________________
नमस्कार 51 फलाणि य विवण्णाणि आवातविरमाणि विवायसुहानयाणि पाणियाणि य महिना कुहिता चिणट्ठा णिसारकइयअंबगाण, भूमी-18/ अडच्या व्याख्यायादिओ य णिण्णुण्णतचिसमाओ तामु सुविनव्यं, सत्धिया खणंपिण मोत्तवा, कालतो दिवसं गम्मति, रत्तीएवि ननिए यामे णिद्दा-1
देशकत्वं ५१०॥
मोक्वं कासूण पृणोवि वहित, जनो छिण्णावाता दूरदाणा बहुपच्चवाया य अडवी, मात्रतो सीयाणि य उमिणाणि य छुहा मारा 18 सावयभयाणि य अबरोप्परो य मणिगेही महितव्यो, जो सो को तेणवि वचंताणं कति रुक्वा परिहरितव्या अण्णाणि य से जाणि पब्वाणि चिरण पाविजनि, अवमाणे मो चेव आंतरितब्बो, मणोहरस्वधारिणो मधुरवयणा य एत्थ मग्गतडड़िता बहरे है
पुरिसा हक्कारेंति तमिण सोनव, दुरंतो य पादा दवग्गी अप्पमत्तेहिं उल्हयन्यो, अणोल्हविज्जतो य णियमेण डहति, पुणो या ४ दुगुच्चपवओ उवउनहि चव लंघनव्या, अलंघणे णियमा मरिज्जति, पुणो महतिप्रतिगुदिलगब्बरा वंसकुडंगो सिन्धं लंघेतव्वा, तमि ठिताणं बहुदोमा, ननो य ग्रहगो खड्डा, तस्साचे मनोरहो गाम भणो णिच्वं सण्णिहितो अच्छति, सो मणति-मणागं
रेह एतन्ति, तम्म ण मोनब्ब, मो ण पूरेतब्धो, सोए पूरिज्जमाणो महल्लतरो भवति, पंथातो य भज्जिज्जति, फलाणि य एत्थ दिवाणि पंचपगाराणि णेत्तादिमुहकारगाणि मणागपि नो पेक्खितवाणि ण भोत्तव्याणि, बावीस च एत्थ घोरा महाकराला | पिसाया खणं खणभिवंति नेचि ण ण गणेतब्बा, मत्तपाणं च गत्थि, विभागतो विरसं दुल्लमंति, अपदाणगं च ण कातव्वं, अणवरतं च गंतवं, (रत्तीएवि दोणि जामा सुचियब, समदुर्ग च गंतव्यमेव) एवं च गच्छंतहि देवाणुप्पिया खिप्पामेव अडवी
॥५१॥ लंपिज्जति, लंपित्ता य तमेगंतदोगच्चवज्जितं तं पसत्थं सिवपूर पाविज्जति, तन्थ य पुणो ण होति कोति किलसत्ति, ततो तत्थ P के तेणं समं पयट्टा जे उज्जुग पधाविना, अण्णे पुण इतरण, नतो सो पसस्थि दिवसे उच्चलितो, पुरतो वच्चंतो मग्गं आहणति,
.
-
--.
SEKS
--