक्को। इतो य जत्य भाइणेज्जो उचिनो मा आहारगिधो मरुअच्छे तच्चण्णिओ जातो, अयःपात्राणि आगासणं उवासगाण घरेसु भरियाणि एंति, लोगो नमूहो बटुगो जातो, संघेणं अज्जम्बतुडाण पेसितं, आगतो, अक्सार्य-एरिसी अकिरियत्ति उछिना, तेसिं। कप्पराणं अग्गले पत्तो होतंग बोगी माइयो जानि टोप्परिया गता सबषघाणिया, आसणे ठिया, अण्णत्व कया, कयाइ । पुणो पुणो पंति भरिया आगना, आयरिएहिं अंतरा पाहाणो ठवितो मन्वाणि भिण्णाणि, सोवि चेल्लओ मीतो गट्ठो, आयरिया । ॥542 ॥ 8| तरथ गता, तच्चणिया भणनि-गहि बुद्धम्म पादेहि पडाहिनि, आयरिएहिं मणित-एहि पुत्ता ! सुद्धोदणसुता बंद मर्म, बुद्धो राणिग्गतो, पादेमु पडितो, नन्य भूभो बारे, मोत्रि भणतिनो-एहि पाएहिं par3आहिचि, सोवि पडितो, उहृहित्ति मणितो अद्धोणओ& ठितो, एवं अच्छहत्ति भणितो ठितो, पामल्लिगो ठिनो, मो णियंठणामितो णामेण स्ण्जातो॥ मंतसिद्धो एगमि नगरे रायाणएण AAKAAKAAS KAKAREKARSEX Page #542 -------------------------------------------------------------------------- ________________ CREKASIC से संजती गहिया, संघसमराए कर गण मंतसिद्धेण रायगणि धंमा अच्छंति ते अभिमंतिता खडखडेंति, पासर्समावि य चलिया, योगागमाव्याख्याया तेण मीएण पुक्का, मंघो य मामिनो । भिप्रा यसिहाः ॥ 54 ॥ | जोगसिद्धो आभीरविमा कण्हाए वेषणाए य अंतरदीवए तावमा, एगो पायलेवेणं पाणिए चकमति एति जाति य, लोगो आउट्टो, मड्डा हीलिज्जंति, अज्जसमिता वहरमामिस्स मातुलगा विहरता आगता, गड्डा उबविता अकिरियनि, आय। रिया णेच्छेति. भणनि- किं अजो! ण ठाह', एम जोगण केणवि मक्वेति, नेहिं अद्रुपदं लद, आणितो अम्हे दाणं देमोति, अह सो सावओ भणनि- भगवं ! पादा घोच्वंतु, अम्हे अणुग्गहिया होमो, तस्स अणिच्छतस्म पादा पाउयाओ य मोइयाओ, गतो, पाणिते बुडो, उडिकलकलो कतो, एवं डंभएहि लोगो खजनित्ति, आयरिया णिग्गता, गदी भणिता- अहं पुना ! पुरिमं । कूलं जामि, दोवि तडा मिलिता, गना आयरिया, ते नावसा पब्बइता, वंभदीवगवथवत्ती बमदीदगा जाता ॥ आगमो चोइस पुन्या णिहू~ पना जाब सयंभुरमणेवि ज मच्छो करेति तपि जाणति । अस्थसिद्धो मंमणवणिओ, जनाए जो वारमबारे समुई जाति, अहवा जहा तुंडिएणं जले पट्टे जले मग्गिज्जतिति । सतसाहस्सीओ वाराओ भिण्णाओ, परिहीणो, सयणिज्जेहिं दिज्जमाणेवि णेच्छति, पेडएणं लोग उत्तारेति, देवता उवसंता, सच ॥43 ॥ |दिष्णं, मणितो- अण्णापि देमि, सो भणति- जो मम गामेण मुयति सो अविग्ण एतु । इदाणि अभिप्पायसिद्धो, अभिप्पाओ णाम बुद्धीए पज्जाओ, अभिप्पायोति वा बुद्धिति वा एगढुं, स च अभिप्रायश्चतुर्विधः ARENA न Page #543 -------------------------------------------------------------------------- ________________ 5515533 नमस्कार उप्पत्तिया वैनयिकी कमजा पारिणामिकी, एसा चतुविधा पद्धी, पनमा नास्ति । योऽयों येन भावेन उत्पसुकामः तमयं तदेव औत्पाति व्याख्यायाला अनुगच्छति, अवध्यतीत्यर्थः, सोऽपूर्व अदृष्टः अश्रुतः अविदितः अविचालितः तस्मिभेव समये तमर्थ गृहाति, तस्य फलंदा ॥ 544॥ अव्याहतं ण यण्णधा भवनि, पवंविधा उप्पत्तिया, मा जहा उप्पज्जति तथा इमाणि उदाहरणाणि मयंति भरहसिलपण ॥ 054 ॥ 140 / / उज्जेणी गगरी जणवए अवतीए, तत्थ गडाणं गामो, तत्य एगस्स पडस्म मज्जा ंमना, तस्स य पुत्तो डहरो, नेण अन्ना आणिता, सा तम्य दारगस्स ण वकृति, तेण दारएण भणिय-मम लटुं न बट्टमि?, तहा ते । करेमि जहा मम पादेसु पडिमित्ति, नेण रनिं पिना सहसा मणितो-एस गोहोति, तेण णायं महिला विणवत्ति सिढिलो रागो जातो, सा भणति मा पुन ! एवं कोहि, नेण भणिनं-ण लट्ठ वट्टमि, भणति-पट्टेहामि, अहंपि लटुं करीहामि, सा बट्टितुमारद्धा, गदा हा वापर मोहेनि 2 भाणचा कहनि, पुट्ठोछाहिं दरिमति, ततो पिया से लज्जितो मोवि एवंविधोत्ति, नीस वर्ण धारागो जानो, मोवि अविभिनो पिनाए मम जेमेनि । अण्णदा पिताए सम उज्जेणि गतो, दिट्ठा पगरि, णिम्गता पिना पुत्तो, पिता पुणोचि अतिगतो किंपि ठाविनगं विस्मरियति, मो सिप्पाए जदीए पुलिणे णगरि सव्वं आलिहति, तेण णगरी मचच्चग । लिहिया, ततो राया एति, नेण राया चारितो, भणितो-मा राउलमज्झेणं एहित्ति, रण्णा कोतुहल्लेणं पुच्छितो, सचच्चरा सव्वा । कहिया, रण्णा मणितो कहिं बससित्ति ?, तेण भणित-अमुगगामे, पिया से आगतो, ते गता, रायाए य एगृणगाणि पंच मंतिस-18 | ॥ 54 ॥ वाणि, एग मम्गति, जो य सबप्पहाणो होज्जत्ति, चिनियं-एस होज्जत्ति, तस्स परिक्खणणिमित्तं इमाणि पेसति सिलर्मिढकुक्कुडतिलवालयहत्थि अगडषणसंडे । परमनपत्तलेंडगखाइला पंच पिपरी च ॥ 941 ॥ OMIESXXX RECENSE Page #544 -------------------------------------------------------------------------- ________________ नमस्कार लेहं विसज्जेति, जथा-नुज्झा गामस्स बर्हि महिल्ली मिला, तीए मंडब करेह, ते आदण्णा, सो दारतो रोहतो छुहातितो, औत्पात्ति ध्याख्यायो पिता से गामेण सम अच्छनि, उस्मरे आगतो, सो रोविति-अम्हे छुहाइया अच्छामो, सो भणति-तुम सुहितोसि, किह , वेण लिसे कहिय, भणनि-धीमत्था अच्छह, हट्ठा खणह खमे ठवेत्ता योवथोवतेण भृमी कया, उबलेवणकतोवतारे रण्णो निवेदित, केण। ॥ 545 ॥ कतं, रोहएणं मरहमदारपणे 1 / ततो मेंढतो पेसितो, एम पक्खेण एतिओ चेव पच्चप्पिणेतब्बो, तेहिं मरहो पुच्छिता, तेणवि । विरूवेण सम बंधावितो, जवम दिण्णा, तं चरतम्स ण हायति बल, विरूवं च पेच्छंतस्स मएण ण वकृतित्ति । एवं कुक्कुडो अदाएण समं जुज्झाक्तिओ 3 / तिकसम तेल्ल दातव्वंति तिल्लमहाएण पणामियं 4 / वालुयाए वरहए पडिहत्यं देह 5 / हथिम्मि । जुण्णहत्थी गाम छदो, हरथी अप्पाउओ मरिहितित्ति अप्पितो, मतोत्तिण णिवेदितव्ब, इत्थी मतो, तेहिं णिवेइयं जथा ण चरति ण णीहारेनि ण ऊसमान ण णीमसति, रण्णा भणित-मनो !, तेहिं मणितं-तुन्भे मणहत्ति 6 / अगडे आरण्णओ ण तीरति 4 एकलतो णागर अगडं देह । वणमंडे पुवावास गतो गामो 8 / परमण्णं कारिसउम्हाए पलालुम्हाए यति । एवं परिक्खिऊगं। समादिटुं-रोहगेण आगंतव्यं, नं पुण ण मुकपक्से ण कण्हपक्खे जो राति ण दिवा ण छायाए ण उन्हेणं ग छसेण आगासेणं ग |पादेहिं ण जाणेणं ण पंथेण ण उप्पडेणं ण ण्हाएणं ण मलिणण, पच्छा अंघोलिं कातूण चकमजाभूमीए परिकमेणं एग पादं कातूण चालणीणिम्मितुसिमंगो, अन्ने भणति-समदुलढणीपदेसरद्धओ छाइयपडणं संझासमपंसि अमावासाए आगतो, रण्णा 545॥ पूजितो, आसण व मे ठिनो, यामविउदेण रण्णा सहाविओ सुत्तो जग्गसि, मणति-जग्मामि, सो सुत्तो विषुद्धो उद्वितो, रण्णा मणितो--जग्गसित्ति ?, जह आणवेह-किं तुहिको अच्छनि, तेण मणिय--चिनीम, किं चिंतेसि , मणह-असोत्यपचाणं किं चिंटो SARUna Page #545 -------------------------------------------------------------------------- ________________ नमस्कार व्याख्याया ॥ 546 ॥ महलो उदाह छिर्3A 1, किह ते चिंनियं ?, भणर्3a- दोषि ममाणि, वीए जामे छालियालिंडियाओ, वातेणं, ततीए खाडरला जतीया पंडरगा तनिया कालगा. जनिये पुच्छं तनीयं मरीरंपि आयामेणं, चउत्थजामे सहाविओ वार्य ण देति तेण कंटियाए पच्छिम्रो उडिनो, भणति- किं जग्गमि सुयसि ?, भणति जग्गामि, कि करेसि 1, चिंतेमि, किं चिन्तेसि 1, कतिहि सि जातो 1, तो कतिहि 1, नेण भणियं--पंनहि, केण केण 1, रण्णा वेसणेण चंडालेणं रयएणं विछिएणं, तेण माया पुच्छिता, णिघे कहितै, सो पुच्छति किह ते णायंति ? सो भणति येन यथान्यायेन राज्जं पालयसि तेण णज्जति रायपुत्तोत्ति, वेसमणो दाणेणं, रोसेणं चंडाले णं, सव्वस्व हरणं रययो पुण, जेण मर्म उच्छेषसे देण चिंछितोचि, तुट्ठो राया, सन्वेसि उबार ठवितो मोगा य से दिण्णा ॥ पणित दोहिं पणियं बद्धं, एगो भणति जो एताए लोममियाए खाति तस्स तुमं किं देसिति ? इयरो भणति- जो जिव्वति तेण जो णगरदारे मोदओ ण णीति सो दातव्यो, एमो जीतो, इतरो मग्गति, सो से रूवर्ग देति, इतरो च्छति, ताहे दोण्णि, जाहे ण तेहिं तूमति ताहे तेण जयकारा ओलग्गिता, बुद्धी दिष्णा, ताहे पूविधावणाओ एवं मोदगं गहाय ईदखीले ठवेति, मणितो- णीहि मोदगा !, ण णीति, जीतो ॥ रुक्खे फलाणि, मक्कडा ण देति, पाहाणेहिं हया, तेहि फला खित्ता । खड्ड पणती राया. पुनो मे सेणिओ, रायलक्खण संपण्णी, तस्स किंचि ण देतिमा मारिज्जिहित्ति, सो अद्धिहए णिग्गतो, वेण्णातडं आगतो, वणियसालपाए ठितो, तस्स लाभो तप्पभावेणं, सो मत्तं देति घृताए संपक्को, दिष्णा, रायाए लेहो विसज्जितो, सो आपृच्छति सा मणति तुमेहिं कहिं 1, मो मणति- अम्हे पंडरकुंडगा रायगिहे गोवाळा पसिद्धा, गतो य, आवण्ण 430 औन्पाति की बुद्धिः ॥ 546 ॥ Page #546 -------------------------------------------------------------------------- ________________ नमस्कार व्याख्याया ॥ 547 ॥ सत्ताए दोहलो देवलोगनुयम्स अभयं सुणेज्जामि, वाणितो दन्त्रं महाय उद्वितो रण्णो, रण्णा महियं, उम्घासावियं पुत्तो जातो, अमयोति णामं कतं, पुच्छति मम पिता कर्हिति 1, ताए कहितं भणति वच्चामोत्ति, सत्थेण समं वच्चति, रायगिहस्य बहिया ठिता, जमरगचेमतो गतो, राया मंत्री मग्गति, सुक्ककूत्रे खुट्टगं पाडियं, जो गेण्हति हत्थेणं तडे ठितो तस्स राया विति देवि, अभएण दिहूं, आहतं छाणेणं, मुक्के पाणियं मुक्कं, तडे संतरण गहियं, रण्णो समीवं णीतो, पुच्छति तुमं को 1, भणति तुम्ह वृत्तोति, किह वा किंवा 1, मन्त्रं पडिकहिये, तुट्टो उलंगे कतो, माता पत्रेसिज्जती मंडति, तेण वारिया, अमच्चो जातो । पडे, दो जणा व्हायंनि, एगस्म दहां पडी, एगम्म जुष्णो, जुण्णइतो दढं गहाय पडिओ, इतरो मम्गति, सो ण देति, वत्रहागे, महिलाओवि कंताविताओं, दिण्णी जस्स जो, अण्ण भणंति- सीसाणि ओलिहिताणि, एगस्स उष्णपडओ बीयस्स मोतिओ । सरडो, सण्णं वोभिरंतम्म सरडा मंडती, एगो तम्म अधिद्वाणस्स हेट्ठा बिलं पविट्ठो, पुच्छिण लिक्को, घरं गतो, अद्वितीए दुब्बलो जातो, वेज्जो पुच्छितो भणति जदि सतं देह, दिण्णं, तेण घडए सरडो छूढो लक्खाए विलेपित्ता, विरेयणं दिष्णं, बोसि रियं, सरडो कप्परे दिडो, लङ्गीहतो ॥ विनिओ मरडो, भिक्खुणा खुर्3अओ पुच्छितो ( भणति) एस सरडो कि सीसं चाले, तेण मणित- तुमं जोति किं भिक्खु भिक्खुणिति ॥ कागे, तच्चणिण खुट्टओ पुच्छितो अरहंताः सर्वाः 1, बाढं, तो किसिया इई कागा? साई कागसहस्साई इहयं विष्णातडे परिवर्तति । जदि ऊणगा पवसिता अभविता तत्थ पाहुणगा ॥ 1 ॥ बितिओ णिहिम्मि दिट्ठे महिढं परिक्खति- रहस् औत्पाति की बुद्धिः ॥ 547 ॥ 54 Page #547 -------------------------------------------------------------------------- ________________ नमस्कारा धरेति गवित्ति , मो भणनि- मम पंडरओ कागो अहिद्वाण पविट्ठो, ताए सुहिज्जिताण कहितं जाव रण्णा सुर्य, पुच्छितो, कहिय, व्याख्यायालरणा से सुक्क मुक्क, मंती य निउनोनिओ चिट्ठविक्खरणे मागवतो खुड्डग पुच्छति, खुमो भणति- एस चिंतेति- एत्थर विण्हू अत्थि पत्थिनि । / पुतिः ॥ 548 ॥ म उच्चारे, धिज्जातियस्स मज्जा तरुणी, गामंतरं णिज्जमाणी धुत्तेण सम लग्मा, गामे ववहारो, विमत्ताणि पुच्छिताणि, आहारविरेयणं दिण्ण, निल्लमोदगा, इयरा धाद्दिओ। # गये, हत्थी महतिमहाला जो नीलनि तस्स सतसहम्मं देमि, णावाए तोलति, लछित्ता णाकाए उत्तारितूण पाहाणाणं है। सामरिया, जाव से लेहा, पाहाणा तोलिया, पत्तिय तुलनि, जिनो । I घतणो मंडो सञ्चहम्मितो, राया देवीय गुणे कहेति-णिरामयं, सो मणति-ण भवति, किह !, जया पुष्पाणि केस- वाते ढोएति, तहत्ति विण्णामिय, पाए हमिय, णिचंधे कहियं, णिव्विसओ, सुणति, उवादणाण मारेण उवाहितो, उडाहमीताए रुद्धो। गोलो पक्कं पविट्ठो जतुमतो,सलागाए ताचेना kdd'ito। खभो तलागमो, जो तडे संतओ बंधति तस्म सयमहस्सय दिज्जति, तमेव स्वीलम बंधितूण पडिबंधितूण बहो, जितो। ॥ 548 ॥ खुइए, पारिवाइया मणनि- जो जे करेति तं मए कायर्व कुसलकम्म, खुइओ गतो मिस्वस्स, पडहओ दारितो, गओ PrAulaM, दिवा, सा मणति- कतो गिले 1, नेम सागारिय दानियं, जिया, काइएण य पउम लिहिय, सा न तरति, जिता । Page #548 -------------------------------------------------------------------------- ________________ नमस्कार मग्गेत्ति एगो भज्ज गहाय पाहणेण गामनरं वच्चनि, सा सरीरचिताए ओतिष्णा, तीए स्वेण वाणमंतरी विलग्गा, इतरी18 ओण्त्पानि व्याख्याय रडति, ववहारो, र हन्थो पमारितो, णात । 11549 ॥ इत्यित्ति मुलदेवो अप्पविनिज्जिनो वच्चनि, हनो य एगो पुरिसो समहिलो आगच्छीत, दिट्ठो, तीए रूवे मुच्छितो, एगने है उच्चचिऊण अच्छनि, तण चितियएण भण्णति महिला-इत्ता मम महिला वितातुकामा एयं विसज्जिहिति, तेण विसज्जिया, साट तेण समं अच्छति, इतर्गवि मूलदेवण ममं गमितूण आगना, णिग्गंतूण य तनो par3अयं घेतूण कंडरियस्स धुत्ती भणति हसंतीहे पिय खुणे दारा जातो। दि पतित्ति, दोहं भातुगाणं एगा मज्जा, लोगे फुडं- दोहवि समा, रण्णा सुतं, परं विस्मयं गतो, अमच्चो भणति-कतो एवं । Paa होहिचिई, अवस्सं विसेमो, तेणं लेहो दिग्णो जहा गाम गंतव्वं, एगो पुच्चेणं एगो अवरेण, मज्जाए अल्लीवियो, तीए जो पिओ सो अवरेणं पेमिओ, जो वेसो सो पुर्व पेसितो, वेसस्स गच्छंतस्स आगच्छतस्सवि निडाले सूरो, अमदहतेमु पुणोवि पवितूण समग पुरिसा पसिना, ते भणंति-ने दहें अपडगा, एसो मंदसंघषणोत्ति माणतुं तं चैव पवण्णा, एवं णायं । * पुत्ते जाए एगो वाणियओ भज्जाहि सम अण्ण रज्जं गतो, नत्थ मतो,ताओ दोवि मणति-मम पुत्तोति,पुत्तणिमित्त ववहारो, BNecchati, अमच्चो भणनि-दश्वं पिरिचित्तु दारगं दो भागे करेह करकचएणं, एगा भणति-एवं होत, माता भणति-एतस्स पुत्तो, मा मारिज्जतु, नीमे विदिष्णो । SEXSEKASEASEKASS Page #549 -------------------------------------------------------------------------- ________________ औत्पाति युधिः नमस्कार मधुसियो काई कोलिगिणी उभामैला य, तेणेव विहाणेण दरिसितं, नाता उम्मामैलनि । व्याख्या मुधियाण पुरोहिने शिक्षेवा घेणं अण्णेमि ण देति, अण्णदा दमएण ठवियं, पडियागतस्स ण देति, सो पिमायो जातो, यो पदीप जाति, भति-दावेह पुरोहिता ममय सहस्स, तस्स किवा जाता, रणो कहित, रण्णा मणित-देहि, ण गण्डामिनि, भग्गेति, अण्णदा गयाए मम जूतं रमनि, णाममुद्दागहण, रायाए अलक्खगं गहाय मणूसस्म हत्ये दिण्णा, अमुग काल साहमो णउलओ दमाण ठबिनो तं देहि, इमं अभिण्णाण, दिण्णो, आणितो, अण्णाणं णउलाण मज्झे कतो, मो महावितो, | पच्चमिण्णातो, पुरोहिनम्म जिम्मा लिन्ना । अंको तहेव एगेण पिसिवनं लछेनूणं, इतरेण हेवा गहिया, ओसिञ्चित्ता कूडरूनगाणं भरितो, पच्छा नहेव सीवितं, लागतस्स अल्लिविनो, सा मुद्दा उग्धाडिया जाव कडगरूवगा, ववहारो, पुच्छितो केतिया रूवगा, सहस्स, गणिऊण भरिए ऊणग । जातं, तधा नडिनेउं ण नांगति सव्वे नु, एवं जातं । NANA तहेव णिविवओ, पणा छढा, आगतस्म दिण्णो,अण्णो णउलतो, पणे पुच्छा, राउले बबहारो,कालो को आसि',a. ला मुगो, अहणत्तणगा पणा, म चिराणो कालो, द्ण्द्दिओ। मिक्म्बू तहेब णिक्खेवगं न देति, जूतकरा ओलग्गिया, तेहिं पुच्छिएणं सम्मावो kar3इतो, ते रनपडगवेसेणं गता सुवण्णस्स । खोडियाओ गहाय, अम्हे बच्चामो, चेइयं वंदामो, इम अच्छौ, सो य पुख्वमणितो,एतमि अंतरे आगतेण मग्गितं tae, leme KESAASANSAR a-phe5e aieke phe5eshe 8/ // 550 // Page #550 -------------------------------------------------------------------------- ________________ नमस्कार व्याख्यायां ॥ 551 / / ल्लंताए दिष्णं, अण्णेवि भिक्यू एंगा तो एगाए मंजूमाए चैव कज्जिहित्ति णिग्गता । गणिघाणे, दो मिचाणि, तेहिं णिधाणगं दिवं कल्ले सुनक्खत्ते लेहामोति, एगेण रतिं उक्खणिऊण इंगाला छूढा, बितियदिवसे गता, इंगालं पेच्छनि सो धुनो भगति अहो अहं मंदपुण्या, इंगाला जाता, तेव जातं, हिययं न दरिसेति, तस्स पठिमं करेति, दो मक्कड गण्डति, तस्म उचरिं मतं देति, ते छुहाइवा तं पडिमं चडंति, अण्णदा मोय गं सज्जिनं, दारगा तस्सच्चया आणिता, संगोविता, ण देति भणति मक्कडगा जाता, आगतो, तत्थ लेप्पगट्टाणे आवेसावितो, मक्कडगा मुक्का, किलकिलंता तस्म उवरिं विलग्गा, गातं दिष्णो भागो । सिक्खा, अन्धि धणुओ एगो राजपुतो, जथा सेगिओ तथा हिंडतो एमत्थ उ ईसरपुत्तए सिक्खवेति, दत्रं वित्तं, तेर्सि पिती, मिसगा चितति बहुतं दवं एतस्म दिषां, jar3अया जाहिति ततिया मारिज्जिहिति, तेण जातं, संचारितं जातगाणं- जहाहं । रात्तं छाणपिंडर नदीए छुमीहामि ने लज्जह, तेण लोलगा वालिता, एसा अम्ह विधिति निद्दिपव्वणीस दारएहिं समं नदीय छुमति, एवं णिच्वाहेण णडो । अत्यसन्धे एगेण पुत्त्रेण दो सविसीओ बबहारो ण विज्जह, इतो य देवी गुब्विणी उज्जाणियं गता, ताजो उबट्टिताओ, सा भणति मम पुनो जो होहिति यो अत्यमत्थं सिविहिति एतस्स अयोगस्स हेडा मिनिट्ठो ववहारं छिंदिहिति तात्र दोवि अविसेसेणं खाह पित्रहात्ति, जीसे ग पुनो सा चिनेति एचितो नाव कालो लोनि पडिसुतं, जाता, ण एमी । औत्पानि की बुद्धिः ॥ 2551 ॥ Page #551 -------------------------------------------------------------------------- ________________ नमस्कार इच्छाए, गाए भनारी मओ, वडिपउत्तं न ण उग्गमति, पनिमित्तो भणितो- उम्गमेहि, तेण माणित-मज्ज्ञ निभागं देहि. वैनयिकी व्याख्यायां है ताए माणित-जं तुम इच्छमि तं ममं देज्जामिष उम्मम्मिन, सतं विम्य, सामेच्छति, ववहारो, आणाविन, दो पुंजा कता, 552 ॥ कतरं तुम इच्छमि?, भणति-बहुं, ताए मणितो- एतं चेव ममं देहिनि, द्वावितो। सतसहरसति, एगो परिभठ्ठनो, तम्म सनसाहम्म खोरं,सो भणति- जो मम अपुर्ण सुणावेति तस्स एतं देमि,अण्णदा एगं 21 गगरं गतो, तत्थ उग्योमेनि, सिद्धत्थपुषण सुतं, भपनि मजा पितुं तुज्म पिता धारेति अणूणगं सतसहस्सं । जादि सतपुष्वं दि-12 ज्जतु अहण सुतं खोरयं देहि ॥ 1 ॥ जिओ । उप्पत्निया गता । इदानी वैनयिकी, विनयान् निष्पना वैनयिकी,को विनयः', गुरुशुश्रूषाविनयादिः,पच्छा सो गुरू तस्य बुद्धि तस्मिन् शास्त्रे * 18 विनयति गमयति प्रापयनन्यर्थः सा विनयिकी, सा य केवंविहा भवति ?, उच्यते--भरस्य निस्तरणसमर्या, भरोगाम अनिगुरुकं कज, तस्या धारणी, विवो नाम धर्मार्थकामा, अहया लोगो वेदो समयो, पूर्व अर्थः तदुमयं, एतेसि पयालना, पेयालेन, परिज्ञान अभिगमनमित्यर्थः, उभयोलोगफलवती इमो परो वा, कोई इहलोहयो तीसे फलवतीओ, कोई परे, तत्यिहलोगो सक्कारा दन्यं देति, परलोग स्वर्गमोक्षौ च, कई?, निमित्तं जाणति, अमृगत्य विहरितन्वंति एवमादि परलोइय, विनयात्समुत्थानं ॥ 552 ॥ यस्याः सा भवनि विनयसमुन्था, बुध अवगमे, सा य वुद्धी, कहं फलवती भवति', तत्थ उदाहरणाणि, न शक्यं दृष्टान्तिकोऽर्थों दृष्टान्तमन्तरेणोपपादयितुं नेन तीमे इमाणि उदाहरणाणि Page #552 -------------------------------------------------------------------------- ________________ नमस्कार णिमित्ते अत्य0 ॥ 958 ॥ 154 // णिमित्ते, एगम्स सिद्धपुत्तस्स दो सीसगा णिमित्त सिक्खंति,अण्णदा तणकट्ठस्स वेनयिकी व्याख्यायो । बच्चति, तेहिं हथियपदा दिवा, एगो भणति- इन्धिणियाए पादा, कई !, कायएण, सा हस्थिणी काणी, कह', एग्पासेन्न्चाद्ध्। तणाई खाताई, तेण काइएण जातं जथा- इत्थी पुरिसो य विलग्गाणि, मोवि णातो, सो य जुम्बाणत्ति जातो, हाणि रुमित्ता 115'53॥ | उहिता, दारओ से भविस्सति जेण दक्षिणपादो गुरु, पोतरना दसि रुक्खे लग्गा । णदीतीरे एगए थेरीए पुत्तो परसितजो, तस्स आगमणं पुच्छिया, तत्थ घडओ मिण्णो, तत्थ य एमो भणति- तज्जातेण य तज्जातं, ताणिभेण य तण्णिमं । तारूवेण य तास्वे, सरिस मरिमेण णिद्दिमे ॥ 1 ॥ मतोत्ति परिणामेति, वितियो मणति जाहि बुड्डे ! सो घरं आगतेल्लो, सा गता, PI दिहा, तुट्ठा, तओ मा जुवलग रूपए य गहाय आगता, सस्कारिओ, वितिओ मणति-मम सम्भावं ण कथेनि, तेणं पुच्छियं, 18 जथाभूतं कहितं, एगो भणति-भूमिजो भूमि चेव मिलितो, एवं सोवि दारतो, माणितं च-तज्जाएण य तज्जातं.' सिलोगो। 8 अत्यसत्ये कप्पओ दधिकुंडगौच्छुकलावग एवमादि । लेहे जथा अट्ठारसलिविजाणओ । एवं गणिएवि । अण्ण भणति 2 बड्डेहि रमतेण अक्षराणि सिक्वावियाणि गणियाह य । वे खायजाणएणं पमाणं भाणत, जथा एवूरे पाणियंति, तेहि वि खतं, to|2 6 volINa, tassa kahiya, पामे आणहनि माणता,पञ्चमगसद्देण जलमुट्ठाहियं । आसे, आसवाणियमा चारवति मया, sabce kumArA 4 HIJllA बडे य गेण्डंति, वासुदेवण जो इन्चलङ्गो लक्खणजुत्तो सो गहिनो । गहमे राया तरुणप्पितो, अण्णस्थ उद्धाइता सिणपल्लिने * ॥ 553 ॥ जारिसे, विसाए पीडिया, थेरं पुननि, घोसाचित, एगेण पियपुत्रेण आणितो, तेण कहिय, थेरो मणति-मुयह गद्दमे, जत्थ गहदिमा उस्सिति जहि दुठिति य तन्य पाणितं, खयं,पीता य । अण्णे भणंति-उसिंघणाए चेव जलासतं ग्ता। लक्षणे पारसविसए RECENGAGRA Page #553 -------------------------------------------------------------------------- ________________ CAMERASHTR नमस्कार आमरक्खओ, धीनाए नम्म सम मेपनि, नाए भणिनो- वीमत्थाणं घोलचम्म पाहाणाणं भरेतूणं रुक्खाओ मुयाहि, तत्थ जो ण चैनयिकी व्याख्यायाल उत्तसति तं लएहि, पडहं च तालेहि, बुज्झावेह य खरखरएणं जो ण उत्तसति तं लएहि, सो वेतणगकाले मणति-मम दो देहि बुद्धिः असुग 2 वा, नेण भाणितं- मचे गिहाहि, किं ते एतहि ?, णेच्छति, भज्जाए कहणं, घीता से दिज्जतु, सा णेच्छति, सो तीसे से ॥ 554 ॥ 4 वडति, दारक कटेनि, लक्खणजुलेणं कुईचं परिचडतिनि । एगस्म मातुलएणं ध्या दिण्णा, कम् ण करीत, मज्जाए चोइनो दिवे दिवे अडवीओ रित्ता एति, लडे मासे लद्धं कुलदो, सतमहस्सेणं मेट्ठिणा laio, aksynnihitti| गंधम्मि, पाडालिपुने णगरे । पालित्तगा आयरिया गच्छनि,हनो य जोणिपहिं हमाणि निमज्जियाणि पाडलिपुत्तं-मुत्तं मोहितग लट्ठी समा मुदिओ ममुग्गओनि ला केणै ण णाना, पालित्तयायरिया सहाविता-तुम्भेहि जाणह भगवंतिई, पाई जाणामि, सुत्तं उण्होदए छदं,मयर्ण विरायं, दिद्वाणि । अग्गिमाणि, दंडओ पाणिए मुढो, मूलं गरुयं, मसुग्गनो जतुणा घोलितो उण्होदए, कदितो उग्याडितोय । तेणविय लाउयं। Baa राहल्लेऊण रयणाणि छूढाणि, नेण य मिविणीए सिम्बेऊण विसज्जित, अभिदंता फेडह, ण सक्कितं ॥ अगदे, परवलं णगरं रोहेतु एतिति रायाए पाणियाणि विणासितवाणि, चिसकरो पाडितो, पुंजा कता, वेज्जो जवमेत गहाय आगतो, राया रुडो, वेज्जो भणति-सतसहस्सवेधी, कह ?, वीणाऊ हत्थी आणितो, पुच्छवालो उपाडिओ, तेणं चेव वालम्गेण तत्व विसं दि, विवणं करतं दीसति, एस सन्चो विम, जोवि खाएति मोपि विसं, एवं सतसहस्सवेधी, अस्थि णिचारणविधी , चाढं तत्थेव । ॥ 554 ॥ अगदो दिण्णो पसमंनो जाति ॥ रहिय गणिया एकं चेत्र, पाडलिपुत्ने दो गणियाओ-कोसा उबकोसा य, कोसाए समं यूलभन्न-13 | सामी अच्छितो आसि, पन्छा पञ्चैनो, ताहे वरिसारत्तो तत्थ गतो, साविका जाया, अबभस्स पन्चक्खाइ, णण्णत्थ रायाभि आ Page #554 -------------------------------------------------------------------------- ________________ वैनयिकी बुद्धिः नमस्कार योगेण, रधिएण राया आराहितो, दिण्णा, सा थूलभद्दमामिस्स अमिक्खण 2 गुणे गेण्हति, तंण तथा उपचरति, सो ताए व्याख्यायो अपणो विण्णाण दंसेतुकामा अमोगणियभूभीगतेणं अबपिडि च्छोडिता, कण्डपुत्र अण्णोण लाएतेग हत्थम्भासं आणेत्ता अडचंदेण छिपणे गहिया, नं नथावि ण तूमति, भणनि- किं सिक्खियस्स दुक्कर, मा मणति-पेच्छ ममंति, सिद्धत्थमरासिमि ॥ 555॥ णञ्चिता, सूचीण अग्गयमि य, कणियाग्गुफपोइयासु, सो आउट्टो, सा मणति-ण दुक्कर तोडिय अंपिंडी, ण दुक्कर णञ्चित सिक्खियाए। तं दुक्कानं च महाणुभाग, मो मुणी पमयवणं निवित्त्त्थो|shaasiiyaa साडी दीहं च तणं अवसव्वगंच कोंचस्स लाएक्कं चेव, रायपुत्ता आयरिएणं सिमवाविया, दब्बलोभी यमो राया, तं मारेतु इच्छति, ते दारगा चिंतेति- एतेण अम्हे विज्जा दिण्णा, उवारण णित्थारेमा, जाहे ये जेमत्रो एति साहे पहाणसाडिये मग्गति, ते मुस्खयं भर्णनि-अहो सीया साडी, बारमुह नणं देंति, भणंति- अहो दीह तणं, पुच्वं कोंचनेणं पदाहिणीकति, तहिवसं अपदाहिणीकतो, परिगतं जया विरजाणि, पंथो दीहो सीताणं तं मम कातुं मग्गनित्ति, गट्ठी । / णिवोदा, वणियभज्जा चिरपउत्थे पतिम्मि दासीए मम्भावं कहेति पाहुणगं आणहित्ति भणिता, नाए पाहुणी आणिया. आयसं च मे कारियं, रत्ति पवेसितो, तिसाइओ णिव्योदगं दिण्णं, मओ, देउलियाए उज्झितो, अहुणा कयकम्मोनि पहाविया पुच्छिता-केण आउर्म कारियं, तेण मणिन- दासीए, सा पहता, ताए कहियं, वाणिगिणी पुच्छिया, माहनि मुम्भावं, नयाविसो गोणमोनि, दिट्ठो य । / गोणे घोडगम्क्व पडणं च एकंचेव, एगो अकतपुण्णो जं कम्म करेति तं विवज्जति, मित्तम्म जाइएहि बनिल्लेहि हलं वाहेति, विगाले आणिया, वाडे छुढा, सो य मित्तो से जेमिति, सो लज्जाए पण दुको, तेणवि दिट्ठा, णिफिडिना वाडाओ, हरिया, गहिनो देहित्ति, राउल णिज्जति, पडिपहेणं घोडएणं पुरिसो एति, सो तेण ॥ 555 / / Page #555 -------------------------------------------------------------------------- ________________ -- नमस्कार व्याख्यायां ॥ 556 ॥ पाडितो आमेण, सो पलाओ, तेण भणितो- आहणात, तेण मम्मे आहतो, मतो, तेगवि लतितो, विगालोजि नगरस्य बाहिरियाए वृत्या, तत्थ लोमंधिया सुत्ता, इमेवि तर्हि चैत्र, सो चितेति- जावज्जीवं बंधणे करिस्सामि वरं मे अप्पा उच्चद्धो, तेसु मुत्तेमु डण्डिखंडेण तम्मि वडखे अप्पा उक्कलंवेति तं दुधलं, तुतेण पडतेण लोमथितमहत्तरओ मारितो, तेहित्रि गहितो, पभाने करणं णीतो, तेहिवि कहिनं जधावनं, सो पुच्छितो भणति आमंति, कुमारामच्चो भणेति तुमं बलिद्दे देहि, एतस्स अच्छी उक्कमंतु, वितिओ भणितो- एतस्य आसे देतु तुज्झ जीहा उक्कमतु, इतरे भणिया-एम हेडा होतु तुम्भं एगो उच्चधनु, पिडिभोगांति मंतणा का मुक्को। वेणतिया गता । कम्मया णामं कर्माज्जाना कर्मजा, सा 'उवयोगदिसारा' उपयुज्जत इत्युपयोगो, उपयोगन यासां दृष्टो सारः सा मत्रति उपयोगहटसारा, सारो नाम सद्भावः, निष्ठेत्यर्थः कर्मप्रसंगो नाम अभिक्खयोगः, परिघोलणा णामं सहावपरिमग्गणं, तेण विसाला फलवती हवति बुद्धी, ताए फलं साहक्कारो साधु सोमणं कर्तति । एमेणं चोरेणं खतं पउमागारेण छिष्णं, सो जणवातं जिसामेति, करेस मनि कि मिस्स दुक्करं ?, चोरेण सुतं, पुच्छितो, गंतूण छुरियं अंछितूण भणति-मारेमि, तेण षडयं पत्थरेता बीहियाणं मुट्ठी भरितो, भणति- किं परंमुद्दा वडेतु ? आरंमुहा 1, पासिल्लया, तहेव कर्त, तुट्टो । कोलितो मुट्टीणा महाय तंतू जाणति - एसिया एहिं कण्डएहिं वुणिहितित्ति । डोए वह्नति जाणति एत्तियं माहिति । मोत्तियं आयर्णितो आगासे ओक्खिवित्ता तथा णिक्खिवति जथा कालवाले पडति । घने सगडे संतओ जदि रुन्चति कुण्डिताए णालए कुमति धारं । पवओ आगासे ताणि करणाणि करेति । तुणाओ पुव्वं धुल्लाणि पच्छा जहा ण णज्जति सूर्याए, तत्तियं गेहति जत्तिएण समप्पति, जथा कर्मजा - बुद्धिः । ॥ 556 ॥ Page #556 -------------------------------------------------------------------------- ________________ का नमस्कार में सामिस्स तं दूसं धीयारेणं कारितं । वहई अमवेतूण देवकुलरथाण पमाणं जाणति । घडगारो पमाणेण मद्वितं गेहति भाणम्सवि परिणामिव्याख्यायमाणं अमवित्ता करति । चित्तकारो पच्छा अमवेतृणं पमाण जुनं करेति, तत्तियं वा वणयं करोति जत्तिएणं समप्पति । / कम्मया स्म्त्ता॥ ॥ 557॥ bAr3A इदाणि परिणामिता, परिणामनिष्पन्ना पारिणामिता, मनसो परिणामात् वयसब, सा य एवंविषा अणुमाण हेतुः । 9-6 ॥ 948 / / अणुमाणहेतु दिद्रुतेहिं साध्यमर्थ साधितीति अणुमाणहेतुदिद्रुतसाधिगा, तत्थ अणुमाणं अविणाभावणिच्छियानो लिंगानो लिंगणाण, हेतू कारणं उवाओ, दिद्रुतो साधम्मेण वैधम्मण य, एतेहिं जो जेण साध्यो अत्थो ते । तेण साधेति या या नथा. वयविपाकेण य परिणामो जीएमा तथा, जथा जथा वयो विपच्चति तथा तथा विपरिणमितित्ति जं मणि तं, फलं णिसनि 'उभयोलोगफलवी' पुवं वणितं, अहवा हियणिस्सयसफलषती, कायहिता भवति, ण सुखा आवाते । जहा कटुकरोहिणी चेरमायोज्जामति । नासे इमाणि णिरिसणाई अभे॥2-63 ॥ 249 ॥ ग्वमा ॥ 2-64 / / 950 // चलणाहण ॥ 9-65 ॥ 951 // अभयस्स कहं पारिरिणामिया बुद्धी ?, जदा पज्जोनो गतो, गयगिह रोहित, तदा अभएणं संधावारणिसजाणएणं पुवं णिक्खंता कूडरूवगा धूमिया, कहियं च से जथा भेदिता खंघारा, दावितसु नट्ठो, एम वा, अहवा जाहे गणियाहिं कबडेण णीयो बद्धो तात्र तोसिओ 957 ॥ सत्तारि वरा, चिनियं चागणं- मायावमि अप्पाणं, वरो मग्गिओ- अग्गी अतीमित्ति मुक्को, ताहे भणति- अहं तुम छलेण A-2 णितो, अहं पुण दिनसतो पज्जातो हरनित्ति कंदैनं नमरमझेण नेमि, गतो रायगिह, दासो उम्मत्तओ कतो, गणियाओ दारि RECECACA SC Page #557 -------------------------------------------------------------------------- ________________ W नमस्कार 18 याओ गहियाओ, वाणियो गो, रडनओ हितो, एवमादिगाओ वहगाओ अमयम्मि पारिणामिया ओ बुद्धीओ। सेवित्ति कट्ठोस परिणामि णाम सेट्ठी एगन्थ गगरे बमति, नम्स ण वजा णाम भज्जा, तम्म णचाइल्लो देवसम्मो भणो, सेट्ठी दिसाजनाए गतो, भज्जा ॥ 558 ॥ से तेण समं संपलग्गा, तम्म य घर निणि य पक्वी- भूयी मयणसालिया कुक्कुडओ, सो ताणि अप्पाहेत्ता गतो, सो धिज्जा-121 तिमओ से अतीनि, नयकमालिया अबतको नाया ण बीहेनि', सूबो वारेति- जो अनियाए दयितो अम्हंपि पियल्लो होनि, सा मयणसलाइया अणथिनासिता धिज्जानिन परिस्मपनि, तीए मारिया, स्यओ ण मारिओ, तीसे पुत्तो लेहसालाए पढति, अण्णदा तस्स (घर, माधुणो भिवस्म अनिगता, ते कुक्कुडगं पेच्छितूण एगो भणति-जो एयस्स सीसं खाइ सो राया होतित्ति, तं तेण धिज्जातिएणं किडबि अंतरिएणं सुनं, अविरतियं मणति-मारेहि जाव खामि, सा भणति- अण्णं आणिज्जतु मा पुत्तमंडं व संवडिन णिबंध मारिओ जाव हाउं गतो, ताव सो दारओ लेहसालाओ आगतो, तं च मम सिझति, सोरोचति, तस्स सीसं दिण्णं, इतरो आगना, माणए इद, सीमं मग्गति, भणति- चेडस्स दिणं, सो रुट्ठो भणति-मए एतस्स कब्जे मारादिवितो, पच्छा भणति-जति पर एतम्स दारगस्स सोम खातेज्जा तो कतं होज्ज, णिबंधे क्वसिता, दासीए सुतं, सा तं दारगं ततो चेव घेत्तूण पलाया, अण्ण पगरं गताणि, तत्थ राया मरति, आसेण परिक्खितो, सो तत्य राया जातो । इयरोवि सेट्टी। आगतो जाव सडितपडितं पासति, सा पुच्छिताण कहनि, सुरण पंजरमुक्केग कहितो बंभणाइसंबंधो, सो तहेव चिंतीत, अ 558 ॥ एतीसे कतेण, एसा पुण एवंति पञ्चतितो, इतराणिवि तं चैव णगर आगताणि सव्वं गहाय, अण्णदा विहरतो सो साधू तत्य गतो, तीए पच्चभिण्यातो, भिक्खेण समं मासगा दिण्णा, पच्छा कूवित, गहितो, रायाए मूलं नीतो, घातीए जातो, इतराणि SAHASKAR Page #558 -------------------------------------------------------------------------- ________________ की बुद्धिः नमस्कार । णिब्बिसताणि आणत्ताणि, पिया मोगाह णिमनितो, णेच्छनि, राया सड्डो कतो, वरिसारचे पुण्णे वच्चंतस्स अकिरियाणिमित परिणामिव्याख्यायो 5 | धिज्जातिएहिं उबक्सारयाए परिभट्ठियारूवकतगुचिणी यतका अणुव्रजति, तीए गहितो, सो पश्यणस्स उडाहो होहित्ति भ्न्न्ति॥559॥ जदि मए तओ जोणीए गीतु, अह ण होति ममं तो पोई भिदित्ता णीउ, एवं भणितो पोट्ट मिश्र, मया, वण्णो य जातो । कुमारोह खुड्गकुमारो जहा जोगसंगहेहि । देवी, पुष्फम पगरे पुष्फसेणो राया, अगमहिसी य पुफरती देवी, तोसे दो चेडरूवाणिपुष्फचूलो पुष्फचुला य, ताण अणुरत्ताणि मागे मुजति, देवी पन्नैया. देवलोगे उबवण्णा, देवो जातो, सो देवो एवं चिंतेतिजदि एताणि एवं मरत तो नरगनिरिएमु उववज्जिहति, सुविणए सो देवो णरए देवलोए य उवदंति, सा मीता जाता, पुच्छति पासडिते, ण जाणीन, अणियपुत्ता नत्थ आयरिया, ते महाविता, नहेब सुन कड्डीत,सा मणति-किं तुन्भेहिवि सिविणओ दिह्रो । सो मणति- अम्हें एरिमं सुत्ति दिनु, pcdd'yaa। देवस्स पारिणामिता ॥ पुरिमताल नगर, उदितोदितो राया, सिरिकता देवी, दोण्णिवि सावगाणि, परिवाइगा जिता, दासीहि य मुहमक्कडिताहि वेलबिना, णिच्छूढा, पदोसमावण्णा, वाराणसीते । धम्मरुई राया, तत्थ गया, फलयपट्टियाए रवं मिरिकंवाए लिहितूण दाएति धम्माइस्स रण्यो, मो अज्झाचवण्णो दूतं विसज्जेति, | पडिहतो निच्छुढो, नाहे मन्चत्रलंण आगना, णगरं गहेति, मो साओ चिंतेति उदिओदिओ राया- किं एवडेणं जणक्वएणी, * उववामं ठिओ, वेसमणेणं देवणं मणगर माधिओ , उदिनोदयम्म पारिणामिया ॥ साधूणंदिसणेत्ति, मेणियपुत्तो दिसेणो, सीमो ॥ 259 ॥ य तस्स ओघाणुप्पेधी. नम्स चिना-मग जदि (ग्य्गिः। एज्जा तो देवीओ अण्णाणि य अतिसए पेच्छितूण जदि थिरो होज्जत्ति, भट्टारओ आगतो, मणीओ सधनपुरोणीनि, अण्णे य कुमाग संतेपुरा, दिसेणस्स अंतपुरं सेतं वस्वसणं, पउमिणिमज्झे हंसीओ *34515 SAREES 23929 Page #559 -------------------------------------------------------------------------- ________________ नमस्कार व्याख्यायां ॥ 560 ॥ वा ओमुक्कआभरणाओं सच्चासि छाये हरंति से ताओ दणं नितति-जदि मट्टारएणं ममायरिएण एरिसियाओ मुक्काओ किमंग पुण मज्झ मंदभरगस्स असंताणं परिच्चयन्वयाणंति णिगमावण्णो, आलोइय पडिक्कतो थिरो जातो । धणदत्तो सुसुमाए परिणामति- जदि एतं गामो तो अंतरा मरापोनि । / सावओ सावयवयंसियाए मुच्छितो, तीसे परिणामो जातोमा अट्टवसको मरिहिति, तो रसुवा उववज्जिहिति, संमारं हिंडिडिति तीसे आमरणेहिं विणीतो, संवेगो. कहणं च ॥ अमच्योत्ति वरप्रणुगपिया जतुघर कने चिंतति-एम कुमारो मारितो होहिति, कहिंपि रक्खिज्जतित्ति सुरंगाए गीणिओ, पलातो, अण्ण मणेति एगो राया देवी से अतिपिया कालगता. सो य मुद्धी, मोतीए वियोगदुखितो न सरीर द्विति करेति, मंतीहिं मणिती देव ! एरिसी संसारडितिति किं करितु है, सो भगति नाहं देवीए ठिति अकरतीय करेमि, मंतीहिं परिचितियं ण अण्णा उवाओनि, पच्छा भणितं देव! समां गता, तं तत्थ ठिताए चैव से सव्वं पेसिज्जतु, लद्धकयदेवीडितिए पच्छा करेज्जमुनि, रण्णा पडिमुतं, मातिड्डाणेण एगो पेसितो, रणो आगंतून साहेति कता सरीरद्विती देवी, पच्छा राया करेति एवं प्रतिदिन करेंताण कालो वच्चति, देवीपेसणववदेसेण वत्थं कडिसुसगादि खज्जति, एगेण चिंतियं-अहंपि खतिं करेमि, पच्छा राया दिडो, तेण भणितं कुतो तुमंति1, सो भणति देव ! सग्गातो, रण्णा भणितं देवी दित्ति 1, सो भणति तीए चैव पेसितो कडिसुतयादिनिमित्तंति, दावित से अहिच्छितं किंपि न संपडति, रण्णा भणितं कदा गमिस्सति 1, तेण भणित- कलं, रण्णा मणिय- कल्लं ते संपाडिस्सं, मंती आदिट्टो सिग्धं संपाडेह, तेहि चिंतियं विण कर्ज, को एत्थ उपाओऽतिथ ?, विमुष्णा, एगेण भणिय- धीरा होह, अहं भलिस्सामि, तेणं तं संपाडेतूण राया भणितो C परिणामिकी बुद्धिः ॥ 560 ॥ Page #560 -------------------------------------------------------------------------- ________________ 11 बुद्धि नमस्कार ंदेव ! एम कह जाहिनि ?, रणा भणित- अण्णे कह जनगा?, तेण मणित- अमेजं par3हना तं जलणपवेसेणं, ण अण्णहा परिणामिव्याख्यायां सग्ग गम्मतित्ति, रणा भणिय- तर परमेह, तहेव आदतो, सो विसगो, अण्णो य धुनो वायालो, रणो समक्खं बाण की उवहसति, जथा देवि ! मणिज्जामि सिणवंतो ने राया, पुणोविजं कज्जं तं संदिसेन्जामि, अण्णं च इमं च बहुविहं भज्जासि, ॥ 561 ॥ | तेण मणित- देव ! णाहमेनिगमविगलं भणितु जाणामि, एसो चेव लट्ठो पेसिज्जतु, रण्णा पडिसुतं, सो तहेत्र णिज्जितुं आढतो, इतरो मुक्को, इनरस्म माणुमाणि विमणाणि विलवंति- हा देव ! अम्हे किं करेज्जामो, तेण भाणतं-नियतुंड रक्खेज्जह, पच्छा & मतीहिं खरंटिय मुक्को, मडग दई, मंसिस्त प्रिन्नामिय्। / / स्वर खमा चेल्लएपं स भिकावं हिंडति, तेग मंडुक्कलिया मारिया, आलोयणवेलाए णो आलोएनि, मुहएण मणिनो- आलोएहित्ति, मो रुट्ठो आहणामेति पधावितो, (मे अन्भिडिओ) एगत्व विराहितमामण्णाणं मप्पाणं कुलं, नन्थ उपवण्यो, दिट्ठीविमो सप्पो जातो, अपरोषरेण जाणंति, रचिं चरति मा जीवे मारेहामोति, फासुगमाहारन्ति । अण्णादा रणो पुत्ते। अहिणा खाइतो, मतो य, राया सपाणं पोसमावणो मगति-जो सर्प मारेति तस्स दीणारं देमि, अण्णदा आहिडिरण ताणं रेहाओ दिवाओ, तं वि ओसधीहि पम्मति, सीमाणि जिग्गनाणं जिंदति, सो अभिमुहो ण णीनि-मा कंचि मारहामोत्त जातिस्सरत्तणेण, तं णिग्मयं छिंदति, पच्छा तेण रण्णो उवणीताणि, से राया णागदेवताए बोधिज्जनि, मा मारहि, णागदिको ते कुमारो होहित्ति, सो खमगसप्पो मतो समाणो तत्थ रायाणियाए पुतो जातो, उम्मुक्कबालभायो साधु दई जाति संभरित्ता पन्छा पाइओ य, सो छुधालुओ अभिग्गई मेहति-ण मए रुमितचंति, दोसीणस्स पहिंडति, नस्य प्रायरियस्म गरे च नारिखमगा- मासिओ 234 ति, रनिं देवता आगता, ते अण्णे सपए अति Page #561 -------------------------------------------------------------------------- ________________ नमस्कार व्याख्याया ॥ 562॥ कमेता तं वंदति स्वमरण णिग्गच्छंती हन्थे गहिया, भणिया य कपूयणे ! एवं तिकालभोई वंदसि, इमे महातवस्सी ण नंदसि सा भगति अहं भावमयं वंदामिण व्यमति, गता, पभाते दोसीणस्स गतो, णिमंतेति, एगेण पायं महाय खेलो छूढो. सो भणति मिच्छामि दुक्कडे, जं मए खेलमल्लयं तुम्भ णोवणीय एवं सेसेहिवि, सो जिमेतुमारद्धो, तेहिं वारितो, गिमावण्णो । पंचवि सिद्धा । विभासा ॥ अनच्चपुत्ती वरणुओ, तस्स ते 2 प्रयोजनेषु पारिणामिया, जथा माता मोताचिता, सो पलाचिओ, एयमादी सच्चै विभासियो । अष्ण भणति एगो मंतिपुनो कम्पडियरायकुमारेण समं हिंडति, अण्णदा णेमित्तिओ घडतो, रि देमकुडिठियाणं सिवा रडति, कुमारण फेमिनिओ पुच्छितो कि सा भणतिनेइ ?, ते भणितं इमं मगति- इर्ममि दिनित्यमि राति एयस्स कडीएस पायकाणं, कुमार ! तुमं गेहाहि तुज्झ पार्यका मम य कलेवरंति, मुहियं पुणण सक्कुणोमिति, कुमारस्म कोई जातं, ते य वैचिप एगागी गती, तदेव जातं, पायके घेण पच्चागतो, पुणो रडनि, पुणेओवि पुच्छितो, सो भगति फिलगाइयं कनि, एस भणति कुमार ! तुझा पायंका संजाना मज्झवि कलेवरंति, कुमाशेतुमिओ जाओ, अमच्चपुत्रेण चिनिया मे मतं किं किविगणे गतो आउ मओण्डीरताए ? जदि किविणतणेण कर्त ण तस्स रज्जति णियतामि, पच्चूमे भणति वच्चह तुभे, मम पुग मूलं रुजति, ण सक्कृणोमि गंतुं, कुमारेण भणियं ण जुतं तुमं मोसूण गंतु, किं तु मा एगत्थ कोइ जाणिहित्ति तेण वच्चामो, पच्छा कुलपुत्तधरं णीतो, समप्पिओ, तं च सव्वं पेज्जामुळे दिण्णं, मंतिपुत्तस्म अवगतं जथा सोडीरताएसि, भणितं चणेण अस्थि मे विनेमो अनो गच्छामि, पच्छा गतो, कुमारेण रज्जं पत्ते, मोगावि से दिण्णा । एतस्स पारिणामिगी । 60 परिणामि की बुद्धिः ॥ 562॥ Page #562 -------------------------------------------------------------------------- ________________ नमस्कार व्याख्यायां ॥ 563 ॥ चाणके गोलविस वणिग्गामो तत्थ चमिओ माहणो, सोय मात्रओ, तस्स घरे साधू ठिता, पुत्तो से जातो सह दादाहिं, | तेण साधूण पाएगु पाडिओ, तेहि भणित-राया होहितिनि, तेण चितियं मा दोग्गतिं जाइस्सहत्ति दंता घट्टा, पुणोवि आयरियाणं कहितं, तेहिं भणिनं किं कज्जतु, एतादेवि वितरितो भविस्यतित्ति, उम्मुकबालभावेण चोदस विज्जाठाणाणि आगमियाणि, सोचि साओ मंतु हो, एगाओ भदमाहणाओ आणिया भज्जा से, अमदा कम्ही कोतुए भज्जा से मातिवरं गता, केति भर्गतिमातिविवाहे गना, तीसे य भगी खादाणियाणं दिण्गेल्लिपाओ, ता अलंकितभूसिताओ अगताओ, सच्चो परिजनो ताहि समं लचति सा एवं अच्छति, ती अदिती जाना, घरं आगता, अद्धितिला अच्छति णिबंध सिद्धं तेण नितियं णंदो पाडलिपुते देति तत्थ वच्चामि गतो, कतियपुणिमा पुत्रमत्थे आमणे पढने णित्रिओ, तं च तस्प साल्लियातस्स राउलस्स सता ठविज्जति, सिद्धपुनो य गंदे समं तत्थ आगतो भगति -एस बंभणो णंदवसस्य छाये अकमिऊ ठितो, दासीए मणितेमग ! वितिए आमणे विमाहिति अस्त्विति चितिए आसणे कुंडि ठोति, एवं तनिए दंडगं चउत्थे गणेतियं. पंचमे जण्णावैयं, षिओति निच्छुडो, पादो par3अमो उक्खित्तो, भगति य-कोशन भृत्यैव नित्रमूलं, पुत्रैश्च मित्रैश्व विवृद्धशाखम् । उत्पाट्य नंदं परिवर्तयामि, हठाद् दुमं वायुरिवोग्रवेगः ॥ 1 ॥ णिग्गतो. पुरिमं मग्गति, सुतं च गणं चित्रतरितो राया होहामिति, नंदस्स मोरपोसगा, तेमिं गामं गनो परिव्यायलिंगणं, ते महतरस्य घीढाए चंदपीयने डोहलो जातो, सो समुदाणतो गतो, ताणि तं पुच्छंति, जदि ममं दारगं देह तो णं पाएमि चंद, पडिसुर्णेति, पडमंडवो को तव पुणिमा, मज्झे लिंदे, मज्झ गते चंदे सम्वरमाहिं दहिं संजोएना आसणे घाले भरितं कर्त, सद्दाविता, कावति पियति य, उपरि पुरियो उच्छानि अब परिणामिकी बुद्धिः । / 533 ॥ 4 Page #563 -------------------------------------------------------------------------- ________________ नमस्कार व्याख्यायां ॥ 564॥ जीते पुसो जातो, संगति इमो धानुविला मम्मति मोय दास रमति, रायगीतो विभासा, चाणको य पडिएड, pecchati, te to, amhavi dijja, bhagati गाओ लहेहि, मा मारेज्ज केति, मगति--वीरमोज्जा पुहवी. जातं जया त्रिष्णाण से अन्थि, तो कस्मति दारहि कहि परिवायतो एस, अहं परिव्याओ, जामु जा ते रायाणं करोमि, चलिया, लोगो मिलितो, पाडलियुनं रोहितं देगे भग्गो परिव्वायो पुलियो, चंदउतो य पउमसरे णित्रुडो, इमो उपस्पृशति, सण्णाए भगति बोलियति, उनिण्णा णासंति, अग्गे भर्गति--चंदौतं पमिणीमंडे छुभिता रपओ जातो, पण्डा एंगेज जन्नकिसोरगगतेण सारे पुच्छितो भगति - एस उनसरे पत्रिहो, तो ते दिडो, ततो घोडगो चाणकस्स अलिविओ, तत्थेव खर्गी मुर्क, जले पत्रेसपा के पति ताव खरमेण दुहाकतो, चंद्रगुत्त बाहित्ता चढवितो, पलाया, पुच्छितो तंवेलं कि तुम चिंतितति 1, मणति-भुवं एतं नेत्र सोम, अज्जो चेत्र जाणतित्ति, जातो जोगेण एस विपरिगमतित्ति, पच्छ । छुहाओ चागको तं ठनेता अतिगतो, वीमेतिमा एत्थं गज्जेज्जामत्ति, माहस व निरगस् पोई फालिने, दधिकवं महाय गतो, जिवितो, अण्णत्थ गामे रतिं समुदाणंति, धरिय पुत्त मंडाण विलेवितं देति उन्हें एकेण मज्श हत्यो छूढो, दड्डी रोवति, ताए य भण्गतिचाणक मंगलोसि, पुच्छि भगति--पामाणि षढयं घेवंति, गता हिमवंत, paio राया, तेग सर्व मितया जाता, मगति-सम समेण विमयामो रज्जे, ओरेन्वा एत्थ नगरं न par3अति पविडो दिंडी, वत्थूणि जोएति, इंद्रकुमारियाओ, तासि तणएन ण पडति, माता जीणाविताओं, पडिने नगरं पाडलिपुतं रोहित, दो घम्मदुवारं मग्गति, एगेण रहेग जं तरसि तं जीणेहि, दो मज्जातो एगा कण्णा दव्वं न गीणेति, कृष्णा चंदनं पलोएति, मणिना जाहित्ति, ताए विलगांनीए चंद्रगुप्तस्स रहे णत्र अगा परिणामि-' की बुद्धिः ||।564॥ Page #564 -------------------------------------------------------------------------- ________________ . नमस्कार मग्गा, तिदंडी भणति--मा वारेहि णव पुरिसजुगाणि तुझं बसो होहितित्ति, अतिगता, दो मामा कता । एगा कन्नगा विसमाविया, ICI व्याख्यायो तत्थ पव्यनगरम इच्छा, मा तम्स दिण्णा, अग्गिपरियंचणे विशरियतो रितुणारतो, भणति-नाराय! परिज्जति, चंदगुत्तो । भामित्ति ववसिनो, चाणकण भिगुडी कता, णियत्तो, दो रज्जाणि तस्स जातान्नि। णंदमणूसा य चोरिगाए जीवति, सो चोरगाह ॥565 ॥ बुद्धिः । मग्गति, तिदंडी बाहिरिपाए णलदाम मुइंगमारगं दहें आगतो, रण्णा सहावितो. दिग्णं आरक्वं, वीसत्था कता, मत्तदाणे सकुडुबा । मारिया । आणाए-मिहि अम्बगा परिक्खिना, विपरीते कते रुटो, फ्लीवितो सब्जगामो, तेहि य गामेल्लतेहिं तस्स कप्पडियत्तणे & मतं ण दिण्णति काउण्। P कोमनिमिनं परिणामिता बुद्धी, जूतं रमति ऋडपासएहि. सोवणं थालंदीणारमरितं, जो जिणति तस्स, अहं जिणामि एको दायचा, अतिचिरति अण्ण उवायं चिनति, नागराणं भत्तं देति, मज्जपाणं च दिणं, मत्तेसु पणच्चितो भणति गार्यतो-दो मज्झ घातुरत्ताओ कंचणकुंडिया तिदंडं च, राया मे वसनी, एत्थवि ता मे होलं वाएहि ॥ 1॥ अण्णो असहमाणो मणति-गयपोयगस्स । (मद्दस्स मन्थरगइए u) जोयणसहस्म । पदे पदे सतसहस्मा एन्थविता मे होलंबाएहि ॥ 1॥ अण्णो असहमाणो भणति-तिलआढगस्म । | वुत्तस्स णिप्फण्णम्स बहुसैतम्म । तिले तिले सनमहम्स एत्थवि ता मे होलं वाएहि ॥ 1 ॥ अण्णो मण्णति-णत्रपाउसंमि पुण्णाए । गिरिनैयाए य मिग्यवेगाग । एगाहमहितमेनेणं णवणीतेण पालि बंधामि ॥ 1 ॥ जच्चाण वरकिसोराणं तदिवसं तु जायमेत्ताणं । का केसेहिं गभं छाएमि एथवि ता मे होलं बाएहि ॥ 1 ॥ दो मज्झ अस्थि रतणाणि सालिपई य गमिया य । छिण्णा छिण्णात्रि । रूहंति एन्थवि ता मे होल वाएहि ॥ 1 ॥ मनसुकिल्लो णिच्चसुगंधो, मज्ज अणुव्वय गत्थि प्चासो। णिरिणो य दुपंचसतो याद Page #565 -------------------------------------------------------------------------- ________________ नमस्कार व्याख्यायां ॥566 ॥ एत्थवि ता मे होलं वाएहि ॥1॥ एवं णाऊणं रयणाई मन्गिऊणं गोड्डाभाराणि सालीणं मरियाणि रयणाई गद्दमियादणि पुच्छितो छिष्णाणि 2 जायंति, आसा एगदिवसजाता मम्मिता, एगदिवसियं णवणीतं मग्गितं । एस परिणामिता श्राणकस्स बुद्धी । धूलभरस्म सामिस्स परिणामिता, पितुमि मरते कुमारो भण्णति-अमन्चो होहिति, सो असोगवणियाए चिंतेति केरिसा मोमा वाउलाणंति, ताहे पञ्चतो, गया मगति-पेच्छह, मा कवडेणं गणियाघरं जाएज्जा, तिस्स सुणगमडगो वावण्णो णासं न विकणेति, पडिलेहेता रण्णा भणितं विरतभोगोत्ति, मिरिओ ठाविओ । णासिकणगरं, दो वाणियओ, सुंदरी मे भज्जा, सुंदरीषदों से नामं जातं, तस्स माता पुव्यपव्यैतो, सो सुणेति जथा तीए अज्झोननो, पाहुणओ आगतो, पडिलाभितो, भाणं तेण गाहितं, एहि एत्थ विसज्जेहितित्ति उज्जाणे णीतो, सो भोगगिद्धो णगरं जाहितित्ति अधिगतंरणं उप्पलांभेमि, सोय वेडब्बियलद्धी, मकडिं दरिसेचा पुच्छति का सुंदरित्ति, सुंदरी, पच्छा विज्जाधरीए तुल्ला, पच्छा देवी, देवी अनिसुंदरत्ति, पुच्छितो भणति कई एसा लग्मतित्ति?, धम्मेणति पव्वैतो । साधुस्स पारिणामिका । वह रसामिस्स परिणामिया, माता णाणुवनिया, मा संघो अवमाणिहितिचि, पुणो देवेहिं उज्जेणीए वेउब्वियलद्धी दिना, | पाडलिपुचे मा परिभविहित्ति बेउल्वियं कथं, पुरियाए पत्रयणभावणा मा होहितिति सव्वं कहियव्वं ॥ चलणाहणणे, राया तरुणेहिं बुग्गाहिज्जति, जथा थेरा कुमारा व अवणिज्जंतुत्ति, सो देसि मतिपरिक्क्षणणिमित्तं मणतिजो रायं सीसे पाएण आहणति तस्म को दंडो 1, तरुणा भणति-तिलतिलं छिंदियव्यओ, थेरा पुच्छिया, चिंतेमोति ओसरिया, 556 परिणाम की बुद्धिः ॥ 566 ॥ Page #566 -------------------------------------------------------------------------- ________________ नमस्कार । चिंतेति-देवीए को अण्णायरो आणतित्ति, आगता भणति सक्कारेयव्वओ, रण्णो तेर्मि च पारिणामिया बुद्धी॥ आमलगं परिणामिव्यारूपाया । कित्तिम, एगेण णातं, अकालो, बिशे होहित्ति । मणिम्मि मप्पो पक्खीणं अडगाणि खाति रूपखं बिलग्गिता, तत्थ गिद्भण आलयं की बिलग्यो, मारिओ, तत्थ मणी पडितो, हंडा कूबो, तं पाणितं रत्तीभूतं, कूवातो णीणितं सामावित, दारएणं थरस्स कहितं, तेण बुद्धि ॥567॥ * विलग्गिऊण गहितं ॥ सप्पो चंडकासिओ चितेनि-एरिसो महप्पा । / ग्वग्गो सावगपुत्तो जोव्वणवलुम्मत्तो धम्म णेच्छति, मता खग्गीसु उपवनो, पट्ठस्स दाहिवि पामेहि जथा पक्खरा तथा चम्माणि लंबंति, अडवीते नौमुहप्पहे जणं मारेति, साहुणो य तेणेव & पहेण ऐक्कमति, बेगण आगतो, नेएण ण तरति अल्लवित, चिंतेति, जाती संभरिया, पच्चक्खाणं देवलोगगमणं ॥ थूभे वेसा लीए णगरीए णगरणाभाए मुणिमुग्ययमामिस्स घूमा, तस्स गुणेण कृणियस्स ण पडति, देवता आगता आगासे, कणिय मणति-समणे जै कूलवारए, मागाहिया गणिय र्मेहिती। राया त असोगचदए, त्रेमालिं नगरिं घेस्स्ती॥1॥सो मग्गिज्जति, का ल तस्स उप्पत्ती -एगम्म आयरियम्स नल्लओ अविणीओ, आयरिओ अंबाडेति, बेरं वहति, अण्णदा आयरिया सिसिलं तेण समं वंदगा बिलग्गा, ओयरंताणं पवाए मिला मुका, दिट्ठा, आयरिएणं पादा ओसारिया, इहरा मारितो होतो, सावो दिण्णो-दुरात्मा इत्थीहितो रविणस्सिहिमित्ति, मिच्छावादी भततुनिकातुं तापमासम अच्छति, णदीए कूलए आतावेति, पंथन्मास जो सस्थो एति ततो आहारो होति, NadIqalae आयावेमाणस्स गदी मण्णतो पढा, तेण कूलचालओ जातो, तत्थ अच्छंतओ आगमितो, ग्न्नियाओ567॥ सदावियाओ, एगा भणति-अई आणमि, कवडमाविगा जाया, सत्येण गता, वंदति, उद्दाणे मोतिगमि चेइयाई बंदामि, तुभ य सुता, आगया मि, पारणए मोदगा मंजोइया, अनिमागे जातो, पयोगेण ठरियो, उच्चत्तणादीहिं संमिष्णं चितं, आणितो, SEXESAR Page #567 -------------------------------------------------------------------------- ________________ नमस्कार व्याख्यायां 11568 ॥ मणितो- रण्णो वयणं करेहि, किं ?, जथा माली घेपतु धूभो णीणावितो, गहिता । इंदमातुगाओ चाणकेण पुत्रमणियाओ । एसा पारिणामिया । अभिप्रायसिद्धाः परिसमाप्ताः ॥ इदाणिं तत्रमिद्धो, जो य तत्रेण ण किलम्मति सो तवामद्धो, जहा एगो दढप्पहारी चोरसेणावती सेणाए समं ग्रामं हेतु गतो, तत्थ एगो दरि, तेण पुनभंडाणं पायसे मगंताणं दुद्धं जाएता पायसो सिद्धो, सो य ण्हातुं गतो, चोरा य तत्थ पडिया, एगेण तत्थ सो पायसो दिडो, छुतिनि तं गहाय पधावितो, ताणि वेडरुवाणि शेवंताणि णिग्गताणि, पायसो हितोत्ति चोरेण, मारेमित्ति पहाविओ, महिला अवतालेतु अच्छति तथावि जाति, सो चोरमेणावई गाममज्झे अच्छति, तेण गंतूण महासंगामो कओ, सेणावणा चिंतियं एतेष मम पुरतो चोरा परिभविज्जतित्ति सह महिलाए असिणा छिष्णो, गन्भोवि दो भागे कतो फुरुफुरेति, तस्स किया जाता, मते अधम्मो कतोति, ताहे पञ्चहतो, चन्थे विहरति विज्जति होकार च तत्रकिलेसे केरवि सिद्धो ॥ कम्मावयमिद्रो जो अण्ड कम्मपगडीणं खएणे सिद्धो, तत्थ गाथा वीहकालर जंतु0 ॥ 9 67 ॥ 953 // एत्थ दीहकालं- अतीतकालितं, रजं वट्टमाणकालियं, कम्मं आत्मना आलिंगितं सब्वायपदेसेहिं पुडुंति मणित, न केवलं सेसितं तथा अहवा सितं 'सित वर्णबंधनयो:' अड्डा बर्द्ध- अहा परिणामित भियदुक्खं तुशब्दाभिधानिकाचितादिवि घेप्पंति, तं तथाभूतं कम्मं धंता, धंता णाम झाणाणलेण दहिया, अम्मीकातूणेत्यर्थः इति एवं सिद्धस्य सतो योग्यता भंगीकृत्य सिद्धनमुवजायती, निष्पमार्थत्वं संपज्जते ॥ कहं पुण अट्ठनिहं कंमं खत्रेति, 22 तपः सिद्धः कर्मक्षयसिद्धव ॥ 568॥ Page #568 -------------------------------------------------------------------------- ________________ कर्मक्षयसिद्धः B नमस्कार । मण्णति- जदा केवलं गाणं उप्पाडेति तदा चत्नारि घातिकमे खवेति, तं च जथा खवगसेढीए तत एवं पोढापाल सद्रव्यगणं व्याख्यायायथास्वं द्वितयपर्यायकलापविभतिवशीकनं प्रतिस्सं शेषविधिना लोकालोकं प्रकाश्य भगवंतोऽचिन्त्यभतिविशेषाः ज्प्न्येनान्त्॥569॥ मुहूर्तमुत्कर्षेण देशोनां पूर्वकारी कंवलिपर्यायमनुभूय ममवाप्नुवंति मिद्धिमजागरामिति । अथ सिध्यता को विधिरिति प्रश्ने सि। यद्विधिप्रक्रियादर्शनार्थ पश्चिमस्कंधनिरूपणा क्रियते, अथ किमिदं पश्चिमस्कंध इति प्रश्न व्याख्यायते-औदारिक्रियाहारकतैजसकार्मणानि शरीगाणि म्कन्ध इत्याचक्ष्महे, पश्चिमशरीर पश्चिममच इति यावयुक्तं म्यान तावदिदं पश्चिमस्कन्ध इति, कथम् 1, इह यस्मादयमनादी संसारे परिभ्रमन कंधान्तगणि भूयासि गृहाति मुंचति च, तस्माद्यमवाप्य स्कन्धमाविर्भूतासाधारणज्ञानद-14 शनचारित्रबलः भूयः स्कन्धान्दरमन्यदान्मा नोपादने स पश्चिमस्कन्ध इति शब्द्यते. स्त्रोपात्तमनुष्यायुषोऽन्तः प्रक्षयवशाद् भुक्तस्यान्तर्मुहुर्तशेपे सिध्यपर्यायाभिमुग्वा अवश्यकरणं कुर्वनानि । कथमिदमवश्यकरणमिति प्रश्ने प्रदर्श्यते, अन्वर्थत्वावश्यकरणसंजा याः, मास्करवन् , अवश्यकरणीयवादवश्यकरणं, कथमियमन्यर्थेति दश्यते, अर्थमनुमता या संझा साऽन्वों , अर्थमंगीकृत्य प्रवनर्तत इत्यर्थः, कथम् ?, इह यथा भाम्करसंज्ञा अन्वर्थी, कथमन्वर्या !, मासं करोतीति मास्कर इति यो भासनार्थः तमंगीकृत्य प्रवर्तत इत्यन्वर्या, तथाऽवश्यकरणमिति इयं संवा अन्वर्था, कथमिति चेत्, महे, अवश्यं क्रियत इत्यवश्यकरणं इति yo'vshvhai। करणार्थोऽवश्यकर्तव्यना तमंगीकृत्य प्रवर्तते यस्मान् नम्मात्सर्वकेवलिभिः सिध्यद्भिरवश्य क्रियमाणत्वावश्यकरणमित्यन्धर्थसंज्ञा सिद्धिः, अथवा अवश्यंभाव आवश्यकं 'द्वंद्वमनोज्ञादिभ्योति मनोज्ञादेरधिकृतत्वात् बुजि सत्यावश्यकसिद्धिः, आवश्यकं करणं आवश्यककरणं, कुनः?, लोके दृष्टत्वात् मल्लस्य कक्षाबन्धकरणवत् , यथा मल्लो युयुत्सुविधा साटकं युध्यते, स ESISEXI ॥ 569 // Page #569 -------------------------------------------------------------------------- ________________ स शकमधय नमस्कार 4/ हि प्रथममेव साटकेन कक्षो वध्या अतः परं कृतावश्यककक्षाबन्धकरणः योद्धमारमते, तथाऽन्तर्मुहूर्तायुःशेषेण केवलिना सिध्यता 51 व्याख्यायो प्रथममेवेदं करणं अवश्यं कर्तव्यमित्यावश्यककरणमिति केचिदावर्जितकरणमिति वर्णयंति, तेषामप्यावर्जितशब्दस्याभिमुखपर्यायवाचि- सिद्ध ॥ 570 ॥ त्वात् आवर्जितकरणसिद्धिः, कथम्?, आवर्जितमनुष्यवत् , यथा लोके दृष्टमेतद् आवर्जितः मनुष्यः,अभिमुखः कृत इति, तथा च मिध्यतः दसिध्यत्वपर्यायपरिणामाभिमुखीकरणं यत्तदावर्जितकरणं, येन कारणेन परिणत आत्मा नियमात् सिघ्यत्पर्यायपरिणामाभिमुखो भवती-18 त्यर्थः, सर्वे च भगवंतः मिध्यन्नः केवलिनस्तीर्थकराश्च नियमादावश्यककरणं कुर्वन्ति, समुद्घातं तु केचित्कुर्वन्ति केचिनेति । / तत आवश्यककरणे कृन ये केवलिनः समुद्घातं कुर्वन्ति तत्प्रक्रियाऽविष्करणार्थमिदं प्रयने- येऽन्तर्मुहूर्तमादिकत्वोत्कर्षेण आ मासेभ्यः पड्म्यः आयुषोऽवशिष्टेभ्यः अभ्यन्तर आविर्भूत केवलज्ञानपर्यायाः ते नियमारसमुद्घातं कुर्वन्ति, ये तु पण्मामेम्य उपरिष्टादाविभूतकेवलज्ञानाः शेषाम्न समुद्घातकाद् बाह्याः, ते समुद्घातं न कुर्वन्तीत्यर्थः, शेषाः समुद्घातं प्रति भाज्याः, कस्मात्, यस्माद पाण्मासिकावशिष्टे आयुपि आविर्भनकेवलजानपर्यायेभ्यः सकाशात् षड्म्यो मासेम्यः ये उपरि समयोत्तरवृद्ध्याऽवशिष्टे आयुषि दि शेष आविर्भूतज्ञानाः केवलिनः ते शेषाः ममुद्धानं प्रति भाज्याः, केचित्समुद्घातं कुर्वन्ति केचिन्नेति, अतः केचित्समुद्घानं कृत्वा । केचिदकृत्वैव समवाप्नुवन्ति मिद्धिं, अथवा येषां बहु संवेद्यमस्ति आयुश्वाल्पमवतिष्ठते ते नियमात्समुद्घात कुर्वति, नेतर इति । / ॥570॥ अथ ये समुद्घातं कुर्वन्ति तेषां को विधिगिति प्रश्ने नदाविष्करणार्थमाचक्ष्महे ते दंडकादिक्रमण कुर्वन्ति, तत्र प्रथमसमये औदारिककाययोगस्थाः दंडकं कुर्वन्ति, अथ दंडक इति कोऽर्थः?, दंडक इव दंडकः, क उपमार्थः 1, यथा मूलमध्याग्रे ऊर्चापः । समप्रदेशः परिवृत्तपर्यायः स दंडका, तथा समुद्घातकरणवशानिर्गतानामात्मप्रदेशानां दंडकसंस्थानेनावस्थानाइंडकत्व DESCARSCACCASHESAKASHMIRE Page #570 -------------------------------------------------------------------------- ________________ नमस्कार व्याख्यायां 1140811 सिद्धिः, अथ दंडककरणे को विधिरिति प्रभे श्रम-दह व्यावहारिकनयवशात् ये असंख्येया जीवप्रदेशाः ते सर्वेऽपि बुध्या असंख्येया भागा निर्गच्छन्ति, असंख्येयभागोऽयतिष्ठते, ततस्तैरेव असंख्येयैर्जीवप्रदेशमागैः स्वशरीरान्निर्गतैर्हि दंडकमभिनिर्वर्तयतः अष्टा जीवमध्यप्रदेशान् सतितिकपरस्परावियोगिनी रुचकसंस्थितान् चक्रीवैडूर्यपटलयोरुभयो रत्नाद्यवस्थायिषु रुचकसंस्थितलोकमध्यप्रविष्टाष्टाकाशप्रदेशेषु संस्थाप्य चतुर्दशरज्ज्वायतं दंडकं कुर्वतीति । ततो द्वितीयसमये कपाटं कुर्वन्ति, तत्समय एव चौदारिकमिश्रकाययोगो भवति, कपाटकमिति कोऽर्थः 1, कपाटभित्र कपाटकं, कौपमार्थः 1, यथेओभयोः प्राक्प्रत्यन्दिशोस्तिर्थविस्तीर्य अपागुदग्दिशयो स्वमध्वधोदिशयोरुच्छ्रितं कपाटमिति शच्यते, तथा समुद्घातकरणवशाभिर्गतानामात्मप्रदेशानां पूर्वापरदक्षिणोत्तरासु दिक्षु कपाटसंस्थानेनावस्थानात्कपाटकत्वसिद्धिः अथ कपाटकरणे को विधिरिति प्रश्ने महे, अतः प्रथमसमय निर्गतात्मप्रदेश सकाशात् yAM'saMkhyeya भागोऽवशिष्टोऽवतिष्ठत इत्युक्तं स दया पुनरपि असंख्येयान् भागान् गतः, ततो द्वितीयसमये कपाटकारकाणां असंख्यया भागा निष्क्रामति, असंख्येय भागोऽवतिष्ठते, नैकैरसंख्येयैर्भागैर्निर्गतेरेतैः कपाटकं कुर्वन्ति, तत्र ये निर्गतास्ते प्रथमसमयनिर्गतान्मप्रदेशसकाशात् असंख्येयगुणहीनाः, असंख्येयभाग इत्यर्थः अथ तृतीयसमये प्रनरं कुर्वन्ति तत्सामयिकश्च कार्मणकाययोगां भवति, अथ प्रतरमिति कोऽर्थः 1, प्रतरमित्र प्रतरं, क उपमानार्थः, यथा घननिचितनिरन्तरप्रचितावयवसंस्थितापरिवृत्तं स्थालक एफलकं वा लोके प्रतरमित्युच्यते तथाऽऽकारमपरमपि परस्परप्रदेशसंसर्गविच्छेदपरिवृत्तपर्यायेणावस्थितं प्रतरमिति प्रसिद्ध, अथ तृतीयममये प्रतरपूरकाणां को विधिरिति प्रश्ने प्रतिमहे, ततो द्वितीयसमये निर्गतात्मप्रदेशसकाशात् योऽसंख्येय भागो ज्वशिष्टोऽवतिष्ठत इत्युकं असावपि वृद्ध्या पुनरसंख्येयभागाः कृताः, ततस्तृतीयसमये प्रतरकारकाणाम समुद्घातः ॥ 571 ॥ 13 Page #571 -------------------------------------------------------------------------- ________________ नमस्कार संख्येयमागा निष्कामंति, असंख्येय भागोऽवतिष्ठते, तरमख्ययैर्भागनिंगतरेतः प्रतरं पूरयंति, नत्र ये निष्क्रान्ताम्ने द्वितीयम- समुद्घानः व्याख्यायोलमयनिष्कान्तात्मप्रदेशसकाशादसधयगुणहीनाः, ततश्चतुर्थसमय कार्मणकाययोगस्थान एवं आकाशप्रदेशान निष्कुटसंस्थानमंस्थितान । लोकव्यपदेशभाजोऽपूरिनान पूरयंतीनि लोकपूरकाः, तथा नेपाको विधिरिति प्रश्नमिदमहे-ततस्तृतीयसमयनिर्गतात्मप्रदेशसकाशात् ॥ 572 ॥ | योऽसंख्येयभागोऽवतिष्ठत इत्युक्तं, अमावपि बुद्धा पुनरप्यसंख्येया भागाः क्रियन्ते, ततश्चतुर्थसमये लोकपूरकानामसंख्येयभागा निष्कामन्ति, असंख्येयभागोऽवतिष्ठते, ततस्तरसंख्ययभागनिकान्तरेते लोकनिष्कुटान् पूरयंति, तत्र ये निष्क्रान्तास्ते तृतीय। समयनिष्क्रान्तात्मप्रदेशसकाशादसंख्येयगुणहीनाः, यवाघुना असंख्येयभागोऽवतिष्ठतेऽसौ स्वशरीरावगाथावकाशप्रमाण इति॥ तस्पदानी मनुष्यावस्थायां या पल्योपमासंख्येयभागमात्रा कमंत्रयसत्कर्मस्थितिरवतिष्ठते सा बुद्धया असंख्येयमागाः क्रियन्ते, ततः प्रथयसमये दंडककारकमत्कमस्थितरसंख्येयान् भागान् हन्ति, असंख्येयभागोऽवतिष्ठते, यश्चामुष्यामवस्थायां कर्मत्रयानुभवः स बुद्धया अनन्तभागाः क्रियन्ते ततोऽस्यासदेद्यन्यग्रोधसातिकुब्जबामनहुंडसंस्थानवज्रनाराचार्धनाराचकीलिकासंप्राप्तस्पाटिकासंहननाप्रशस्तवर्णगंधरसस्पर्शोपघाताप्रशस्तविहायोगत्यपर्याप्त कास्थिरासुभदुर्भगदुःस्वरानादेयायशःकीर्तिनीचर्गोत्रसंज्ञिकाना पंचविंशतेर-6 प्रशस्तानां प्रक्रीडनसमये दंडककारकानुभवस्यानन्तान् मागान हन्ति, अनन्तमागोऽवतिष्ठते, तत्समीयकमव सद्वेद्यमनुष्यदेवगति-2 पंचेन्द्रियजात्यौदारिकत्रक्रियाहारकतैजसकार्मणशरीरसमचतुरमसंस्थानौदारिकवैक्रियकाहारकशरीरांगोपांगवचर्षमसंहननप्रशस्तवर्ण- 572 ॥ गन्धरसस्पर्शमनुष्यदेवगतिप्रायोग्यानुपूर्व्यगुरुळघुपराधातातपाद्योतोच्छ्वासप्रशस्तविहायोगतिप्रसादरपर्याप्तप्रत्येकशरीरस्थिरशुभसुमगसुस्वरादेययश कीर्तिनिर्माणतीर्थकरो!त्रसंज्ञिकानामेकचत्वारिंशतः(1)प्रशस्तानामपि प्रकृतीनां योऽनुभवः तस्याप्रशस्तप्रकृत्यनुम-2 335 Page #572 -------------------------------------------------------------------------- ________________ C नमस्कार है वयातनानुप्रवेशेनव धातनं वेयं । अथ द्वितीयसमय कपाटकारकस्य स्थित्यनुमाषघातने को विधिरिति प्रश्नेऽमिदमहे-प्रथमसमयपातित- समुद्घात व्याख्याय सत्कर्मस्थितेः सकाशात् योऽमख्येयभागोऽवतिष्ठते इत्युक्तं असावपि बुद्धया पुनरसंख्येयभागाः क्रियन्ते, तस्य कपाटकारकोऽप्य-12 | संख्येयान् भागान् हन्ति, असंख्ययभागोऽवतिष्ठत, ततोऽनुभवस्यापि प्रथमसमरघातनानुमवसकाशात् yo'vshisstto'nNto'nubhyo11573|| 'वतिष्ठत इत्युक्तं असावपि वृद्ध्या पुनरनन्तभागाः क्रियन्ते, तस्य कपाटककारानंतान् भागान् हन्ति. अनन्तमागोऽवतिष्टते, अयमपि चाप्रशस्तप्रकृत्यनुभवयातनानुप्रवेशनेनैव प्रशस्तप्रकृत्यनुभवघातनं करोतीति ज्ञेयं, अथ नृतीयसमये प्रतरपूरकस्य स्थित्यनुमवपातने को विधिरिति प्रश्नभिसंवादीयते, ततो द्वितीयसमयघातितसत्कर्मस्थितेः सकाशात् योऽसंख्येयभागोऽवशिष्टोऽवतिष्ठत इत्युक्तं असावपि बुद्धया पुनरसंख्ययभागाः क्रियते, तस्य प्रतरपूरकोऽसंख्येयान् भागान् हन्ति, असंख्येयभागोऽवतिष्टते, ततोऽनुभवस्यापि तृतीयसमयघानिनानुभवसकाशान् योऽवशिष्टोऽनन्तोऽनुभवोऽवतिष्ठते इत्युक्तं असावपि बुद्ध्या पुनरनन्तमागाः क्रियते, तस्य लोकपूरकोऽनन्तान् भागान् हन्ति, अनन्तभागोऽवतिष्टते, अयमपि च अप्रशस्तप्रकृत्यनुभवपातनानुप्रवेशनेनैव प्रशस्तप्रकत्यनुमवघातनं करोतीति ज्ञेयं, एवं पूर्णलोकस्य कर्मत्रयसन्कम आयुषः सकाशाद संख्येयगुणं जातं, अनुभवोऽनन्तः । / एवं चत्वारः समया भवन्ति, अतः परं प्रनिनिवृत्तः पंचमे समये प्रतरे तिष्ठति कार्मणकाययोगस्थः, अथास्यामवस्थायां स्थित्यनुभवघातने को विधिरिति प्रश्ने निगद्यते- अनचतुर्थसमयपातिनस्थितिसत्कर्मणः सकाशात् या असंख्येयमागप्रमाणावशिष्टा स्थितिरवतिष्ठत । 273 ॥ इत्युक्तं सा बुद्धया संग्व्येया भागाः क्रियन्त, पंचमसमये प्रतरस्थः संख्येयान् भागान् हन्ति, संस्म्येयमागोऽवतिष्ठते, यश्चतुर्थसमयपातितानुभवसकाशाद् अनन्तोऽवशिष्टोऽनुभवोऽवतिष्ठते इत्युक्तं असावपि बुद्धया अनन्ता भागाः क्रियन्ते, तस्य पंचमसमये S Page #573 -------------------------------------------------------------------------- ________________ समुद्घातः नमस्कार प्रतरस्थोऽनन्तान मागान हन्ति, अनन्नभागोऽवतिष्ठते, एए दंडकादिषु पंचसु समयेषु सामयिक कण्डकमुत्तीर्णमितिकृत्वा समये व्याख्यायोल समये स्थित्यनुभवकंडकघातको जयः । अथ किमिदं कण्डकमिनि प्रश्ने महे-कण्डकमिव कण्डकं, क उपमार्थः, यथा लोके तरोः खण्डमायः अंशः कंडकमित्यभिधीयते तथा कर्मतरोरपि बण्डं कण्डकमिति सिद, अतः परं पाठसमयादारम्य स्थितिकण्डकमनुमा574A वकण्डकं वा आन्तमहर्तिकमुन्किरति, कण्डकं यतः किरति खिपति बिनाशयतीत्यर्थः, एवं पष्ठ कपाटसमये औदारिकमिश्रकाययोगस्थः सप्तमे औदारिकमिश्रकाय यांगम्थः अष्टमे च म्बशरीरप्रवेशसमये स्थितिकण्डकमनुभावकण्डकं च नाशार्थ स्पृष्ट सत् अनन्तरसमय एव नंष्टुमारब्धं न तावत्कान्स्येन नश्यति, किंतु पष्ठादिषु समयषु कर्मतरुकण्टकस्य स्पृष्टस्य सकलसमयेष्विति, एवं तावत्समये दलमुपति यावदन्तमुहतेः पूण इति । तदनेन विधिनान्तमुहूतेपुरणचरमसमयानन्तरमेव कृत्स्नं कण्डकं उत्कीर्णमित्यत्राइन, उत्तीर्ण नापित्यशः । एवं प्रतिसमयभन्तर्मुहुर्तिकः स्थिन्यनुभवकण्डकघातको ज्ञेयः तावद्यावत्सयोगिनोऽन्त्यसमय इति । एवमेतानि सर्वाण्यपि संग्ख्ययानि स्थित्यनुभवकण्डकानि जयानि, तनः स्वशरीरं प्रविष्टोऽन्तमुहर्तमारते, तन उपर्यनन्तरसमय एच बादरवाग्योगान रोधुमारब्धः, तनान्तर्मुहूर्तपूरणममय एव बादरकाययोगवलाधानाद्वादरवाग्योगो विरुध्यमानो निरुद्धः, तता चादरवाग्योर्ग निरुध्यान्तर्मुहूर्तमास्त. न बादरयोगनिरोधः प्रवर्तत इत्यर्थः, तत उपर्यनन्तरं बादरमनोयोग निरोद्धमारब्धः, ततोऽअन्तर्मुहूर्तस्यान्त्ये समय बादरकाययोगोपष्ट भातु बादरमनोयोगो निरुध्यमानो निरूद्धः, ततोऽन्तर्मुहूतं स्थित्वोपर्यनन्तरममय एवं &उच्चासनिश्वासी निगेछुमारब्धः, ततोऽन्तर्मुहर्तस्यान्न्य समये बादरकापयोगोपष्टंभात उच्छ्वासनिश्वासौ निरुध्यमानौ निरुध्धी,ततो अन्तर्मुहूर्त स्थित्वोपर्यनन्तरसमय एव बादरकाययोग निरोद्धमारब्धः ततोऽन्तर्मुहर्तस्यान्त्ये समय बादरकापयोगी निरुध्यमाना निरुद्धः RSISTASEASTRA 574 // Page #574 -------------------------------------------------------------------------- ________________ नमस्कार तत्स्थ: तमेव क्षपयतीति अयुक्तमिति चन् न, दृष्टत्वात् , तद्यथा- कारपत्रिका क्रकचेन स्तंभे छिदिक्रिया प्रारममाणः तत्स्थस्तमेव हैं। समुद्घान व्याख्यायाम । छिनत्ति, तथा काययोगोपष्टमान्काये गनिराधोऽप्यवसेयः । अत्र काययोगं निधन् पूर्वस्पर्धकानामधस्तादपूर्वस्पर्द्धकानि करोति, ॥ 575 ॥ 4 अथ किमिदं स्पर्द्धकमिति प्रश्ने व्याचक्ष्महे- स्पर्धकमिव स्पर्द्धक, क उपमार्थः 1, यथा लोके शालिफलककाणशानां समुदायात् मुष्टिमवति या स्पर्द्धकमिति शब्द्यत, कथमिति तद्विवृण्महे 'स्पर्द्ध सहर्षे' इति शब्दाद् भवति पद्धक, सहर्षः समुदायः पिण्ड इत्यन-14 योन्तर, अथ केपा संघर्षः इनि प्रश्ने व्याचक्ष्महे, इह यथा बहनां समुदायः क्षणे (कंडकं समवति, बहूनां च काण्डकस्थककाणशानां समु. दायाव मुष्टिरिनि भवति, तथा शालिफलकणतुल्याणामसंख्येयाना लोकानां ये प्रदेशास्तत्प्रमाणप्रमितानामविभागपरिच्छेदानां भावपरमाणुसज्जिताना समुदायात काणमतुल्या वर्गणा मवनि,एवमसंख्येया वर्गणा श्रेण्या असंख्येयमागप्रमाणा एकजीवे मवंति, तासां च । | बहुकाण्डस्थकणकाणशसमुदायोत्पन्नमुष्टितुन्याना असंख्येयानां वर्गणानां श्रेण्या असंख्येयमागमात्राणां समुदायादेक स्पर्द्धकं भवति, एवमसंख्येयानि स्पढेकानि श्रेण्या असंख्येवमागमात्राण्येकजीव सन्ति , अथ किमिदं पूर्वपूर्वक पढेकानि अपूर्वस्पढेकानीति च प्रश्ने ध्याचक्ष्महे-यानि पर्याप्तिपर्यायेण परिणमितात्मना पूर्वमेव योगनिर्वर्तनार्थमुपाचानि यानि चानादौ संसारे पुनः पुनर्योगनिर्वृत्यर्थ पूर्वमुपासान्यात्मना तानि पूर्वस्पर्द्धकानि इत्यभिधीयत, नानि च स्थूलानि, यान्यधुना क्रियन्ते तानि सूक्ष्माणि, न च तथालक्षणानि । * अनादौ संसारे परिभ्रमता आरमना कदाचिदप्युपात्तानि इत्यतोऽपूर्वस्पर्धकानि व्याख्यायन्ते, अथापूर्वस्पर्धककरणे को विधिरिति प्रश्ने- 575॥ भिदध्महे-अपस्तात्पूर्वस्पर्धकानामादिवर्गणा यास्तासां अविभागपरिच्छेदा ये तेषामयं योगजधर्मानुग्रहादसंख्येयान् भागानाकर्षति, असंख्येयमागं स्थापयति, जीवप्रदेशानामपि च असंख्येयभागमाकर्षयति, असंख्ययान् भागान् स्थापयति, एवं प्रथमसमये, द्विती XXX** HAMRESTHA 4-%E0%A4% 95 Page #575 -------------------------------------------------------------------------- ________________ नमस्कार, यसमये प्रथमममयाकृष्टाविभागपरिच्छेदानां असंख्ययेभ्यो भागेम्यः सकाशादसंख्येयगुणहीनं मागमाकर्षयति, असंख्येयभागमाकर्षय-समुद्घात व्याख्यायांतीत्यर्थः, जीवप्रदेशानामपि च प्रथमसमयाकृष्टजीवप्रदेशासंख्येयमायसकाशादसंख्येवगुणमागमाकर्षयति, असंख्येयमामानाकर्षयती॥576॥ * त्यर्थः, एतेन विधिनाऽकृष्य योगजधर्मानुग्रहादपूर्वस्पर्धकानि करोति, एवं समये समये मागं करोति यावत्पूर्णोऽन्तर्मुहूर्त इति, कियन्ति । | पुनःस्पर्द्धकानि करोनीति प्रश्ने महे-श्रेण्या असंख्येयभागमात्राणि, श्रेणिवर्गमूलस्याप्यसंख्येयभागमात्राणि, पूर्वस्पर्धकानामप्यसंख्येय-6 मागमात्राणि, एवषपूनरगढककरणं ममासे अत ऊर्ध्वमुपर्यनन्तरसमयमेव कृष्टीः कर्तुमारब्धोऽन्तर्मुहुर्तेन सर्वाः करोति । अथ किमिदं कृष्टि13 रिति प्रश्नेऽभिधीयते-कर्मणः कर्शनं कृष्टिः, अल्पीकरणमित्यर्थः, अथ कृष्टेः करणे को विधिरिति प्रश्ने व्याचक्ष्महे, पूर्वस्पर्धकानामपूर्वस्प-11 दिर्धकानां चावस्तात् या आदिवर्गणाः तासामविभागपरिच्छेदा ये तेपामयं योगजधर्मानुग्रहात् असंख्येयान् भागान् कषति, असं-14 ल्येयमार्ग स्थापयति, जीवप्रदेशानामप्यसंख्येयान् भागान् कर्षति, असंख्येय मार्ग स्थापयति, एवमादिकप्ट्या प्रथमसमये कृष्टी: 4 करोति, अथ द्वितीयममये प्रथमसमयाकृष्टानामविभागपरिच्छेदानामसंख्येयम्यो मागेम्यः सकाशात्संख्येयगुणहीनं मागमाकर्षद यति, असंग्ख्येयभागमाकर्पयतीन्यर्थः, जीवप्रदेशानामपि प्रथमसमयाकृष्टजीवप्रदेशासंख्येयभागसकाशादसंख्येयगुणं मागमाकर्ष यति, असंख्येयान् भागानाकर्षयतीत्यर्थः, एवमनेन विधिनाऽऽकृष्याकृष्य कृष्टीः करोति, एवं समये 2 कुष्टयः क्रियमाणाः क्रियन्ते तावद्यावच्चरमसमयकृष्टिरिति, तत्र प्रथमसमयाः कृष्टयः कता असंख्येयगुणास्ततो द्वितीयसमये असंख्येयगुणहीनाः, BI एवं समये समये असंख्येयगुणहीनया श्रेण्या कृतास्तावद्यावदन्तमुहसे इति , तत्र याः कृष्टयः प्रथमसमयकृतास्ता असंख्येयगुणाः । कृताः द्वितीयसमयकृताम्यः सकाशाद्, अथ याः द्विनीयसमयकृतास्ताःप्रथमसमयकृतकृष्टिप्रमाणाः कथं मवंतीति प्रश्नमिधीयते KetkKERS Page #576 -------------------------------------------------------------------------- ________________ नमस्कार व्याख्यायां ॥ 577॥ पल्योपमस्य संख्येयभागेन गुणिनाः, प्रथमसमयकृताः कृष्टयः श्रेण्या असंख्येयभागप्रमाणाः, एवं द्वितीयादिष्वपि समयेषु श्रेण्या असंख्येयभागप्रमाणाः तावद्यावन्कृष्टिकरणस्यांनश्वाशेषो युगपन्नष्टः ॥ अधुनाऽऽयुषा समाणि कर्माणि जातानि अधुना सूक्ष्मक्रियाप्रतिपाति ध्यानादिममप्रकारार्थोच्छित्यनन्तरसमय एवं योगिनः अयोगिनः, अयोगिगुणस्थानपर्यीयमास्कन्दन्तः अयोगिपर्यायेण विनाशस्तेनैव चोत्पादः केवलिपर्यायेणावस्थानं, अयोगिपर्यायेत्यनन्तरमेव मैलेस्यपर्यायमवामोति व्युपरतक्रियानिवृत्तिं च ध्यानं ध्यायति, चिन्ता व्यापाराभावात् ध्यानाभाव इति चेन् न, कर्मक्षपणसामान्याद् ध्यानमित्र ध्यानमिति तत्सिद्धेः, कथम् ?, इह यथा । पृथक्त्वैकत्ववितर्कपूर्व शुक्लध्यानद्वयपरिणत आत्माऽर्थान् चिन्तयन् सांपरायिकं दहति यथा वा धर्मस्य ध्याने परिणतः कर्मपर्वतं क्षपयति तथा सूक्ष्मक्रियाप्रतिपातिच्युपरतक्रियानिवृत्तिध्यानद्वयपरिणतोऽप्यात्मा असन्यामपि चिन्तायां कर्म क्षपयतीत्यतः कर्मक्षपणसामान्यात् ध्यानमिव ध्यानमिति सिद्धं अथवा दृष्टत्वादुपयोगवत् ध्यानमित्र ध्यानं, इहासर्वज्ञस्य उपलिप्सोराभोगकरणमुपयोगः, न च ज्ञानावरणातीतत्वाद्भगवानुलिप्सुः, कथं?, सर्वार्थप्रत्यक्षत्वाद्, अथ च पदार्थावगमसामान्यमनुभवति, उपयोग इवोपयोगः, क उपमार्थः 1, इह यथा क्षायोपशमिकीपयोगपरिणन आत्माऽर्थानेकदेशेन मंगच्छमान उपयुक्त इति शच्यते तथा केवलज्ञानपरिणतोऽप्यात्माऽर्थान् माकल्येन मंगच्छमानोऽसत्यामप्युपलिप्सायां अर्थावगमसामान्यादुपयुक्त इति शब्धते, न चोपलिप्सापूर्वक उपयोगो भगवति नास्तीत्यत उपयोगाभावः प्रतिज्ञायते, साकाराष्टतयोपयोगप्रतिज्ञानात्, न चोपयोगं कृत्वा क्षायोपशमिकोपयोगतुल्यताऽम्य प्रतिज्ञायते न वा क्षायोपशमिकातुल्यतया अस्योपयोगाप्रच्युतिर्यथा भवति तथा चिन्ताव्यापारनिरुत्सुकस्यापि भगवतो ध्यानमिति युक्तं, कर्मदहनसामान्यात् कथम् 1, इह यथा पूर्व शुक्लध्यानद्वयपर्यायपरिणत आत्मा कर्म दहति अयोगि गुणस्थानं ॥ 577 ॥ 1. Page #577 -------------------------------------------------------------------------- ________________ नमस्कार व्याख्यायां ॥ 578 / / तथोत्तराभ्यां कर्म दहनीन्यतः कर्मदहनसामान्याद् ध्यानमिव ध्यानं न च कर्मदहनसामान्याद् ध्याने एते इतिकृत्वा पूर्व ध्यानवताकृतो व्यापारोऽप्यनयोगवश्यकः प्रतिज्ञायते, न च चिन्ताव्यापाररहिते एते इतिकृत्वा पूर्वयोरपि चिन्ता । व्यापाररहितताभ्यनुज्ञायते न च पूर्वयोश्चिन्ताकृतो व्यापार इतिकृत्वा तयोरपि चिन्तातो व्यापारो भवितुमर्हतीत्यतो- / वशीयते, तदेवमेतेन न्यायेन चिन्ताव्यापाराभावेऽपि कर्मदहनसामान्यमिव युक्तं ध्यानं, अथवा पूर्वप्रयोगात् ध्यानमिव ध्यानमिति सिद्धं कथं 1, कुलालचक्रभ्रान्तिवत् यथा वाह्याभ्यन्तरभ्रमणकारणपरिणामसामिध्ये स्वयमपि तथापरिणामात् रायपौरुवप्रयत्नद्रव्यदंडादिभ्रमणकारणसंबंधापादितभ्रान्तिपर्यायं कुलालचक्रं विनिवृत्तेऽपि द्वितये भ्रमणकारणे भ्राम्यते च तथैवात्र । चिन्तानिरोधो यो ध्यानविशेषापाद कस्तदभावेऽपि पूर्वप्रयोगात् ध्यानमिव ध्यानमिति सिद्धं । एवमयं असोपराधिकसद्भवस्थकेवली अलेश्यं पर्यायमत्राप्रोति, अथ किमिदमलेश्यपर्याय इति नास्मिन् लेश्याऽस्ति मवस्थकेवल्ययोगिपर्याय इति सोऽलेश्यः, तमवाप्यान्तर्मुहुर्तमवतिष्ठते तस्य मद्येन सिध्यतश्वरमसमये सद्वेवं नश्यति, द्विचरमसमये असद्वेद्यं, तथा यद्यसद्वेग्रेन सिध्यति तत्तोऽस्यासङ्ख्यं चरमसमये द्विश्चरमममये सद्वेद्यं, असद्वेद्यस्य वेदयितत्वाद् दुःखजमिति चेट् न तत्कृतं दुःखं, तेनास्य सम्बन्धेऽपि दुःखाभाषात् कथं क्षीरपूर्ण पक्षे सति कटुकत्वाभावात् तथा च सर्वप्राणिभ्योऽप्यनन्तगुणं सूक्ष्मसंपरायप्रविष्टक्षपकचरमसमयार्पितमद्वेद्यं वेदयतोऽस्य योऽमद्वेद्योदयः असद्वेधसत्कर्मसानिध्यादापतति ततोऽन्यस्य दुःखं प्रपद्यत इति सिद्धं तदेवमस्यायोगिनः असद्वंद्यदेवगत्यौदारिकवैक्रिषकाहारकर्तजसकार्मणशरीरसमचतुरखन्यग्रोधसातिकुब्जवामनहुंडसंस्थानौ दारिकवैक्रियाहारकशरीरांगोपांगनिर्माणदेवगतिप्रायेओग्यानुपूर्व्यो वज्रर्षमनाराचार्द्धनाराचकीलिकासंप्राप्तसृपाटिकासंहननवर्णगन्धर अयोगि गुणस्थानं 1578 ॥ Page #578 -------------------------------------------------------------------------- ________________ योग नमस्कार व्याख्यायां ॥ 579 ॥ निरोधः सस्पर्शगुरुलघूपधातपराधातोच्छवासप्रशस्तविहायोगत्यपर्यामप्रत्येकशरीस्थिरास्थिरशुभाशुमदुर्मगसुस्वरानादेयायशकीर्तिनीचैर्गोत्रसंज्ञाः चत्वारिंशन् प्रकृतयो द्विचरमसमये व्युपरतक्रियानिवर्तिघ्यानं ध्यायतोऽशेषतः संक्षीणाः, अथ सदेपममुच्चायुर्मबुध्यग- | तिपञ्चेन्द्रियजानिमनुष्यगतिप्रायोग्यानुपूर्वीत्रसवादरपर्याप्तमुभगादेययश कीर्तितीर्थकरोच्चैर्गोत्रसंत्रास्त्रयोदश प्रकृतयः चरमसमये संक्षीणाः, परिमितत्वादन्तर्मुहर्तस्य भेदाभाव इति चेत् न, एकस्यान्तमुहूर्तस्यासंख्येयभेदप्रतित्रानान् , अतः केवलिम्बन्तमेहुर्तायुष्यपि यथोक्तभूयमामन्न मुहूर्तानां प्रसिद्धिरिति । ततो भावलेण्यापर्यायाबायां सक्षीणायां सर्वक्रमविप्रमुक्तः जलधरघनपटल। निराधविनिमुक्त इब चंद्रमा नीरूजो निरूपम एकममयेन भवसमुद्रमुत्तीर्य सिध्यतीति । एत्थ गाथा-- णातृण वेवाणिज्जं. ॥ 1-68 ॥ 994 // दंडकवाडे0 ॥ 2-69 ॥ 155 // जह उल्ला॥2-70 ॥ 156 / / लाउय0 ॥ 9-71 ॥ 157 / / अण्णे पुण एन्थ पन्था एतं सामण्णेणं मणति-जहाणेवाणं गंतुकामो जीवो कोपि समुद्घानं क। रति कोति णवि, समुद्घातेति को अन्था ?, समो आयुषो कर्मणां उधातः समुद्धातः, सम्बे जीवपदेसे विसारेति, एवं सिग्धं कम्मं सविज्जति तो समुन्धाओ, तं च कम्हि काले कति?, महुवावसेसाउओ, अण्णे भणति- जहणेणं अन्तोमुहुर्त उक्कोसेण छम्मासावसेमाउओ, एयं सुने ण होनि दिवेल्लयं ॥ आउज्जति-उवयोग गच्छति पढममेव अंसोमुहुत्तियमुदीरणावलिकायां कम्मपक्खेवाइरूवं परिस्पन्दनं गच्छतीत्यर्थः समुद्घातकरणकातुकामो । तस्य गाथा__णातूण वेदणिज्ज विममं च ममं करेति बंधणठिनीहि य विसमं वेदणीजं अमहियं समं करेति आउगणं, केण , बंधणेहि ठितीहि य, ठितीयाउयधट्ठितिकम्मरस जावतियं आउतं सेसंज,तमि समये तत्तीयाओ आवलियाओ करेति जावतियं 2 ॥ 27 ॥ Page #579 -------------------------------------------------------------------------- ________________ नमस्कार व्याख्याया ॥ 580 ॥ समएणं कम्मं खवेति, मेसं साकोनि समुग्धातं कानूण सिज्झति, कोऽपि णं चैव समुग्धातं करेति, जम्हा अगंनृण0 ॥ समुग्धानो असमयितो, तन्थ दारगाथा-दंड कवाडे संयंतरे ya0 / पढमसमये सरीरपमाणं हेडाडुतं उचरिहुतं च जाव लांगतो नाव दंड करते, चितिए क्वार्ड एगओ वा, एगओ या दिसं, पुव्वावरं वा उत्तरदाहिणं च ततिए मंथं, चउत्थे व ओबासंतराणि पुरेति, एवं तं वेदणिज्जं वेदिज्जति, जं आउगनामगोते हिंतो अच्भतिनं तं सडति, जथ उल्ला साडीया0 ॥ एत्थ सव्यो समुग्धातो विभासितथ्यो, तत्थ समुग्धातस्य मणव जोगे गन्थि, ततियचउत्थपंचमेसु अणाहारो भवति, तत्थ समुग्धातगतेणं जं अतिरितं कर्म तं सव्यं खवितं, सेमपिहसारं कर्त, जथा अग्ग्स्सि परिपेरतेहिं जे तणा, एवं देणं तं च कम्मं सेस जतिया आउस समया एनियाओ सेमकम्माणं आवलियाओ करेति, तनो समये स्मदे एक्केकं वेदेति, ततो पडियागतो ति विर्हषि जोगं जुंजति, bar3अजोगम्स सच्चाई जोगं जुंजति, चउत्थं आमंतणमादी, मणेवि एते चैव जोगे दोण्णि, ते पुण किह होज्ज ?, मणसा पुच्छेज्ज कोड, नेमिं मणमा वागरेति, अणुत्तरो अण्णो वा देवमणुयो, कायजोगं गच्छेज्ज वा चिटुणट्टा णणिसीयणतुयट्टणाणि, गच्छणे उकखेवणसंत्रण उल्लंघणपल्लंघणतिरियणिक्खेवणादीणि, पाडिहारियं वा पीठकादि पञ्चपिणेज्जा, सो व सजोगी ण मिज्झति ततो भगवं अचिन्त्येण ऐश्वर्येण योगनिरोधं करोति, मो पुचि संणिस्स पढमसमयपज्जचगस्स हेड्डा जाणि मणपायोग्गाणि दन्त्राणी यं वा मण्णेति तेमिं ता संखेज्जाणि ठाणाणि पुत्र अविमुद्राणि धूलाणि य पच्छा विसुज्झमाणस्स सहतरगाणि विसुद्धतरमाणि य, ततो सेठी आवलिगाओ ओसरंति, जहा विम्रपरिगयस्स पदेपदेसेणं विसं ओसरह एवं सोबि रंगमाणाणि 2 ताव ओसरति जाब एगाए आवलियाए ठितो, जथा तलाए पढमं बिंदु ठितं वमाणे भरियं, एवं सो ओसरणाओ ताव आणेति जाव जो से पढम योगनिरोधः । / 580 / / Page #580 -------------------------------------------------------------------------- ________________ निरोषः नमस्कार समए पज्जवगम्म मणो आमी, नतोवि ओमरगति पच्छा अमणा भवति, एवं दियस्सवि पज्जत्तगस्त वडूजोगट्ठाणेसु णिभित्ता जावैव्याख्यायां यजोगी भवति, पच्छा सुहमस्य पणगजीवम्म पढमसमयोववष्णमस्स जारतिया सरीरोगाणा तावतियाए अप्पणगं कायजोगं हासेंते 2 निरंभंति, अण्ण पुण मगंनि-तम्म पढमममये चा पणगस्स हेट्ठा असंखेज्जगुणं कायजोगं णिरुभतो णिरुभए, तस्स किल ॥ 581 ॥ वीरियावरणोदएणं मंदो जोगपरिष्कंदो तण अप्पो कायजोगा भाइ, केलिस्स पुग अंगराइयपरिक्खएगं अगुत्तरं निरावरण जोगवीरियं, | तेण अचिंतेण जोगमामन्थेणं जा मा केवलिम्स वारियमदययाए अणुवरत पदेसपरिफरणा तं एगिदियजोगपफंदा ओसरेऊण णिरं । तरं णिरूंमति, जाईच में मरीरे कम्मणिन्यत्तियाई मुहमवणसिरोदरादिछिद्दाई ताणि वियोएमाणो 2 तिमागूणं पदेसोगाहणं करोति, | ताहे आणपाणुणिरोई काउं अजोगी भवनि । एवं मो योगत्रयनिरोहा सुझाणस्म ततिय भेयं सुहुमकिरियं यणियति अणुप। विट्ठो करेति, पच्छा समुच्छिन्नकिरियं झाणं अणुप्पविट्ठो नापतिएणं कालंग अतुरियं अविलंचितं ईसा पंचरहस्सक्खरा क ख ग घ छ एते उच्चारिजति एवंतिकालं मेलेमि पडिवज्जति, शैलेशी नाम 'शोल ममाघी' 'ईस ऐश्वर्य' शीले ईशस्तद्भावः शैलेशी, तम्सि काले परं शीलं भवति, अथवा शैलेश इव तस्मिन् काले निष्पकम्पः, नान्यत्र, परप्रयोगात्, सा अलेसी सेलेसी, लेश्या णाम परिदणामो 2 परि समंना नामो. परिणाम लेस्सा, सा विहा-दव्यनो मावतो य, तस्थ वण्णादिगुणपरिणामो लेस्सा, ते वण्णादिणो * द्रव्ये संश्लेषं परिणता तेणं सा दव्यलेसा, ते चेत्र द्रव्या जीवनात्मसंश्लेषभावपरिणामतः शुभाशुभेण शुभाशुमा य लेश्या मवनि, द्रव्यात्मगुणसंश्लेषपरिणामो भावलेश्या, ण तु दब्बपरिणामविगहिया भावलेस्सा भवति, सो य जहा पुबनिन्वचिएणं हत्येण पदी गहाय अंधारए णयणविमयं फुडीकरति एवं सजोगी जीवा पुच्चणियसिएण दवसंगेण अण्णेसि दवाणं गहणं कातुं मावलेस्सा KAA OMOMOMOMOM // 58 % Page #581 -------------------------------------------------------------------------- ________________ नमस्कार । परिणामो, एन्थ पुण जंगजनि उनि णहति एम जांगम्म विमो भाणितच्यो, लेमासंजुत्तस्स पुण यो परिणामो एम अणादीओ8 योगयाख्याबाट वा अपज्जवमितो लेमापरिणामो, भगिनं च-जोगेण पदेसग कम्मस्स कसायओय परिणाम जाणाहि बझमाणं निरोधः लेसं च ठितीविमेन वा ॥ 1 ॥ केवलिम्स पुण वाहिरदयग्गहणं भयणाए परपच्चणिमित्तं वा होज्जा, सो णिच्च सुद्ध-12 मुक्कलेसो अविदिताहम्पायचरणो होनि, अजोगि पुण जोगनिरोहाणनरं जो मो पंचक्तरुचारणकालो तं कालं बाहिरदलगहणहै विरहितं पुत्रोपचिनं दबिधणमाययेमजीवप्पदंसपरिणामगतं परमसलेस्मपरिणतो अजोगी मलेस्से भवति, ततो पच्छा करणचीरि यणिरोहलद्धीपीरियसहितो असलेमी अंतोसुहवं दबसंश्लेषविरहितजीवप्पदेसणिरुद्धं समुच्छिण्णकिरियं परमसुकं मुक्कस्स चउत्थं अंतिम झाणभेदं शाति, नवज्झाणकम्मरक्खरणपुलपयोगण कुलालचक्रवेगवद्भवति नांप्रेरणवतं, तैमि काले पुल्चरयितं आवलियगुणसेढियं च णे कम तीमे मलासमाए असंवन्जकंमंस खवयते चेदणिज्जाउपणामगोचाई बत्तारि कम्मंसे एगममएणं जुगर्व खवेति, असो पच्छिमो माओ एगेगम्म कम्मणो, आरालितेयगकम्मगाणि मब्बाहि विष्पजहणाहिं विष्पजहति, जो च्चेव कम्मजहणासमयो स एव मरीगण, मधविप्पजहणा णाम अंगोत्रंगवंधणसंघातसंठाणवण्णगंधरसफासा गहिया, पुवं मोत्तूण पुणोवि गेण्डति, संपर्3a अपुणागमा पमुक्काणि, णवणीतोदाहरणबद्, द्रव्यं सुवण्णधातू वा, जया उज्जुमेडिपत्ती जत्तिए जीवो अबगाहे तावतियाए अवगाहणाए उह उज्जुगं मच्छति, ण वंकं. अफुसमाणगती वितिय समय ण फुसनि, अहवा जेसु अबगाढो जे य X॥582 ॥ फुसति उमवि गच्छमाणा ततिए चेव आगासपदेसे फुसेमाणो गच्छति, शरीरेऽपि ण ततोऽधिके परिपेरंतेण नहि, एगसमएणं अशरीरेणं अकुडिलेण वा u9 गता, न निर्यग् अधी वा, भ्रमनि वा, सागारोबउत्ते सिज्झाते । तत्थ सिद्धे भवति सादीए, sacce ! Page #582 -------------------------------------------------------------------------- ________________ नमस्कार #आलाचमा मान्नित्या। वितियदिट्ठतो य । आह- कहं अकंमस्स गती पण्णायति !, तत्थ गाथा डासिवानामव्याख्याया । लाउय्प्र्ण्द्द्फ्ले0|-71 ॥ 17 ॥ जहा पण्णत्तीए तहा विभासितव्वं, पूर्वप्रयोगा कुलालवत् त्रुबते, असंगत्वा-12वगाहा 11583॥18द्लापुक्व्त् , बन्धच्छदात् बीजवन, तथागतिपरिणामान , नाधः गुरुत्वामात्रात्, न ऊचे, यावद्धमास्तिकायः गतिसद्भावात्, न पर- सुखं च तस्तदमावान् । आह-- कहिं पडिहता सिद्धा 10 / 5-72 ॥ 18 // उच्यते अलोए पडिया0 ॥ 2-73 ॥ 152 / / ईसी पन्भारा । विभासितब्धा जथा प्न्न्न्न्व्न्नाग्। इमीपभाराम ॥ 2-74 ॥ 930 // णिम्मलदलरय. 18-54 ॥961 ॥ & एगा जोयण 10-76 / / 562 / बहुमझदेसः ॥ 9-77 ॥ 963 / / गंतृण । 9-76 ॥ 964 ॥ इसीपभा राए॥9-79 / / 960 ॥ उत्ताणओ va019-81 ॥ 967 / / दीई वा हस्म vaa0|9-84 ॥ 970 // जे किर णिण्णा अम्मितरपचिट्ठायपदमा पदमा पविशति, तेणं अंगस्य वा उमंगस्स या जे संठाणविमेसा आसी ते सव्ये विभागरहिता होति, समणिचयपदमो णिगुणणं । तिणि सना नेत्तीमा0 ॥ 9.85 ॥ 971 // मरुदेविमादीण । चत्तारि य रयणीओ0 ॥ 9-86 ॥ 972 / / सत्तरत- 183| णियाण । पगा यहोति र्य्न्नीए0॥9-87 / / 973 / वामणकुम्मगमुयमादीयाण । ओगाहणाए सिद्धा भवत्तिभागेण । / 9.83 / / 974 / जत्थ य एगो सिद्धो तत्थ य णता u0 ॥ 2.89 ॥ 975 // अवरोप्परं जह- धम्माधम्मागासा ॥ 0 ॥ 1-77 ॥ 963 / / तरपचिडायदेमा 7 ॥ उत्ताणओं व KARE Page #583 -------------------------------------------------------------------------- ________________ नमस्कार व्याख्या ॥ 584 ॥ फुसति अणन्त0 ॥ 9.10 ॥ 976 // सरिसाए ओगाहणाए सरिमोगाहणो अर्णते जे तेण देसपदंसेण पुटाते असंखेज्जगुणा, 18 सिद्धानामएगस्स सिद्धम्म एगेणं विपमेण अणता पुट्ठा, मो य गिद्धो असंवेज्जपदेसो नेण तावड्या असंखज्जा रासी तेणं आदिल्लएणं वगाह: सव्वपदेसपुढे एनेण मिज्जमाणः । / सुखं च अस्रीरा॥9.11 ॥ 277 ॥ केवलंमि लक्षणं भणित- सागारा अणगारं । इदाणि सुई भष्णति णवि अन्थि मागु0 / / 9.92 / / 980 // सुरगण. ॥ 9-95 / / 981 // तीयवट्टमाणाणायगाणं देवाणं विसयसुहं । का असम्भावपटुवणाए घतृण गमी कनो, सो अणंतगुणिने सिद्धस्स य एगस्स अमरीर सुहं गहियं, तं अर्णताणतभागीयं, तस्म । एगमागे णवि तुछ चव मुहगसीसहमिति, त्रिनियं वा माण- सुरगणसुहं समस्तं सब्बद्धापिंडितं एगम्मि आगासपदसे छदं। | तेणप्पमाणेणं सिद्स्स सुई मिज्जमाणं लोगालोगागासवि ण माति एगस्स, पणु यदि णाम तं केवली विदति तो किण्ण ओव|म्मेणं दरिसंति ?, माण्णनि, णन्थि नम्म उवमाण, किड पथि ?, जहा एमो महारण्णवासी मेच्छो रणे चिट्ठति, इओ य एगो या । राया आसण अवहरितो ने अचि पवेमिनो, तण दिट्ठो, सरकारऊणं बंदिओ, रण्णावेसो गगरणीओ),पच्छा उबगारिति गाढमुब- 584 ॥ चरितो, जहा राया तह चिट्ठति धवलघरादिभोगणं, विभामा, कालणं रणं सरितुमारद्धो, रण्णा विसज्जितो, ततो रमिणमा पुच्छन्ति-करिसं गगांति ?, मो बियाणनेवि तन्धोचमाभावात् ण सनकति जगरगुणे परिकहेतुं, एस दिद्रुतो, अयमेन्योवणओ, एवं सिद्धाणवि सोमबम्म विमयसुहे ण उवमा, नथि सरीरावयवरुदाहरणं, सो य मेच्छो जहा किचिमत्तेण ढुंगरादीणि दावेत्ता पत्तियावेति, एवं इहरपि किंचिमनण उदाहरणं क्रियते SRIE%E KESAKES Page #584 -------------------------------------------------------------------------- ________________ EG आचार्य्न्म्स्कार्। नमस्कार जह सब्बकामगुणिय0 ॥ 9-99 ॥ 985 // सबकामगुणितं णाम सव्वामिलासणिवत्तगं, मोपण णाम भुज्जत इति व्याख्यायांभोयण- विसयं संसारोत्ति, तण्हाछुहानिमुखको णाम णिभिलासो णिरुओ य, जहा सो परमाणंदितो अमयतितोच । 585 ॥ इय सबकालनित्ता ॥ 2-100 ॥ 986 // सिद्धत्ति ॥ 2.101 ॥ 987 // फलमिदाणिं, जहा अरहंतसु पुत्वं । आयरियाणं संखवेण माणितं जहा ने णमाकागारहा,इदाणिं वित्थरेण भण्णति,AG मर्यादाभित्रियोः 'carirgatyarthaH'maryAdayA चर । न्तीति आचार्याः, आचारेण वा चग्नीनि आचार्याः, ते चतुचिहा, णामट्ठवणाओ गताओ, द्रव्यभूतो वा द्रव्यनिमित्तं वा द्रव्यमेव दवा दन्वं, आयारबन भन्ननि अनायारवंतं च. नामने प्रात तिणिमलया य एरंडो य, धावणं प्रति हारिहारागो किमिरागो य, मवासणं प्रति कोल्लुगा बहरं न, सिम्वावणं प्रति मदणसलागा वायसादी य, करण प्रति सुवर्ण घंटालाई च, अविरोध प्रति खीरं सक्करा य, विरोध प्रति नाट दधि य, एवमादि, एत्य गाथा-णामणधावणवासणमिक्खावणसुकरणाविरोधीणि । दब्वाणि जाणि लोए दवाया बियाणेहि । / 1 / / अहवा दवायरिओ तिविहो- एगमविओ बद्धाउओ अभिमुहणामगोत्तो. एगमविओ जो एगेणं, मवेणं उववज्जिहि, णिचद्भाउओ उ जण आउयं बद्ध, अभिमुहणामगोत्तो जेण पदेसा उच्छदा, अहवा मूलगुणणिवत्तितो उत्तरगुणनिव्वतिओ य, सरीरं मृलगुणा चिनकम्मादि उत्तरगुणो, अहवा जाणओ भविओ वतिरित्तो, मंगुषायगाण समुवायगाणं नागहत्यिवायगाणं जथामवं आदमो, मावायरिओ दविहो- आगमतो जोबागमतो य, आगमतो तहेव, गोआगमतो duvihoPAloio लउत्तरो य, लोइतो सिप्पाणि चित्तकम्मादिसन्धाणि बडसेसियादि जो उपदिशति, उत्तरिओ जो पंचविधं णाणादियं । आयार आपरनि पभासति व अण्णमि, आयरियाण आचरितव्यानि दर्शयनि-एवं गंतवं एवमादि, नेण ते मावापरिया, तेसिं फलं तहेव ॥ SARKARI 985 // Page #585 -------------------------------------------------------------------------- ________________ नमस्कार व्याख्यायां 1586 / / इदाणि उवज्झाओ जथा अरिहो नहा, त्रित्थरेणं मण्णति तमुपेत्य शिष्टा अधीयन्त इत्युपाध्यायः सो चउत्रिहो, नामडवणाओ गताओ, दव्बौवज्झाओं दव्यभूतो जहा लोहया अण्णतिस्थिया य उवज्झाया, णिण्डगादी वा भावे वा वारसंगां0 / / 9-115 / / / / 1001 || बारसंगो आयारादि जिणक्यातो- तिन्थकरभामितो मज्झातो. सुतं कहितो बुधैः, बुधा- गणधरादी, तं उवदिशति समीत्थं, ने उवज्झायति जम्हा तेण उवज्झाया चुच्चेति । उत्ति उवओगकरणे0 ॥ 9-116 / / 1002 // उवति उपयोगकरण झायति प्राणस्स पिसे, उपउतो शायतित्ति, एतेण कारणेण उवज्झातो उ एसो अष्णोऽवि पज्जाओ । अहवा एवं निरुत्तं उत्ति उपयोगकरणे वत्तिय पात्रपरिवज्जणे होनि। झति य झाणस्स कते ओत्ति य ओकणा कम्मा ॥ 1 ॥ 1003 / / उचआंगपुच्वर्ग पात्रपरिवज्जणतो झाणाराहणेणं कर्म ओसरेतित्ति उवज्झाओ, एवमादिपर्यायाः उपाध्यायस्य सेसे तहेब । दाणिं विन्थरेण साहूणमोकारो भण्णति- 'राघ साथ संसिद्धा' साधयतीति साधुः, सो चतुन्दिहो, णामट्टबणाओ gar3हाओ, दव्वसाहू घटद्रव्यं साधयतीति एवं पटरहमादीणि, अहचा जो दव्वभूतो बोडिगणिगादी वा दव्वसाहू, भावो मोक्खो तं साधयतीति भावसाहू । तत्थ निरुत्तीगाहा णिव्वाणसाहए0 / / 9-124 / / 1010 / / आह-अरहंता सिद्ध आयरिया उवज्झाया य गुणाधिया ततो णमोक्कारकरणे अरिहा, समाणे गुणतवे संजमे अधिनयरे वा किं साधूर्ण पणमसि ?, उच्यते तहावि ते वंदनारिहा, जतो अतिशयगुणजुत्ता, तथा च विसय0 / / 9-126 / / 1012 / / असहाये0 ॥ 9-121 / / 1013 // फलं तहेव णमोक्कारे । साहणिरुत्त गाहाओ सामायारिविहिष्णू मतिमाचारिया कायारा। आयारमा यरंता आयरिया तेण गुरुचंति चीन उपाध्याय साधु नम स्कारः ॥ 586 ॥ S Page #586 -------------------------------------------------------------------------- ________________ नमस्कार शाणायोवत्रणवक्खाण पहाणगुण मौसमंगहकराणं । आवारदेसगाणं आयरियाणं णमो तेर्सि ॥ 2 ॥ णायोपदेसगाणं दुविहमव-18| व्याख्यायो झायविप्पमुक्काणं । सततमुवझायाणं णमामि अज्झेण(ज्झप्प)सुद्धाणं ॥ 3 ॥ काय वायं च मणं इंदियाई च पंच दमयंति धारंति नमस्कारे पाटि ॥ 587 ॥ 14 पंचमार संजमपत्ती कसाए य ॥ 4 ॥ एवमादि । . एवं एयेण णमोक्कारस्य वत्थुनो भणिया । इदानी आक्षपः, 'क्षिप प्रेरणे' मर्यादोपदिष्टमर्थ आक्षिपति न सम्पगेतदिति, 18किमाक्षिपति, आह- द्विविधमेव सूत्रं- यद्वा संक्षपर्क यद्वा विस्तारकं, संक्षेपर्क सामाइक, विस्तारकं चतुर्दश पूर्वाणि, एवमेष नमदि स्कारः नापि संक्षेपनोपदिष्टः नापि विम्तरतः, एतावतोवरि कल्पना तृतीया नास्ति, नमो सिद्धाणति णिवुया गहिया, णमो साहूर्णति संसारत्था गहिया, एवं संखेवो, एथेगतरेणं कायचो, जेण ण कीरति तेण दुर्छत्ति आक्खेवो ॥दार्ण्। इदार्णि पसिद्धी, 8 संखेवेण मए णमोककागे कतो, गुणावलोयणेणं, ण तुम जाणसि, कहं ?, अरहंता ताव णियमा माहू, साहू पुण सियरईता सिय दाणो अरहता, णमो साधृषति णमोक्कार करतण जे साहहिंतो अभहियगुणा अरहता ण तेण ते पूड्या होति, चिरुत्तरतर्ण है। अरहंता पूझ्या भवंति, साहविय सहाणे, एवं आयरिए विभासा, उबझाए त्रिमासा, एवमादि, एतेर्ण कारणेण पंचविहो णमोकारो कीरै जुत्यो, किं च-पुत्र जे हेनु भणिया मग्गे अविष्यणासो आयार विणयता महायचन्ति, अरहंतेहिंतो मग्गो सिद्धेहितो अवि-15 |प्पणासो आयरिएहिती आया उवज्झाएहितो विणयो माइहितो सहायतं, एतेणनि कारण पंचविहो णमोक्कारो जुत्तो, किं c-18॥587॥ जं मणसि-न मंग्ववो न विन्थगेति, तंण सोमणंति, उक्तंच- संक्षेपोक्तं मति हति, विस्तरोक्तं न गृह्यते । संक्षेपविस्तरौ हित्वा, 12 में वक्तव्यं यद्विवक्षितम् ॥ 1 ॥ Page #587 -------------------------------------------------------------------------- ________________ L नमस्कार इदाणि कमो, आह- एम णमोकारो व पुवाणुपुची, णेव पच्छाणुपुञ्ची, विहं च विहाण, जंवा पुन्वाणुपुच्ची जंवा पच्छा-18/ नमस्कारे व्याख्या णुपुष्वी, जहा- 'उमममजिय' एवमादि पुन्वाणुपुच्ची, पच्छाणुपुच्ची वीरो पासो एवमादि । एवं णमोक्कारो पुख्वाणपुवीए-मोदप्रयाजनादि 588 ॥ सिद्धाणं णमो अरहंताणं आयरिय उवझाय साहणंति,जेणेव तित्थंकरो चरित्नं पडिबज्जतो मिदाणं पणमति, एवं पुच्चाणुपुवीए 4आमवति, पच्छाणुपुच्चीए नमो सव्वसाहणं उबझायाणं आयरियाणं अरहताणं सिद्धार्णति, एवं करेंताण पसत्यो भवति, इयरहा 6 विपरीतः ?, उच्यने, अणुपुत्री एमा, ण य तुम जाणसि, कह , जेण अरहताणं उबदेसेण सिद्धा गज्जति तेण उबदेमगत्ति पुचि कता, ततो सिद्धा गुरू, कमण च सेमगावि , अबिय- णवि लोए परिसं पुच्च पणमिऊण परिसणायमो पणमिज्जति, पुच्वं पायो पच्छा परिसा, एवं जहा लाए नहा मन्थेवि । एवं पयाधियं पसिद्धिदारं ॥ आह-किं पयोयणं णमोक्कार कीरति ?, पयोयणं णाम प्रयोज्यत येन तत्प्रयोजन, अनन्तरकायमित्यर्थः, उच्यते- pANAvaraBNAdikammaklayanimittaM, एककाक्षरोच्चारणे अनंतपुद्गलरसफडकघातसद्भावात् , मंगल च होहिति महारिमीणं पणामेति, एस GI एव अहं सब्यसत्याणं पुन्धि उच्चारिज्जति,जहा मरुयाण उकारो जहा लोगे वहा लउत्तरेवित्ति । दारं ॥ इदार्णि.फलेत्ति दारं, 'फल निमसौ', किं निष्पादयति एपा नमस्कारस्मृतिः ?, उच्यते, इहलोइयं परलोइयं च फलं, इहलोइयं ताव अस्थाबहो कामावहो । 8 आरोग्गावहो होति , अथ कामारोग्याः किं निष्पादयति ?, उच्यते- अभिरतिः, परलोइओ सिद्धिगमणं वा देवलोगगमणं वा, सोमणे वा कुले आयाति, पुण बोहिलामो वा एचमादि, इहलोगमि तींडी0 ॥ 9.138 ॥ 1024 / / णमोकारो अत्यावहो कहंति , उदाहरणं, जथा Page #588 -------------------------------------------------------------------------- ________________ नमस्कार एगस्स सावगम्स पुत्तो पम्मं न लएति, सो य मावओ कालगओ, सो विवाहितो, एवं चेव विहरति, अष्णदा तेसिं दार नमस्कारन्याख्याहसमीपे परिवाओ आवासितो, सो तेण दारएण सम मित्तिर्ग करेति, अण्णदा सो परिचाओ तं दारगं मणति-जा णिरुवहर्त अणाघमतगं आणेह जा ते इस्सर करेमि, तेण मविलु, लद्ध, उबबद्धओ मणुस्सो, आणितो, मसाणं णीओ, जंचतत्थ पाउरंग, सोवि 1589 ॥ त्रिदत्यादि दारजो पिताए सिक्खावितो णमोक्कार, जाहे वो मेसि ताहे णमोक्कार करेज्जासिति, सो तस्स मतगस्स पुरतो ठवितो, मवगस्स 3] य हत्ये असी दिण्णो, परिवाओ विजं परिवत्तेति, वंतालो उद्वेतुमारद्धो, सो दारओ मीओ णमोक्कार परियट्रेति, मो वेतालो पडिओ, पुणो जवेति, पुणोवि उडिओ, सुठुतरागं परियट्रेति, तिदंडी पुम्छति- किंचि जाणसि ?, सो भणति-ण जाणामि, एवं । सुचिरं वङ्कनि , वाणमंतरेण रुद्रुण सो तिदंडी दोखंडो कनो, सुवण्या खोडी जाता, अंगोवंगाणि से जुत्तगाणि, सवरति वृद्ध, ईसरो जाओ णमोक्कारफलेण, जदि णमोक्कारोण होनो तो वेतालेण मारिजंतो, सोवणं जातं । एत्तो कामणिफसीए सादेव्वं, | कहं 1, एगा साविया, तीसे मत्थारो मिच्छादिडिओ अण्ण मज्ज आणतुं मग्गति, तीसच्चएणं ग लमति ससवत्तम, चिंतेति-&I । किह मारिज्जामित्ति , अण्णदा तेण कण्हसप्पो घडए छुभित्ता आणितो, संगोवितो, जिमिवो ममति आणेह पुष्पाणि अमगघडए । उवियाणि, सा पविट्ठा, अंधकारंनि णमोक्कार करेति, जदि किंचिति खाएज्जा तोवि मरतीए णमोक्कारो म गस्सिहिति, हत्यो । छुद्दो, सप्पो देवताए अवहितो, पुप्फमाला साहिया, ताए गहिया, दिण्णा य, सो संमंतो चिंतेति-अण्णाणि, कहियं, गतो पेच्छति घडम पुष्फर्गम, णवि एत्व कोई सप्पो, ताहे जाउहो पादपडितो सच कहेति स्वामेति य, पच्छा सा चेव घरसामिणी जाता, द एवं कामावहो ॥ RS Page #589 -------------------------------------------------------------------------- ________________ नगरं गदितडे, जय गंधण य दिवो बणसे ECHESTER नमस्कार का आरोग्गाभिरतीए एगणगरं दिनडे, खरकमिनेणं सरीरमितानिग्गतेण नदीए वुमंत मातुलिग दिदु, रायाए उवणीतं, नमस्कार प्याल्यापाट्रिसूयस्स हत्थे दिण्णं. पमाणेण य अतिरित्त, वाण य गंधण य अतिरित, तम्स मणुस्सस्स तुट्ठो, मोगा दिण्णा, राया मणति फिले आरो॥59 अ ण्ण णदाए मग्गह जाव न लद्ध, पचवणे गहाय पुरिमा गया, दिट्ठो वणसंडो, जो गिण्हति फलाणि सो मरति, आगता, रणो ग्यादि कहिये भनि- अयम्स मम आणतन्वं, अस्खपडिया वच्चौ, एवं गता आणेति, एगो पविट्ठो बाहिं उच्छुमति, अण्णे आणेति, लसा मरति, एवं कालो वमति, सावगम्स परिवाडी जाया, गओ तत्य, चिंतेति-मा विराहितसामण्णो कोई होज्जति णिमी । हिय णमोक्कारं करेंनो टुक्कति, वाणमंतरस्म चिंता, संयुद्धो, वंदति, भणति- अई तब तत्थेव साहरामि, गतो, रण्णो कहितो । सम्भाचो, तरस ऊसीमए दिण दिणे, एवं तेण जीतं अभिरनी मोगा य लद्धा, जीविता णाम किं अण्णं आरोग्गी, रामावि तुत्त्त्थो। परलोए णमोक्कारस्म केण फलं पत्तं ? - |..vsNt राया, गणिया साविया, चंडपिंगलेण चारेण सम वसति, एवं कालो बच्चति, अण्णदा तेण रणो पर हत, हारो णाणता, मीसहि संगापिज्जति, अण्णदा उजाणीयाए गमण, सचाओ गणियाओ विभूसियाओ वच्नति, तीए सच्याओ अतिस तामिति हाग आविद्धा, जीमे देवीए मो हारो तीसे दासीए णाओ, रणो कहिओ य, केण समं वसती, कहेनि, चंडपिंगमालो गहितो, मूले मिण्णो, तीए चिनियं- मम दोसण मारिओति सा से णमोक्कार देति, मणति य-णिदाणं करेहि जथा एत-13 ॥ 590 ॥ स्सब रण्वात्तो पञ्चायामि, कत, अग्गमहिसीत उदरे पच्चायातो, दारओ जातो, सा से सादिया कीलावणघाती जाता। अणा चिनति-कालो समो गम्भस्म य मरणस्स य, होज्ज कदाइचि रमावेति भणति-मा रोष चंडपिंगला चंडपिंगलत्ति, संयुद्धो, Ses Page #590 -------------------------------------------------------------------------- ________________ ग्यादि नमस्कार &राया मतो, सो राया जातो, मुनिरेण दोवि पचनियाणि । एवं सुकुलपच्चायाती तमूलागं च सिद्धिगमणं । / अहवा वितिय नमस्कार व्याख्याया उदाहरण- महुरा गगरी, नत्थ सावओ सन्चजीवस्सरण्णो, तत्थ हडि चोरो णगरं मुसति, अण्णदा गहितो, सूले भिण्णो, पडियरहफल आरा॥591॥ वितिगावि से णज्जिहिनि, पच्छण्णा माणुसा पडितरंति, सो साबओ तस्स अदूरवत्ती वयति, सो मणति- सावगा! तुमंसि अ । णुकंपो, अहं तिसाइओमि, देहि मम पाणितं जा मरामी, सावओ मणति-इमं णमोक्कारं par3ह जतो पाणितं आणमि, जदि । विस्तारेसि आणितंपि न देमि, सो नाए लोभवाए मणति, सावओ पाणितं महाय आगतो, तं वेलं पाहामिति णमोक्कारं par3हतस्स विणिग्गतो जीवो, जक्खभवणे जक्खो जाओ, सो य सावओ तेहिं मणुस्सेहिं गहितो चोरमसदायगोत्ति, रणो णिवेदियं, मणति- एयपि मूले मिंदघ, आघातणं णिज्जति, जक्सो ओधि पौंजति, जाव सावगो य अप्पणो य सरीरं पेच्छति, ताहे. पध्वयं उप्पाडेऊण गगरस्म ओपि ठितो, ता तुम्भे मम एवं मट्टारकं ण जाणह , खमावेह, मा से सच्चे चूरेहामी, ताहे खाति। 18 देवणिसीयस्स पुच्वेण व से आयनणं कतं । एवं फलं भवति णमोकारेण परलोएवि । ॥ इति नमोकारनिज्जुत्ती सम्मत्ता ॥ वाणि सुत्तं भणति 59 ॥ नदिमणुपोगदारं विहिवदुषघानियं च णातृण । कातूण पंचमंगलमारंभो होति सुत्तस्स । / 10 ॥ 1 ॥ 1025 // 18 कतपंचनमोकारो करेनि सामाइयंति सोऽभिहितो। सामाझ्यंगमेव य ज सो सेसं तओ तुच्छ ॥ 10 ॥ 2 ॥ 1206|| Page #591 -------------------------------------------------------------------------- ________________ सामायिक व्याख्या सहिता पदादि KARANIES ॥ 592 // प्रागुपदिष्टं च-एन्थ य मुनाणुगमो सुत्तालानगनिष्फण्णो निक्लेवो सुसफासियनिज्जुत्ती समकं गमिष्यतीनि, तपात्र सामायिकसूत्रमुच्चारयितव्य अक्वलितयं अमिलितं एते आलावमा जथा पेढियाए ब्यावस्सगे तहा विमासितव्या जाव सामा। इयपयं णोसामाइयपर्य वा, तं च इम-'करेमि भंते ! सामाइय मिच्चादि, ततो तंमि उच्चारिते केसिधि भगवंताण केई अत्या|धिगारा अधिगता भवंति, केई पुण अणधिगता, ततो तेसिं अधिगमत्थं अणुयोगो, एवं प 'जिणपवयणउप्पत्ती एसावि गाथा । एत्य गता मविस्सतित्ति, सो य अणुयोगो एवं-संहिता प पयं घेव, पयत्यो प्दिग्घो। चालना य पसिद्धीय, पब्विहं विद्धि लक्षणं ॥ 1 ॥ तत्थ पुर्व संहिता, संहितेति कोऽर्थः 1, पूर्वोत्तरपदयोः वर्णयोः परः सनिकर्षः संहिता, अम्खलियपयो|च्चारणमित्यर्थः, तत्थ संहिता-'करेमि भंते । सामाइयं, सवं सारज्जं जोग पञ्चक्खामि जावज्जीवाए तिविहं तिविदेणं मणसा वयसा कायसा न करेमि न कारवमि करेंतमवि अण्णं ण समणुजाणामि, तस्स मंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि' ति, एसा स्ण्दिया। इवाणिं पदच्छेदो, करमित्ति पदं मदंत इति पदं सामाइयनि पदं सच्चीन पदं सावजंति पदं जोगमिति पदं पच्चक्खामिति पद जावज्जीवाणति पदं तिविहंनि पदं निविहेणति पद मणसति पदं वयसत्ति पद कायसति पदं ण करेमित्ति पदं न कार-12 | मिति पदं करेंतमण्णं ण समणुजाणामित्ति पदं तस्सील पदं भदंत इति पदं पडिकमामिति पदं निंदामिति पद गरिहामित्ति पद अप्पाणंति पदं वोसिरामिति पदं ॥ इदाणि पयस्थी, पद्यतेऽनेनार्थ इति पदं, गम्यते परिच्छिज्जते इतियाचद, एत्य य आयरिया पदत्यमेवं वण्णयनि--यथा किर मब्बा अत्यसिद्धी सविसए जहासत्तीए पवित्तिनिश्वित्तीहिं दिडा, अतो एत्यपि मोक्खत्या ॥ 592 ॥ Page #592 -------------------------------------------------------------------------- ________________ सामायिक व्याख्याय । / 593॥ ज्जुतो एवमन्वगमं दरिसेति, जथा करेमि भंते! सामाहयमित्यादि, तत्य 'डकम् करणे' तस्य गुणादौ कृते करोमीति भवति, करोमि अभ्युपगच्छामीत्यर्थः, मंतेत्ति मदंत भयान्त भवान्त इति पूज्यस्यामन्त्रणं, हे भदंत इत्यादि, सामायिकमिति गाणदंसणचरणाणि भावसमं तस्स आयः समाय इत्येतस्य इणप्रत्ययांतस्य नैरुक्तविधानेन सामायिकमिति मवति, तत्किमुकं ?हे पूज्य 1 ज्ञानदर्शनचारित्रलाभं अभ्युपगच्छामि, अनेन मोक्षसाधनज्ञानदर्शनचारित्रलाभविषयं प्रवृत्यभ्युपगमं दर्शयति, सर्वशब्दोऽत्रापरिशेषत्राची, सावज्जमिति अवधं गर्हितं मिच्छतं अष्णाणं अविरती सह अवधेन सावधस्तं, कोऽसौ 1-योग:व्यापार इत्यर्थस्तं किमिति ? - पञ्चस्वामित्ति पच्चक्खाणं करेमि प्रतीपमाख्यानं प्रत्याख्यानं, झपरिक्षया परिज्ञानं प्रत्माख्यानपरिज्ञया परिहरणमित्यर्थः तत्किमुक्तं 1 अपरिशेषं मिध्यात्वाज्ञानाविरतिसहचरितं व्यापारं ज्ञात्वा निवर्तयामीति, अनेन तु संसारकारणमिध्यात्वाज्ञानाविरतिमहगतव्यापारविषयं निवृत्यभ्युपगमं दर्शयति, नणु सावज्जजोगो तिकालविस संखातीतभेदो यतो कई तस्स निरवसेयस्य पञ्चक्खाणं ?, अशक्यमित्यभिप्रायः, किं च तथाविधेण करमेण कसा कज्जं साहेति, न तं विणा, सदपि संख्यातीतभेदं कस्यचित्कार्यम्य किंचित्साधकतमं तदत्र निघतभेदं किं तथाविधं करणमित्याह-जावज्जीवाणु इत्यादि, अत्र जावज्जीवसि न करेमि न कारवेसि करेंपि अनं न समणुजाणामि इत्यत्र योज्यते, यावत् परिमाणमर्यादावधारणे, जीव प्राणधारणे, जीवनं जीवो यावन्मम जीवनं जीवनपरिमाणं जीवनमर्यादां, जीवनमात्रमित्यर्थः, किं ?, संख्यातीतमेदमपि जाइमेवविवक्षया त्रिवि त्रिप्रकारं करणकारणानुमतिलक्षर्ण सावद्यं योगं, करणस्याप्यनेकविधत्वेऽपि तथैव चिविधेन त्रिप्रकारेण, करणेनेस्पर्थः तेनाप्यस्य कार्यस्य प्रसाधकतमेनेत्र मणसा वयमा कायेण एते विमासितव्वा, एतेषामेकैकेनैव, अत एवं मणसा वमसा पदच्छेदः पदार्थम ॥ 593 ॥ Page #593 -------------------------------------------------------------------------- ________________ 7.5 तिपदा सामायिक व्याख्याय ॥ 594 ॥ CA8%A0 कायेणेत्यत्र मिनविभकिको निर्देशः, न करोमि आत्मना न कारवमि परैः करेंनपि अण्णं न समणुजाणामि, अपिशब्दा-181 स्कारवेवमवि समणुजाणतमवि अण्णं ण ममणुजाणामि, अन्यग्रहणात् एव अन्यपरंपग्यापीति, त्किमुक्तंचतेमानसमयादारम्य । यावन्मरणकाल एतावतं कालं यावन्माद्यं योग करणकारणानुमातिभेदान् त्रिप्रकारं त्रिविधेन करणेनानेनेवास्य प्रसाधकेन मनोवचनकायरूपेण एकैकेन न करेमि न कारयामि करेंतेपि अगर म समणुदाणामीति शानीतकालविषयः तस्स पडिकमामि निंदामि गरिहामि, परिकमामित्ति प्रतीप क्रमामि प्रनिनिर्धते बोसरामीतियावन् 'निंदा आत्मसंतापे' गर्दा प्रकाशने आत्मसाक्षिकी निंदा, परसाक्षिकी गही, तत्कोऽयेः -योज्जीनकालविषयः त्रिविधः सावद्ययोगस्तस्मात् त्रिविधन करणेन पडिनियतामि, तमेव चात्मसाक्षिकं निंदामि परमाक्षिकं गोमीनि, अपराधपदविशुद्धयर्थ जात्मानं बोसिरामित्ति, अयमभिप्रायः-गवमपि यदा आत्मानं अपराधपदेहिं अविसुद्ध समावयामि तदा अधारिहं पायच्छित्वं पडिबज्जामि, न तुण आतपडिबंधेण ने न पडियज्जामि, अतो आतपडिबंधपरिहारेण पायच्छित्तपडिवत्तीण आलावो सिद्धो चेव भवतित्ति अप्पाणं चोसिरामीत्याह, अनेन च यथा शक्तिर्दर्शिता भवतीति पदार्थः । अण्ण पुण एत्थ केयी अवयवा अण्णधा संपवयंति वष्णयति य, जथा किर करेमि मते मामाइयं तिविह- नाणदसणचरणभेदेण , सच्चे मावजं जोर्ग पच्चमामि तिविह, मिच्छत्तप्रमाणाविरतिसहगतत्वासाऽपि विविधः, मणवयकायवावारभेदेण वा तिविधी, निविधेण मणमा करणकारणाणुमतिपवत्तेण, एवं वयसा कायणवि, सामाइयं करोमि सावज्ज । जोग पच्चस्खामि । सम पूर्ववत् । / अण्णे पुण-करेमि भंते ! सामाइयं जावज्जीवाए, सर्व सावज जोग पच्चक्खामि जावज्जीवाए, कह , तिविहं तिबिहेणं, मणेणं वायाए कायेण, वट्टमाणसमयादारभ्य जावज्जीवाए न करेमि जाव नसमणुजाणामि, pulcakatassa 594 // sax Page #594 -------------------------------------------------------------------------- ________________ सामायिक पुण पडिक्कमामि जाव गरिहामि एवं मंबंधीन, शेषं पूर्ववत् । एवमाद्यन्यथाऽपि दृश्यते । एष पदार्थः, पदविग्रहो यत्र समवति हैकरण: व्याख्यायांतत्र वक्तव्यः । इदानीं सुत्तफासियनिज्जुत्ती जा एतं सुत्तं अणुफुसतित्ति मणिचा ततो पच्छा चालणा मणिहिति, एत्थ इमानिरूपणं सुत्तफासिए गाथा॥595॥ | करणे भए य अंने मामाइग मब्बर य धज्जे य । जोए पच्चक्रवाणे जावज्जीवाए तिविहेणं ॥ 10 ॥ 8 ॥ 1028 // एसा गाथा विमासितव्वा, तत्थ करण्यं सम्चिहा नामकरण ठवणा दव0 खेत्त0 काल. मावकरणं, तत्थ नामट्ठवणाओ गताओ,जाणगसरीरमवियसरीरवतिरित्नं दबकरण दुविह-सण्णाकरणं च णोसण्याकरणं च, सण्णाकरणं अणेगविहं- जीम जीम दचे |करणसंज्ञा भवति तं मण्णाकरण, जथा- कडकरणं अट्ठकरणं पेलुकरणं एवमादि, जोसण्णाकरणं दुबिह-वीससाकरणं पयोगकरणं च, विगत ससना विसमा, विगतप्रयोगकरणमित्यर्थः, नं दुविहं- अणादीयं सादीयं च, अणादीयं जथा धम्माधम्मागासादीण,3 तेसु का करणविही ', उच्यते- परप्रत्ययादुपचारतः करण, अहवा धम्माधम्मामासाण य अण्णमण्यगमणं तं अणादीयं वीससाककरणं, अहवा धमादीण य मवर्ण, एवं अणादीय वीससाकरण, सादीयं दुविहं- चक्सुफासियं अचक्खुफासियं च, चक्खुफामियं । अम्मा जन्मरुक्खा एवमादि, चक्षुपा यत्र स्पृश्यते तदचक्षुःस्पर्शिक, जया परमाणुपोग्गलाणं दुपदेशियाणं तिपदेशियाणं एक्मादीणं, एतेसिं जं संघातेणं भेदेण संघानमैदेण वा करणं उप्पज्जति तम दीसति छउमत्येणं तेण अचक्सुफासियं, चादरपरिण- ॥ 595 ॥ तस्स पुण अर्णतपदेसियस्स चक्कासियं भवति । पयोगकरणं दुविहं- जीवपयोगकरणं अजीवपयोगकरणं च, जीवषयोगकरणं । दुविहं- मूलपयोगकरण च उत्तरपयोगकरणं च, मूलं नाम मूलमादिरित्यनर्थान्तरं, मूले पंच सरीराणि ओरालियादीणि, उत्तरपयो Page #595 -------------------------------------------------------------------------- ________________ सामायिक 8] गकरण नाम जं निष्फणणातो उत्तर निष्पज्जति, न एतेमि चेव ओरालियबेउवियआहारगाणं तिण्हाण उत्तरकरणं, सेमार्ण जान्थे, व्याख्यायांत एतं अडविहं करणं । अहवा मृलकर अदुंगाणि, अंगोगाणि उर्वगाणि य उत्तरकरणं, ताणि जया-सीस 1मुरो 2 दर 3 निरू ॥ 596 ॥ पट्ठी 4 वाहाओ दोणि ऊम्या दोषिण 8 / एने अटुंगा खलु अंगोषंगाणि सेसाणि ॥ 1 ॥ 160 मा. / होति उवंगा अंगुलि कण्णा नासा य पजणणं चेव । महदंतकेममंसू अंगोवंगेधमादीणि ॥ 2 ॥ अहवा हम उत्तरकरर्ष- दंतरागो कथावगुणं । नहकेसरागो, एतं ओरालियबेडब्बियाणं, आहारए णन्धि एताणि, आहारगस्स पुण गमणादीणि, एस पुण विसेसो-ओरालियस्स । चेव उत्चरकरणं विसेण ओमहेण वा पंचण्हं इंदियाणं विणट्ठाण वा पुणो करणं निरुवहताण वा विणासणं, एवमादि । तत्थ पुण ओरालियवेउन्चियाहारगाणं तिण्डं निविहं करणं- संघातकरण परिसाडणकरणं संघातपरिसाडकरणं, उवरिल्लाण दोण्हं सरीराणं संघातणा गत्थि, उवरिल्लाणि दो अन्थि, एनाणि तिण्णिवि करणाणि कालतो मग्गिज्जीत--ओरालियसंघातकरणं एगसमय, जं पढमसमयोववष्णस्स, जथा नेल्ले ओगाहिमओ छुढो नप्पढमताए आययति, एवं जीवोऽवि उववज्जतो पढमे समये गेहति ओरालियपाओग्माणि दब्याणि, न पुण मुंचति किंचिवि, पडिसाडणा जहण्णेणं समयो उक्कोसेणदि समयो, मरणकालसमए एगंतसो मुपति मोहति, मसिरे को विचि पति किंचि मुयति, जहणेणं खुङग मवग्गहर्ष तिसमपूर्ण, विसमयणं कह', दो। विग्गईमि समया समयो संघातणाए तेहणं । मुडागमवग्गहणं सध्वजइण्णो ठितीकालो ॥ 4 ॥ उक्कोसेणं तिण्णि पलितोयमाई समयणाणि, कह, उक्कोसो समगणो जो सो संघातणासमयहीणो । किह न दुसमयविहीणो साउणसमएवणीतमि? ॥ 5 ॥ मण्यति- मवचरिमंमि चिसमये संघातणपरिसाडणं चेत्र । परमवसमते साडणमतो तो न कालोचि ॥ 6 ॥ जदि परपढमे साडो KAAR Page #596 -------------------------------------------------------------------------- ________________ सामायिक व्याख्यायो ॥ 597॥ निन्विगहतो य नमि संघातो । गणु मध्वसाडसंघातणा उ समये विरुद्धाओ ॥ 7 ॥ A0 जम्हा विगच्छमागं विगतं उप्पज्जमाणमुप्पणे । तो परमवादिसमये मोस्खादाणाणमचिरोहो ॥8॥चुतिस्म्ये णेहमवो इहदेहविमोक्खतो जथातीते । जदि परहवोवि न तहिं तो सो को होतु स्ण्सारी?॥9॥न्न्न्नु जह विग्गहकाले देहाभावेवि परमवग्महणं । तह देहामामी होज्जेहभवोचि को दोसो ? ॥ 10 ॥ A0-जंपिय विग्गहकाले देहाभावेवि तो परमवो सो । चुतिसमएवि ण देहो ण विग्महो बदि स को होतु ! | ॥ 11 ॥ अंतरं- ओरालियर्मयातकरणस्स जहण्णेण खुडागभवग्महणं तिसमयण, उक्कोसेणं नेचीस सागरोवमाणि पुवकोडि। समयाधियाणि, मव्वसाडस्स बहणेणं खुल्लाग भवग्गहणं, उक्कोसेणं तेत्तीस सागरोक्माई पुन्कोद्दिअहिताई। कहं !, संघावतरकालो जहणतो सुइयं निसमयणं । दो विग्गइंमि समया ततिओ संघातणासमयो । / 12 ॥ तदूर्ण मुहमव धरितु परमपमविग्गहेणेव । गतूण पढमसमये संघातयतो स विष्णेयो ॥ 13 ॥ उक्कोसेण तेत्तीस ममयाधिय पुख्खकोडि अधियाई । दो सागरोवमाई अविग्गहेणेह संघातं ॥ 14 ॥ कानूण पुनकोडिं धरिउ सुरजेमातुर्य तत्तो । भोसूण इह ततिए समए संघातयंतस्स ॥ 15 ॥ सध्यसाडस्स कहं- खुड्डागभवग्गहणं जहण्णमुक्कोमयं च तेतीस । तं सागरोगमाई संपुष्णा पुष्पकोडी य ॥ 16 ॥ इहाणंतरातीतमवचरिमसमये ओरालियसरीरसब्यसाडं कातूण खुडागमवम्गहणिएमु उबवण्णो, सस्स पज्जते सब्बसार्ड करेति, ततो मुल्लागमनग्गहणमेव भवति, उक्कोसेणं पुण कोई ओरालियमव्यमार्ड कानूण तेचीससामगेवमद्वितीएम बेउन्विएसु उबवण्णो, पच्छा तो पुबकोडाउएमु ओरालियमगरिसु उववष्णो, पुवकोडिअंते आरालियसब्यसाडं करेविति । इवाणिं उभपस्स अंतरं-जहणेण एक्कं समयं उक्कोमेण तेत्तीस सागरोवमाणि समयाधियाणि, कहं ?- उमयंतरं जहणं समयो निबिग्गहेण संघाते । पस्मं सति । ॥ 597 ॥ Page #597 -------------------------------------------------------------------------- ________________ सामायिक व्याख्यायां ॥ 598 ॥ / समयाई तेतीस उदधिनामाई ॥ 17 ॥ अणुभवितुं देवादिसु तेत्तीसमिहागतस्स ततियंमि । समए संघातयतो बाई समयकुसलेहि ॥ 18 ॥ न्ति । बेरन्वियसंघातो जहणेण समओ उक्कोसेण दोष्णि समया, विउव्वमाणस्स अणगारस्स पढने समय मरण जातं देवेसु उववण्णो, तत्थवि हमे समए संघातेति एस वितितोति, परिसाडणा जहेब ओरालिए, संघातपरिसाडणा जहणणं दस वाससैस्साई तिममयऊणाई, एवं ताव देवनारगेसु तिरियमणुए पत्थडं पडुच्च एवं समयं उक्कोसेण तेत्तीस सागरोवमाई समौणाई, कई ?, उभयं जहण समओ मो पुण दुसमय विउब्वियमयस्य । परमयराई संघातसमयहीणाई तेत्तीसं ॥ 19 ॥ अंतरं सव्वबंधंतरं जहण्येणं एक्कं समयं उक्कोसेणं अर्णनं कालं अनंताओ जाव आवलियाए असंखेज्जतिमागे, कई ? संघातंतरसमओ तिमि यो दिवि संघातयतो ततिए व मयस्स ततिर्यामि ॥ 20 ॥ अविग्महेण संघातयतो बितिओ संघात परिसासमओ चेच अंतर, उक्कोमं पुण वणस्सकालो । एवं देवबंधतरंपि, साहस्स पुण जहणणे अंतोनु उनकोसेणं एवं चैव, कई ?- उभयस्स चिरविउच्चियमयस्य देवे सत्रिग्गहवतस्स । साडस्तमुत्तं तिण्हवि तरुकालक्कोसति ॥ 21 ॥ आहारगतस्स संघातो समओ, परिसाउणा जथा ओरालिए, संघातपरिसाडणा जहोणं अंतोमुत्तं उक्कोसेणवि अंतोतं, अंतरं सव्वबंधंतरं जहणणं अनोनं, उनकोसेणं अणतं कालं अणताओ उस्सप्पिणीओसप्पिणीओ कालओ, खेत्तओ अव पोग्गल परिषद्धं देखणं, एवं देमबंधन्तरेपि साडबंधन्तरंपीनि । तेयमकम्मगाणं परिसाडणाय संघातपरिसाडणाए तेयगसरीरं, जे कम्मत्ताए । पोग्गले गेव्हति तैयगसरीरेण उण्हवेति ततो संघातं गच्छति, अयस्पिण्डवत्, एयं तेयमसरीरगं, अहवा जा सरीरुम्हा तेयगलद्धी वा, कम्मगसरीरं णाम अडविहं कम्मं, कालो अणातीओ वा अपज्जवसितो अमवियाण, अणातीओ वा सपज्जवसितो भवियाणं, करण निरूपर्ण ॥ 598 ॥ 196 Page #598 -------------------------------------------------------------------------- ________________ सामायिक ॥ 599 ॥ परिसाडणा तहेव समयो भवति, दोण्हवि अंतरे नत्यि, एतेसिं दोण्हवि अंगोवंगा जत्थि, अहवा तदंतर्गता एव तेजसकार्मका जीवप्पयोगकरणं, जतो जीत्रण पयोगमा आत्मसात् नीयने, आए वेइति । अहवा इमं जीवप्पयोगेणं nibattiya caunbiI करणं-12 निरूपण संघातणाकरणं परिसाडणाकरण संघातपरिसाडणाकरणं णेव संघातो व परिसाडो गोसंघातपरिसाडणाकरण, जया पडो संखो|4. सगडं घृणत्ति यथासंयं. पडो संघानितो, संखो परिसाडेत्तूण घट्टितो, सगडं संघातपरिसाडणेण निव्वतिय, घृणा उभयनिसेहेण उद्धीकता, एवं विनिरिच्छीकता , गवमादि विमासा । अजीवपयोगकरणं अजीवे पयोगेण किरति जथा वणकरणाति जं वर्ण कुसुभचित्तकारकादीण, एवं गंधरसफासाचि विभासितव्वा । एतं दव्यकरणं । खत्तकरणं मतं आगाम तम्स किर करणं गत्थि, तहवि वंजणपरियावण्णं, जम्हा ण विणा खत्तेण करणं कीरति, अहवा खेत्तस्सेव करणं खेत्तकरणं, वंजणपरियात्रा नाम जं सैनंति अमिलप्पति, तंजहा-उच्छुखेतकरणमादी य, सालिखेत्तकरण निलखेतकरणं एवमादि, अहवा जमिखन करणं करेति वंणिज्जति वा । कालकरणं कालोऽपि अकित्तिमो, तथावि तस्स बंजणपरिया|वष्णं जं जावतिएण कालेण कीरति जमि वा वणिज्जति एवं ओहेण, णामओ पुण इमे एकारस करणा, तत्थ य गाथाओ-कालो जो जावतितो जे कीरति जमि जमि कामि । आहेण णामओ पुण इमे उ एकारसकरणा ॥ 1 ॥ पवं च बालवं चेव, कालवं थी-18 | विलोयणं गरादि वणियं चेव, विट्ठी हवति सत्तमा ॥ 2 ॥ सौणि चउप्पयनाग, किच्छुग्धं करणं त्था। चचारि धुवा एते, सेसा । 11599 ॥ | करणा चरा सत्त ॥ 2 ॥ किगहचौदसिरचि सौर्णि पडिवज्जती सया करणं । एतो आहकर्म खलु चउप्पयं नाग किञ्छुग्धं ॥ 3 ॥ सुचराष्टदिवकरपूर्णदिवा, कतरासदिवादरभूतदिवा । यदि चन्द्रगतिश्च तिथिव समा, इति विष्टिगुणं प्रवदन्ति बुधाः पापक्सविहओ आ Page #599 -------------------------------------------------------------------------- ________________ सामायिक व्याख्यायां 1140011 दुगुणिया दुरूवरहिता य सुकपक्खमि । मनहिते देवमियं तं चिय रूवाहितं त्तिं ॥ 5 ॥ किन्हे दुरूवहीणा न कातव्वा, जे गता पश्चतियो वट्टमाणतिहिणा सह मन चलाण करणाण दत्तन्त्रता स समहि भागे हिते जं सेसं तं करणं, णो जं लं तं कालकरणं । 1 भावकरणं दुविहं जीवभावकरणं च अजीवभावकरणं च अजीवभावकरणं वण्णादी णेतव्यं, जीवभावकरणं दुविहंसुतकरणं च नोसुतकरणे च सुनकर दुविहं-लोहये च लउत्तरियं च एकेक्कं दुविद्धं अब च बद्धं णाम जत्थ सत्थेमु उवणिबंधो अन्थि । अबद्धं जं एयं नेत्र विपरीतांमेति, नत्थि उव्न्निब्ण्धो। तत्थ वद्धसुतस्स करणं दुबिई- सद्दकरणं निसीह करर्ण च सद्दकरणं नाम जं मदेहिं पत्थं कीरति, न पुण गोवितं, संकेतितं, जधा उप्पाएति वा भूवेति वा विगतेति वा परिणतेति वा उदाता अनुदात्ताः प्लुताश्र, निमीह जं पच्छष्णं गोवितं संकेतितं तत्य सुत्ते अत्थे तदुभए य, जथा निमीहणामं असणं भवति, अवा जथा अग्गेणीते विरिते अन्थिणत्थिष्पवायपुब्बे य पाढेआ जत्थ एगो दीवायणो सुजति तत्थ दीवायणसयं भुंजति जत्थ सर्य दीवायणा मुंजंति तत्थ एगो दीवायणो मुंजति, एवं हमैति जाव तत्थ एगो दीवायणो हम्मति । से बद्धकरणं, लोतियाचद्धकरणं बत्तीसं अङ्किताओ बत्तीस पचाइयाओ सोलस करणाणि, लोगप्पकाए वा एत्थ छट्टाणाणि, तंजहा-विसाई समपदं मंडलं आलीढं पच्चालीढं, दाहिणं पादं अग्गतोहुचं कातुं वामपादं पच्छओ हुत्ता ओसारेति, अंतरं दोण्हावे पादाणं पंच पदा एवं आलीढं, एतं चेत्र विपरीत पचालीढं, वहसाहं पण्डीओ अभिन्तराहुन्तीओ समसेडोओ करेति, अभिगमतला बाहिरहुचा, मंडल दोवि पादे दाहिणवामहुचे ओसारेचा ऊरुणावि आउष्टावेति जथा मंडलं भवति, अंतरं चत्तारि पादा, समपद दोषि पादे समं निरंतरं ठवेति एतामि पंच करण निरूपणं ॥600 ॥ | Page #600 -------------------------------------------------------------------------- ________________ सामाविक ठागाणि, लोगप्पवादे सयणकरणं हह त्थान्न्ण्। अरिहप्पवयणे पंच आदेससताणि, तत्थ एग मरुदेवा, गवि अंगे मवि उबंगे पाठोकताकृताव्याख्खाया अत्यि एवं-मरुदेवा अणादिवणस्सैकाइया अर्णतरं उबाहिसा सिद्धति, तहा सयंभ्रमणमच्छाण पउमपत्ताण य सम्बसंठागादिनिरूपण ॥ 6. 1 ल यसंठाणं वलयसंठाणे मोत्तुं, करडारडा यणालाए, एसे अथा भजामि-करहकरहाण निमणपूली बसही, देवयानुकंपणं, रुडेसु पचरसदिवसवरिमणं, कुणालाणगरिविणासो, ततो ततियवारिसे साएए नगरे दोहवि कालकरणं, अहे सत्तमपुडविकालनरगगमण, कृणालानगरिविणासकालाओ तेरसमे वरिसे महावीरस्स केवलनाणुप्पनी, एतं अबद्ध, एतं सुतकरणं । जोसुतकरण दुबिह-गुणकरणं च जुजणाकरणं च, गुणकरणं दुविह-तवकरणं च संजमकरणं च, दोषि विभासितव्वा जहा ओह्निझुत्तीए। जुंजणाकरणं तिविह-मणझुंजणाकरणं वय जणाकरणं कायजुंजणाकरण, मणो सञ्चादी 4, एवं वयीवि 4, कायो सचविषो ओरालियादि ॥ ___एत्थ कतरेणं करणेण अहिगारो !, मावकरणेण, तत्यति सुतकरणेणं, तत्थरि सहकरणे, नोसुतेवि गुणकरणं, जुजणाएपि । जहासंमद विमासेज्जा |न्ण् इमाए पाहुडियाए अणुगंतव्वं । जथा-कताकतं 1 केण कसं 2 केसु वष्येसु कीरती3 वादि॥ 4 काहे व कारओ 4 णयतो 5 करणं कतिविहं 6 कह 7 ॥ 1039 ॥ ति, प्रा इति सतपदा, तत्व सामाइ कतं कज्जतिई, एत्य नएहिं मग्गवा, जथा नमोकारे उप्पण्णाणुप्पणो, जदि उप्पणो कतस्स करणं नत्वि, अनुष्यण्णेऽवि ससदिसाणादाण जह ॥ 601 ॥ PnamokkAre, दारं । केण कतं सामाइयं ?, अर्थ समाश्रित्य जिनवरैः, सुप्त गुणहरेहिं । केसु दवेसु कीरति सामाश्य, तत्वणेगमस्स उहाणणं बलेणं पीरिएणं पुरिमक्कारपरक्कमणं मनुष्णेसु य दवेमु, जथा-मण्णुणं भोवणं मीञ्चा, माण्ण सपनासणं । मणु Page #601 -------------------------------------------------------------------------- ________________ सामायिक व्याख्यायां ॥ 302॥ सि अगारंभि, मणुष्णं झायते मुणी ॥1॥ एवं गमो इच्छति, संगहादीया सेसा सव्वदच्छेमु, नो सन्वपज्जवेसु, जेण दव्वाण केइ पज्जवा सुभा काम असुभा, मामाड्यं च सुमपज्जवेसु कीरति णो असुमपज्जवेसु, दव्वाणि पुण परिणामवसेर्ण सुमा असुभावि भर्वति, सव्वदच्त्राणिचि असुभपरिणामिहोतूण सुभपरिणामानि मईति दुगंधावि पुग्नला सुगंधत्ता परिणमंतीत्यादिवचनात् । वारं काहे व कारओ भवति ?, एत्थ णयमग्गणा णइगमस्स उद्दिट्ठे सामाइए पढौ वा मा वा पढतु करेतु मा वा करेतु कारओ चैव, संगहववहाराणं वंदणगं दातूणं निविडो गुरुपादमूले पढतु वा मा वा पढतु करेतु वा मा वा करेउ, कारतु चैव, उज्जुसुतस्स अपुष्वे सामाइयपज्जवे समय समय अक्रममाणस्स उवउत्तस्स वा सामाइयं मवति, अण्णे मणति तदा णो सामाइयं भवति, सम्मत्ते सामाइयं, निण्यं मद्दणयाणं अपुच्चे सामाइयं, पज्जवे समए समए अकममाणस्स नियमा समद्दिस्सि उवउत्तस्स नो सामाइयं, संमत्ते कारज सामाहयस्स । एते चैव नया, अहवा इमं अदुविहं नेयाइयं लक्खणं तंजथाआलोयणाय विगए खेत दिसाभिग्ग य काले । रिक्म्वगुणसंपदावि य अभिवाहारे य अट्टमए ॥ 10 ॥ 43 ॥ न्यायेन चरतीति नैयायिका, एवंगुणसंपन्नाय एभिः प्रकारैः, एवं आलोइयपडिक्कंतस्स जो सामाइयं देखि सो नायकारी नायवादी भवति सा आलोयणा दुविहा- गिहत्थालोयणा संजतालोयणा य, गिहत्थे का आलोयणा 1, परिखिज्जति अरिहो सामाइयस्स अणरिहोत्ति, तत्थ गाथा- अट्ठारस पुरिसेसुं बीस इन्धीसु दस नपुंसेसु । पल्वावणाई अपरिहा0, कातुं अरिहातु वा ?, विवरीतं, संजतस्स का ?, उवसंपदा, मामाइयस्स अत्थनिमित्तं उवसंपज्जति सो आलोयाविज्जति, अहत्रा अणागतकालभन्थं एति, कृताकृतादिनिरूपणं ॥ 602 ॥ Page #602 -------------------------------------------------------------------------- ________________ + सामायिक जथा होर्हिति ते मणूसा जेमि मामाइयस्म सुत्ननिमिनं उवसंपदा होहिति, से य अद्धपढितेवि संजता चेव, जुगमासज्ज तेमिकताकृताव्याख्याय सोधीकए भविम्सगि, जो जत्तियं जाणति सो तावतिएणं पडिक्कमति जाव न समाणेति, जथा पुर्व सामाइयं चोदमहिं पुन्चे- दिनिरूपणं ॥ 603 ॥ | हि विमासिज्जनि, संपनि थावणं, तथावि उवसंपज्जिज्जति, एवं एस्सेऽवि काले मोहिति, सा य सामाइयस्स तिणी निमितं उपसंपजिजज्जति- मुत्सस्स अत्थरम उभयस्स इति, सो चउविहं सोधिं करेति- दवातियारस्स खत्तकाल. भारतियारम्पति, पायच्छित्तं दिज्जति, दवं चेनगमनेनणं चा, खत्ततो जणवतं वा अडाणं वा, कालो सुमिक्ख दुमिक्खं वा, मावतो हदेण वा गिलाणेण चा: एवं आलोइए विणीतम्म दिज्जती, गो अविणीतस्स, सो जथा-अणुरत्तो भत्तिगतो अमुई अणुयत्तओ विसेस्ण्न्नू। उज्मुत्तमपरितंतो इच्छिनमत्थं लभति साधू ॥ 1 / / एतबिवरीनम्स न दातव्यं, दारं ॥ केरिसके खेने तप्पढमताए सामाइयं कातन्वं, तं दुविहं पणन-पगत्थं अपसत्थं च, तस्थ अपसत्य-मग्गघरं तणरासी0 एवमादि अमजुण्णा । पसत्यं चेतितधर चेतियरुखं वा, गाथा-उच्छुवणे सालिवणे पउमसरे पुष्फकलितवणसंडे । गंभीरसाणुणादे पदाहिणावत्तौदगादी P1 ॥ दारं । / दिमाभिग्गहो-तिणि दिसाउ अभिगिज्झ उद्दिसितच-पुर्व वा उत्सरं वा चरिन्तियं वा, चरेंतिया जाए दिसाए। | तित्यगरो मण. ओहि चोद्दस दस णव जाव एगपुच्ची, जो वा जुगप्पहाणो आयरिओ जाए दिसाए । दारं ॥ कालो पडिकवेल्लयदिवसे वज्जेज्जा, अदुमि च नवमि च छढेइ च चउत्थि नारसिपि दोहंपि पक्खाणं, पसत्थेस मुहत्तादिसु, तब्विरीते ण K603॥ वकृति, रिक्वेसु केसु -मिगसिर अदा पूसो तिणि य पुवाई मूलमस्मेसा । हत्यो चिताय तथा दस विद्धिक्राई। नाणस्स ॥ 1 / / जम्स वा जत्थ अणुकूलं, विवरीतमप्पसत्थं, अहवा-संशागतं रविगतं विडेरं सग्गई विलंषि च । राहु Page #603 -------------------------------------------------------------------------- ________________ सामायिक * व्याख्यायां ॥604 ॥ J हतं गहभिण्णं च वज्जने सत्त नवसे ॥ 1 ॥ दारं ॥ गुणसंपदा णाम पुवं विजयो, जदि विणीतो इमे य से गुणा भवंति वो उद्दिसति, तंजथा- पियधम्मो दधम्मो संविग्गो वज्जभीक असदो य । तो दंतो दविमादि चिरब्बन जितिंदिओ उज्जू ॥ 1 ॥ असदस्स तुलसमम्स य साधुहरतस्य (प्रयास) / एसो गुणसंपण्णी तव्विवरीओ असं। पष्णो ॥ 4 ॥ दारं ॥ अभिव्वाहरो नाम पमन्थेसु सउणेसु अभिनिष्वाहारन्तेसु, अहवा उद्दिसंतो अभिलवति कालिनसुते-सुत्तेनं अस्थेनं तद्दुमरणं उद्दिनामि, दिट्टिवादे दव्येहिं गुणेहिं पज्जवेहिं । दारं ॥ इदाणिं करणं कतिविहंनि दारं, आयरियस्स चउन्विहं तंजथा- उद्देसणाकरणं समुदेसणाकरणं वायणाकरण अजुष्णाकरणं, सीसेवि चउव्बिई, तंजथा उद्दिमिज्जमाणकरणं समुद्दिस्माणिज्जकरणं वाइज्जमाणकरणं अणुष्णविज्जमाणकरण । दारं ॥ कहंनि सामाइयस्स करणं कई संभवति, सामाइयम्स आवरणे णाणावरणं दंसणावरणं च तेर्सि दुविहाणि फट्टगाणि देसघाती य सव्वघातीणि य, सव्वधातिफडएहिं उदिष्णेहिं सव्वेहिं उग्धातिएहिं देसघाइफडएहिं अर्थतेहिं उपाइएहिं अणतगुणपरिवदीए समए समए विसुज्झमाणो 2 पढमाक्खरलामं ककारलामं भवति, ततो पच्छा अनंतगुणविसोहीए विसुज्झमाणो रेकारं लमति, एवं सेसक्खरेऽवि । एवं करणं सम्मतं ॥ 'करेमि मंते ! सामाइक' मिति सीम्रो सामाइयं करेतुकामो गुरुं आमंतति, मंवेति 'मदि कल्पाने सौरूपे च' जो कल्याणवंत इत्यामंत्रनं करोति, पाइतसेलीए वा भयस्यांतो गत इति भर्गातो भवतिति, 'मी मधे' तस्स छविहो निक्लेवो नामादि, 808 आचार्यादि करणं लाम्हेतु। मदन्तव्याख्या |604 ॥ Page #604 -------------------------------------------------------------------------- ________________ सामायिक व्याख्याय ॥ 605 ॥ RESEAR दव्यमयं मयमोहणीय कम्म bar3e न नाच उद्दिज्जति, अष्ण मणति- जो जस्म दल्बस्स वीमेति सचिनादिस्स, खेत्तमयं जंमि खेते, * जो वा जस्स खम्स चीभनि, जैमि वा खने मयं वणिज्जते, एवं कालेवि माणितब, जच्चिर वा कालं बीमेति, मात्रमयं- मय-12 भदन्तमोहणिज्जेणं कम्मेण उद्दिषाण सनविह, जहा- इहलोमादी, इहलोगभय जे पुरिसो पुरिसस्स बीहेति 1 परलोगमय- सीहबग्घदे * व्याख्या वादीगंजं बीभति 2 आदाणमयं जो आदयस्स चोरादीणं ची मेति 3 एवं चेत्र अगुत्तिमयं, नगरपाकारो आदाणमएण कीरात 4 अकस्मादमयं जथा विज्जुमाइओ तथा मरणमिनि महन्मयं 'नराणां.' वृत्त, दोनि एकं 5 वेदणमयं सीतादीण जीभेति असिलोगभयं-जदि एवं 13 काहामि ता मे अयसो होहितित्ति बीभेति 7एतस्स सत्तविहस्स अंतं गतो म्द्तो। जहवा मवान्तो, सो य भवो चउन्विहो-नामादि, | दन्दमवो एगभत्रियादी, भावमयो- चउन्चिहो संसागे, जो चौगैस्स भवस्स अंतं गतो सो मत्रंतो, मवानामते वर्चते, कथमसावते वर्तते ?, अन इब अंतो । सो अंनो छन्विहो, नामवणाओ गताओ, दब्बस्स अंतो षडस्स पडस्म एवमादि, खितंतो जथातिरियलोगंतो उड्डु, सेन वा विण8 चिराणगं तथावि सो अंतो, कालंतो वामतो जाब मुहत्तस्म अन्तो एवमादि, भारतो जो जस्स उदतियादिम्स भावस्स सबंतिम कंडए वति । अहवा मंतो सक्कएण भ्रान्तो, सो छबिहो, दश्चमतो जो जानो दवाओ म्रातः, न याणइ किं तं अण्णंति ?, अहवा जो जातो दवाओ भ्रष्टःखेत्ताओ गामाओ नगराओ एवमादि दिसामोहेण वा, कालाओ हेमंताओ साहरिओ वा अण्णमि काले, मूढो वा कालं न याणाति, मावभ्रान्तो दुविहो- ठाणमंवो गुणभंतो य, ठाणमतो I इसरतलवरादिट्ठाणाओ, गुण मनो दचिहो- अप्पमस्थो गुणमंतो जाणादिभेतो, पसत्यो अण्णाणादिभतो ॥ सत्तमयविष्पमुक्केण PI 46.5 ॥ | अधिगारो, भयंतेणवि भवतेणचि, अन्यमन्थगुणमंतेणं भदंनेण य । एरिसर्य को मात करोम मैने सामाइया, गोतमसामी भट्टारगं SIC Page #605 -------------------------------------------------------------------------- ________________ सामायिक व्याख्यायां ॥606 ॥ भणति, सेगा अप्पणो आगरिए, आह शिष्यः यदा परोक्षो गुरुस्तदा कमामंत्रयतांति, उच्यते-दुविहः सेवा बच्चा य परोक्खा म, पच्चखा रायादीर्ण, परोक्खा अण्णत्थ गतस्यवि तस्स आणं अणुवालेति, अहवा जथा विज्जा परिजविज्जर, एवं लोगुत्तरेत्रि पच्चक्खे परोक्षवि तंमि भावं निवेशयति यथा विद्यां साधयन् पूर्वाचार्यान् मनसीकरोति, एवं अम्हं, अण्णसिं पुण अष्णहाविय, ठे आहुः- अप्पाणं चेत्र भणति करेमि भंते सामाइयंति, जस्सवि जातिस्सरणं सोवि पुव्वायरियं आमंतेति । भदंनो गतो । दार्णि सामाइयं, तस्य प्रकृतिप्रत्ययविभागं दर्शयति तत्थ पगती सामं समं च समं, पञ्चओ इकमिति, तत्थ प्रकृतिप्रत्ययद्वितयं सामातियस्स एगई, नामप्रकृतिप्रत्ययाभ्यां एकोऽर्थः साध्यते, अहवा सामं समं च समं एते शब्दा इकमित्यनेन सह यता सामाध्यम एगड अति सामाइकार्यं प्रतिपादयतीत्यर्थः, तत्थ मूलवत्यू चत्तारि विमासितव्या । साम चउब्विहं णामट्ठबजाओ गताओ, दव्वसामं जाणि मधुरपरिणामीनि दव्वाणि, भावसामं आओवम्मेण सव्वसत्ताणं दुक्खस्स अकरणं, अकरणं । नाम परिहरणं, सामेण ताव गिण्हाहि मधुरेणेत्यर्थः, अतः सब्बस तेसु महुरमावसणं भावसामं । संमपि चउन्विहं दो गवाणि, दव्वसंमं तुला कोकामचक्रं वा, मात्रसमं जो मावो इतो ततो न पलोइति, रागाइहिवि आयमाबाओ ण चालिज्जर, एवं रागदोसमाध्यस्थ्यं भावसामाइयं तं । इकं चउब्विहूं, दो गताणि, दव्बैकं जथा दोरे हारस्स पोयणं मणियाण वा, मावैकं मावसामादीण जो आयो तस्स पवेसणं, तत्परिणमनमित्यर्थः । इदाणिं सामाइयस्स एकार्थाभिधायकाः शब्दा उयंते, जथा- चंदो ससी सोमो ur3अपती एवमादी, अभिहाणकतो अत्यवि|सेसोचि भवति, तंजथा-समता समत्त पसत्य संति सिव हित सुहं अनि चा अदुगुंछितमगरहित अणवज्जं चेष एकट्ठा सामादिनिकारकाधन्यान्यत्वे ॥606 ॥ Page #606 -------------------------------------------------------------------------- ________________ सामायिक व्याख्यामा ॥ 607 ॥ | ॥10 / / 56 / / 1043 / / एत्थ अक्खेवामिष्यायेण पुच्छति को कारओ ?, उच्यते, करेंतो, कार्य कुर्वचित्पर्थः, किं कज्जं 1, मष्णति, बं तु कीरति तेणं, यत् कर्त्रा निवर्त्यते तुशब्दात्किं करणं येन कर्ता कार्य निर्वर्तयति, यद्येवं ततः किं कारयो य करणं च होति 1, संजया- अण्णमण्णण ते, चशब्दात्कर्म च अयमभिप्रायः जदि कारओ य कंमं च करणं च अणणं तो करणं ण भवति, जेण अणण्णं ते एते विभागा कहं मविस्मति 1, अतः सामाइयं जीवस्स किं एगले वट्टति ?, अष्णते बट्ट 1, जह एगत्ते तो करणं नंत्थि, न हु लोणं लोणिज्जनि न हु तुप्पिज्जइ घतं व तेलं वा । जदि अण्णं ते तेण आया सामाइयं न मवति, जथा घडकारओ घडो न भवति । अत्रोच्यंन 3 आया हु कारओ0 / / 10-59 / / 1047 / / एन्य सामाइयकरणप्रस्तावे आत्मैव कारकः, सामाइयं कंमं करणं च आत्मैव, गणु कई एगो आया कारओ करणं कर्म च भविस्मति ?, उच्यते, परिणामे सति आत्मा सामाइकमेव, तुशब्दात्करणमेव, अयमभिप्रायः एको ऽप्यात्मा कर्तृपरिणामे मामाइकपरिणामे करणपरिणामे च सति कर्तृकर्मकरणव्यपदेसावह इति, नणु किं एकस्यापि परिणामे सति एते व्यपदेशा दृष्टाः 1, उन्यते, एगते दृष्टाः, जह मुट्ठि करेति यथा देवदत्तः हस्तेन मुष्टिं करोति न च देवदशहस्तमुष्टयो मिश्राः, किं तु परिणामस्तथा, एवं भिगुडिं करेति रोसं करोति अप्पाणं पचं करेति, जथा- अप्पाणमेव दमए, अप्पा हु खलु दुद्दमो । अप्पा दंतो मुही होइ, अस्सि लोए परत्थ य ॥1॥ एवं ता अष्णतेषि करणं दिहूं। पर आह-सो किं कारक कारणकंमाणं अणण्णत्तमिच्छामो 1, उच्यते, कत्थवि अण्णत्तंपि, जथा अत्यंतरे घडकरणं, घडादिकरणं अत्यंतरेपि दिई यथा कुलालचकचीवरादिना घटं करोनि, एतेषां भिण्णता । णणु जदि एवं तो सामाइककरणे किमिति पिचता नेप्यते 1, उच्यते-दन्व कारकाद्यन्यान्यत्वे 1607 ॥ Page #607 -------------------------------------------------------------------------- ________________ सामायिक बारूपाय व्याख्या । f/608 यंतरामावे गुणस्म किं केण संबद्ध ?, अयमभिप्रायः-गद्धि करणं गुणो, अपि च यदि द्रव्याद्रिष्णो गुणो नेप्यते ततः कस्य केन सर्षपदसंबंधः स्यादिनि, मामाइपंति गर्ने । दाणिं मर्च, सत्तविहंतं.-नामसज्वगं ठवणम0 दबस देसस0 निरवसेस0सवधत्तास मावसम्वगमिति. नामस्थापने पूर्ववद , दब्बसचे नतारि विकप्पा, जथा-सकलं दवं देससव्वं 1 अमकलं दष्वं दवसच तु 2, सकलदल्वदेसो दवदेससवं 3 असकलदब्वदेसो दन्चदेसमव्वं 4 / / अत्र दृष्टान्न:-प्रकारकास्यविवक्षायां समस्तप्रकारं सकलं पृथिव्यादिद्रव्यं द्रव्यसर्व द्रव्याकात्यविवक्षायां तु असमम्नप्रकारमपि पृथिवीन्वाद्यन्यनरप्रकारापनप्रकारापेक्षया असकलमपि पृथिव्यधन्यतस्त् द्रव्यं द्रव्यापेक्षया द्रव्यसर्व, एवं सकलदन्यदेमा असकलदव्वदेसो य चिमासितव्यो । अण्णे पुण भणंति दबिने चतुरो मंगाऽसयमसचे य दत्र्वदेसे य' चि. एत्थ इमा भावणा- इह जे विवक्सितं दध्वं अंगुल्यादि तं परिपुण्णमणूर्ण सएहि अवयवेहि सर्वमुच्यने, सकलमित्यर्थः, एवं तस्स चेव दम्बस्स कोइ देसो स्वावयवपूर्णतया यदा सकलो विवक्ष्यने तदा देसोचि सर्व एव, उभयस्मिन् द्रव्ये तदेसे च सर्वत्वं, तयोरेव ययास्वमपरिपूर्णतायामभिसंबन्धः, ततो चतुर्भगीदव्वं सर्च, दव्यमसच, देसो सम्बो, देसी असव्वो, एत्य यथाक्रममदाहरणं-संपुष्णं अंगुलीने सर्व तदेव देशोन हल्लमसम्वं, तथा देसो सम्बत संपुष्णं देससर्च, असंपुष्णं अदेससम्छ । आदेससम्बर्ग जथा सम्बो मामो आगतो, सध्यो को निमितो, सव्वमवसिडिया सिजिलाहिति, आदेसो नाम उवयारो ववहारो, (4 ॥ 608 ॥ सोमपातरेसु पहाणेसु वा आदिस्मनि देवि । निरवसेससवर्ग विह-मश्वापरिसेससव्वगं च तदेसापरिसेससव्वगंच,सव्वापरिसे। ससवर्ग जथा सचदेवाऽणिमिसणयणा,तद्देसापरिसेसवगं सम्बे असुरकुमारा काला विरोडा,तेषामेव देवानां deso vimaagstdesh| RESSES Page #608 -------------------------------------------------------------------------- ________________ सामायिक व्याख्यायां ॥ 609 ॥ सव्वषतासव्यगं नो सव्वधनासति पडोयागे आहितत्ति वदेज्जा, ता सम्वधत्ता दुपहोयारो आहितति वदेज्जा, तंजथा जीना व अजीवा य, जम्हा जं किंचि घरति तं सव्वं जीवा अजीवा य सव्वं घरेतीति सव्वधत्ता । दव्वसव्वगस्स सब्बघता सव्वगस्स य को बिसेसो 1, सव्वधत्तेहिं सच्चे संगहितं दव्वसव्वगेण घडपडादीया सम्बद्ध्वा चेव, भावसव्वगसब्वी उदभावो सुमो असुमो य उदयलक्खणो, उनममिओ मच्यो सुभी, उवसमलक्खणो उनसमिओ, सच्चो सुमो उवसमलक्खणो, खाइओ सब्बो सुभो अणुष्यतिलक्खणो, खाइओवसमिओ सच्वो सुभो असुभो य देसविसुद्धिलक्खणो, पारिणामिओ सध्वो सुमो असुमो व परिणामलक्खणो ॥ एत्थ निरवसेससव्वगेण अहिगारो, अण्णेहिवि जहसंभवं विभासितव्यो । इदार्णि अवज्जंति, तत्थ भाषा कम्ममवज्जं जंगरहितं च लोहादिणो व चत्तारि ॥ इति एत्थं कम्मबंधो सव्वं वा पगतिट्ठितिअणुभागपदेसकमं तं अबज्जं, उक्तं च- "पावे बजे वगरे पंके पणये खुहे दुद्द्म्साते। संगे धुण्णेय रए कैसे कसे य एगठ्ठा ॥ 1 ॥ " अहवा जे गरहितं वत्यु, गरहितंति वा अकथ्यंति वा अविविनंति वा परिहरणीयंति वा एगड्डा, अहवा कोहादिणो चचारि कस्नया, एतेहि सह यो योगः वच्द्रमाणलक्खण: 'पच्चत्रम्याणं हवति तस्स चि अयमभिप्राया- यो हि कम्मसहगतो योगो तस्सवि निरवसेसस्स पच्चक्खाणं भवति अयोगि पहुच्च यतो योऽविय कसायसहगतो तस्सवि पञ्चक्खाणं भवति, अहक्खायचरितं par3अन्च यो पुण गरहितसहगतो योगो तस्स निरवसेसम्म पच्चक्खाणं भवति, सामाइयसंजताओ जाव ऐक्खायचरिया इति ॥ इदार्णि जोगेत्ति युज्यत इति योगः, दव्बजोगो सिहं चउन्हं वा जउगाणं जोगो । अह्वा मणवहकायपायोग्गाणि दव्वाणि मात्रयोगो - "योगो विरिगं भामो उच्छाह परक्रमो नहा भेत्त्त्था। सत्ती सामत्यंति य योगस्स हवंति पज्जाया ॥ 1 ॥ " अवद्ययोगपद व्याख्या ॥ 60 ॥ Page #609 -------------------------------------------------------------------------- ________________ सामायिक व्याख्यायां ॥ 610 ॥ सो व समचादिअणुगतो पसन्धी, मिच्छत्त अण्णाणाविरति अपसत्यां । दाणिं चाणं तं न्विहं दो गताणि, दव्वपच्चक्खाणं रयहरणेणं0 अणुवउतो वा, जो वा सचितादिदन्वं पच्चक्खाति निण्डगादीणं वा, एवमादि दव्यपच्चक्खाणं । खचपच्चक्खाणं खते पच्चक्खाणं निव्विसयादिगमणं एवमादि । अदिच्छपच्चक्खाणं अतिरथः भणाण पडिसेहो न देमिति । भावपच्चक्खाणं दुबिई- सुतपच्चक्खाणं च गोमुत्तपच्चक्खाणं च सुतपचक्खाणं दुविहं पुत्र्वसुतपच्चकवाणं गोपुव्वसुतपच्चक्खाणं च पुण्यसुतपञ्चक्खाणं पुवं, गोपुव्वसुतपच्चक्खाणं अणेगविहं आतुरपच्चक्वाणादीगं, नोसुतपञ्चवाणं दुविहं मूलगुणपञ्चक्खाणं उत्तरगुणपच्चक्खाणं, मूलगुणा साधूण सावगाण य माणितव्वा, उत्तरगुणा विभासितव्या । दव्वभावपच्चक्खाण उदाहरणं रायता, वरिसं मंस न खाइया, पारणगे अणेगाणं जीवाणं घातो कतो, साहूहिं बोहिता पञ्चड्या, पुर्व दय्वपच्चक्खाणं पच्छा तीसे भावपच्चक्खाणं, मावपच्चक्खाणस्स अत्थो पडिनियत्तामि-अकरणताए असमिति एत्रमाद, अशिति स्वाति गतं । इदाणिं जावज्जीवाएत्ति, जावदवधारणमी जीवणमवि पाणधारणे भणिनं । अप्पाण धारणाओ पावनिश्वत्ती इहं अस्थो । 1054 ॥ तं जीवितं दसविहं जथा - नामजीवितं एवं ठेवणा0 दव्व0 oha0 भव0 तम्मच भोग0 संजम0 असंजमजीवितं जसकितीजीवितं, दो गताणि, दब्यजीवितं तिविडं- जेण जस्स सचित्तादिणा जीतमायनं, सचित्तं जथा मम पुत्रेण जीतमायतं, अत्रितेण हिरण्णादिणा जीतमातचं, मीमेण सचामरआसादिणा । अहवा इमं तिविहं- दुपदस्य चतुष्पदस्स वा अपदस्त वा जं जीवितं, अहवा जीवपायोग्गा दच्या दव्वजीवितं । ओघजीवितं नाम सच्चे संसारत्या जीवा आउसन्नजीवियाए जीवंति । भवजीवितं चतु d ख्ह् प्रत्याख्यानजीवित पद व्याख्या ॥ 610 ॥ Page #610 -------------------------------------------------------------------------- ________________ सामायिक ॥ 611 ॥ व्विई नेरइयादीणं । तम्भवजीवियं जो तत्थेव मतो आयाति तत्य जे जीवितं तन्मवजीवितं, तिरियणराणं जस्स जति मवग्गहणा- प्रत्याणि । मोगजीवितं चक्कीण बलदेववासुदेवाणं । संजमजीवितं संजताणं तद्धम्मजीवियं । असंजमजीवियं असंजताणं अधंमेण । जसो ख्यान कीत्ति, जहा अज्जवि महावीरवद्रमाणसामिस्स भगवतो तल्लोकेऽवि जसो जगति, तथा अण्णसिंपि-मई सरस्सतीए सत्तस्सर मैगाः वासवयणवसहीए । जीए गुणेहिं कडबरा मनावि माणेहि जीवंति ॥ 1 ॥ संजमजीविएणं मणूसमवजीवितेण य अधिगारो॥ .इदाणिं तिविहेणंति चंणिज्जनि, एतेण सिविहं तिविधेण इञ्चादिमुत्तं फमितं. एत्थ य सीयालं मंगसतं भवति जोग-12 तियकरणतियकालनिगहि, नंजथा-तिविहं जोगं तिनिहर्ण करणेण मणेणं कायाए कारण ण करेमि ग कारवेमि कतीप अण्ण ण समणुजाणामि इत्यादि । अनीतकाले वदृमाणे एम्मे य काले जथासमवमायोज्ज-सीयालं भंगसतं पञ्चकम्वाणमि जस्स । उप्ल्ह्ण्। सो किल पत्थ उ कुमलो मेसा सवे अकुस्लाउ॥1॥सीयाल्ण् भंगसतं पञ्चकम्वाणस्स भेद परिमाणं । तं न विधिणा इमेण भावेतव्वं पयत्तेणं ॥ 2 ॥ तिणि निगा तिणि दुया तिण्णिकेका य होति जोएसु। तिदुएगंतिदुएन तिदु. प व क्र्न्नाई॥3॥ एते खलु जोमा 333 222111 करणा321 321321 फलं 133 399399 एत्य मावणा-न करेति नकार । वेति करेंतषि अण्णं ण समणुजाणाति मणेणं वायाए कारणं, एस पढमो मंगो साधणं, अहवा कमि विसए केसिपि सावमाणचि, co013 है न करेइच्चादितिगं गहिणो कह होति देसविरतस्स ? | A-भण्णति विसयस्स बर्हि पडिसेहो अणुमतीएवि HI11612 ॥ ॥ 1 // केई भणति गिहिणो निविहं तिविहेण णस्थि संवरणं । ण जतो निरिव पण्णत्तीए विसेसेडं ॥ 2 ॥ तो किह nijjuttIpa'Numatiniseho ? बिसेसविसर्गमी । सामण्णेण नत्थि हु तिषिह तिविहेण को दोसो? ॥ 3 ॥ Page #611 -------------------------------------------------------------------------- ________________ सामायिक व्याख्याया ॥ 612 ॥ पुत्ताइसंतणिमितमेतत् पवष्णास जपनि केह गिरिणो दिक्खामिमुहस्त तिबिहेणं ॥ 4 ॥ आह कह पुण मणसा करणं कारावणं अणुमती य जह वनितणुजोगेर्हि करणादी वह भवे मणसा ॥ 5 ॥ तयहीणता वैतणुकरणाईणं तु अव मणकरणं । सावज्जजोगमणणं पण्णत्तं वीतरागेहिं ॥ 6 ॥ कारवणं पुण माणसा चिनेति करेतु एम सावज्जं । चिंतेती य कते पुण सुट्टु कर्त अणुमती एसा ॥ 7 ॥ इदाणिं वितिय भेदो न करेति न कारवेति करेंतंपि अण्णं ण समणुजागति मणेर्ण बायाए एस एको 1 तथा मणेणं कारणं एस बितिओ 2 तथा वायाए कारणं एस ततिओर, वितिओ मूलभेदो गतो । इदाणिं तनिओ-न करेति न कारवेति करेंतीय अण्णं ण समणुजाणति मणेणं 1 बायाए वितिओ 2 कारण ततिओ 3 तिनएव मूलभेदो गतो । इदाणिं चउत्थो न करेति न कारवेति मणेणं वायाए कारणं एको, न करेति करेंतं ण समणुजाणति वितिओ 2 न कारवेति करेंतं नानुजाणति ततिओ 3, एम चउत्थो मूलभेदो । इदाणिं पंचमोन करेति न कारवेति मणेण वायाए एम एको, न करेति करेंतं नाणुजाणति एस बितिओ, न कारवेति करेंतं णाणुजाणए एस ततिओ, एवं एते विष्णि भंगा मणेणं वायाए लढा, अण्णेवि तिष्णि मणेणं कारण एमेव लम्भति, तथाऽवरेवि वायाए कारण य लब्धंनि तिष्णि एवमेव गते सव्त्रे व एवं पंचमाप्युक्तो मूलभेद इति । इदाणिं छट्टो, न करेति न कारवेति मणेण एस एको, तहय न करेति । करें णानुजाणति मणेणं एस दितिओ, न कारवेति करेंतं णाणुजाणांत मनसैव तृतीयः एवं वायाए, कारणवि तिणिवि मंगा लम्भंति, उक्तः पष्ठो मूलभेदः । अधुना सप्तमोऽभिधीयत इति न करेति मणेणं वायाए कारण य एको, एवं न कारवेति मणादीहिं एस बितिओ, करंतं णाणुजाणतिति ततिओ, सप्तमोऽप्युक्तो मूलभेद इति । इदानीमष्टमान्न करेति मणेण वायाए 610 प्रत्वाख्यान भगाः ॥ 612 ॥ Page #612 -------------------------------------------------------------------------- ________________ मंगा समाविक यरको, तथा मोण कारण य एम बिनिओ, तथा वायाए कारण य एस ततिओ, एवं न कारवेतिवि एत्थवि तिण्णि मंगा। प्रत्याम्याख्यायां । एवमेव लन्मंति, करेंतं णाणुजाणादि नत्थवि तिष्णि , एप उक्तोश्टमः इदाणिं नवमः-न करेति मणेण एको, न कारवेति 1613 ॥ चितित्रो, करेंत जाणुजाणति एम ततिश्रो, एवं वायाएवि तियं, कारणवि होति ततियमेव, नवमोऽप्युक्तः ॥ इदाणिमागतगुणना । क्रियते-लद्धफलमाणमेतं भंगा उ भनि औणपण्णासं । तीताणागतसंपतिगुणितं कालेण होति इमं ॥ 1 ॥ सीतालं भंगसतं, कहं कालतिषण होति गुणणाओ । तीतस्स पडियमणं पच्चुप्पण्णस्स संवरणं ॥2॥प्च्क्र्वान्न्ण् 5 चतहा होइ य एस्सस्स एव गुन्न्न्नाओ। कालतिएणं भाणितं जिणगणहरवायएहिंनिशाएत्थ मणो नाम दव्वमणो मावमणो य, दव्चमणो मणपाउग्गाणि दव्याणि, भावमणो मणिज्जमाणाणि, वईवि दुविहा, दव्वे वहपाउग्माणि दन्वाणि मिच्छादिहिस्स BAvA, भाववई ताए निसिरिज्जमाणाणि, दबकायो कायग्गहणपायोग्गाणि, निकाइज्जमाणाणि मानकायो, एवमादि विभासिज्जा । एत्थ य 'कमि भने सामाइयंति पंच समितीओ गहिताओं, सव्वं सावजं इचादिणा तिनि गुत्तीओ घिताओ। समितीओ । पवत्तणे निग्गहे गुत्तीओ, समिओ नियमा गुत्तो गुत्तो समियत्तणंमि मिय्ब्यो। कुसलषैमुदीरतो जं वैगुप्तोदि |स्मितोवि॥1॥ एताओ अट्ट पक्यणमाताओ, जहिं सामाइयं चोइस य पुवाणि माताणि, माउगाओ बत्ति मृति मणिनं होति । / 4 सुत्तफासियनिज्जुत्तिगाथा गता एवं । / एत्थ चोदगो सुत्तपदं अक्विपति ॥ 613 ॥ तिविघेणंनि न जुत्तं ॥ 10-76 ॥ 1058 / / आह-तिविधणंति पदं न युज्यत इतिकातुं, जतो मणेणं वायाए काएणं एवं । |प्रतिपदविधिना वैविध्य मतमेव भवति, गतार्थत्वात् त्रिविधनति ग्रहण न कर्तव्य, उच्यते-अत्यविकप्पणताए गुणभावणयचि को 4 SARA Page #613 -------------------------------------------------------------------------- ________________ सामायिक टोसो'. अयमर्थः अन्धम्म मणवयणकायलकारणम्स विकप्पण-भेदकहणत्थं, जथा किर तिविधेण मणेण तिविधेण वयमा तिविव्याख्यायां ले धेण कारण कग्णकारणाणुमनिपवनेण, अण्णाहा अण्णथा मंभावणा स्याद् , यथा मणेणं वायाए कारणं यथासंख्यं न करेमि न समाधाने कारयामि कानपि अण्णं न समणुजाणामित्ति, अहवा मणेणं वायाए कारणंति एतमि अत्थविकप्पणसंगहत्थं, संगहभेदेहिं सुत्तम-1 ॥ 31 ॥ XNaNaMtikAtuM, किंच. गुणभावना पुनः पुनरभिधानाद्भवतीति न दोष इत्यादि भाव्य । / अपर आह-जावज्जीवाएत्ति पदं न करेमीत्यस्य । पूर्वसंबद्धमेव किमिति न कृतं येन व्यवहितसंबंधमिनि, अन्यपदैरपि संबन्धेस्येष्यत इति, किं च- बवहितमपि अर्थसंबंधेन संचमाधयित्वा व्याख्येयमिनि बापनार्थ, यता अनन्तगमपज्जयं सुनं गमनिका अपि व्याख्यानांगमिति च संदर्शितं भवतीत्यादि माध्य । तस्स पडिकमामि तम्य अतीतम मावज्जजोगस्स अण्णाणताए अमवणताए एवमादिणा कतस्स प्रतीपं क्रमणं निवर्तनमित्यर्थः, ते चतुर्विघ, दवपडिकमणं यो यम्घ दब्यस्म पांडेकमांने अपन्थस्स य नियत्तति दबभूतो वा यं वा निण्वगादी पडिकमेनूण वा पुणो पुणो तं चेव करेनि, एवं तं दन्नपडिक्कमणं , उक्तं च-"जं दुकडंति मिच्छा तं चेव निसेवते पुणो पावं । पञ्चक्खमुसाबातो मायानिवडीपसंगो य ॥ 7 ॥ 23 ( 682 // )" एन्थ दवपडिक्कमणे कुंभकारमिच्छादुक्कडं उदाहरण एगस्स कुंभकारस्य कुडीएल IPsAdhuNo ठिता, तत्धेगो चल्लगो तस्स कुंमकारस्स कोलालाआणि अंगुलधणुभएण पाहाणहि विधति, कुंभकारेण पडियम्गितुं दिट्ठो, 1 मणितो य-कीस मे कोलालाणि काणेसि , खुडओ मणति-मिच्छादुकडंति, सो पुणो पुणो विधेतूण मिच्छादुकडं देति, पच्छा 8/614 ॥ कुंमकारेण तस्स खुङगस्स कण्णाउडओ दिष्णो, सो भणति-दुक्खावितोऽहं, कुंभकारो भणति-मिच्छादुक्कडं, एवं सो पुणो, पुणो कण्णामोडयं दातूण मिच्छादुकटं करेति,पच्छा चेल्लो भणति-केरिसं ते मिच्छादुकडी, कुंभकारो भणति-तुज्झवि एरिस चेक मिच्छा उक्त दलपडिफमणे भएण पाहाणी विविधतण मिलादुक, ए ऋ Page #614 -------------------------------------------------------------------------- ________________ सामायिक दुकडंति, पन्छा ठितो विधितच्चस्स । भावपडिकमणं समड्डिई सञ्चिनो तम्मणो समाहितप्पा जो पडिक्कमति, उक्तं च-"जतिय पडिकमि- द्रव्यमावव्याल्यायो तिव्य अवस्स कातूण पावयं कंमं । तं चेत्र न कातव्वं तो होइ पए पटिक्कतो ॥ 1 ॥ " तत्थ मिगावती उदाहरणं, तेच इम-यगवं अनिन्दा ॥ 615 ॥ बद्धमाणसामी कोसंबीए समोसरिनो, नन्थ चंदसूरा मगवंतं वंदगा सविमाणा उत्तिण्णा, तत्थ मिगावती अज्जा उदयणमाता दिवसोसिकातुं चिरं ठिता, सेसाओ साधुणीओ तित्थगर वंदितूण सनिलयं गताओ, दसरावि तित्थगरं वंदितूण पडिगता, सिग्धमेव चियालीभूत, संभंता गना अज्जचंदणासकासं, ताओ य ताव पडिकताओ, मिगावती आलोइउ पवत्ता, अज्जचंदणाए भण्णतिकीस अज्ज चिरं ठितासि , न जुत्तं नाम उत्तमकुलप्पमूताए एमागिणीए चिरे अच्छितुंति, सा सम्भावेण मिच्छादुक्कडति भण। माणी अज्जचंदणाए पाएमु पडिता, अज्जचंदणा य ताए वेलाए संथारं गता, ताए निदा आगता, पसुत्ता, मिमावतीएवि तिब्बत । संवेगमावण्णाए पाद पडिनाए चेव केवलनाणं ममुप्पण्णं । सप्पो व तेणतेणमुवामतो, अज्जचंदणाए य संथारमाओ हत्थो लंचति, & मिगावतीए मा खज्जिहितिनि मो इन्या संथारगं चडाविनो, सा विबुद्धा भणति-किमेतति !, अज्जवि तुम अच्छसित्ति मिच्छादुकक्कडं, निदापमाएणं न उट्ठविनामि, मिगावती मणति- एस सप्पो मा ते खाहितित्ति हत्यो चडावितो, सा मणति- कहिं सो, दूसा दाएति, अज्जचंदणा अपेन्छमाणी भणति-अज्जे! किं ने अतिसतो ?, सा मणति-आमंति, किं छउमत्यिओ फेवलितोचि , मणति केवलितो, पच्छा चंदणा पाएमु पडिना भणति- मिच्छादुक्कर्3a केवली आसाइतोत्ति, तीए केवलनाणं, एतं भावपडि- 615 / / कमणं । / इदाणि जिंदा आत्मसंतापे, निंदा चतुबिहा, नामनिंदा 4, दब्बनिंदा जो दञ्चनिमित्त निंदति, न पुण धम्मनिमित, निदिना वा भुज्जो भुज्जो आसेवाति, दन्यनिदाए चित्तगरदारिया उदाहरणं, जथा-पडिकमणे 'पडिकमणा पडियरण' (1240) एनीए ॥ SEXXX Page #615 -------------------------------------------------------------------------- ________________ द्रव्यभाव व्युत्सर्गी नयाभ *5 सामायिक गाथाए नियत्तिदारे, मावनिंदा 'हा दुटु कतं हा दुटु कारितं दुटु अणुमतं पत्ति । अंतो अंतो इजाति पच्छाता- यास्यावावेण र्निदंतो ॥ 12 ॥ गरहा प्रकाश्ये, परपागडीकरणं, सा चउचिहा, दव्यभूता परपच्चया वा आलोएति गरहति, जथा-आणंदपुरे EMA मरुओ दुसाए सम संवासं कानूण उवज्झायस्स कहेति, जथा-सुविणए ण्डसाए सम संवासं गतोमिति, मावगरिहा-गंतूण गुरुस मीवं कातूण प अंजलिं विणयमलं । जह अप्पणा नह परे जाणवणापस गरहा u॥1॥ मावगरहाए साधू उदाहारणं । / ला 'अत सातन्यगमने' अतनीति बाग्मा,तं चोमिगमिनि, दवदिउस्सग्गो गणउवधिसरीरमत्तपाणाण विउस्सग्मो, जो वा धम्माभण्डाणपरत्तो काउस्सग्गादिहिता अट्टवमट्टो तस्मवि दवविउस्मग्गो, अणुवउत्तो वा, तत्त्येव उदाहरणं पसण्णचंदो, भावविउ. स्सग्गो मिच्छत्तप्रमाणाचिरणिं, अहवा कमायसंसारकमाण का विउस्मग्गो, तन्थ पडियागतो पसण्णचंदो उदाहरणं भवनि-जथा अणुभृतो वकलचीरिकहाणगे । M आह-किमिति सामाइककरणाभ्युपगमं पूर्व दर्शयति पच्छा सावज्जजोगवेरमण ?, भणति--यतः सामापिकात्मैव सन् सावज्जजोगविरतो तिविहं तिविहेण पोसिरिय निपात्रो भवति, न पुण सामाइयरहिता । एवं एसो अणुगमो प्रिस्म्त्तो। नया इच्छितव्या तत्य नेगमादीया नया सत्त, तेसि विमासा कातव्या जहा हेट्ठा, इमं सामण्णलक्षण-सामाण्यं प्रविभागःप्रत्युत्पर्य कायथा वचः शब्दः । शब्दार्थ च वचः (खलु) प्रत्येक संग्रहादीनाम् ॥ 1 ॥ एवं सब्वे नया परूचेऊण तो सामाइपस्स एगमेकङी पद नएहि सत्तहि मग्गितच्चे, न केवल सामाइयस्स, सवज्झयणाण सुतरखंघाणं । एत्य दारे गयमग्गणा कातन्वा । अहवा |ते सव्वेदि दोसु समोयरंति, विज्जानये चरणणए य, तत्थ णाणणयो-- 0 * KARUra -1- // 19 // 5-OM Page #616 -------------------------------------------------------------------------- ________________ de0 lA0 फंड के ग्रंथ मूल्य आचारप्रदीपः 1-8-0 श्राद्धप्रतिक्रमणसूत्रवृत्तिः 2-0-0 नवपदप्रकरणगृहद्वृत्तिः 4-0-0 आवश्यकटीप्पनं 1- 120 मेनन (प्रोत्तररत्नाकर: ) 1-0-0 श्रीपाल चरित्रं संस्कृते 0-140 कल्पसूत्रधोबिका सूतमुक्तावली 2-0-0 2-0-0 | विचाररत्नाकर: --- 8-0 3. 0-0 दुखवेयालीयपन सटीक 1-8-0 (क्षेत्र) व्येक प्रकाशः भाग दूसरा 28-0 मिशेविस्थानकचरित्रं 1-0.0 सुरोमा समाचारी श्रीपाल चरित्रं प्राकृते 14-0 समिति के ग्रंथ मूल्य प्रवचनसारोद्धारः पूर्वार्ध 3-0-0 विशेपा0 गाथाव विषयानुक्रम 0-5-0 ,, उचरार्धम् 4-0-0 | विचारसारप्रकरणं 0-80 लोकप्रकाशः माग पहिला 2-0-0 प्रत्रज्याविधानकुलकादि 0 6 0 सटीक 3-0-0 अनुयोगद्वारसूत्रं सटीक 28-0 ". 2-4-0 समिति के ग्रंथ 2 0 0 | ऋषिभाषितसूत्रं ज्योतिष्करंडकटीका प्रत्याख्यानस्वरूपं कातंत्रविभ्रमः, दानछत्रीसी विशेषणवती बीबीसी 1-4-0 युक्तिप्रबोध: ( दिगंबरखंडनं ) नंदीसूत्रं सटीक दशपयना छायायुक्त आवश्यकं मलयगिरिवृत्तियुर्त पूर्वार्धम 4-0-0 नन्द्यादिसातना अकारादि व विषयानुक्रम, 2-0-0 हमारे तर्फ से. पंचाशकादि अशास्त्रीमूळ 4-0-0 अनुयोगद्वार चूर्णि व हारि0 वृद्धि 2-0-0 अमुद्रित विशेषावश्यक गाथा नंदीमूर्ति व हारि0वृति. 1-80 ऐन्द्रस्तुत्यादि. 0-6-0 मूल्य 0-3-0 3-8-0 प्रकरणसमुचयः उपदेशमाळामूळे OM पाश्व पता- श्री ऋषमदेवजी केशरीमलज पेढी बजाजखाना, रतलाम. प 4u न आ Page #617 -------------------------------------------------------------------------- ________________ रामायिक याख्यायाम गम्मि गिहितब्वे अगेण्डियन्वंमित्र अत्य्मि। जतियन्वमेव इति जो उवएसोसो नयो नाम्॥10-80।1065॥ करणासवभिआपे नयाणं बहुविवत्तञ्चयं निसामेना। सञ्चनयषिसुद्धं ज्ण्घ्र्न्न्गुन्न्द्वितोसाघु॥10॥83।1066॥ एवं जथा सामाइयं विमागेण य ओघेण मग्गिन एवं सव्यज्झयणा सट्ठाणे पत्तेयं पलेयं । / इति सामाइयनिज्जुत्ती सम्मत्ता । / द्रव्यमावव्युत्सी नयाश्च । ॥ 617 ॥ PRESEX - इति श्रीजिनदासगणिमहत्तरकृतायामावश्यकचूर्णो सामायिकचूर्णिः समाप्ता ॥ समाप्तश्च पूर्वभागः ॥ Hur OMOMba