________________
योगः
हतं णाणं ॥२-१५|| जहा कियाही जाणं हतं एवं हया अभाणयो किया । एत्व दिद्वतो-रममि माणगरदाहे अंधलग-1बान क्रिया आवश्यन पंगुलगादो अणाहा, णमरजणे जलणसममुमतलोयणे पलायमाणे पंगुलओ गमणकिरियामावातो जाणतोऽवि पलायणमग्गं कमागतेण चूणी
अग्गिणा दड्डो, अधोऽवि गमणकिरियाजुनो पलायणमग्गमजाणतो तुरितं जलणतेण गंतु अगणिमरियाए खाणीए पडिऊण दहो । वाव एवं गाणी किरियारहिती ण कम्मग्गिणो पलाइतुं समस्था, इतरोऽपि णाणरहियत्तणोत्ति, तो खाई कह फलसिद्धी, मनति
से संजोगसिद्धीए० ॥२-१६।। वृत्तं, कंठं । गवरं दिटुंनो-एगमि रमे रायमरण गगराओ उच्चसिय लोगो ठितो, पुणोदि ।।९६ ॥ धाडिमएम पवहणाणि उझिय पलाओ, तत्थ दुवे अणाहप्पाया अंधो पंगू य उमिता, लोमग्गिणाय वणवो लग्मो, ते य मीता,
अंघो छुट्टकच्छो अग्गितेण पलायति, पंगुणा भणित-अंधा' मा इतो नास, णणु इतोप्पेव अग्मी, सो आह-कतो पुण गच्छामि, पंगू |मणति-अहे मग्गदेसणासमत्या पंगू, ता में बंधे करेहि जेण अहिकंटकजलणादिअवाए परिहरावेतो सुहं णगरं पावेमि, तेण तहत्ति 41 एडिवज्जितं, अशुद्रुितं पंगुवयणं, गता य खमेण दोवि गगरंति, एवं जाणकिरियाहि सिद्धिपुरं पाविज्जतित्ति । एत्व सीसो आहकेण पुण पगारण जाकिरियाहि मोक्खो साहिज्जतित्ति, अतो भवति| एवं-णाण०॥२-१७ ॥ दिटुंतो-एगेण वणिएणं घरं गहित कयवरेण भग्गविमर्ग, तेण चिंतितं-ग एत्व भग्गविमम्गे सुर्घ सिज्जति, सोहेमि णं, अंधकार य श सकति सोहेत, ताहे पदीय करेतिर क्यवरं सोहेति, छिदविच्छिदाणि पिहेति गुप्तकवाड च
R ॥१६॥ क्रेति, पच्छा निरूविग्गं विमयसुहाणि अणुभवति, एवं घरत्थाणीओ जीवो कम्मं बज्जवस्थाणीयं तवो वणियत्याणीओ मंजमो जहा छिपिहाणं, सब्वाणि आमवच्छिदाणि पिहिनव्यानि, जहा सो वणितो तमियरे मुहं वसति, एवं जाणेण मुमासुमाणि णातूण
CERESECREKKARKI