________________
नमस्कार संख्येयमागा निष्कामंति, असंख्येय भागोऽवतिष्ठते, तरमख्ययैर्भागनिंगतरेतः प्रतरं पूरयंति, नत्र ये निष्क्रान्ताम्ने द्वितीयम- समुद्घानः व्याख्यायोलमयनिष्कान्तात्मप्रदेशसकाशादसधयगुणहीनाः, ततश्चतुर्थसमय कार्मणकाययोगस्थान एवं आकाशप्रदेशान निष्कुटसंस्थानमंस्थितान |
लोकव्यपदेशभाजोऽपूरिनान पूरयंतीनि लोकपूरकाः, तथा नेपाको विधिरिति प्रश्नमिदमहे-ततस्तृतीयसमयनिर्गतात्मप्रदेशसकाशात् ॥५७२॥
| योऽसंख्येयभागोऽवतिष्ठत इत्युक्तं, अमावपि बुद्धा पुनरप्यसंख्येया भागाः क्रियन्ते, ततश्चतुर्थसमये लोकपूरकानामसंख्येयभागा निष्कामन्ति, असंख्येयभागोऽवतिष्ठते, ततस्तरसंख्ययभागनिकान्तरेते लोकनिष्कुटान् पूरयंति, तत्र ये निष्क्रान्तास्ते तृतीय| समयनिष्क्रान्तात्मप्रदेशसकाशादसंख्येयगुणहीनाः, यवाघुना असंख्येयभागोऽवतिष्ठतेऽसौ स्वशरीरावगाथावकाशप्रमाण इति।।
तस्पदानी मनुष्यावस्थायां या पल्योपमासंख्येयभागमात्रा कमंत्रयसत्कर्मस्थितिरवतिष्ठते सा बुद्धया असंख्येयमागाः क्रियन्ते, ततः प्रथयसमये दंडककारकमत्कमस्थितरसंख्येयान् भागान् हन्ति, असंख्येयभागोऽवतिष्ठते, यश्चामुष्यामवस्थायां कर्मत्रयानुभवः स बुद्धया अनन्तभागाः क्रियन्ते ततोऽस्यासदेद्यन्यग्रोधसातिकुब्जबामनहुंडसंस्थानवज्रनाराचार्धनाराचकीलिकासंप्राप्तस्पाटिकासंहननाप्रशस्तवर्णगंधरसस्पर्शोपघाताप्रशस्तविहायोगत्यपर्याप्त कास्थिरासुभदुर्भगदुःस्वरानादेयायशःकीर्तिनीचर्गोत्रसंज्ञिकाना पंचविंशतेर-६ प्रशस्तानां प्रक्रीडनसमये दंडककारकानुभवस्यानन्तान् मागान हन्ति, अनन्तमागोऽवतिष्ठते, तत्समीयकमव सद्वेद्यमनुष्यदेवगति-2 पंचेन्द्रियजात्यौदारिकत्रक्रियाहारकतैजसकार्मणशरीरसमचतुरमसंस्थानौदारिकवैक्रियकाहारकशरीरांगोपांगवचर्षमसंहननप्रशस्तवर्ण- ५७२॥ गन्धरसस्पर्शमनुष्यदेवगतिप्रायोग्यानुपूर्व्यगुरुळघुपराधातातपाद्योतोच्छ्वासप्रशस्तविहायोगतिप्रसादरपर्याप्तप्रत्येकशरीरस्थिरशुभसुमगसुस्वरादेययश कीर्तिनिर्माणतीर्थकरो!त्रसंज्ञिकानामेकचत्वारिंशतः(१)प्रशस्तानामपि प्रकृतीनां योऽनुभवः तस्याप्रशस्तप्रकृत्यनुम-2
335