________________
उप पसा, जगन्धि अण्णायकचं करति, इहला
ताण ता वित्थरे
नमस्कार
एवं परूवितस्स णमोक्कारम्स वत्यू, तत्थ वत्थू आरिहो मायणं जोग्गो गत्तति वा एगई उच्यते, चत्यू जरहंतादी, कहते बाल्पाचा
बत्यू, जेणं तेसु कारणमायत्तं, हेतुनिमितं कारणमकोऽर्थः, किं च तेसु कारणी, मम्मोपदेसका अरहता, सिदा एतमग अवि11५०९॥
ग्ण संपत्ता, जंपन्थि अण्णसि तेण गुणण अधिगनि अरिहा, आयारं उवदिसति पंचविहं,उवमाया विणयंति, पंचविहो जाया
रो, साधुणो संजमावतस्स सहायोकच्चं करेंति, इहलौकिकेण परलोकिकेण य, एतेण कारणेण अरिहा, एते सामासिया गुणा । 8 इदाणि पत्तेयं पसेय वित्थारेण गुणा उवदेसिजति । अरहताण ता वित्थरेण गुणकित्तणं कीरति, तत्थ दारगाथाअडवीए देसियत्तं तहेव पिज्जामकं समुईमि | छक्कायरकग्वणट्ठा महगोवा तेण वुच्चति ॥९॥ २३ ॥ ९०४ ।।
तत्थ कह अडवीए देसियन कन, तत्थ अडची दुपिहा- दवाडवी भावअडवी य, तत्य दलओ अडवीए उदाहरणं-वसंतपुरे घण्णो सत्यवाहो, णेञ्चुतिनगरं गंतुकामो घोसग जथा दिकलणाने, सो तेसि मिलियाणं पंथगुणे कईति- एगो पंथो। उज्जुओ एगो पंधो को, जो सो बंको तेण पुण सुहसुहण गंमति खतेहि य पियंतेही य, तत्थवि कति रुक्खा अण्णाणि य कारणाणि परिहरितबाई, चिरण पूण पाविज्जति, अवमाणे य सो चेव ओतरितव्यो, जो पुण उन्जुओ तेण लई गम्मति, दुस्ख | च सहितचं, जतो तत्य बहवे दिफला णाम रुक्खा किण्हा किण्होमासा जाब णिकुरुम्बभूवा पत्तिया पुफिया फलिता इरिता जाव सिरीए अतीव २ उपमोभेमाणा २ चिनि, जेणं देवाणुप्पिया तेसिं रुक्खाणं मूलाणि वा कंदाणि वा जाच बीयाणिMI आहारेति तासु स वित्तमनि नम्म णं आवाते मदए भवति, ततो पच्छा परिणममाणे परिणममाणे अड्डवसवे अकाले चेव जीवि-5 ताओ ववरोविजनि, अण्णे य रुक्खे जो तेसि वानेणयि छित्तो सोत्रि मरति, अण्णो परिसडिन पण्णता, तेसिं छाहीए अच्छितव्वं,
AWARENECESSARKI