________________
नमस्कार व्याख्यार्या
॥५१२॥
हण गुतीओ अभिग्गहा चैव करणं तु ॥ २ ॥ तेण कारणेण तिरथकरा महासत्यवाहा जेण पहवे जीवा संसाराडनीए खज्जमाने य लुप्पमाणे य सुहंसुहेण णेय्वाणपट्टणं पावेति ।
दार्णि निज्जामगा, ते यदुविहा- दव्वणिज्जामगा मावणिज्जाममा यः तत्थ दव्वणिज्जामए उदाहरणं तदेव घोसणयं विमासा, तहेव भावणिज्जामएणं उपसंहारोवि ।
मिच्छत्तकालियावात ०/९-७१९१३। एत्थ वाता अड्ड वण्णेतन्या, तंजा-पादीणवाते दाहिणवाते पदीणवाते उत्तरवावे, जो उत्तरपुरच्छिमेण सो सामुनो, दाहिणपुष्वेणं तुंगारो, दाहिण अवरेणं बीतावो, अवरुचरेण गज्जहो, एवं एते अङ्क जाता । अण्णे विदिसासु अड्ड चैव तन्थ उत्तरपुवेण दोष्णि, संजथा उत्तरमत्तासुओ पुरस्थिमसत्तासुजो य, इयरीएवि दोणि-पुरत्थमर्तुगारो दाहिणतुंगारो य, अवरदाहिणे दाहिणविताको अवरवीताचो य, अवरुतरे अवरगज्जमो उत्तरगज्जयो य एते सोलस वाता ॥ तत्थ जहा जलहिंमि कालियावातरहिते, कालियो नाम णणुकूलो, गज्जभाणुकूलवाते णिउणणिज्जामगसहितो मिच्छिद्दपोतो जदिच्छितं पट्टणं पावेति, एवं मिच्छतकालियाबातविरहिते सम्मतगज्जभपत्राते पिज्जामगरयण अमृढमणमतिकष्णधारासहितो जीवो पोतो एगसमएण सिद्धिवसहिपट्टणं पावतित्ति । एत्य-- णिज्जाम गरयणाणं०।९-२८-९१४| तेण कारणेण अरहंता महाणिज्जामगा तहेव विमासा ।
इदाणिं महागोवत्ति बुति, तत्य दव्वगोवा गावीण जाणंति, जहिं गुणा इवंति तहिं णेंति, एवं भावगोवा जाणंति, छज्जीवणिकाया जथ रविवज्जति तथा उपदिमंति, जेण सारक्वति संगोवेति णेव्वाणवाडगं च पात्रेति तेण महागोवा । एत्य गाथा
넣
महागोपत्वं
॥५१२॥