________________
कहमवि पडलरंघमासादिऊण विणिगच्छिऊण ततो सारतममहाफरिसमहमणुमविय पुणावि सबंधुणेहादिसमागिट्ठचिचो तेसिमपि निवडनवाआवश्यक / वरायाणमदिहकालाणाणम हमिदमचम्भूयं किंपि संपादयामीनि संपहारेऊण तत्व निमो, अह समासादितासमासादितबंधुत्रम्गो रणोपदेशः चूर्णी वा तस्स रंघस्सोपलमनिमित्तं इतो नतो परिममतो ओहयमणसंकप्पो कट्ठतरं वसणमणुमवति । एवं संसारसागराओ अणादि-18 प्रधान कम्मसंताणपडलसमच्छादिताओ विविहसारीरमाणसाच्छिवेदणजरजुद्देववियोगाणिसंपयोगादिदुक्खजलचरसंखोमादिवसणबहुलाओ। नियुक्तो
कहमवि कम्मक्खतोचममादिरंघमासादेऊण मणियणाएण चरणपडिवतीए उन्बुडो अप्पबेगे अप्पझंझो एवमादिगुणजुत्तो जातो, द तो मा पुणो निन्बुड़ेज्ज भणितणाएणव । स्याद् बुद्धिः-जो अप्पवित्राणो सो णिचुड़ति, जो पुण बहुपि जाणति सो तप्पमात्रादेव Mनो निबुद्धिहिति इति, भन्ननि
चरणगुणविप्पहीणो०॥२-१शाचरणमणाढायमाणो निदुहुति सुबहुंपि जाणतो॥ किमिति-सुषहुंपि।।२-१३||चरणगुणवि-12 वहीणस्स सुबईपि मुयमहीत कि काहिनिी, जतो ण तस्स तारिस सामत्थमस्थि जेण धारेहिनि, जहा अंधस्स समीचे दीवसयसहस्स-1४ (कोडीवि पलीविता अममन्था नम्मऽवपातादिपवडणं धारेतुन्ति ॥ आह-जेण पुण थोवमहीयं किं तु चरणजुचो तस्स किं?, मन्नति
अप्पंपि०॥ २-१४ ॥ कंठा, किंतु पगासगं-कज्जसाहग ।। पुणो आह-तो जे इमे बहुस्सुया एते णाम निरत्थर्य, एत्थ | आयरितो मणति जहा म्बरो०२-१५।। धृत्तं, कंठं । एवं चरणे ख्यापिते मा भूच्छिप्यस्य एगतेणेव णाणमि अणायरो भवस्मनि । ।१५।। अतस्तभिरासार्थमिदं मूत्रं पठन्त्याचार्या:---
RAKESHRA