________________
३
॥५१
KARAN
नमस्कार रामो य मावरागो य, दवरागी दुविहो- कम्मदवरागो य णोकम्मदव्वरागो य, कम्मदव्वरागो रागवेदणीय कर्म यचं ण ताव 31 राग
निक्षेपाः व्याख्यायादा उदिज्जति, णोकम्मदब्बरागो दविहो- पोगरागो वीससारागो य, तंजहा- तत्थ प्रयोग उपाय इत्यनान्तरं, सो य कुसुभरागो
लक्खारागो हालिहरागो एवमादि विभामा, विसमारागा मंझाअम्मरुक्खादि विमासा, मावरागो रागवेदणीयं कर्म उदिण्णं |जाए वेलाए वेदेनि, सो निविहो-दिद्विगगो विसयरागो मिणेहरागो, दिद्विरागो असियमयं किरियाणं अकिरियवादीणमाडू चुल-18
सीती । अण्णाणिय मत्नट्ठी वेणझ्याणं च बत्तीस ॥१॥ वकीया दृष्टीरता येते, यतो-जिणवयणबाहिरमतिमुढा णियदरिस| गाणुरागेण | मध्वष्णुकहितमेने मोक्वपई ण पवज्जति ॥१॥ विसयरागो णाम यो यस्मिन् शब्दाचे विषये रक्तः २ सिणह| रागो नाम यो यस्मिन भावे मृञ्छितो, तन्थ सिणेहरागे उदाहरण
खितिपनिट्टियं णगरं, नत्थ दो भाउमा- अरहण अरहमित्तो य, महन्तस्स मारिया खुइलए रता, अम्मत्येति, मा बहुमो 31 उक्सग्गेति, मणति- किं ण पेच्छामि भाउत में?, ताहे विसेण मारेत्ता भणनि इत्थं- रांपर्य इच्छ, सो तेण णिच्वेदेणं पव्वइतो, साथ
जातो, सा अड्डवसट्टा मरित्ता मुणगी जाता, साधुणो य त गामं गता, मुणियाए दिट्ठो, ताहे नस्स मग्गामग्मि मा उवसम्मति रति गहो, तन्थ मया मक्कडी जाना अडवीए, नेवि कम्मधम्मसंजोगणं तीए अडवीए मज़ोण बच्चति, तीए दिट्ठो, नाहे कंठे लग्गा, तत्थवि किलेमेण पलानो, तन्य मता जक्खिणी जाता, तं ओधिणा पेच्छति सा, तत्थ छिद्दाणि मम्गति, सो अप्पमत्तो, ५१४॥ सा छिदंण लभति, सा सच्चादरेण तस्स छिदं मग्गति, एवं च जाति कालो, तस्स य जे सरिसन्चया समणा ते हसितूणं तरुणा मणति- घण्णोसि अरहमित्ता! जीस पिओ मुणयमक्कडाणं च । सोमग्गस्स पडागो तुमे हितो जीवलोगस्स ॥१॥ अण्णदा सो