________________
नमस्कार व्याख्यायां ।।५११॥
सिलासु रुक्खेमु य अक्बराणि लिहति, पंथस्स दोमगुणे, एत्तियं गतं एनियं सेसीत विभासा, एवं जे तस्स जिसे वट्टिता से तेण समं अचिरेण तं पुरं गता, जेवि लिहितानुसारेण सम्मं गच्छेति नेत्रि पावेंति, जेण वट्टिया ण वा बहंति छायादिपडिसेवियो ते पत्ता ण का पायेंति । गतो य एस दमग्गोवदेसगो, एस दिईतो, एवं भावमग्गोवदेसगा, सन्धवाहत्थाणीया अरहंता उग्घोसणस्थाणीया धम्मक हा पिंडियन्थाणिया जीवा अडवित्याणिओ संसारो उज्जुग्गो साधुमग्गो को सावगमग्गो पप्पपुरत्थाणीओ मोक्खो मनोहररुक्खच्छायारथाणीओ श्रीगाइयंसचवसहीओ पडिसडियादियाणीयाओ अणवज्जवसहीओ अण्णरुक्खच्छायाथाणीयाओवि अंगणाओ विषण्ण अरसविरसफलथाणी या फागुएसणिज्जा आहारा कुहियथाणीयाणि फासुएसणिज्जाणि पाणियाणि णिन्नुष्णयादिभूमियाधाणीयाओं वसहिभूमीओ सत्थियत्याणीया साधु वहियव्वथाणीयं दिवसं सव्यं पढितच्वं भिक्खाणीहारप डिलेवज्जं ततिए जामे णिहामोक्खो मीतोमियादिमहणथाणीयो पव्वज्जाकिलेसो मग्गतडत्थहक्कारण पुरिसत्याणीया पासत्थकुतित्थियादी अकल्लाणमिता दवरमादित्थाणीया कोहादयो कमाया फलथाणीया विसया पिसायथाणीया बावीस परिसहा मत्तपाणिएसणिज्जा अपवाणगत्थाणीओ णिच्चुज्जमो पत्ताणं मोक्खसुर्हति । तत्थ य तं पुरं गंतुकामो जणो उनदेसदाणादिणा परमोवगारी सत्थवाहेति परमत्रिणएणं तस्स हिने वति बहु मण्णति य एवमादिविभासा। एवं मोक्खत्थीहि मगवं विभासा । एत्य गाथाओ
संसाराडवीए० ।। १२३ ।। ९०९ ।। सम्म सण ॥ ९२४ ॥ ९९० ॥ सम्मसेण दिडो णाणेण णाओ, अक्वरत्थाणीयाणि चोदस पुत्र्वाणि चरणकरणेण पहतो महापहो जातो सो जेव्वाणपथो । चरणकरणाणि पुण- वयसमणघम्मसंजमत्रेयावच्चं च बंमगुप्तीओ । णाणादितियं तत्रकोहणिग्गहादी चरणमेतं ॥१॥ पिंडविसोधी समिती मावण पडिमा म इंदियणिरोहो । पंडिले
महानिर्यामकत्वं
॥५११॥