________________
डाने अरहप्रकदृष्टान्तः
नमस्कार साधू विवरयं उत्तरीत, तत्य य पादविक्रमं पाणियं, तेण पादो पसारितो गतिभेदेणं, तत्व य देवयाए छिदं लमिऊणं उस छिष्णो, बाल्पाय कासो मणति-मिच्छाइक्कडं मा उक्काए पडितो भोज्जत्ति, अण्णाए सम्महिट्टियाए दिट्ठा, सा घाडिता, तहेव मयदेमो लइतो,
दारूढो य देवतापमावणं, अण्ण भणंति-भिक्खाए गतस्स अण्णं गामं गतस्स ताए वंतरीए तस्स रूवं छाएत्ता तस्स रूवेणं पंये।
तलाए हाति, अण्णेहि दिट्ठो, नेहिं गुरुणं सिद्वं, आवस्सए आलोएहि अज्जोक्ति मणितो, सो उबउचो मुहणंतगादि, मणति-* न संमरति खमासमणो, तेहिं पडिभणिो भणति-णस्थिति, आयरिया अणुवहितस्स पायाच्छित्तंण देति, सो चिंतेति-किं किं हवेत्ति, सा उवसंता, साहति य-मए कनंति, माविगा जाता, आदितो आरम्भ परिकहेति ।। एस तिविहोवि अप्पसत्यो, तस्स अप्पसत्यस्स इमा णिरुती-रज्जनि असुतिकलिमलकणिमाणिट्ठमु पाणिणो जेणं । रागोत्ति तेण मण्णति रज्जति सत्य रागत्यो ॥१॥ पसत्यो। | रागो-अरहतेमु आयरिएसु सुम्मुतबहुम्सुते या पक्यणे एवमादि, अह रागो किं चट्टति', आयरिया आह-कहिवि वइति, उक्तं च
पुणस्सासवहेतू अणुकंपासुद्धए पहिययोगो । चिवरीतो पावस्सति आसवहेतू वियाणाहि ॥१॥ दिढतो अगडखणएणं, जदिवि । | अजुत्तं किंचि पमत्थरागणिमित्तं पुण्णं बंधति तंपि अगडखणणदिट्ठतेणं मब्वं विसोहेति, जथा लिने(चिस) तत्येव घावेति, अर४ इंतेसु य रागो रागो सामु बंभयारीमु। एस पसत्यो रागो अज सरागाण साहूर्ण ॥१॥ जेहि एवंविहो संसारपकडयो रागो
णामितो ते अरिहा । इदाणि द्वेषः, 'दुप कृत्ये 'द्विप अप्रीतौ वा सो दुविधो-दव्वदोसो मावदोसो य, दन्वदोसो दुविधो, कम्मदव्वदोसो पोकम्मदव्वदोसो य, कम्मदव्वदोसो दोसवेदणिज्ज कम्मं बडूण ताव उदयं देति सो कम्मदव्वदोसो,पोकम्मदव्वदोसो | दुहुँ बिलं दुबा रुगा दुट्टा छुधा एवमादि, मावदोसो दोसवेदणिज्ज उदिण्णगं, तस्स इमाणि णिरुत्वाणि-हितकज्जसुगइमग दुसओ
RERAKE
E513