________________
नियुक्ती
लोकसायनवगस्स य यथासंभवोदय इति । चरित्ताचरित्नं पुण खओवसामते चेन, कसायट्ठगोदयक्खए सदुवसमे य, परुचक्वाण- कमस्थितिआवश्यक कसायसंजलणचउक्कदेसपातिफहगोदये गोकसायणयगस्स जहामभवोदय य इति । जमि मावे गाणादाण भत्रति एतं माणित, विचारः चूणों जहा एतेमि लाभो ण भवनि नं भवनि--
भगक्षये उपोद्घातार अट्ठण्हं० ॥ २-२६ ।। किह पुण अदृहं पगडीण उकासहिती भवति ?, एस्थ ताव सव्वासि पगडीणं उकोसद्विती माणि
18 गुणानामायव्या, जया मोहणिज्जम्म कम्मम्म उक्कोमिया ठिती भवति तदा आउगवज्जाणं छहं कम्मपगडीणं उकासिया ठिती मति,
Iवश्यकता आउगस्स उकासा वा अजहन्नुकोसा वा ठिती भवति, जदा आउयमोहबज्जाणं उक्कासिया ठितो भवति तदा आउयमोहणि-12 ज्जाणं उक्कोसा वा अजहण्णमणुकोमा या, जया आउकासा तया सेसाणं उकोसा वा अजहन्नुकासा बा, एवं उक्कोमट्टितीए अट्टण्ह कम्मपगडीणं वट्टमाणो जीवो चउपह सामाझ्याणं एगतरमावि ण लमति, कह पुण ताई चउगे, जहा- मम्मनमामाइयं सुयसामाइयं चरित्नसामाइयं चरित्नाचरिनमामाइयं च । अपिशब्दात् मत्यादि चन लभतीनि ॥ इयाणि जहा एतमि लामो मवनि त भन्नति--
ससण्हं पगडीणं अभितर ॥२-२७ ॥ आउययजाणं सत्तण्हं कम्मपगडीण उकोसहितीओ जदा खवियाओ भवति, अवसेसा एकेका कोडाकोडी भवनि, नीमे य कोडाकोर्डाए पलिओवमस्म असंखेन्जदमागं पविट्ठो भवति, एत्य किल गंठी पाउष्मवइ, गंठी गाम जहा इह रज्जए दामविसेसम्म वा घणो अतिगूढो रूढो दुम्मोओ दुम्मेदो य गंठी भवति, एवमेव आत्मनः कम्मबिसेसपच्चतो अनिगगहोगपरिणामो गंठीत्ति वादिम्पनि, तमि भित्र सम्मतादिलामो भवति, तम्मेदो व मनाविषात
SA-C
OM९८॥