________________
खानादर्मावेवतार:
उपोद्घात
मुमेसु पवतान असुभेमु णिवत्तान, नत्रण पुख्यसचिनं साहनि, मंजमण ण ण बंधति, ती अकाभ्नो मोक्रवसुई अणुभवति । आवश्यकएल्थ तवसंजमग्गहणं किग्यिा नवसंजनियत्तनिकाउं, मम्मदमणं पुण गाणग्गहण गहितंति न पृथग उक्तं । एवं णाण- पूर्णी
वादसणचरणाण समाआग मनि मांकाचे म्यापिने भीमो आह-जदि एवं ता साह भगवं! कमि पुण मावे ताणि जाणादीणि
| मत्रति ?. कई वा एनेमि अलाभा ? को या लाभक्षमो ? कम्म वा किमावरणं ? कहं या कम्म वा आवरणक्यतोवममो ? कई नियुक्ती
वा उवममा खयो या ? इति, एन्थ आयग्यिा भणंति||०७॥ भावे ग्बमोवसमिन-१८ मावसमिता णाम नम्म तम्म कम्मम्य मध्ययातिफगाण उदयक्वयान , नेपामेव सदप-1
समात् देशवातिफगाणं उदयान खताचसमितो भावो भवनि, नमि दुवालसंगपि होति सुयणाणं, वालमंगग्गहणेणं सव्वं सुयनाणं | गहिनं, अपिसहेण मनिओहिमणपज्जवनाणाणिवि, केबलणाणं पुण खानिए भाव इति । आह- कवलियणाणलंमा णनन्य खए कमायाणति मचकमायाणं जाय ग्यता ण मंजाती गाणावग्णदंगणावरणअंतराइयाण य ग तात्र कंवलणाणलंभो भवतित्ति, एल्थ पुण कमायाणं चैव गहणं, कमायक्वया अामृहूनण नियमा मेमघातिकम्मक्खय इति । एवं गाणं नाव किंपि खओवसामने | | मावे किंपि खाइर्णत भणितं, मम्मत्तनरिनाणि पुण खतावममिते या उक्सामने वा सानिए पा?, नन्य सम्मदसणं दंमणमोहस्म खओवममे वा उबमम या खए वा भवनि, दमणमोहम्म ग्यतोवसमेण अणंनाणुधिअणुदए मिच्छनस्म सव्वपातिफहगाण उदय
खते तपामेव सदवममे सम्मत्तमोहणीयम्म उदये इनि । उसमखया पुण उवर भाभिहिनि । चरिसपि चरिनमोहस्स खतावसमे ६चा उवसमे या खाए. चा, चग्निमोहखनीयममे णाम बारमकमायोदयवये सद्वममे य, संजलणनउकाअबतदेमघातिफहगोदए
X
1rCER
रि
॥९७॥