________________
C
नमस्कार है वयातनानुप्रवेशेनव धातनं वेयं । अथ द्वितीयसमय कपाटकारकस्य स्थित्यनुमाषघातने को विधिरिति प्रश्नेऽमिदमहे-प्रथमसमयपातित- समुद्घात व्याख्याय सत्कर्मस्थितेः सकाशात् योऽमख्येयभागोऽवतिष्ठते इत्युक्तं असावपि बुद्धया पुनरसंख्येयभागाः क्रियन्ते, तस्य कपाटकारकोऽप्य-12
| संख्येयान् भागान् हन्ति, असंख्ययभागोऽवतिष्ठत, ततोऽनुभवस्यापि प्रथमसमरघातनानुमवसकाशात् योऽवशिष्टोऽनंतोऽनुभयो11५७३।।
ऽवतिष्ठत इत्युक्तं असावपि वृद्ध्या पुनरनन्तभागाः क्रियन्ते, तस्य कपाटककारानंतान् भागान् हन्ति. अनन्तमागोऽवतिष्टते, अयमपि चाप्रशस्तप्रकृत्यनुभवयातनानुप्रवेशनेनैव प्रशस्तप्रकृत्यनुभवघातनं करोतीति ज्ञेयं, अथ नृतीयसमये प्रतरपूरकस्य स्थित्यनुमवपातने को विधिरिति प्रश्नभिसंवादीयते, ततो द्वितीयसमयघातितसत्कर्मस्थितेः सकाशात् योऽसंख्येयभागोऽवशिष्टोऽवतिष्ठत इत्युक्तं असावपि बुद्धया पुनरसंख्ययभागाः क्रियते, तस्य प्रतरपूरकोऽसंख्येयान् भागान् हन्ति, असंख्येयभागोऽवतिष्टते, ततोऽनुभवस्यापि तृतीयसमयघानिनानुभवसकाशान् योऽवशिष्टोऽनन्तोऽनुभवोऽवतिष्ठते इत्युक्तं असावपि बुद्ध्या पुनरनन्तमागाः क्रियते, तस्य लोकपूरकोऽनन्तान् भागान् हन्ति, अनन्तभागोऽवतिष्टते, अयमपि च अप्रशस्तप्रकृत्यनुभवपातनानुप्रवेशनेनैव प्रशस्तप्रकत्यनुमवघातनं करोतीति ज्ञेयं, एवं पूर्णलोकस्य कर्मत्रयसन्कम आयुषः सकाशाद संख्येयगुणं जातं, अनुभवोऽनन्तः ।। एवं चत्वारः समया भवन्ति, अतः परं प्रनिनिवृत्तः पंचमे समये प्रतरे तिष्ठति कार्मणकाययोगस्थः, अथास्यामवस्थायां स्थित्यनुभवघातने को विधिरिति प्रश्ने निगद्यते- अनचतुर्थसमयपातिनस्थितिसत्कर्मणः सकाशात् या असंख्येयमागप्रमाणावशिष्टा स्थितिरवतिष्ठत ।२७३॥ इत्युक्तं सा बुद्धया संग्व्येया भागाः क्रियन्त, पंचमसमये प्रतरस्थः संख्येयान् भागान् हन्ति, संस्म्येयमागोऽवतिष्ठते, यश्चतुर्थसमयपातितानुभवसकाशाद् अनन्तोऽवशिष्टोऽनुभवोऽवतिष्ठते इत्युक्तं असावपि बुद्धया अनन्ता भागाः क्रियन्ते, तस्य पंचमसमये
S