________________
समुद्घातः
नमस्कार प्रतरस्थोऽनन्तान मागान हन्ति, अनन्नभागोऽवतिष्ठते, एए दंडकादिषु पंचसु समयेषु सामयिक कण्डकमुत्तीर्णमितिकृत्वा समये व्याख्यायोल समये स्थित्यनुभवकंडकघातको जयः । अथ किमिदं कण्डकमिनि प्रश्ने महे-कण्डकमिव कण्डकं, क उपमार्थः, यथा लोके तरोः
खण्डमायः अंशः कंडकमित्यभिधीयते तथा कर्मतरोरपि बण्डं कण्डकमिति सिद, अतः परं पाठसमयादारम्य स्थितिकण्डकमनुमा५७४ा
वकण्डकं वा आन्तमहर्तिकमुन्किरति, कण्डकं यतः किरति खिपति बिनाशयतीत्यर्थः, एवं पष्ठ कपाटसमये औदारिकमिश्रकाययोगस्थः सप्तमे औदारिकमिश्रकाय यांगम्थः अष्टमे च म्बशरीरप्रवेशसमये स्थितिकण्डकमनुभावकण्डकं च नाशार्थ स्पृष्ट सत् अनन्तरसमय एव नंष्टुमारब्धं न तावत्कान्स्येन नश्यति, किंतु पष्ठादिषु समयषु कर्मतरुकण्टकस्य स्पृष्टस्य सकलसमयेष्विति, एवं तावत्समये दलमुपति यावदन्तमुहतेः पूण इति । तदनेन विधिनान्तमुहूतेपुरणचरमसमयानन्तरमेव कृत्स्नं कण्डकं उत्कीर्णमित्यत्रऐन, उत्तीर्ण नापित्यशः । एवं प्रतिसमयभन्तर्मुहुर्तिकः स्थिन्यनुभवकण्डकघातको ज्ञेयः तावद्यावत्सयोगिनोऽन्त्यसमय इति । एवमेतानि सर्वाण्यपि संग्ख्ययानि स्थित्यनुभवकण्डकानि जयानि, तनः स्वशरीरं प्रविष्टोऽन्तमुहर्तमारते, तन उपर्यनन्तरसमय एच बादरवाग्योगान रोधुमारब्धः, तनान्तर्मुहूर्तपूरणममय एव बादरकाययोगवलाधानाद्वादरवाग्योगो विरुध्यमानो निरुद्धः, तता
चादरवाग्योर्ग निरुध्यान्तर्मुहूर्तमास्त. न बादरयोगनिरोधः प्रवर्तत इत्यर्थः, तत उपर्यनन्तरं बादरमनोयोग निरोद्धमारब्धः, ततोऽअन्तर्मुहूर्तस्यान्त्ये समय बादरकाययोगोपष्ट भातु बादरमनोयोगो निरुध्यमानो निरूद्धः, ततोऽन्तर्मुहूतं स्थित्वोपर्यनन्तरममय एवं &उच्चासनिश्वासी निगेछुमारब्धः, ततोऽन्तर्मुहर्तस्यान्न्य समये बादरकापयोगोपष्टंभात उच्छ्वासनिश्वासौ निरुध्यमानौ निरुध्धी,ततो
अन्तर्मुहूर्त स्थित्वोपर्यनन्तरसमय एव बादरकाययोग निरोद्धमारब्धः ततोऽन्तर्मुहर्तस्यान्त्ये समय बादरकापयोगी निरुध्यमाना निरुद्धः
RSISTASEASTRA
५७४॥