________________
श्री आवश्यक
चूर्णी उपोद्घात निर्युक्तौ
1198 11
निपुणं वा सूक्ष्मं बत्तीमदीमपरिसुद्धं एवमादि सामणस्स संघस्स हिट्टाए ततो मृत्तं पवत्ततीति । सीसो आह-तं पुण मुत्तं किमादि १ किपज्जवसाणं १ किं परिमाणं १ को वा एयस्म सारो १ इति, मनति
सामाइयमादीप ० ।। २८ ।। मामाइये आदीए, बिंदुसारं पज्जेते, परिमाणं पुण सामादियादि जाव बिंदुसारं एवतियं, को ५ एस्स सारो १, एत्थ कस्सति बुद्धी भवेज्जा एवं चेत्र सामादियमादीयं बिंदुसारपज्जंतं सुयणाणं सारं, को एयस्स अओ सारो मग्गिज्जतित्ति, जतो अरहंतेहिं मगनेहिं तिलोगसार निहाणभूतेहिं मासितं गणहरेहिं सुयणिपुणेहिं परमकल्लाणालएहि सुत्तीकर्य महत्थं परमसंवेगजणयं जीवादिपदत्यविभासगं सव्वकिरियाकलापपयनोवदेसगमिति परमं मोक्खकारणंति अतो एतं चैव सारो, अतो मन्नति तस्सवि सारो चरणं, तम्मचि एवंगुणस्सत्रि सुयणाणस्स सारो-सव्वस्त्रं चरणं चारितं, चरणस्स पुण सारो निव्वाणं ।। किह पुण तस्सवि सारो चरणं भन्नति, न पुण तदेव ?, मन्नति
सुयणा० ।। २९ ।। जेण सुयणामि वमाणो जीवो मोक्खं ण पाउणति । जो तवमतिए संजममड़ए य जोए ण चए बोढुं जो, को दृष्टांतः ?---
--
जह छेद ०२-१०॥नह गाणलद्०॥२-११॥ पाठसमा तम्हा एतं णाऊण संसारसागराओ० ||२-१२|| गाइद्धं दसहि दितेहि दुलई माणुसतं लहिऊण, एवं खत्तजातिमादीणिवि, संसारसागरे बुझे संतो कहमवि उच्चुड्डो चरणजलोवरितलवर्त्तित्वेन मा पुणो निम्बुडिज्जा, जं किंचिदालवणमासादेऊण, एतंमि अणादरेण एत्थ दितो, जहा नाम कोयि कच्छवां पउरतणपत्तसेबालात्मकनिन्छिद्दपडलाच्छादितोदमंघारमहाहयअंतग्गतो वदंतरगताणंगजलचरक्लो मादिवसणव्यथितमाणमा परिव्भमतो
श्रुतस्यादिपयवसनसाराः
॥ ९४ ॥