________________
जवस्कार व्याख्यायां ॥५१३॥
पालते जया० ।। ९-२९ ।। ९१५ ॥ जीवणिकाया० ।। ९-३० ।। ९१६ || अहवा जया उषासगदसासु सद्दालपुरागोसालाणं, तंजया मगवं महामाहणे जण्णं उप्पण्णणाणदंसणघरे जणं तीतपच्चुप्पण्णमणागत मावजाणगे जं णं सदेवमणुयासुरस्य लोगस्स अच्चणिज्जे जण्णं तच्चक्रम्मसंपयासंपउत्ते तं णं एवं बुच्चति-मगर्न महामाहणे, तहा सामी महागोवो, जष्णं संसाराडवीए मिच्छननाणमोहितपहाए बहवे जीवे णस्समाणे विणस्समाणे खेज्जमाणे लुप्पमाणे धम्मितं डंडं गहाय सारक्खमाणे संगोवेमाणे अणुपालेमाणे अणुकंपमाणे वाणमहाचाडं पावेति तं णं महागोवेति । तथा भगवं धम्मकही, जण्णं महतिमहालयंसि | संसारंसि बहवे जीवा णस्समाणे वेज्जमाणे पिज्जमाणे उम्मग्गपडिवण्णे सप्पहविणडे मिच्छत्तमलामिभूते अट्ठबिहकम्मतमपडल पडोच्छष्णे बहूहिं अद्वेर्हि वा हेतूहि य कारणेहि य वागरणेहि य चतुरंतातो संसारकंतागतो साहत्थु णित्यारेति तं णं भगवं महाधम्म| कही । तहा भगवं महासत्यबाहे, जं णं भगवं महतिमहालयंसि संसारकंतारंसि बहत्रे जीवे णस्समाणे जाव लुप्पमाणे जाव विलप्पमाणे धम्ममरणं वाहणेणं धम्मियं पन्थानं देच्चा सारखमाणे संगोवेमाणे निव्वाणमहापट्टणं साहत्थि पावेति तष्णं महासत्य बाहे । तहा भगवं महासंजत्तिए, जं णं महनिमहालयंसि संसारसागरंसि बहवे जीवे णस्समाणे जाव विलुप्पमाणे णित्रज्जमाणे उपियमाणे परिष्वमाणे उम्मम्गपडिवणे धम्ममड्याए णावाए सारक्खमाणे सुहंसुहेणं णेव्वाणमहातीरं साहत्थि पावेति तं महासंजत्तए इच्चादि-
ता उबगारितणतो० । ।। ९-३१ ।। ९९७ ।। गिगमणं | अहवा इमाणि कारणाणि जेहि तेहिं अरिहा णमोक्कारस्सरागोसकसा० ॥ १.३२ ।। ९९८ ।। तत्थ रागो नाव 'रेंज रागे' रज्जते तेन तस्मिन् वेति रागः, स य दुबिद्दो- दव्व
महागोपत्वं
।।५१३॥