________________
| अभियनाणिनि अपरिमेमनाणी, सरवक्खावणमिदं, नो कि ?-तो मुबइ नाणबुढ़ि, एत्य महत्थवयणबुड्डा चेव विभाणकारणता & सूत्रीकरणं आवश्यक
नाणबुडी मण्णइ. तं किमन्थं मुया, मवियजणा जे विबोहणजुग्गा सेसि वियोहणथंचूणों उपोषात
तं बुद्धिमाण पहेण ।। २.५ ॥ तं नाणचुढेि बुद्धिमएण पडेण गेण्डिउ गणहरा निरवमेम, अवि तेसिं पुफाई पडेज्ज तेसु नियुक्ती लपडेसु, ण पुण गणहरबुद्धिमयपडिग्गहिनाणि मगयनो महन्धवयणाणि अणवधारियाणि य वडनित्ति, अतो गिण्डितुं निरवमर्म ममाति,
जहा ते गयेति पच्छा मालेति अन्नेमि वा देंति, एवं इमेवि गणहग तित्थकरभामिताइं गहेउं परिभाविऊण तहाविहाण सिम्माण अणुप्पदेहिति तेण गंथंति । तत्ता पबयणढत्ति भनान, पचयणं संघा । को गुणो पवयणस्स गथितेहिं ?, मन्नति
घेत्तृण मुहं०।। २-६ ॥ जहा ताणि कुसुमाणि अगहियाणि सका घेर्नु, गहिताणिवि पर्डति, एवं इमाणिवि भासिताण & अग्गहिताणि दुगेज्माणि पत्रडंति य, गहिताणि पुण सुहं घेष्पति, तरतमजागेण मुहं च परिवाडीए गुणिज्जंति, सुहं पदविनासेणं पारिज्वति, अमुगन्ध त्रीसरिनंति मारिजति य, पोययन्च तं गेहंति, तस्स तारिसओ आलापओ दिज्जति । अहवा पुच्छतिकिमस्स सारो ?, सुत्तं अन्थो दोनिवि सुई दिज्जति पदविभासेण, पुच्छाएचि ण जाणति, किं गतं हेडा उत्ररित्ति, आदीए मजे
अवसाचि सुहं पुच्छत्ति । एवमादीहि कारणेहिं जीनं मुक्तं तं कयं गणहरेहि, आवा एतेहि कारणेहिं पुन्वमणितेहिं गंथणं कर्य | 8 गणहरहि । अविय-जीयमेयं पुष्वाइअमेय इतिच गंथण कयं गणहरेहिं ॥ किह पुण एवं पुष्वाइन?, भवति
अत्यं०॥ २७ ॥ अन्य मामति-पगासेति अरहा, मुलं गंयंति-अजायणउद्देसगादिअणुकमेण रचयंति गणहरा, जनो निपुणा
।
ॐॐॐ
॥९
॥